Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata |
kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama ||2||

The Subodhinī commentary by Śrīdhara

tadevaṃ saṃsāriṇaḥ svarūpamuktam | idānīṃ tasyaiva pāramārthikamasaṃsārisvarūpamāha kṣetrajñamiti | ta ca kṣetrajñaṃ saṃsāriṇaṃ jīvaṃ vastutaḥ sarvakṣetreṣvanugataṃ māmeva viddhi | tattvamasi iti śrutyā lakṣitena cidaṃśena madrūpasyoktatvātādarārthameva tajjñānaṃ stauti | kṣetrakṣetrajñayoryadevaṃ vailakṣaṇeyan jñānaṃ tadeva mokṣahetutvānmama jñanaṃ matam | anyattu vṛthāpāṇḍityam | bandhahetutvādityarthaḥ | taduktaṃ

tatkarma yanna bandhāya
vidyā vimuktaye |
āyāsāyāparaṃ karma
vidyānyā śilpanaipuṇam || iti |

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ dehendriyādivilakṣaṇaṃ svaprakāśaṃ kṣetrajñamabhidhāya tasya pāramārthikaṃ tattvamasaṃsāriparamātmanaikyamāha kṣetrajñamapīti |

sarvakṣetreṣu ya ekaḥ kṣetrajñaḥ svaprakāśacaitanyarūpo nityo vibhuśca tamavidyādhyāropitakartṛtvabhoktṛtvādisaṃsāradharmaṃ kṣetrajñamavidyakarūpaparityāgena māmīśvaramasaṃsāriṇamadvitīyabrahmānandarūpaṃ viddhi jānīhi | he bhārata ! evaṃ ca kṣetraṃ māyākalpitaṃ mithyā | kṣetrajñaśca paramārthasatyastadbhramādhiṣṭhānamiti kṣetrakṣetrajñayoryajjñānaṃ tadeva mokṣasādhanatvājjñānamavidyāvirodhiprakāśarūpaṃ mama matamanyattvajñānameva tadvirodhitvādityabhiprāyaḥ |

atra jīveśvarayorāvidyako bhedaḥ pāramārthikastvabheda ityatra yuktayo bhāṣyakṛdbhirvarṇitāḥ | asmābhistu granthavistarabhayātprāgeva bahudhoktatvācca nopanyastāḥ ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

evaṃ kṣetrajñānātjīvātmanaḥ kṣetrajñatvamuktam, paramātmanastu tato'pi kārtsnyena sarvakṣetrajñatvātkṣetrajñatvamāha kṣetrajñamiti | sarvakṣetreṣu niyantṛtvena sthitaṃ māṃ paramātmānaṃ kṣetrajñaṃ viddhi | jīvānāṃ pratyekamakaikakṣetrajñnānāṃ tadapi na kṛtsnam | mama tvekasyaiva sarvakṣetrajñatvaṃ kṛtsnameveti viśeṣo jñeyaḥ | kiṃ jñānamityapekṣāyāmāha kṣetreṇa saha kṣetrajñayorjīvātmaparamātanoryajjñānaṃ kṣetrajīvātmaparamātmanāṃ yajjñānam
ityarthaḥ | tadeva jñānaṃ mama mataṃ sammataṃ ca | tatra granthavirodhādvyākhyāntareṇa ekātmavādapakṣo nānukartavyaḥ ||2||

The Gītābhūṣaṇa commentary by Baladeva

kṣetrajñānājjīvātmanaḥ kṣetrajñatvamuktam | atha paramātmanastadāha kṣetrajñaṃ cāpi māmiti | he bhāratsarvakṣetreṣu māṃ ca kṣetrajñaṃ viddhi | apiravadhāraṇe | jīvāḥ svaṃ svaṃ kṣetraṃ svabhogamokṣasādhanaṃ jānantaḥ kṣetrajñāḥ prajāvat | ahaṃ tu sarveśvara eka eva sarvāṇi tāni bhartavyāni ca jānan tatsarvakṣetrajño rājavadityarthaḥ | sarveśvarsyāpi kṣetreśvarasyāpi kṣetrajñatvaṃ

kṣetrāṇi hi śarīrāṇi
bījaṃ cāpi śubhāśubhe |
tāni vetti sa yogātmā
tataḥ kṣetrajña ucyate || ityādi smṛtibhyaḥ |

kiṃ jñānamityapekṣāyāmāha kṣetreti | kṣetreṇa sahitau kṣetrajñau jīvaparau kṣetrakṣetrajñau | tatsahitayostayormitho vivekena yajjñānaṃ tadeva jñānaṃ mama matam | tato'nyathā tvajñānamityarthaḥ |

idamatra bodhyaṃ prakṛtijīveśvarāṇāṃ bhogyatvabhoktṛtvaniyantṛtvadharmakatvānmithaḥsampṛktānāmapi teṣāṃ na tattaddharmasāṅkaryaṃ citrāmbararūpavadityevamāha sūtrakāraḥ na tu dṛṣṭāntabhāvātiti | śrutayaśca prakṛtyādīnāṃ viviktataddharmakatāmāhuḥ[*ENDNOTE]

pṛthagātmānaṃ preritāraṃ ca matvā
juṣṭastatastenāmṛtatvameti | [ŚvetU 1.6]

jñājñau dvāvajāvīśānīśānāvajā
hyekā bhoktṛbhogārthayuktau | [ŚvetU 1.9]

kṣaraṃ pradhānamamṛtākṣaraṃ haraḥ
kṣarātmānāvīśate deva ekaḥ | [ŚvetU 1.10]

bhoktā bhogyaṃ preritāraṃ ca matvā
sarvaṃ proktaṃ trividhaṃ brahmametat | [ŚvetU 1.12]

ajāmekāṃ lohitaśuklakṛṣṇāṃ
bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ |
ajo hyeko juṣamāṇo'nuśete
jahātyenāṃ bhuktabhogāṃ ajo'nyaḥ || [ŚvetU 4.5]

pradhānakṣetrajñapatirguṇeśaḥ | [ŚvetU 6.16] ityādayaḥ |

atrāpi kṣarākṣaraśabdabodhyātkṣetrakṣetrajñarūpādyugalātsvasya puruṣottamasyānyatvaṃ vakṣyati dvāvimau puruṣau ityādibhistasmānmithaḥ sampṛktānāmapi prakṛtyādīnāṃ viviktatayā jñānaṃ tāttvikamiti |

yattvekātmavādinaḥ kṣetrajñaṃ cāpi māṃ viddhi ityatra sāmānādhikaraṇyapratītyā sarveśvarasyaiva sato'syā vidyayaiva kṣetrajñabhāvo rajjoriva bhujaṅgamatvam | tannivṛttaye harerāptatamasyedaṃ vākyaṃ kṣetrajñaṃ cāpi māmiti rajjuriyaṃ na bhujaṅga ityāptavākyādbhujaṅgatvabhrāntiriva kṣetrajñatvabhrāntirasmādvākyādvinaśyatītyāhustatkilopadeśyāsambhavādeva nirastamiti dehino'sminityasya bhāṣye draṣṭavyam | evaṃ tu vyākhyātaṃ yujyate | caśabdaḥ kṣetrasamuccayārthaḥ | kṣetraṃ kṣetrajñaṃ ca māmeva viddhi | madadhīnasthitipravṛttikatvānmadvyāpyatvācca madātmakaṃ
jānīhīti | evamevoktaṃ kṣetraksetrajñayoriti | tayormadadhīnapravṛttikatvādibhirmadātmakatayā yajjñānaṃ tajjñānaṃ mama matamito'nyathā tvamatamiti |

__________________________________________________________

Like what you read? Consider supporting this website: