Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXIII

virocana uvāca |
asti putrātivitato deśo vipulakoṭaraḥ |
trailokyānāṃ sahasrāṇi yatra mānti bahūnyapi || 1 ||
[Analyze grammar]

yatra nāmbhodhayo nāpi sāgarā vā na cādrayaḥ |
na vanāni na tīrthāni na nadyo na sarāṃsi ca || 2 ||
[Analyze grammar]

na mahī nāpi cākāśaṃ na dyaurna pavanādayaḥ |
na candrārkau na lokeśā na devā naca dānavāḥ || 3 ||
[Analyze grammar]

na bhūtayakṣarakṣāṃsi na gulmā na vanaśriyaḥ |
na kāṣṭhatṛṇabhūtāni sthāvarāṇi carāṇi ca || 4 ||
[Analyze grammar]

nāpo na jvalano nāśā nordhvaṃ nādho na viṣṭapam |
na loko nātapo nāhaṃ na harīndraharādayaḥ || 5 ||
[Analyze grammar]

eka evāsmi sumahāṃstatra rājā mahādyutiḥ |
sarvakṛtsarvagaḥ sarvaḥ sa ca tūṣṇīṃ vyavasthitaḥ || 6 ||
[Analyze grammar]

tena saṃkalpito mantrī sarvasanmantraṇonmukhaḥ |
aghaṭaṃ ghaṭayatyāśu ghaṭaṃ vighaṭayatyalam || 7 ||
[Analyze grammar]

bhoktuṃ na kiṃcicchaknoti na ca jānāti kiṃcana |
rājārthaṃ kevalaṃ sarvaṃ karotyajño'pi sansadā || 8 ||
[Analyze grammar]

sa eva sarvakāryaikakartā tasya mahīpateḥ |
rājā kevalamekānte svastha evāvatiṣṭhate || 9 ||
[Analyze grammar]

baliruvāca |
ādhivyādhivinirmuktaḥ kaḥ sa deśo mahāmate |
kathamāsādyate cāpi kena vādhigataḥ prabho || 10 ||
[Analyze grammar]

kaḥ sa tādṛgvidho mantrī rājā cāpi mahābalaḥ |
helālūnajagajjālairyo'smābhirapi no jitaḥ || 13 ||
[Analyze grammar]

apūrvametadākhyānaṃ mamāmarabhayaprada |
kathayāpanayāsmākaṃ hṛdvyomnaḥ saṃśayāmbudam || 12 ||
[Analyze grammar]

virocana uvāca |
sa tatra mantrī balavāndevāsuragaṇaiḥ suta |
sametairlakṣaguṇitairapi nākramyate manāk || 13 ||
[Analyze grammar]

nāsau sahasranayano na yamo na dhaneśvaraḥ |
nāmaro nāsuro vāpi yadi putraka jīyate || 14 ||
[Analyze grammar]

tatrāsimusalaprāsavajracakragadādayaḥ |
hetayaḥ kuṇṭhatāṃ yānti dṛṣadīvotpalāhatiḥ || 15 ||
[Analyze grammar]

gamyo'sau nāstraśastrāṇāṃ na bhaṭodbhavakarmaṇām |
tena devāsurāḥ sarve sarvadaiva vaśīkṛtāḥ || 16 ||
[Analyze grammar]

aviṣṇunāpi teneha hiraṇyākṣādayo'surāḥ |
pātitāḥ kalpavātena merukalpadrumā iva || 17 ||
[Analyze grammar]

nārāyaṇādayo devā api sarvāvabodhinaḥ |
tenākramya yathākāmamavaṭeṣu niveśitāḥ || 18 ||
[Analyze grammar]

tatprasādena sāṭopaṃ pañcamātraśaraḥ smaraḥ |
trailokyamidamākramya samrāḍiva vivalgati || 19 ||
[Analyze grammar]

surāsuraughagṛhyo'pi guṇahīno'pi durmatiḥ |
durākṛtirapi krodhastatprasādena jṛmbhate || 20 ||
[Analyze grammar]

devāsurasahasrāṇāṃ saṃgaro yaḥ punaḥ punaḥ |
tadetatkrīḍanaṃ tasya mantriṇo mantraśālinaḥ || 21 ||
[Analyze grammar]

sa mantrī kevalaṃ putra tenaiva prabhuṇā yadi |
jīyate tatsujeyo'sāvanyathā tvacalopamaḥ || 22 ||
[Analyze grammar]

tasyaiva tatprabhoḥ kāle jetuṃ taṃ mantriṇaṃ nijam |
icchā saṃjāyate tena jīyate'sāvayatnataḥ || 23 ||
[Analyze grammar]

trailokyavalināṃ mallamucchvāsitajagattrayam |
jetuṃ cedasti te śaktistatparākramavānasi || 24 ||
[Analyze grammar]

tasminnabhyudite sūrye trailokyakamalākarāḥ |
ime vikāsamāyānti vilīyante'stamāgate || 25 ||
[Analyze grammar]

tamevamekayā buddhyā vyāmohaparihīnayā |
yadi jetuṃ samartho'si dhīrastadasi suvrata || 26 ||
[Analyze grammar]

tasmiñjite jitā lokā bhaviṣyantyajitā api |
ajite tvajitā ete cirakālajitā api || 27 ||
[Analyze grammar]

tasmādanantasiddhyarthaṃ śāśvatāya sukhāya ca |
tajjaye yatnamātiṣṭha kaṣṭayāpi hi ceṣṭayā || 28 ||
[Analyze grammar]

sasuradanujanāgayakṣasaṃghaṃ sanaramahoragakinnaraṃ sametam |
trijagadapi vaśīkṛtaṃ samantādatibalinā nanu helayaiva tena || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: