Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 12.20

ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate |
śraddadhānā matparamā bhaktāste'tīva me priyāḥ ||20||

The Subodhinī commentary by Śrīdhara

uktaṃ dharmajātaṃ sapahalamupasaṃharati ye tviti | yathoktamuktaprakāram | dharma evāmṛtam | amṛtatvasādhanatvāt | dharmyāmṛtamiti kecitpaṭhanti | ye tadupāsate'nutiṣṭhanti śraddhāṃ kurvantaḥ | matparāśca santaḥ | madbhaktāste'tīva me priyā iti ||20||

duḥkhamavyaktavartmaiva tadbahuvighnamato budhaḥ |
sukhaṃ kṛṣṇapadāmbhojaṃ bhaktisatpathavān bhajet ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
bhaktiyogo nāma dvādaśo'dhyāyaḥ ||
||12||

The Gūḍhārthadīpikā commentary by Madhusūdana

adveṣṭetyādinākṣaropāsakādīnāṃ jīvanmuktānāṃ saṃnyāsināṃ lakṣaṇabhūtaṃ svabhāvasiddhaṃ dharmajātamuktam | yathoktaṃ vārtike

utpannātmāvabodhasya hyadveṣṭṛtvādayo guṇāḥ |
ayatnato bhavantyeva na tu sādhanarūpiṇaḥ || iti |

etadeva ca purā sthitaprajñalakṣaṇarūpeṇābhihitam | tadidaṃ dharmajātaṃ prayatnena sampādyamānaṃ mumukṣormokṣasādhanaṃ bhavatīti pratipādayannupasaṃharati ye tviti | ye tu saṃnyāsino mumukṣavo dharmāmṛtaṃ dharmarūpamamṛtasādhanatvādamṛtavadāsvādyatvādvedaṃ yathoktamadveṣṭā sarvabhūtānāmityādinā pratipāditaṃ paryupāsate'nutiṣṭhanti prayatnena śraddadhānāḥ santo matparamā ahaṃ bhagavānakṣarātmā vāsudeva eva paramaḥ prāptavyo niratiśayā gatiryeṣāṃ te matparamā bhaktā māṃ nirupādhikaṃ brahma bhajamānāste'tīva me priyāḥ
| priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ iti pūrvasūcitasyāyamupasaṃhāraḥ |

yasmāddharmāmṛtamidaṃ śraddhayānutiṣṭhan bhagavato viṣṇoḥ parameśvarasyātīva priyo bhavati tasmādidaṃ jñānavataḥ svabhāvasiddhatayā lakṣaṇamapi mumukṣuṇātmatattvajijñāsunātmajñānopāyatvena yatnādanuṣṭheyaṃ viṣṇoḥ paramaṃ padaṃ jigamiṣuṇeti vākyārthaḥ | tadevaṃ sopādhikabrahmābhidhyānaparipākānnirupādhikaṃ brahmānusandadhānasyādveṣṭṛtvādidharmaviśiṣṭasya mukhyasyādhikāriṇaḥ śravaṇamanananididhyāsanānyāvartayato vedāntavākyārthatattvasākṣātkārasambhavāttato muktyupapatermuktihetuvedāntamahāvākyārthānvayayogyastatpadārtho
'nusandheya iti madhyamena ṣaṭkena siddham ||20||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpāda
śiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāṃ bhaktiyogo nāma dvādaśo'dhyāyaḥ ||
||12||

The Sārārthavarṣiṇī commentary by Viśvanātha

uktavān bahuvidhasvabhaktaniṣṭhān dharmānupasaṃharan kārtsnyenaitallipsūnāṃ tacchravaṇavicāraṇādiphalamāha ye tviti | ete bhaktyutthaśāntyutthadharmā na prākṛtā guṇāḥ bhaktyā tuṣyati kṛṣṇo na guṇaiḥ ityuktakoṭitaḥ | tu bhinnopakrame uktalakṣaṇā bhaktā ekaikasusvabhāvaniṣṭhāḥ | ete tu tattatsarvasallakṣaṇepsavaḥ sādhakā api tebhyaḥ siddhebhyo'pi śreṣṭhāḥ | ataevāteti padam ||20||

sarvaśreṣṭhā sukhamayī sarvasādhyasusādhikā |
bhaktirevādbhutaguṇetyadhyāyārtho nirūpitaḥ ||
nimbadrākṣe iva jñānabhaktī yadyapi darśite |
ādīyete tadapyete tattadāsvādalobhibhiḥ ||

iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
gītāsu dvādaśo'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||12||

The Gītābhūṣaṇa commentary by Baladeva

uktabhaktiyogamupasaṃharan tasminniṣṭhāphalamāha ye tviti | ye bhaktā yathoktaṃ mayyāveśya mano ye māmityādibhiryathāgatamidaṃ dharmāmṛtaṃ paryupāsate | prāpyaṃ māmiva prāpakaṃ tatsamāśrayanti | śraddadhānā bhaktiśraddhālavo matparamā manniratāste mamātīva priyā bhavanti ||20||

vaśaḥ svaikajuṣāṃ kṛṣṇaḥ svabhaktyekajuṣāṃ tu saḥ |
prītyaivātivaśaḥ śrīmāniti dvādaśanirṇayaḥ ||

iti śrīmadbhagavadgītopaniṣadbhāṣye ekādaśo'dhyāyaḥ
||12||

**********************************************************

Bhagavadgita 13

Like what you read? Consider supporting this website: