Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| pañcāśo'dhyāyaḥ ||

śrīḥ-
varṇacakraṃ kathaṃ lekhyaṃ varṇoddhārasya kiṃ phalam|
bhagavān-
śṛṇu varṇādhvano rītimādyāṃ kamalasaṃbhave|| 50.1 ||
prāpnoti yatparijñānāt sādhako matsvarūpatām|
vedyavedakanirmuktamacyutaṃ yatparaṃ padam|| 50.2 ||
anastamitabhārūpaṃ sarvābhinnamahaṃpadam|
tadgatā śaktirādyā coditā ca sadā bhavet|| 50.3 ||
anastamitabhārūpā vedyavedakavarjitā|
śaktiḥ kṣubhitaikāṃśā varṇarūpeṇa vartate|| 50.4 ||
śabdabrahmasvarūpeṇa svaśaktyā svayameva hi|
muktaye kila jīvānāmuditaṃ parameśvarāt|| 50.5 ||
tadavyaktākṣaraṃ viddhi tantrīkaṇṭho yathā kalaḥ|
pṛthagvarṇātmatāṃ yāti sthitaye'nekadhā sa tu|| 50.6 ||
sūkṣmavarṇasvarūpeṇa dhārāsaṃtānavarṇabhāk|
pañcādhvakośamuktasya manniṣṭhasya (1)viśeṣataḥ|| 50.7 ||
(1.gra. vivekinaḥ|)
so'nubhūtipadaṃ yāti prasādānmama vallabhe|
maccāturātmanicayo vijñeyo hi(2)tamātmanā|| 50.8 ||
(2.gra. tadātmanā|)
prabhavāpyayayogena bhārūpadhvanilakṣaṇaḥ|
sakārāntastvakārācca hakārādānta eva ca|| 50.9 ||
prabhave dvādaśānatastu hakāraścaturātmanā|
akārasvapyaye cautau dvādaśāntāvubhau samau|| 50.10 ||
varṇavyūhasamūhe'smin jñeyaṃ jñānasamādhinā|
viśrāma udayo vyāptirvyaktirāḍ vāsudevataḥ|| 50.11 ||
atraikaikopari jñeyā mūrtiścetyevameva hi|
yuktā viśrāmapūrveṇa catuṣkeṇa samāsataḥ|| 50.12 ||
viśrāmaṃ cintayed devaṃ vāsudevaṃ sanātanam|
saṃkarṣaṇāditattvāni viśrāmyanti laye'tra hi|| 50.13 ||
tataḥ saṃkarṣaṇaṃ devamākāramudayaṃ smaret|
udito hi sa sarvātmā prathamaṃ sarvakṛtsvayam|| 50.14 ||
vyāptaṃ pradyumnadevaṃ tamikāraṃ paricintayet|
vividhaṃ prāpyate tena trayī karmātmanā jagat|| 50.15 ||
aniruddhaṃ vyaktirūpamikāraṃ tamanusmaret|
vyajyate śaktayo hyatra jagatsṛṣṭyādayo'khilāḥ|| 50.16 ||
daṇḍavatsaṃniveśena saṃsthitā hyevameva hi|
āsakārāccatūrūpā yuktā me caturātmanā|| 50.17 ||
smaret prabhavacintāyāṃ hakāraṃ dvādaśāntakam|
sakāraṃ vāsudevaṃ tu viśrāmaṃ paricintayet|| 50.18 ||
saṃkarṣaṇaṃ sakārāntamudayaṃ tvapyaye smaret|
evamākārato divyāṃ vicantayeccaturātmatām|| 50.19 ||
dviṣaṭkaṃ dhāraṇānāṃ ca dvādaśādhyātmalakṣaṇam|
sopānabhūtaṃ yatkrāntvā dvādaśāntādviśetparam|| 50.20 ||
eṣā prathamā rītirvarṇamārgasya darśitā|
sūkṣmā saccāturātmīyā bhārūpā yanmayī parā|| 50.21 ||
madhyamā pūrvamevoktā viśeṣaṃ tatra me śṛṇu|
dhāraṇāpūrvamuktāyāścatasro matsvarūpajāḥ|| 50.22 ||
vakārākhyāniruddhasya śaktiḥ rāgasaṃjñikā|
māyā nāma mahālakṣmīrlakārāparanāmikā|| 50.23 ||
vidyāyā rephasaṃjñāyā mahāvāṇī tu smṛtā|
vātasaṃjñā mahākālī kriyāśaktiryasaṃjñikā|| 50.24 ||
brahmādyā mūrtayastisraḥ tatpatnyo vādayaśca yāḥ|
tatsarvaṃ sakalaṃ sūkṣmamakārasyādime'śake|| 50.25 ||
madhyame bhoktṛkūṭasthapuru(ṣeṃ)ṣoṃ'śe pratiṣṭhitaḥ|
[saṃsāripuruṣaḥ sarvaścarameṃ'śe pratiṣṭhitaḥ|| 50.26 ||]
eṣā te madhyamā rītirvarṇamārgasya darśitā|
caramāmatha vakṣyāmi rītiṃ kamalasaṃbhave|| 50.27 ||
vaikharī caramā rītiḥ payatnasthānabhedinī|
vyaktavācāṃ samuccāre sphuṭībhavati dhruvam|| 50.28 ||
jīvānāṃ dehabaddhānāṃ tattatsanmārgadarśikā|
mātṛkā jāyate seyaṃ viṣṇuśaktyupabṛṃhitā|| 50.29 ||
viṣṇuvattatra pañcātmaśaktayaḥ parikīrtitāḥ|
adhitiṣṭhanti ye yāṃ ca mātṛkāṃ varṇamālinīm|| 50.30 ||
vāsudevādayo vyūhā daśa dvau keśavādayaḥ|
śrīḥ-
saṃjñābhedaṃ vinā varṇānuddhareyuḥ kathaṃ hare|| 50.31 ||
ataḥ saṃjñāṃ ca bhedaṃ ca śaktiṃ ca prathamaṃ vada|
śrībhagavān-
udgīthaśchandasāmādiḥ praṇavastārakastathā|| 50.32 ||
brahmakośastāranāmā vyāpī oṃkāra īritaḥ|
akāraścāprameyaśca vyāpako dhṛṣṭasaṃjñikaḥ|| 50.33 ||
ākāra ādidevaśca ānando gopanaḥ smṛtaḥ|
ikāro rāmanāmāyaṃ māyābandhustrilocanaḥ|| 50.34 ||
īkāraḥ pañcabindurvai mahāmāyo manobhavaḥ|
ukāro bhuvanākhyaśca uddāma udayaḥ smṛtaḥ|| 50.35 ||
ūkāra ūrjo lokeśo viśvarūpo guhāśayaḥ|
ṛkāro viṣṭarākhyaśca sukhado lokanāyakaḥ|| 50.36 ||
ṛkāraḥ pīṭhanāmā syādyogināgapatistathā|
lṛkāro viśvamūrtiśca maheśaśchinnasaṃśayaḥ|| 50.37 ||
lṛkāro bhūtabhavyaḥ syād devadattastathā virāṭ|
ekāraḥ sāttvatastryaśro jagadyoniravigrahaḥ|| 50.38 ||
aikāro vīrasenaḥ syād damano godhanaḥ smṛtaḥ|
okāro bhūṣaṇo bhūtirotadevaśca vigramī|| 50.39 ||
aukāraḥ auṣadhaḥ proktastrayī viśvāvasurhariḥ|
aṃkāraḥ kapilākṣaḥ syād vyomaḥ pītāmbaraḥ smṛtaḥ|| 50.40 ||
aḥkāraḥ sarvavit sāṃkhyo visargaḥ sṛṣṭikṛttathā|
kakāraḥ kamalo brahmā śaṅkhī ca prakṛtistathā|| 50.41 ||
khakāraḥ kharvadevaśca cakrī garuḍavāhanaḥ|
gakāraḥ padmapāṇiśca gadadhvaṃsī gadādharaḥ|| 50.42 ||
ghakāraḥ śārṅgadhārī syād dharmāṃśurdīptimān raviḥ|
ṅakāra ekadaṃṣṭraśca vakratuṇḍaśca khaḍgadhṛk|| 50.43 ||
cakāraścañcalaścandraḥ kuṇḍalī ca tamopahā|
chakāraśchalavidhvaṃsī musalī janmahā guruḥ|| 50.44 ||
jakāro janmahantā ca jitakrodhaśca śāśvataḥ|
jhakāraḥ sāmavedātmā suvarṇo jhaṣasaṃjñikaḥ|| 50.45 ||
ñakāraścandradhavalaḥ pāśapāṇirbhṛgūttamaḥ|
ṭakāro hṛdayāhlādī kheṭakī parvatodha(ma?)raḥ|| 50.46 ||
ṭhakāraḥ kaustubho medhī tomaro duḥsahaḥ smṛtaḥ|
ḍakāraḥ puṇḍarīkākṣo mausalo'khaṇḍavikramaḥ|| 50.47 ||
ṭhakāraḥ puṣpabhadraśca vṛṣakarmā pratardanaḥ|
ṇakāro vanamālī ca śāstā vaikuṇṭhapālakaḥ|| 50.48 ||
takārastālalakṣmā ca vairājaḥ sragdharaḥ smṛtaḥ|
thakāraḥ sarvarodhaśca dhanvī bhuvanapālakaḥ|| 50.49 ||
dakāro damano dāntaḥ atriśca tripurāntakaḥ|
dhakāro dhanadaḥ puṇyaḥ subhago mohanāśanaḥ|| 50.50 ||
nakāro bhadrapāṇiśca rodhano nandakastathā|
pakāraḥ padmanetraśca pavitraḥ paścimānanaḥ|| 50.51 ||
phakāraḥ phullanayanaḥ śikhaṇḍī śvetavāhanaḥ|
bakāro nimiṣo hrasvo matimān kālanemijit|| 50.52 ||
bhakāro jñeyasiddhiśca subhadraḥ sūkṣmadarśanaḥ|
makāro mandaraḥ kālo mādhavīpāṭalapriyaḥ|| 50.53 ||
yakāro vāyubījaṃ ca sūkṣmaḥ śaṅkhaścaturgatiḥ|
repho'nalo mahājvālo viśvātmā sarvadāhakaḥ|| 50.54 ||
lakāro vibudhākhyaśca māhendrastu dhaneśvaraḥ|
vakārastvamṛtāsāro varuṇaśca sudhākaraḥ|| 50.55 ||
śakāraḥ śubhado lakṣmīḥ śrīvatsaḥ kakubhaḥ smṛtaḥ|
ṣakāraḥ krodhanaḥ śaṅkuragnirūpaśca bhāskaraḥ|| 50.56 ||
sakārastvamṛtastṛptaḥ somaśca dvādaśātmakaḥ|
hakāraḥ paramātmā ca prāṇaḥ satyastu kaṇṭhataḥ|| 50.57 ||
kṣakārastu nṛsiṃhaḥ syād brahmaṇyo'ntyākṣaraḥ smṛtaḥ|
ḷakāro ḍuṇḍubho bhargo viṣkambho vimalastanuḥ|| 50.58 ||
ataḥ paraṃ daivatāni śaktīścāpi vadāmyaham|
vāsudevādiyaturo daśa dvau keśavādayaḥ|| 50.59 ||
ete ṣoḍaśa devāśca svarādhiṣṭhāyino rame|
lakṣmīḥ kīrtirjayā māyā vyūhānāṃ śaktayaḥ smṛtāḥ|| 50.60 ||
śrīśca vāgīśvarī kāntiḥ kriyāśaktivibhūtayaḥ|
icchā prīti ratiścaiva māyā dhīrmahimeti ca|| 50.61 ||
etāstu keśavādīnāṃ śaktayaḥ parikīrtitāḥ|
kādyadhiṣṭhāyino devānan gadato me śṛṇu priye|| 50.62 ||
padmanābho dhruvo'nanto śaktyātmā madhusūdanaḥ|
vidyādhidevaḥ kapilo viśvarūpo vihaṃgamaḥ|| 50.63 ||
kroḍātmā baḍabāvaktro dharmo vāgīśvarastathā|
ekārṇavaśayo devaḥ kūrmaḥ pātāladhārakaḥ|| 50.64 ||
varāho narasiṃhaśca tvamṛtāharaṇastathā|
śrīpatirdivyadehaśca kāntātmāmṛtadhārakaḥ|| 50.65 ||
rāhujitkālanemighnaḥ pārijātāpahārakaḥ|
lokanāthastu śāntātmā dattātreyo mahāprabhuḥ|| 50.66 ||
nyagrodhaśāyī bhagavānekaśṛṅgatanustataḥ|
devo vāmanarūpastu sarvavyāpī trivikramaḥ|| 50.67 ||
naro nārāyaṇaścaiva hariḥ kṛṣṇastathā paraḥ|
jvalatparaśudhṛdrāmo rāmaścānyo dhanurdharaḥ|| 50.68 ||
vedavidbhagavān kalkī pātālaśayanaḥ prabhuḥ|
eteṣvanye ca catvāro devā rāmādayo hi ye|| 50.69 ||
etau raṅgamayau jihvāmūlīyopadhmānīyayoḥ|
dhīstārā vāruṇī śaktiḥ padmā vidyā tathetarā|| 50.70 ||
sāṃkhyā viśvā khagā bhūrgaurlakṣmī vāgīśvarī tathā|
amṛtā dhāriṇī cchāyā nārasiṃhī sudhā tathā|| 50.71 ||
śrīḥ kīrtirviśvanāmā ca satyā kāntiḥ saroruhā|
māyā padmāsanā kharvā vikrāntirnīrasaṃbhavā|| 50.72 ||
nārāyaṇī hariprītirgāndhārī kāśyapī tathā|
vaidehī vedavidyā ca padminī nāgayāyinī|| 50.73 ||
tvadaṃśakā ime devyo vijñeyāḥ kādiśaktayaḥ|
evaṃ sarve surā devīrmātṛkāḥ paryupāsate|| 50.74 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ varṇadevatādipratipādako nāma (3)ekonapañcāśo'dhyāyāḥ ||
(3.pañcāśo'dhyāya iti bhāvyam|
     ekapañcāśo'dhyāya iti gra. pustake|)

Like what you read? Consider supporting this website: