Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 117-124

"uttiṣṭha pravarasattvā vidhijña vyākṛtastvaṃ daśabalaiḥ /
gaṅgāprakhyā velitavasumatīsaśailā bhaviṣyasi naravaradamyasārathiḥ" //

atha khalu kulaputra rājāraṇemī tuṣṭa udagraḥ pramuditāḥ prītisaumanasyajātaḥ, atikramya nātidūre ekānte niṣaṇṇo dharmaśravaṇāya //

atha khalu kulaputra samudrareṇurbrāhmaṇo rājño'raṇemino jyeṣṭhaputramanimiṣaṃ nāma rājakumāramāmantrayati sma /

animiṣo'vocat / peyālaṃ pūrvavat, "avalokitā mayāpāyā ye ca tatra sattvā upapannāḥ pracaṇḍaghoraṃ duḥkhaṃ anubhavanti / avalokitā mayā svargā ye ca tatra sattvā upapannāḥ saṃkliṣṭacittāḥ punarapyapāyeṣu prapatanti / sarvasattvāśca mayāvalokitā akalyāṇamitrasaṃsṛṣṭā viharanti, dharmadurbhikṣāndhakāre kuśalamūlaparikṣīṇā (KpSū 118) dṛṣṭigrāhagrastāḥ kumārgairvihanyate / svareṇāhaṃ bhagavan tān sattvān vijñapayāmi, sarvaṃ ca kuśalaṃ pariṇāmayāmi anuttarāyāṃ samyaksaṃbodhau / yad ahaṃ bodhisattvacaryāṃ careyaṃ ye kecanasattvā duḥkhotpīḍā bhayatarjitā dharmadurbhikṣāndhakāre praviṣṭā līnā dīnā atrāṇā aśaraṇā aparāyaṇā māmanusmareyuḥ, nāma ca parikīrtayeyuḥ / yadyahaṃ divyena śrotreṇa śṛṇuyāṃ divyena cakṣuṣā paśyeyaṃ, na ca tāṃ sattvān vyasanebhyaḥ parimocayeyaṃ, nāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / yadāhaṃ bhadanta bhagavan sattvahetościrapraṇidhānaviśeṣeṇa ciraṃ bodhisattvacaryāṃ cariṣyāmi tadā me āśāparipūrirbhavatu / yadāhaṃ bhadanta bhagavan mahārājāraṇemī atikrānte ekasmin gaṅgānadīvālikāsame'saṃkhyeye pratiṣṭhe dvitīye sukhāvatyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, amitāyurnāma bhaviṣyati tathāgato'rhan samyaksaṃbuddhaḥ, pariśuddhe buddhakṣetre pariśuddhānāṃ sattvānāṃ buddhakāryaṃ kariṣyati, yāvatyāmitāyustathāgataḥ aparimāṇān kalpān buddhakāryaṃ kṛtvā pariniṣṭhitabuddhakāryo'nupadhiśeṣanirvāṇadhātau pravekṣyate, tasya praviṣṭasya yāvat saddharmaḥ sthāsyati (KpSū 119) tāvacciramahaṃ bodhisattvacaryāṃ cariṣyāmi, bodhisattvabhūto'haṃ buddhakāryaṃ kariṣyāmi / yadāmitāyuṣastathāgatasya samyaksaṃbuddhasya rātryāḥ prathame yāme saddharmo'ntardhāsyati tasyāmeva rātryāṃ paścime yāme'hamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / vyākarotu māṃ bhagavān anuttarāyāṃ samyaksaṃbodhau / evamevāhaṃ daśasu dikṣu gaṅgānadīvālikāsamāsu lokadhātuṣu ye buddhā bhagavantastiṣṭhanti dhriyanti yāpayanti tān api buddhān bhagavataḥ svareṇa vijñapayāmi vyākurvantu māṃ te buddhā bhagavanto'nuttarāyāṃ samyaksaṃbodhau" /

vyākṛtaḥ kulaputra ratnagarbheṇa tathāgatenānimiṣo rājaputraḥ / evaṃ cāha - "yattvayā kulaputrāvalokitā apāyāḥ avalokitāḥ svargā avalokitaṃ sarvasattvānāṃ duḥkhaṃ saṃjanitaṃ kāruṇyacittaṃ sattvānāṃ duḥkhamocanārthaṃ kleśapraśamanārthaṃ, tasmāttvaṃ kulaputrāvalokiteśvaro nāma bhaviṣyasi / tvamavalokiteśvara bahūnāṃ sattvakoṭīnayutaśatasahasrāṇāṃ duḥkhamocakaḥ / bodhisattvabhūtastvaṃ kulaputra buddhakāryaṃ kariṣyasi / parinivṛte cāmitābhe tathāgate'vaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye, yasyāmeva rātryāṃ prathame (KpSū 120) yāme saddharmo'ntardhāsyati tasyāmeva rātryāṃ paścime yāme tvaṃ kulaputrānekavyūhe bodhivṛkṣamūle vajrāsane niṣaṇṇaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, samantaraśmyabhyudgataśrīkūṭarājo nāma bhaviṣyasi tathāgato'rhan samyaksaṃbuddhaḥ / ṣaṇṇavatikalpakoṭīniyutaśatasahasrāṇi tavāyurbhaviṣyati / parinirvṛtasya te triṣaṣṭikalpakoṭyaḥ saddharmaḥ sthāsyati" /

avalokiteśvara āha - "yadi bhagavan nimā mamāśā paripūryate tadyadāhaṃ bhagavataḥ pādābhivandanaṃ karomi tadā ye buddhā bhagavanto daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti te vyākurvantu māṃ, calatu ca dharaṇī sarvagaṅgānadīvālikāsamāsu daśasu dikṣu lokadhātuṣu, sarvaparvatapāṣāṇaśikharavṛkṣebhyaḥ pañcāṅgikānāṃ tūryāṇāṃ śabdo niścaratu, sarvasattvāśca virāgacittaṃ pratilabhantu" / yadā cāvalokiteśvareṇa bodhisattvena ratnagarbhastathāgataḥ pañcamaṇḍalakena vanditastadā gaṅgānadīvālikāsameṣu (KpSū 121) buddhakṣetreṣu dharaṇī pracalitā, te ca buddhā bhagavanto vyākurvanti peyālaṃ pūrvavat, sarvaparvatapāṣāṇaśikharebhyaḥ pañcāṅgikasya tūryasya śabdo niścarati, sarvasattvāśca virāgacittena sthitāḥ /

bhagavān āha -

"uttiṣṭha kāruṇyapuṇyasu hṛṣṭamānaso vyākṛtastvaṃ daśadiśi varadehadhārī /
prakampitā dharaṇīsakṣetra ṣaḍvikāro bhaviṣyasi jināgrapugalo maharṣī" //

atha khalu samudrareṇurbrāhmaṇo'grapurohito dvitīyaṃ rājaputraṃ nimirnāmāmantrayāmāsa / "evaṃ cānumoda tvaṃ kulaputremaṃ mahāparityāgaṃ, yacca tvayā śubhamupārjitaṃ tatsarvaṃ sattvahetoḥ sarvajñatāyāṃ pariṇāmaya, utpādaya cittamanuttarāyāṃ samyaksaṃbodhau" /

atha nimī rājakumāro bhagavataḥ purastānniṣadyedamavocat - "yat mayā bhagavān upasthitaḥ sarvopakaraṇaiḥ sārdhamaparimitena bhikṣusaṅghena, yaścānumodanodgataḥ (KpSū 122) puṇyaskandhaḥ, yacca kāyavāṅmanaḥ sucaritaṃ puṇyaṃ pariṇāmayāmi anuttarāyāṃ samyaksaṃbodhau / na kevalamasmin kliṣṭe buddhakṣetre bodhimahaṃ spṛśeyaṃ; yatrāvalokiteśvaraḥ kumāraḥ sarvaratnasannicayāyāṃ lokadhātāvanekaratnavyūhe bodhivṛkṣe niṣaṇṇo'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate samantaraśmyabhudgataśrīkūṭarājo nāma tathāgato bhaviṣyati, tamahaṃ adhyeṣayeyaṃ dharmadeśanāyāṃ yāvaccāsau tathāgato dharmaṃ deśayet tāvadahaṃ bodhisattvacaryāṃ careyaṃ, tasya tathāgatasyāstaṃgatasya saddharme'ntarhite tasyānantareṇāhaṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / evaṃrūpaṃ me buddhakṣetraṃ bhavedguṇavyūhena, evamevāhaṃ buddhakāryaṃ kuryāṃ, evameva parinirvāpayeyaṃ, evameva parinirvṛtasya saddharmaściraṃ tiṣṭhet, sarva eva guṇavyūhaḥ yathā samantaraśmyabhyudgataśrīkūṭarājasya tathāgatasya" /

bhagavān āha - "mahāsthāmante kulaputra prārthitaṃ / prāpsyasi tvaṃ kulaputraivaṃrūpaṃ sthānaṃ yathā svayaṃ parigṛhītaṃ / prāpsyasi tvaṃ kulaputra tasmin buddhakṣetre'nuttarāṃ samyaksaṃbodhiṃ / supratiṣṭhitaguṇamaṇikūṭarājo nāma tathāgato bhaviṣyasi / yathā sthāmante (KpSū 123) kulaputra mahāsthānaṃ parigṛhītaṃ, tena tvaṃ kulaputra mahāsthāmaprāpto bhavasva" /

sa prāha - "yadi me bhagavanneṣāśā paripūryate, tadyadāhaṃ bhagavataḥ pañcamaṇḍalakena kāyena pādau vandāmi tadā me daśasu dikṣu gaṅgānadīvālikāsamā buddhā bhagavanto vyākurvantu, sumanāvarṣaśca pravarṣatu" / yadā kulaputra mahāsthāmaprāptena satpuruṣeṇa ratnagarbhasya pañcamaṇḍalakena pādābhivandanaṃ kṛtaṃ tadā gaṅgānadīvālikāsameṣu daśasu dikṣu gaṅgānadīvālikāsamairbuddhairbhagavadbhirvyākṛtaḥ, ṣaḍvikāraṃ ca mahāpṛthivī pracalitā, sumanāvṛṣṭiśca prapatitā /

bhagavān āha -
"uttiṣṭha dṛḍhasthāmavegapuṇya vyākṛta daśadiśi lokanāthaiḥ /
calitā mahāpṛthivī vṛṣṭirvṛṣṭā sumanā varṣairbhaviṣyasi tvaṃ suranarabrahmabhūtaḥ" //
Like what you read? Consider supporting this website: