Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 128 - Conversion of the Śākyas

tato bhagavatā nyagrodhārāme tasyāḥ parṣadaḥ āśayānuśayaṃ dhātuṃ prakṛtiṃ ca ñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā śuddhodanapramukhaiḥ saptasaptatyā śākyasahasraiḥ srotaāpattiphalaṃ sākṣātkṛtaṃ sthāpayitvā rājānaṃ śuddhodanaṃ; devadattaḥ pāpeccho manābhimānī; tena satyadarśanaṃ na kṛtam; sa krodhaparyavasthitaḥ kathayati: yanvahamapīdṛśīmanvāvartanīṃ māyāṃ jānīyām; ahamapi sarvaṃ lokamanvāvartayeyamiti; sa kṛtapraṇayasaumukhyaiḥ śākyairabhihitaḥ, alaṃ devadatta maivaṃ vocaḥ; mahardhiko bhagavānmahānubhāva iti; sa tūṣṇīmavasthitaḥ; brahmāvarte udyāne tathāvidho dharmo deśitaḥ yaṃ śrutvā droṇodanapramukhaiḥ ṣaṭsaptatyā śākyasahasraiḥ srotaāpattiphalaṃ sākṣātkṛtaṃ sthāpayitvā rājānaṃ śuddhodanaṃ; devadattastathaiva paribhāṣate; rohītake udyāne tathāvidho dharmo deśito yaṃ śrutvā amṛtodanapramukhaiḥ pañcasaptatyā śākyasahasraiḥ srotaāpattiphalaṃ sākṣātkṛtaṃ sthāpayitvā rājānaṃ śuddhodanaṃ; devadattastathaiva paribhāṣate; avaśiṣṭāyāḥ parṣadaḥ kaiścicchrāvakabodhau cittānyutpāditāni; kaiścitpratyekāyāṃ bokhau, kaiścidanuttarāyāṃ samyaksaṃbodhau; kaiścitsrotaāpattiphalaṃ sākṣātkṛtam; kaiścitsakṛdāgāmiphalam; kaiścidanāgāmiphalam; kaiścitpravrajya sarvakleśaprahāṇād(195) arhatvaṃ (a 420 ) sākṣātkṛtam; kecidbuddhaṃ śaraṇaṃ gatāḥ; keciddharmam; kecitsaṅgham; yadbhūyasā pariṣadbuddhanimnā dharmapravaṇā saṅghaprāgbhārā vyavasthāpitā

Like what you read? Consider supporting this website: