Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXIV

baliruvāca |
kenopāyena balavānsa tāta parijīyate |
ko'sāvatimahāvīryaḥ sarvaṃ prakathayāśu me || 1 ||
[Analyze grammar]

virocana uvāca |
mantriṇastasya tanaya nityājeyasthiterapi |
śrṛṇu vacmi susādhatvaṃ yenāsau parijīyate || 2 ||
[Analyze grammar]

putra yuktyā gṛhīto'sau kṣaṇādāyāti vaśyatām |
yuktiṃ vinā dahatyeṣa āśīviṣa ivoddhataḥ || 3 ||
[Analyze grammar]

bālavallālayitvainaṃ yuktyā niyamayanti ye |
rājānaṃ taṃ samālokya padamāsādayanti te || 4 ||
[Analyze grammar]

dṛṣṭe tasminmahīpāle sa mantrī vaśameti ca |
tasmiṃśca mantriṇyākrānte sa rājā dṛśyate punaḥ || 5 ||
[Analyze grammar]

yāvanna dṛṣṭo rājāsau tāvanmantrī na jīyate |
mantrī ca yāvanna jitastāvadrājā na dṛśyate || 6 ||
[Analyze grammar]

rājanyadṛṣṭe durmantrī sa duḥkhāya phalatyati |
mantriṇyanirjite rājā so'tyantaṃ yātyadṛśyatām || 7 ||
[Analyze grammar]

abhyāsenobhayaṃ tasmātsamameva samārabhet |
rājasaṃdarśanaṃ tasya mantriṇaśca parājayam || 8 ||
[Analyze grammar]

pauruṣeṇa prayatnena svabhyāsena śanaiḥśanaiḥ |
dvayaṃ saṃpādya yatnena deśamāpnoṣi taṃ śubham || 9 ||
[Analyze grammar]

tvamabhyāse phalībhūte taṃ deśamabhigacchasi |
yadi daityendra tadbhūyo manāgapi na śocasi || 10 ||
[Analyze grammar]

saṃśāntasakalāyāsā nityapramuditāśayāḥ |
sādhavastatra tiṣṭhanti praśāntāśeṣasaṃśayāḥ || 11 ||
[Analyze grammar]

śrṛṇu kaḥ putra deśo'sau sarvaṃ prakaṭayāmi te |
deśanāmnā mayoktaste mokṣaḥ sakaladuḥkhahā || 12 ||
[Analyze grammar]

rājā tu tatra bhagavānātmā sarvapadātigaḥ |
tena mantrī kṛtaḥ prājño mano nāma mahāmate || 13 ||
[Analyze grammar]

manoniṣṭhatayā viśvamidaṃ pariṇatiṃ gatam |
ghaṭatveneva mṛtpiṇḍo dhūmo'mbudatayaiva ca || 14 ||
[Analyze grammar]

tasmiñjite jitaṃ sarvaṃ sarvamāsāditaṃ bhavet |
durjayaṃ tadvijānīyātyuktyaiva parijīyate || 15 ||
[Analyze grammar]

baliruvāca |
yā yuktirbhagavaṃstasya cittasyākramaṇe sphuṭam |
tāṃ me kathaya tattāvadyathā jeṣyāmi dāruṇam || 16 ||
[Analyze grammar]

virocana uvāca |
viṣayānprati bhoḥ putra sarvāneva hi sarvathā |
anāsthā paramā hyeṣā sā yuktirmanaso jaye || 17 ||
[Analyze grammar]

eṣaiva paramā yuktiranayaiva mahāmadaḥ |
svamanomattamātaṅgo drāgityevāvadamyate || 18 ||
[Analyze grammar]

eṣā hyatyantaduṣprāpā suprāpā ca mahāmate |
anabhyastātiduṣprāpā svabhyastā prāpyate sukham || 19 ||
[Analyze grammar]

kramādabhyasyamānaiṣā viṣayāratirātmaja |
sarvataḥ sphuṭatāmeti sekasiktā latā yathā || 20 ||
[Analyze grammar]

nāsādyate hyanabhyastā kāṃkṣatāpi śaṭhātmanā |
putra śālirivāvyuptā tasmādenāṃ samāhara || 21 ||
[Analyze grammar]

tāvadbhramanti duḥkheṣu saṃsārāvaṭavāsinaḥ |
viratiṃ viṣayeṣvete yāvannāyānti dehinaḥ || 22 ||
[Analyze grammar]

abhyāsena vinā kaścinnāpnoti viṣayāratim |
apyatyantabalo dehī deśāntaramivāgatiḥ || 23 ||
[Analyze grammar]

dhyeyatyāgamato'jasraṃ dhyāyatā dehadhāriṇā |
bhogeṣvaratirabhyāsādvṛddhiṃ neyā latā yathā || 24 ||
[Analyze grammar]

puruṣārthādṛte putra neha saṃprāpyate śubham |
kriyāphalaṃ pariprāptuṃ harṣāmarṣavivarjitam || 25 ||
[Analyze grammar]

daivamityucyate loke na daivaṃ dehavatkvacit |
avaśyaṃ bhavitavyākhyā svehayā niyatiśca yā || 26 ||
[Analyze grammar]

ucyate daivaśabdena sā naraireva netaraiḥ |
yadyasyeha yadā yatra saṃpannaṃ samatāṃ gatam || 27 ||
[Analyze grammar]

harṣāmarṣavināśāya taddaivamiti kathyate |
daivaṃ niyatirūpaṃ ca pauruṣeṇopajīyate || 28 ||
[Analyze grammar]

samyagjñānavilāsena mṛgatṛṣṇābhramo yathā |
yathā saṃkalpyate yadyatpauruṣeṇa tathaiva tat || 29 ||
[Analyze grammar]

phalavattāgṛhītatve phalavattāsukhapradam |
kartā no mana eveha yatkalpayati tattathā || 30 ||
[Analyze grammar]

niyatiṃ yādṛśīmetatsaṃkalpayati sā tathā |
niyatāniyatānkāṃścidarthānaniyatānapi || 31 ||
[Analyze grammar]

karoti cittaṃ tenaitaccittaṃ niyatiyojakam |
niyatyāṃ niyatiṃ kurvankadācitsvārthanāmikām || 32 ||
[Analyze grammar]

sphuratyasmiñjagatkośe jīvo vyomnīva mārutaḥ |
niyatyā vihitaṃ kurvankadācinniyatiṃ caraḥ || 33 ||
[Analyze grammar]

saṃjñārthaṃ rūḍhaniyatiśabdaḥ sphurati sānuvat |
tasmādyāvanmanastāvanna daivaṃ niyatirna ca || 34 ||
[Analyze grammar]

manasyastaṃgate sādho yadbhavatyastu tattathā |
jīvo hi puruṣo jātaḥ pauruṣeṇa sa yadyathā || 39 ||
[Analyze grammar]

saṃkalpayati loke'smiṃstattathā tasya nānyathā |
puruṣārthādṛte putra na kiṃcidiha vidyate || 36 ||
[Analyze grammar]

paraṃ pauruṣamāśritya bhogeṣvaratimāharet |
na bhogeṣvaratiryāvajjāyate bhavanāśanī || 37 ||
[Analyze grammar]

na parā nirvṛtistāvatprāpyate jayadāyinī |
viṣayeṣu ratiryāvatsthitā saṃmohakāriṇī || 38 ||
[Analyze grammar]

tāvadbhavadaśādolā vilolāndolanasthitiḥ |
abhyāsena vinā putra na kadācana duḥkhadā || 39 ||
[Analyze grammar]

bhogabhogibharaprotā kadāśā vinivartate || 40 ||
[Analyze grammar]

baliruvāca bhogeṣvaratirevāntaḥ kathaṃ sarvāsureśvara |
sthitimāyāti jīvasya dīrghajīvitadāyinī || 41 ||
[Analyze grammar]

virocana uvāca |
ātmāvalokanalatā phalinī phalati sphuṭam |
jīvasya bhogeṣvaratiṃ śaradīva mahālatā || 42 ||
[Analyze grammar]

ātmāvalokanenaiṣā viṣayāratiruttamā |
hṛdaye sthitimāyāti śrīrivāmbhojakoṭare || 43 ||
[Analyze grammar]

tasmātprajñānikāṣeṇa vicāreṇāticāruṇā |
devamālokayedbhogādratiṃ cāvaharetsamam || 44 ||
[Analyze grammar]

cittasya bhogairdvau bhāgau śāstreṇaikaṃ prapūrayet |
guruśuśrūṣayā caikamavyutpannasya satkrame || 45 ||
[Analyze grammar]

kiṃcidvyutpattiyuktasya bhāgaṃ bhogaiḥ prapūrayet |
guruśuśrūṣayā bhāgau bhāgaṃ śāstrārthacintayā || 46 ||
[Analyze grammar]

vyutpattimanuyātasya pūrayeccetaso'nvaham |
dvau bhāgau śāstravairāgyairdvau dhyānagurupūjayā || 47 ||
[Analyze grammar]

sādhutāmāgato jīvo yogyo jñānakathākrame |
nirmalākṛtirādatte paṭa uttamarañjanām || 48 ||
[Analyze grammar]

śanaiḥ śanairlālanīyaṃ yuktibhiḥ pāvanoktibhiḥ |
śāstrārthapariṇāmena pālayeccittabālakam || 49 ||
[Analyze grammar]

pare pariṇataṃ jñāne śithilībhūtadurgraham |
jyotsnā'hīnasphaṭikavaccetaḥ śītaṃ virājate || 50 ||
[Analyze grammar]

prajñayā parayā ṛjvyā bhogānāmīśvarasya ca |
samamevātha dehasya rūpamāśvavalokayet || 51 ||
[Analyze grammar]

prajñāvicāravaśataḥ samameva sadā suta |
ātmāvalokanaṃ tṛṣṇāsaṃtyāgaṃ ca samāharet || 52 ||
[Analyze grammar]

paradṛṣṭau vitṛṣṇatvaṃ tṛṣṇābhāve ca dṛkparā |
ete mithaḥ sthite dṛṣṭī tejodīpadaśe yathā || 53 ||
[Analyze grammar]

bhogapūge gatāsvāde dṛṣṭe deve parāvare |
pare brahmaṇi viśrāntiranantodeti śāśvatī || 54 ||
[Analyze grammar]

viṣayākalitānandamanantodeti nirvṛtiḥ |
na kadācana jīvānāmātmaviśravaṇādṛte || 55 ||
[Analyze grammar]

yajñadānatapastīrthasevābhirjāyate sukham |
na tapobhirna dānena na tīrthairapi jāyate || 56 ||
[Analyze grammar]

bhogeṣu viratirjantoḥ svabhāvālokanādṛte |
kayācidapi no yuktyā buddhirātmāvalokane || 57 ||
[Analyze grammar]

svaprayatnādṛte puṃsaḥ śreyase saṃpravartate |
bhogasaṃtyāgasaṃprāptaparamārthādṛte suta || 58 ||
[Analyze grammar]

na brahmapadaviśrāntisukhamāsādyate param |
ābrahmastambaparyante jagatyasminna kutracit || 59 ||
[Analyze grammar]

tadvadāśvasyate bhāte parame kāraṇe yathā |
pauruṣaṃ yatnamāśritya daivaṃ kṛtvā sudūrataḥ || 60 ||
[Analyze grammar]

bhogānvigarhayetprājñaḥ śreyodvāradṛḍhārgalān |
prauḍhāyāṃ bhogagarhāyāṃ vicāra upajāyate || 61 ||
[Analyze grammar]

vṛddhāyāṃ prāvṛṣi śrīmāṃśaratkāla ivāmalaḥ |
vicāro bhogagarhāto vicārādbhogagarhaṇam || 62 ||
[Analyze grammar]

anyonyamete pūryete samudrajaladāviva |
bhogagarhāvicāraśca svātmālokaśca śāśvataḥ || 63 ||
[Analyze grammar]

anyonyaṃ sādhayantyarthaṃ susnigdhāḥ suhṛdo yathā |
pūrvaṃ daivamanādṛtya pauruṣeṇa prayatnataḥ || 64 ||
[Analyze grammar]

dantairdantānprasaṃpīḍya bhogeṣvaratimāharet |
deśācārāviruddhena bāndhavaikamatena ca || 65 ||
[Analyze grammar]

pauruṣeṇa krameṇādau dhanāni samupārjayet |
dhanairabhyāharedbhavyānsujanānguṇaśālinaḥ || 66 ||
[Analyze grammar]

pravartate samāsaṅgātteṣāṃ bhogavigarhaṇā |
tato vicārastadanu jñānaṃ śāstrārthasaṃgrahaḥ || 67 ||
[Analyze grammar]

tataḥ krameṇa paramapadaprāptiḥ prajāyate |
yadā tūparate kāle viṣayebhyo viramyase || 68 ||
[Analyze grammar]

tadā vicāravaśataḥ paramaṃ padameṣyasi |
samyakprāpsyasi viśrāntimātmanyatyantapāvane || 69 ||
[Analyze grammar]

na punaḥ kalpanāpaṅke duḥkhāya nipatiṣyasi |
sthitāpi nāsthā te śuddha namaste'stu sadāśiva || 70 ||
[Analyze grammar]

deśakrameṇa dhanamalpavigarhaṇena tenāṅga sādhujanamarjaya mānapūrvam |
tatsaṃgamotthaviṣayādyavahelanena samyagvicāravibhavena tavātmalābhaḥ || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: