Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jīvanti kākolyau mede dve mudgamāṣaparṇyau ca||8||
ṛṣabhakajīvakamadhukaṃ ceti gaṇo jīvanīyākhyaḥ||8||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha mahākaśāyāḥ| tatra jīvanīyagaṇamāhajīvantītyādi| saṅgrahe tu (sū. a. 14) - "ānamtyādauṣadhānāmāmayānāṃ cānantā eva kaṣāyāḥ| yetu sutarāṣadhānāmāmayānāṃ cānantā eva kaśāyāḥ| ye tu sutarāmupayogavantaḥ prakarṣavartino te jīvanīyādisaṃjñāḥ| pratyekaṃ daśakaṣāyasaṃyogāt pañcacatvāriṃśanmahākaṣāyā vakṣyante| tatpratipatyartham| śakyaṃ hi buddhimadbhiḥ svādusnigdhaśītādīn jīvantyādiṣu sādhāraṇān dunānānālocya kṣīrekṣukṣaudradrākṣākṣoḍavidārikandādiṣvapi tadguṇeṣu jīvanīyāditvamavadhārayitum| yathoktānusaraṇameva śreyo mandabuddheriti| vyāstāśca te catvāri śatāni pañcāśadadhikāni tadabhidhānānyeva| yadyapi ca tāni tānyeva dravyāṇīti dravyasaṅkaraḥ kāṣāyeṣu, tathā'pi nasaṃjñāvirodhaḥ| ekasyāpi bahukāryanirvanāt| tatralavaṇavarjyāḥ pañca rasāḥ kalpanāyāṃ kaṣāyā ityucyante, tadyonitvāt| lavaṇe tu niryāsādikalpanānāmasambhavaḥ, pṛthadupayogopakārarahitatvācca nairarthakyamiti| bhavanti cātra|

jīvantī kākolyau dve mede mudgamāṣaparṇyau ca| kraṣabhakajīvakamadhukaṃ ceti gaṇo jīvanīyāākhyaḥ||1||
vāṭhyā balā payasyā kākolyāvṛṣabhavājigandhe ca| kṣīriṇirājakṣavake bhāradvājī ca bṛhaṇīyo'yam||2||

vāṭhyā-atibalā| payasyā-kraṣyagandhā, vidārī kṣīravidārī [ ]| kṣīriṇī-śrīparṇī| rājakṣavakaṃ-digdhikā| bhāradvājī-vanakārpāsī| haimavatī viribilvaṃ mustā kuṣṭhaṃ vacā haridre ca| citrakakaṭukātiviṣā vargo'yaṃ lekhanīyākhyaḥ||3||

haimavatī-śvevatī-śvetavacā| arkairaṇḍau citrā citrakaciribilvaśaṅkhinīsaralāḥ| hemakṣīrī kaṭukā vahnimukhī bhedanīyāni||4||

citrā-dantī| saralā-trivṛt| vahnimukhī-lāṅgalī| 5

madhumadhukapṛśrniparṇīkaṭphalarodhrapriyaṅgudhātakyaḥ| ambaṣṭhakī samaṅgā mocarasaśceti sandhānam||5||

ambaśṭhakī-mācikā| huṅgumaricāmlavetasadīpyakabhallātakāsthisaṃyogāt| vargaḥ sapañcakolo nidriṣṭo dipanīyo'yam||6||

Endryatirasā payasyā kraṣyaproktāsthirā balā'tibalā| iti balyo daśako'yaṃ hayagandhā rohiṇī kraṣabhī||7||
aindrī-indravāruṇī| atirasā-mūrvā|

kraṣyaprokta-śatāvarī| rohiṇī-śrīparṇī| kraṣamīkapikacchūḥ| candanatuṅgapayasyāsitālatāmachukapadmokoṣīram| varṇyo gaṇo'yamidito mañciṣṭhāsārivāsahitaḥ||8||

tuṅgakiñjalkam| sitā-śveradūrvā|

latā-priyaṅguḥ| haṃsapadībṛhatīdvayamṛdvīkāsārivekṣumūlāni| kaiḍaryamadhukakṛṣṇāḥ savidāryaḥ kaṇṭhajananāni||9||
kaiḍaryaḥ-kaṭphalaḥ| vṛkṣāmlabadaradāḍisāmlavetasaṃ vargam||10||

kuvalaṃ-kolam| nāgaracavikācitrakaciḍaṅgamūrvāmṛtāvacāmistāḥ|

sahapippalīpaṭolāstṛtpindho'yaṃ gaṇaḥ prathitaḥ||11||
kuṭajaphalabilvacitrakamahauṣadhaprativiṣāvacācavikāḥ| anvayavāsaṃ pathyā dāruharidrā gaṇo'rśondhaḥ||12||

svadirāmalakāruṣkaraniśābhayāsatpaparṇakaravīrāḥ| kuṣṭhandhāścaturaṅgulaviḍaṅgajāīpravālāśca||13||
naladakṛtamālacandanasarṣapadhananimbakuṭajamadhukāni| kaṇḍūṃ dāruharidrā sanaktamālāni nindhānti||14||
naladaṃmāṃsī| kṛtamālaḥ-āragvadhaḥ|

akṣīvamaricakembukaviḍaṅgakāṇḍīrakiṇihinirguṇḍyaḥ| ndhanti kṛmīn śvadaṃṣṭrāvṛṣākhuparṇyastathā na cirāt||15||

akṣīvaḥ-śigruḥ| kāṇḍīraḥ-ugrkāṇḍaḥ| mañjiṣṭhāśleṣmātakarajanīsuvahāśirīṣapālinyaḥ| sailācandanakatakāḥ sasinduvārā viṣaṃ śranti||16||

suvāhā-gandhanākulī| pālindī-trivṛtā| śālikṛjñakāśaṣaṣṭikavīraṇadarbhekṣubālikekśūṇām| tadvadgundrorakaṭayormūlamalaṃ stanyajamanāya||17||
ikṣubālikā-hvasvekṣuḥ| pāṭhānāgarasuratarughanāmṛtāsārivendrayavamūrvāḥ| kaṭukākirātatiktaṃ vargo'yaṃ stanyaśuddhikaraḥ||18||

medākākolīdrayavṛkṣaruhājīvakarhabhakuliṅgāḥ|

śukrajanano gaṇo'yaṃ sahajanilāśūrpaparṇībhiḥ||19||

kuliṅgā-karkaṭaśṛṅgī| jaṭilā-utraṭhā| 5

kuṣṭailavālukakṭphalakāṇḍekṣusamumraphenakośīraiḥ| vasukekṣivakśurakaīḥ śukraṃ śudhyetsakadambaniryāsaiḥ||20||

kāṇḍekṣuḥkāśaḥ| vasukaḥ-buktaḥ| ikṣurakaḥ-kokilākṣaḥ| drākṣākākolīdvayamadhuparṇīmahukajīvakavidāryaḥ| snehopagāḥ samedājīvantīśāliparṇīkāḥ||21||

saubhāñjanakapunarnavavṛścīvakulatthamāṣabadarāṇi|

svedopagāni vidyātsayavatilārkorubūkāṇi||22||

lājāmlabadaradāḍimayavaśaṣṭikamātuluṅgasvyāni|10

jambāmrapallavāni ca daminigrahaṇāni mṛstrā ca||23||

nāgaradhanvayavāsakavālakaparpaṭakacandanaguḍūcyaḥ|

mīnimbadhanapaṭolīkustumbaryastṛṣaṃ ndhanti|| 24||

bṛhatīdvayavṛkṣaruṭāplaṣkaramūlāmayākaṇāśṛṅgyaḥ|

hidhmāṃ nindhanti śaṭhī durālamā badarabījaṃ ca||24||

śyāmā'vantā padmā kaṭvaṅgaḥ padmokeśaraṃ rodhram| dhātakikusumasamaṅgā mocerasāmrāsthibiṅgahapām||26||
syāmā-priyaṅgu| anantā-dhanvayāsakaḥ| padmā-padmacāriṇī| jambūśallakimadhukaṃnīlotpalakacchurātilatryāhvam| bhṛṣṭā ca mṛt payasyā saśālmalī vuṅgirajanāni||27||

kacchurā-dhanvayāsakaḥ| śryahvaḥśrīveṣṭakaḥ| jagbvamrodumvaravaṭakapītanaplakṣapippalāśmantam| mallātasomavalkaṃ mūtragrahaṇāya nirdiṣṭam||28||
ka,alamalimakumudamadhukasaugandhikadhātakīlatākusumam| mūtraṃ nayati virāgaṃ sotpalaśatapatrapiṇḍarīkaṃ ca||29||

madhukadhātakīlatākusumemyo'nyāni padmāni| latā-priyaṅgu| kamalaṃ-mrivarṇam, nalinaṃ-raktam, śatapatraṃ-nīlam, puṇḍarīkaṃ-śvetam, tāni divā vikasanti| kumudaṃ-śvetam, satpalaṃ-nīlam, te ca rātrau| saugandhikaṃ sandhyāyām| sṛkṣātalīśvaṃdadrādrabhautkaṭacasukavaśirakuśakāśāḥ| mūtraṃ virecareyeyurgundrā pāśāṇamedaśca||30||
vaśiraḥ-karipippalī| ndrāhyānmalakapunarnabavṛdurālabhābhayākṛṣṇāḥ| kāsaṃ ndhani saśaṅgī tāmalakī kaṇṭakārī ca||31||

caṇḍāmlavetasaśaṭhītāmalīsurasahiṅgujīvantyaḥ| puṣkaramūlailāguru vargo'yaṃ śvāsaśamanāya||32||

drākṣāpīluparūṣakamañjiṣṭhāsārivāsutāpalāḥ|| triphalā veti gaṇo'yaṃ jvarasaṃśamanāya nirdiṣṭaḥ|| 33||
dāḍimaphalguparūṣakapriyālayavaṣaṣṭikekṣubadarāṇi|

amakāśanani vidyāddākṣākharjūrasahitāni||34||

padmakalājośīraṃ madhutpalasārivāsitodīcyam| kāśmaryaphalaṃ svandranameṣa gaṇo dāhahā proktaḥ|| 35||

natanāgarāguruvanādhānyakasūtīkapimpalīvyādhyaḥ|

śītaṃ śamayantyacirācchthotākaḥ sāgnimanthaśca||36||
bhūtīkaṃ-kaṭtṛṇam| tindukapiyālabījakasaptacchadakhadarabadarāṇi| ahimāravāālikagau kakubhaścodardaśamanāni||37||

kākolyelā sevyaṃ nidrigdhike śāḷipṛśrniparṇyau ca| ndhantyaṅgamardamacirāstandanamadhukorubūkaṃ ca||38||

dīpyakāmaricājājīgaṇḍīraṃ sālagandhamatha 10

śūlam| śamayati sapañjakolaṃ, śophaṃ daśam slamādyaṃ ca||39||40||

madhumadhikalājagairikaphalinīmocarasamṛtkāpālāni|

saṃsthāpayanti ridhiraṃ rudhiraṃ ca śarkaraṃ rodhram||41||

mṛtkapālaṃ-karparam| rudhiraṃ-kuṅkumam| 15

śailailāvālukaṭphalamocarasāśokapadmakaśirīṣam| sthāpayati vedanāmatha sahatuṅgakadambavidulaṃ ca||42||

vidulo-vetasaḥ| kaiḍaryahiṅgucorakapaṅkaṣāśokarohiṇivayaḥsthāḥ| pūtyarimedo jaṭilāgolomivacāśca saṃjñādāḥ||43||
palaṅkaṣā-gugguluḥ| aśokarohiṇī-kaṭukā| vayaḥsthā-harītakī|

pūyarimedo-durgandho'himārakaḥ| jaṭilā-māṃsī| dūrvā| aindrī dūrvā'modhā viṣvaksenā'vyāthā śivā'riṣṭā| brāhyī savāṭhyapuṣpī-atibalā| śatavīryā-śatavarī| amṛtā pathyā dhātrī jīvantī śreyasī sthirā yuktā| maṇḍūkaparṇyatirasā sthāpayati punarnavā ca vayaḥ||45||

śreyasī-pāṭhā| yuktā-rāsnā| iti nānāvidhavyādhividhātārthamudāhṛtāḥ| yogā§3630

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: