Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.5-6

mahābhūtānyahaṃkāro buddhiravyaktameva ca |
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ ||5||
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ |
etatkṣetraṃ samāsena savikāramudāhṛtam ||6||

The Subodhinī commentary by Śrīdhara

tatra kṣetrasvarūpamāha mahābhūtānīti dvābhyām | mahābhūtāni bhūmyādīni pañca | ahaṅkārastatkāraṇabhūtaḥ | buddhirvijñānātmakaṃ mahattattvam | avyaktaṃ mūlaprakṛtiḥ | indriyāṇi daśa bāhyāni jñānakarmendriyāṇi | ekaṃ ca manaḥ | indriyagoccarāśca pañca tanmātrarūpā eva śabdādaya ākāśādiviśeṣaguṇatayā vyaktāḥ santa indriyaviṣayāḥ pañca tadevaṃ caturviṃśatitattvāni uktāni ||5||

iccheti | icchādayaḥ prasiddhāḥ | saṅghātaḥ śarīram | cetanā jñānātmikā manovṛttiḥ | dhṛtirdhairyam | ete ceddhādayo dṛśyatvānnātmadharmāḥ, api tu manodharmā eva | ataḥ kṣetrāntaḥpātina eva | upalakṣaṇaṃ caitatsaṅkalpādīnām | tathā ca śrutiḥ kāmaḥ saṅkalpo vicikitsā śraddhāśraddhā dhṛtiradhṛtirhrīrdhīrbhīrityetatsarvaṃ mana eva [BAU 1.5.3] iti | anena ca yādṛgiti pratijñātāḥ kṣetradharmā darśitāḥ | etatkṣetraṃ savikāramindriyādivikārasahitaṃ saṅkṣepeṇa tubhyaṃ mayoktamiti kṣetropasaṃhāraḥ ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ prarocitāyārjunāya kṣetrasvarūpaṃ tāvadāha dvābhyām | mahānti bhūtāni bhūmyādīni pañca | ahaṅkārastatkāraṇabhūto'bhimānalakṣaṇaḥ | buddhirahaṅkārakāraṇaṃ mahattattvamadhyavasāyalakṣaṇam | avyaktaṃ tatkāraṇaṃ sattvarajastamoguṇātmakaṃ pradhānaṃ sarvakāraṇaṃ na kasyāpi kāryam | evakāraḥ prakṛtyavadhāraṇārthaḥ | etāvatyevāṣṭadhā prakṛtiḥ | caśabdo bhedasamuccayārthaḥ | tadevaṃ sāṅkhyamatena vyākhyātam | aupaniṣadānāṃ tu avyaktamavyākṛtamanirvacanīyaṃ māyākhyā pārameśvarī śaktiḥ | mama māyā duratyayā
ityuktam | buddhiḥ sargādau tadviṣayamīkṣaṇam | ahaṅkāra īkṣaṇānantaramahaṃ bahu syāmiti saṅkalpaḥ | tata ākāśādikrameṇa pañcabhūtotpattiriti | na hyavyaktamahadahaṅkārāḥ sāṅkhyasiddhā aupaniṣadairupagamyante'śabdatvādihetubhiriti sthitam | māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram [ŚvetU 4.10] te dhyānayogānugatā apaśyan devātmaśaktiṃ svaguṇairnigūḍhām [ŚvetU 1.3] iti śrutipratipāditamavyaktam | tadaikṣata itīkṣaṇarūpā buddhiḥ | bahu syāṃ prajāyeya [ChāU 6.2.3] iti bahubhavanasaṅkalparūpo'haṅkāraḥ | tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ | ākāśādvāyuḥ | vāyor
agniḥ | agnerāpaḥ | adbhyaḥ pṛthivī [TaittU 1.1] iti pañca bhūtāni śrautāni | ayameva pakṣaḥ sādhīyān |

indriyāṇi daśaikaṃ ca śrotratvakcakṣūrasanaghrāṇākhyāni pañca buddhīndriyāṇi vākpāṇipādapāyūpasthākhyāni pañca karmendriyāṇīti tāni | ekaṃ ca manaḥ saṅkalpavikalpātmakam | pañca cendriyagoccarāḥ śabdasparśarūparasagandhāste buddhīndriyāṇāṃ jñāpyatvena viṣayāḥ karmendriyāṇāṃ tu kāryatvena | tānyetāni sāṅkhyāścaturviṃśatitattvānyācakṣante ||5||

icchā sukhe tatsādhane cedaṃ me bhūyāditi spṛhātmā cittavṛttiḥ kāma iti rāga iti cocyate | dveṣo duḥkhe tatsādhane cedaṃ me bhūditi spṛhāvirodhinī cittavṛttiḥ krodha itīrṣyeti cocyate | sukhaṃ nirupādhīcchāviṣayībhūtā dharmāsādhāraṇakāraṇikā cittavṛttiḥ paramātmasukhavyañjikā | duḥkhaṃ nirupādhidveṣaviṣayībhūtā cittavṛttiradharmāsādhāraṇakāraṇikā | saṃghātaḥ pañcamahābhūtapariṇāmaḥ sendriyaṃ śarīram | cetanā svarūpajñānavyañjikā pramāṇasādhāraṇakāraṇikā cittavṛttirjñānākhyā | dhṛtiravasannānāṃ dehendriyāṇāmavaṣṭambhahetuḥ prayatnaḥ | upalakṣaṇam
etadicchādigrahaṇaṃ sarvāntaḥkaraṇadharmāṇām | tathā ca śrutiḥ kāmaḥ saṅkalpo vicikitsā śraddhā dhṛtirhrīrdhīrbhīrityetatsarvaṃ mana eva [BAU 1.5.3] iti mṛdghaṭa itivadupādānābhedena kāryāṇāṃ kāmādīnāṃ manodharmatvamāha | etatparidṛśyamānaṃ sarvaṃ mahābhūtādidhṛtyantaṃ jaḍaṃ kṣetrajñena sākṣiṇāvabhāsyamānatvāttadanātmakaṃ kṣetraṃ bhāsyamacetanaṃ samāsenodāhṛtamuktam |

nanu śarīrendriyasaṃghāta eva cetanaḥ kṣetrajña iti lokāyatikāḥ | cetanā kṣaṇikaṃ jñānamevātmeti sugatāḥ | icchādveṣaprayatnasukhaduḥkhajñānānyātmano liṅgamiti naiyāyikāḥ | tatkathaṃ kṣetramevaitatsarvamiti ? tatrāha savikāramiti | vikāro janmādirnāśāntaḥ pariṇāmo nairuktaiḥ paṭhitaḥ | tatsahitaṃ savikāramidaṃ mahābhūtādidhṛtyantamato na vikārasākṣi svotpattivināśayoḥ svena draṣṭumaśakyatvāt | anyeṣāmapi svadharmāṇāṃ svadarśanamantareṇa darśanānupapatteḥ svenaiva svadarśane ca kartṛkarmavirodhānnirvikāra eva sarvavikārasākṣī
| taduktaṃ

na rte syādvikriyāṃ duḥkhī sākṣitā vikāriṇaḥ |
dhīvikriyāsahasrāṇāṃ sākṣyato'hamavikriyaḥ || iti |

tena vikāritvameva kṣetracihnaṃ na tu parigaṇanamityarthaḥ ||6||

The Sārārthavarṣiṇī commentary by Viśvanātha

tatra kṣetrasya svarūpamāha mahābhūtānyākāśādīnyahaṅkārastatkāraṇam | buddhirvijñānātmakaṃ mahattattva, ahaṅkārakāraṇam | avyaktaṃ prakṛtirmahattattvakāraṇam | indriyāṇi śrotrādīni daśaikaṃ ca manaḥ | indriyagocarāḥ pañca śabdādayo viṣayāstadevaṃ caturviṃśatitattvātmakamiti | icchādayaḥ prasiddhāḥ | saṅghātaḥ pañcamahābhūtapariṇāmo dehaḥ | cetanā jñānātmikā manovṛttirdhṛtirdhairyamicchādayaścaite manodharmā eva na tvātmadharmāḥ | ataḥ kṣetrāntaḥpātina eva | upalakṣaṇaṃ caitatsaṅkalpādīnām | tathā ca śrutiḥ kāmaḥ saṅkalpo vicikitsā
śraddhā dhṛtirhrīrdhīrbhīrityetatsarvaṃ mana eva [BAU 1.5.3] iti | anena yādṛgiti pratijñātāḥ kṣetradharmā darśitāḥ | etatkṣetraṃ savikāraṃ janmādiṣaḍvikārasahitam ||56||

The Gītābhūṣaṇa commentary by Baladeva

tatkṣetraṃ yacca ityādyārdhakena vaktuṃ pratijñātaṃ kṣetrasvarūpamāha mahābhūtānīti dvābhyām | mahābhūtāni pañca khādīnyahaṅkārastaddhetustāmaso bhūtādisaṃjño buddhistaddheutrjñānapradhāno mahānavyaktaṃ taddhetuḥ | triguṇāvasthaṃ pradhānamindriyāṇi śrotrādīni pañca vāgādīni ca pañceti bhūtādikhādyantarālikāḥ sūkṣmāḥ śabdāditanmātrāḥ khādiviśeṣaguṇatayā vyaktāḥ santaḥ sthūlāḥ śrotrādipañcakagrāhyā viṣayā ityarthaḥ | evaṃ caturviṃśatitattvātmakaṃ kṣetraṃ jñeyam | icchādayaścatvāraḥ
prasiddhāḥ saṅkalpādīnāmupalakṣaṇametat | ete manodharmāḥ kāmaḥ saṅkalpo vicikitsā śraddhā dhṛtirhrīrdhīrbhīriti śruteḥ | yadyapyātmadharmā icchādayo ya ātmā ityādau satyakāmaḥ satyasaṅkalpaḥ iti śravaṇāt, paṭhedya icchetpuruṣaḥ iti sahasranāmastotrāt, puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturuchyate iti vakṣyamāṇācca, tathāpi manodvārābhivyaktermanodharmatvam | ataḥ kṣetrāntaḥpātaḥ | saṅghāto bhūtapariṇāmo dehaḥ | sa ca cetanā dhṛitrbhogāya mokṣāya ca yatamānasya cetanasya jīvasyādhāratayotpanna ityarthaḥ | atra pradhānādidravyāṇi kṣetrārambhakāṇiti,
ya cetyasya śrotrādīndiriyāṇi śrotrāśritānīti yādṛgityasyencchādīni kṣetrakāryāṇīti | yadvikārītyasya cetanā dhṛtiriti | yataścetyasya saṅghāta iti | yadityasottaramuktam | etatkṣetraṃ savikāraṃ janmādiṣaḍvikāropetamudāhṛtamuktam ||56||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: