Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 126 - Magical exploits

atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte pūrvasyāṃ diśyupari vihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati; tadyathā caṅkramyate, tiṣṭhati, niṣīdati, śayyāṃ kalpayati, tejodhātumapi samāpadyate; tejodhātusamāpannasya bhagavato buddhasya vividhānyarcīṃṣi kāyānniścaranti, nīlāni, pītāni, lohitāny, avadātāni, māñjiṣṭhāni, sphaṭikavarṇāni; yamakānyapi prātihāryāṇi vidarśayati; adhaḥkāyaḥ prajvalati; uparimātkāyācchītalā vāridhārā syandante; uparimaḥ kāyaḥ prajvalati; adhaḥkāyācchītalā vāridhārā syandante; yathā pūrvasyāṃ diśyevaṃ dakṣiṇasyāṃ paścimāyām, uttarasyāṃ diśīti caturdiśaṃ caturvidhamṛddhiprātihāryaṃ (189) vidarśya tānṛddhyabhisaṃskārān pratiprasrabhya saptatālamātre'vasthitaḥ, <saptatālamātre> bhikṣavaḥ, ṣaṭsu bhagavān, ṣaṭsu bhikṣavaḥ; pañcasu bhagavān, api pañcasu bhikṣavaḥ; caturṣu bhagavān, api caturṣu bhikṣavaḥ; triṣu bhagavān, api triṣu bhikṣavaḥ; dvayorbhagavāṃś, dvayoḥ bhikṣavaḥ; tālamātre bhagavāṃs, tālamātre bhikṣavaḥ; saptapauruṣe vyavasthito bhagavān, saptapauruṣā bhikṣavaḥ; ṣaṭsu bhagavān, ṣaṭsu bhikṣvaḥ; pañcasu bhagavān, pañcasu bhikṣavaḥ; caturṣu bhagavān, caturṣu bhikṣavaḥ; triṣu bhagavān, triṣu bhikṣavaḥ; dvayorbhagavān, dvayorbhikṣavaḥ; sādhikapauruṣe <bhagavān, sādhikapauruṣe> bhikṣavaḥ; pṛthivyāṃ rājñaḥ śuddhodanasya tathāvidhaṃ prātihāryaṃ dṛṣṭvā bhikṣutvaṃ ca saṃmoho jātaḥ; na jānīte kataro'tra bhagavāniti; tata āyuṣmantamudāyinamāmantrayate: udāyin bahavo'tra kāṣāyavāsasaḥ pravrajitāḥ; kataraḥ kumāraḥ? āyuṣmānudāyī bhagavantamupadarśayannāha:
eṣo'sau bhagavān bhavāntakaraṇaścitteśvaro nāyakaḥ
eṣa kleśaniṣūdano dinakarastatvārthasandarśakaḥ |
eṣa prāptamanoratho daśabalaḥ sarvatra pāraṅgataḥ
putraste nṛpate vibhāti vimalaḥ paśyādya dharmeśvaraḥ ||
atha rājā śuddhodanastathāgatasyāvanamatkāyena pādābhivandanaṃ karoti; gāthāṃ bhāṣate:
idaṃ tṛtīyaṃ tava bhūribuddhe
pādau namasyāmi samantacakṣoḥ |
utpadyamānasya mahī prakampitā
jambvāśca chāyā na jahāti kāyam || (190)
tataḥ śākyāḥ śākyāyanikāśca rājānaṃ śuddhodanaṃ bhagavataḥ pādayornipatitaṃ dṛṣṭvā aprasādaṃ pravedayante: kathamidānīṃ pitā putrasya pādābhivandanaṃ karotīti; rājā śuddhodanaḥ śākyān śākyāyanikāśca saṃjñāpayannevamāha: na mayā bhavanta idānīṃ sarvārthasiddhasya kumārasya pādābhivandanaṃ kṛtam; yadāpi sarvārthasiddhasya kumārasya janmani mahān pṛthivīcālo'bhūtsarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo'bhūt; api lokasya lokāntarikā andhāstamaso'ndhakāratāmisrā yatremau sūryacandramasau evaṃmahardhikāvevaṃmahānubhāvāvābhayā ābhāṃ na pratyanubhavataḥ, api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan; tatra ye satvā upapannāste tayā ābhayā anyonyaṃ satvaṃ dṛṣṭvā saṃjānate anye'pīha bhavantas(a 419 ) satvā upapannā anye'pīha bhavantassatvā upapannā iti; tadāpi mayā bodhisatvasya bhagavataḥ pādābhivandanaṃ kṛtam; yadāpi sarvārthasiddhaṃ kumāro mama karmāntānanusaṃyān jambūchāyāyāṃ niṣadya viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhamanāsravasadṛśaṃ prathamaṃ dhyānamupasaṃpadya viharati, anyeṣāṃ ca vṛkṣāṇāṃ chāyā prācīnanimnā <prācīnapravaṇā> prācīnaprāgbhārā, jambūcchāyā bodhisatvasya kāyaṃ na vijahāti, tadāpi mayā tadāścaryādbhutadharmāvarjitamatinā bhūyo bhagavataḥ pādau śirasā vanditau; idānīṃ trirapi bhagavataḥ pādau vande yataḥ evaṃ vadāmi
idaṃ tṛtīyaṃ tava bhūribuddhe
pādau namasyāmi samantacakṣoḥ |
utpadyamānasya mahī prakampitā
jambvāśca chāyā na jahāti kāyam || iti;
atha bhagavān tānṛddhyabhisaṃskārān pratiprasrabhya anekaśatasahasrāṃ parṣadamabhyavagāhya purastādbhikṣusaṇghasya prajñapta evāsane niṣaṇṇaḥ

Like what you read? Consider supporting this website: