Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 14 - Siṃhahanu's reign

tena khalu samayena kapilavastuni nagare siṃhahanurnāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca; devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca; suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī; devadṛśe'nyatamo gṛhapatiḥ prativasatyāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī; tasyārāmaḥ puṣpasaṃpannaḥ phalasaṃpannaḥ śālisaṃpanno nānāvihaganikūjitaḥ; tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdhamantaḥpureṇa ratikrīḍāṃ pratyanubhavati; lumbinyāstaṃ dṛṣṭvā spṛhā utpannā; sa kathayati: deva mamaitamārāmamanuprayaccheti; rājā kathayati: gṛhapatisantako'yamārāmaḥ; kathamanuprayacchāmi; yadi tvamārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti; tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ; tasya luṃbinīvanaṃ lumbinīvanamiti saṃjñā saṃvṛttā; siṃhahanordīrgharātramayamāśāsakaḥ: aho bata me kule cakravartī utpadyeta iti; suprabuddhasyāpi rājño dīrgharātramayamāśāsakaḥ: aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syāditi; yāvattasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasatvā saṃvṛttā; aṣṭānāṃ navānāṃ māsānāmatyayātprasūtā; dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā; (34) tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaśca paraṃ vismayamupagataḥ; sandigdhamanāśca saṃvṛttaḥ: kimiyaṃ dārikā āhosvidviśvakarmanirmiteyaṃ māyeti; tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārikāyā nāmeti; amātyāḥ kathayanti: deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante; kecitkathayanti: dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti; apare kathayanti: nāsau dārikā; kiṃtarhi viśvakarmanirmitā māyeti tasmādbhavatu dārikāyā māyeti nāma; tasya māyeti nāma kṛtaṃ; māyā dārikā aṣṭābhyo dhātrībhyo'nupradattā pūrvavadyāvanmahatī saṃvṛttā; naimittikairvyākṛtā; putraṃ janayiṣyatyanekalakṣaṇasaṃpannaṃ; rājā bhaviṣyati balacakravartī; bhūyo'pyasya krīḍato rammāṇasya paricārayataḥ duhitā (a 360 ) jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā; tasyā janmani sarvaṃ tannagaramudāreṇāvabhāsenāvabhāsitaṃ; na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ; yathā māyāyāstasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate; kiṃ bhavatu dārikā nāmeti; amātyāḥ kathayanti: asyā rūpaśobhā yanmāyāṃ vyatiricya vartate tasmādbhavatu mahāmāyeti; sāpyunnītā vardhitā mahatī saṃvṛttā; naimittikairvyākṛtā; putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaṃ; sa rājā bhaviṣyati cakravartīti; suprabuddhena rājñā siṃhahanordūto'nupreṣitaḥ; dve duhitarau jāte māyā mahāmāyā ca; tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasaṃpannaṃ; sa rājā bhaviṣyati balacakravartīti; dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣanaiḥ (35) samalaṅkṛtaṃ; sa rājā bhaviṣyati cakravartīti; anayoryābhipretā śuddhodanasya kumārasyārthāyānayeti;
siṃhahanunā pratisandeśo dattaḥ, dvābhyāmapi kumārasya prayojanaṃ; kiṃ tu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaṃ sa rājā bhaviṣyati cakravartīti, eṣā tāvatpratīṣṭā; dvitīyāyā arthāya gaṇamavalokayiṣyāmīti; tena pañcaśataparivārā preṣitā; tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ; śākyāḥ saṃbhūya rājñaḥ siṃhahanoḥ sakāśamupasaṃkrāntāḥ; deva pāṇḍavaiḥ khaṣairupadrutāḥ sma, sāhāyyaṃ kalpayeti; sa kathayati bhavanto vṛddho'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ; deva śuddhodanaṃ kumāramanupreṣaya; samayato'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato'nuprayacchata; te kathayanti: deva evaṃ bhavatu prayacchāmaḥ; rājñā caturaṅgaṃ balakāyaṃ datvā śuddhodanaḥ kumāraḥ preṣitaḥ; tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ; tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśamupasaṃkrāntāḥ; deva kumāreṇa pāṇḍavā khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ; parituṣṭā smaḥ; vada kumārasya kaṃ varamanuprayacchāmaḥ; bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenaciddve sadṛśe bhārye upasthāpayitavye iti; deva kiṃ mucyatāṃ kriyākāraḥ; sa kathayati: sutarāṃ baddhavyo na moktavyaḥ; kiṃ tu kumārasyaikaṃ varamanuprayacchatha, dvitīyāṃ sadṛśīṃ bhāryāmupasthāpayituṃ; deva śobhanam; evaṃ kriyatāṃ; tataḥ siṃhahanunā suprabuddhasya lekho'nupreṣitaḥ avalokito mayā gaṇaḥ; dvitīyāṃ duhitaramanupreṣayeti; tena sāpi pañcaśataparivārā preṣitā; śuddhodanena kumāreṇa dve api pariṇīte (36)

Like what you read? Consider supporting this website: