Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate |
etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ||1||

The Subodhinī commentary by Śrīdhara


bhaktānāmahamuddhartā saṃsārādityavādi yat |
tradośe'tha tatsiddhyai tattvajñānamudīryate ||

teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt, bhavāmi na cirātpārtha [Gītā 12.7] iti pūrvaṃ pratijñātam | na cātmajñānaṃ vinā saṃsārāduddharaṇaṃ sambhavatīti tattvajñānopadeśārthaṃ prakṛtipuruṣavivekādhyāya ārabhyate | tatra yatsaptame'dhyāye aparā parā ceti prakṛtidvayamuktaṃ tayoravivekājjīvabhāvamāpannasya cidaṃśasyāyaṃ saṃsāraḥ | yābhyāṃ ca jīvopabhogārthamīśvarasya sṛṣṭyādiṣu pravṛttiḥ | tadeva prakṛtidvayaṃ kṣetrakṣetrajñaśabdavācyaṃ parasparaṃ viviktaṃ tattvato nirūpayiṣyan bhagavānuvāca idamiti | idaṃ
bhogāyatanaṃ śarīraṃ kṣetramityabhidhīyate | saṃsārasya prarohabhūmitvāt | etadyo vetti ahaṃ mameti manyate taṃ kṣetrajña iti prāhuḥ | kṛṣībalavattatphalabhoktṛtvāt | tadvidaḥ kṣetrakṣetrajñayorvivekajñāḥ ||1||

The Gūḍhārthadīpikā commentary by Madhusūdana


dhyānābhyāsavaśīkṛtena manasā tannirguṇaṃ niṣkriyaṃ
jyotiḥ kiṃcana yogino yadi paraṃ paśyanti paśyantu te |
asmākaṃ tu tadeva locanacamatkārāya bhūyācciraṃ
kālindīpulineṣu yatkimapi tannīlaṃ maho dhāvati ||

prathamamadhyamaṣaṭkayostattvaṃpadārthāvuktāvuttarastu ṣaṭko vākyārthaniṣṭhaḥ samyagdhīpradhāno'dhunārabhyate | tatra teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarādbhavāmi [Gītā 12.7] iti prāguktam | na cātmajñānalakṣaṇānmṛtyorātmajñānaṃ vinoddharaṇaṃ sambhavati | ato yādṛśenātmajñānena mṛtyusaṃsāranivṛttiryena ca tattvajñānena yuktā adveṣṭṛtvādiguṇaśālinaḥ saṃnyāsinaḥ prāgvyākhyātāstadātmatattvajñānaṃ vaktavyam | taccādvitīyena paramātmanā saha jīvasyābhedameva viṣayīkaroti | tadbhedabhramahetukatvātsarvānarthasya |

tatra jīvānāṃ saṃsāriṇāṃ pratikṣetraṃ bhinnānāmasaṃsāriṇaikena paramātmanā kathamabhedaḥ syādityāśaṅkāyāṃ saṃsārasya bhinnatvasya cāvidyākalpitānātmadharmatvānna jīvasya saṃsāritvaṃ bhinnatvaṃ ceti vacanīyam | tadarthaṃ dehendriyāntaḥkaraṇebhyaḥ kṣetrebhyo vivekena kṣetrajñaḥ puruṣo jīvaḥ pratikṣetrameka eva nirvikāra iti pratipādanāya kṣetrakṣetrajñavivekaḥ kriyate'sminnadhyāye | tatra ye dve prakṛtī bhūmyādikṣetrarūpatayā jīvarūpakṣetrajñatayā cāparaparaśabdavācye sūcite tadvivekena tattvaṃ
nirūpayiṣyan śrībhagavānuvāca idaṃ śarīramiti |

idamindriyāntaḥkaraṇasahitaṃ bhogāyatanaṃ śarīraṃ he kaunteya ! kṣetramityabhidhīyate | sasyasyevāsminnasakṛtkarmaṇaḥ phalasya nirvṛtteḥ | etadyo vetti ahaṃ mametyabhimanyate taṃ kṣetrajña iti prāhuḥ kṛṣībalavattatphalabhoktṛtvāt | tadvidaḥ kṣetrakṣetrajñayorvivekavidaḥ | atra cābhidhīyata iti karmaṇi prayogeṇa kṣetrasya jaḍatvātkarmatvaṃ kṣetrajñaśabde ca dvityāṃ vinavetiśabdamāharan svaprakāśatvātkarmatvābhāvamavivekina evāhuḥ sthūladṛśāmagocaratvāditi kathayituṃ vilakṣaṇavacanavyaktyaikatra kartṛpadopādānena ca nirdiśati bhagavān ||1||

The Sārārthavarṣiṇī commentary by Viśvanātha


namo'stu bhagavadbhaktyai kṛpayā svāṃśaleśataḥ |
jñānādiṣvapi tiṣṭhettatsārthakīkaraṇā yayā ||
ṣaṭke tṛtīye'tra bhaktmiśraṃ jñānaṃ nirūpyate |
tanmadhye kevalā bhaktirapi bhaṅgyā prakṛṣyate ||
trayodaśe śarīraṃ ca jīvātmaparamātmanoḥ |
jñānasya sādhanaṃ jīvaḥ prakṛtiśca viśiṣyate ||

tadevaṃ dvitīyena ṣaṭkena kevalayā bhaktyā bhagavatprāptiḥ | tato'nyā ahaṃgrahopāsanādyāstisra upāsanāścoktāḥ | atha prathamaṣatkoditānāṃ niṣkāmakarmayogināṃ bhaktimiśrajñāṇādeva mokṣastacca jñānaṃ saṅkṣepāduktamapi punaḥ kṣetrakṣetrajñādivivecanena vivarituṃ tṛitīyaṃ ṣaṭkamārabhate ||

tatra kiṃ kṣetraṃ kaḥ kṣetrajña ityapekṣāyāmāha idamiti | idaṃ sendriyaṃ bhogāyatanaṃ śarīraṃ kṣetraṃ saṃsārasya prarohabhūmitvāt | tadyo vetti bandhadaśāyāmahaṃmametyabhimanyamānaṃ svasambandhitvenaiva jānāti, mokṣadaśāyāmahaṃmametyabhimānarahitaḥ svasambandharahitamevayo jānāti, tamubhayāvasthaṃ jīvaṃ kṣetrajñamiti prāhuḥ | kṛṣībalavatsa eva kṣetrajñastatphalabhoktā ca | yaduktaṃ bhagavatā

adanti caikaṃ phalamasya gṛdhnā
grāmecarā ekamaraṇyavāsāḥ |
haṃsā ya ekaṃ bahurūpamijyair
māyāmayaṃ veda sa veda vedam || iti | [BhP 11.12.23]

asyārthaḥ gṛdhnantīti gṛdhrā grāmecarā baddhajīvā asya vṛkṣasyakaṃ phalaṃ duḥkhamadanti, pariṇāmataḥ svargāderapi duḥkharūpatvāt | araṇyavāsā haṃsā muktajīvā ekaphalaṃ sukhamadanti, sarvathā sukharūpasyāpavargasyāpyetajjanyatvāt | evamekamapi saṃsāravṛkṣaṃ bahuvidhanarakasvargāpavargaprāpakatvādbahurūpaṃ māyāśaktisamudbhūtatvānmāyāmayam | ijyaiḥ pūjyairgurubhiḥ kṛtvā yo vedeti tadvidaḥ kṣetrakṣetrajñayorveditāraḥ ||1||

The Gītābhūṣaṇa commentary by Baladeva

kathitāḥ pūrvaṣaṭkābhyāmarthājjīvādayo'tra ye |
svarūpāṇi viśodhyante teṣāṃ ṣaṭke'ntime sphuṭam ||
bhaktau pūrvopadiṣṭāyāṃ jñānaṃ dvāraṃ bhavatyataḥ |
dehajīveśavijñānaṃ tadvaktavyaṃ trayodaśe ||

ādyaṣaṭke niṣkāmakarmasādhyaṃ jjñānopayogitayā darśitam | madhyaṣatke tu bhaktiśabditaṃ paramātmopāsanaṃ tanmahimanigadapūrvakamupadiṣṭam | tacca kevalaṃ tadvaśyatākaraṃ sattatprāpakam | ārtādīnāṃ tu tamupāsīnānāmārtivināśādikaraṃ tadekāntiprasaṅgena kevalaṃ sattatprāpakaṃ ca |

yogena jñānena copasṛṣṭaṃ tvaiśvaryapradhānatadrūpopalambhakaṃ mocakaṃ cetyuktam | tathāsminnantyaṣatke prakṛtipuruṣatatsaṃyogahetukajagattadīśvarasvarūpāṇi karmajñānabhaktisvarūpāṇi ca vivicyante | jñānavaiśadyāya etāvattrayogaśe'sminnadhyāye dehajīvapareśasvarūpāṇi vivecanīyāni | dehādiviviktasyāpi jīvātmano dehasambandhahetustadvivekānusandhiprakāraśca vimarśanīyaḥ | tadidamarthajātamabhidhātuṃ bhagavānuvāca idamiti | he kaunteya idaṃ sendriyaprāṇaṃ śarīraṃ bhokturjīvasya bhogyasukhaduḥkhādiprarohakatvātkṣetramityabhidhīyate tattvajñaiḥ | etaccharīraṃ devo'haṃ mānavo'haṃ sthūlo'ham
ityajñairātmabhedena pratīyamānamapi yaḥ śayyāsanādivadātmano bhannamātmabhogamokṣasādhanaṃ ca vetti, taṃ vedyāccharīrāttadveditṛtayā bhinnaṃ tadvidaḥ kṣetrakṣetrajñasvarūpajñāḥ kṣetrajñamiti prāhuḥ | bhogamokṣasādhanatvaṃ śarīrasyoktaṃ śrībhagavate

adanti caikaṃ phalamasya gṛdhnā
grāmecarā ekamaraṇyavāsāḥ |
haṃsā ya ekaṃ bahurūpamijyair
māyāmayaṃ veda sa veda vedam || iti | [BhP 11.12.23]

śarīrātmavādī tu kṣetrajño na, kṣetratvema tajjñānābhāvāt ||1||
__________________________________________________________

Like what you read? Consider supporting this website: