Ashtanga-hridaya-samhita [sanskrit]
273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226
The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).
Section 9
jīvanti kākolyau mede dve mudgamāṣaparṇyau ca||8||
ṛṣabhakajīvakamadhukaṃ ceti gaṇo jīvanīyākhyaḥ||8||
Commentary: Aruṇadatta’s Sarvāṅgasundarā
atha mahākaśāyāḥ| tatra jīvanīyagaṇamāhajīvantītyādi| saṅgrahe tu (sū. a. 14) - "ānamtyādauṣadhānāmāmayānāṃ cānantā eva kaṣāyāḥ| yetu sutarāṣadhānāmāmayānāṃ cānantā eva kaśāyāḥ| ye tu sutarāmupayogavantaḥ prakarṣavartino vā te jīvanīyādisaṃjñāḥ| pratyekaṃ daśakaṣāyasaṃyogāt pañcacatvāriṃśanmahākaṣāyā vakṣyante| tatpratipatyartham| śakyaṃ hi buddhimadbhiḥ svādusnigdhaśītādīn jīvantyādiṣu sādhāraṇān dunānānālocya kṣīrekṣukṣaudradrākṣākṣoḍavidārikandādiṣvapi tadguṇeṣu jīvanīyāditvamavadhārayitum| yathoktānusaraṇameva śreyo mandabuddheriti| vyāstāśca te catvāri śatāni pañcāśadadhikāni tadabhidhānānyeva| yadyapi ca tāni tānyeva dravyāṇīti dravyasaṅkaraḥ kāṣāyeṣu, tathā'pi nasaṃjñāvirodhaḥ| ekasyāpi bahukāryanirvanāt| tatralavaṇavarjyāḥ pañca rasāḥ kalpanāyāṃ kaṣāyā ityucyante, tadyonitvāt| lavaṇe tu niryāsādikalpanānāmasambhavaḥ, pṛthadupayogopakārarahitatvācca nairarthakyamiti| bhavanti cātra|
jīvantī kākolyau dve mede mudgamāṣaparṇyau ca| kraṣabhakajīvakamadhukaṃ ceti gaṇo jīvanīyāākhyaḥ||1||
vāṭhyā balā payasyā kākolyāvṛṣabhavājigandhe ca|
kṣīriṇirājakṣavake bhāradvājī ca bṛhaṇīyo'yam||2||
vāṭhyā-atibalā| payasyā-kraṣyagandhā, vidārī kṣīravidārī [ vā ]| kṣīriṇī-śrīparṇī| rājakṣavakaṃ-digdhikā| bhāradvājī-vanakārpāsī| haimavatī viribilvaṃ mustā kuṣṭhaṃ vacā haridre ca| citrakakaṭukātiviṣā vargo'yaṃ lekhanīyākhyaḥ||3||
haimavatī-śvevatī-śvetavacā| arkairaṇḍau citrā citrakaciribilvaśaṅkhinīsaralāḥ| hemakṣīrī kaṭukā vahnimukhī bhedanīyāni||4||
citrā-dantī| saralā-trivṛt| vahnimukhī-lāṅgalī| 5
madhumadhukapṛśrniparṇīkaṭphalarodhrapriyaṅgudhātakyaḥ| ambaṣṭhakī samaṅgā mocarasaśceti sandhānam||5||
ambaśṭhakī-mācikā| huṅgumaricāmlavetasadīpyakabhallātakāsthisaṃyogāt| vargaḥ sapañcakolo nidriṣṭo dipanīyo'yam||6||
Endryatirasā payasyā kraṣyaproktāsthirā balā'tibalā| iti balyo daśako'yaṃ hayagandhā rohiṇī kraṣabhī||7||
aindrī-indravāruṇī|
atirasā-mūrvā|
kraṣyaprokta-śatāvarī| rohiṇī-śrīparṇī| kraṣamīkapikacchūḥ| candanatuṅgapayasyāsitālatāmachukapadmokoṣīram| varṇyo gaṇo'yamidito mañciṣṭhāsārivāsahitaḥ||8||
tuṅgakiñjalkam| sitā-śveradūrvā|
latā-priyaṅguḥ|
haṃsapadībṛhatīdvayamṛdvīkāsārivekṣumūlāni|
kaiḍaryamadhukakṛṣṇāḥ savidāryaḥ kaṇṭhajananāni||9||
kaiḍaryaḥ-kaṭphalaḥ|
vṛkṣāmlabadaradāḍisāmlavetasaṃ vargam||10||
kuvalaṃ-kolam| nāgaracavikācitrakaciḍaṅgamūrvāmṛtāvacāmistāḥ|
sahapippalīpaṭolāstṛtpindho'yaṃ gaṇaḥ prathitaḥ||11||
kuṭajaphalabilvacitrakamahauṣadhaprativiṣāvacācavikāḥ|
anvayavāsaṃ pathyā dāruharidrā gaṇo'rśondhaḥ||12||
svadirāmalakāruṣkaraniśābhayāsatpaparṇakaravīrāḥ|
kuṣṭhandhāścaturaṅgulaviḍaṅgajāīpravālāśca||13||
naladakṛtamālacandanasarṣapadhananimbakuṭajamadhukāni|
kaṇḍūṃ dāruharidrā sanaktamālāni nindhānti||14||
naladaṃmāṃsī|
kṛtamālaḥ-āragvadhaḥ|
akṣīvamaricakembukaviḍaṅgakāṇḍīrakiṇihinirguṇḍyaḥ| ndhanti kṛmīn śvadaṃṣṭrāvṛṣākhuparṇyastathā na cirāt||15||
akṣīvaḥ-śigruḥ| kāṇḍīraḥ-ugrkāṇḍaḥ| mañjiṣṭhāśleṣmātakarajanīsuvahāśirīṣapālinyaḥ| sailācandanakatakāḥ sasinduvārā viṣaṃ śranti||16||
suvāhā-gandhanākulī|
pālindī-trivṛtā|
śālikṛjñakāśaṣaṣṭikavīraṇadarbhekṣubālikekśūṇām|
tadvadgundrorakaṭayormūlamalaṃ stanyajamanāya||17||
ikṣubālikā-hvasvekṣuḥ|
pāṭhānāgarasuratarughanāmṛtāsārivendrayavamūrvāḥ|
kaṭukākirātatiktaṃ vargo'yaṃ stanyaśuddhikaraḥ||18||
medākākolīdrayavṛkṣaruhājīvakarhabhakuliṅgāḥ|
śukrajanano gaṇo'yaṃ sahajanilāśūrpaparṇībhiḥ||19||
kuliṅgā-karkaṭaśṛṅgī| jaṭilā-utraṭhā| 5
kuṣṭailavālukakṭphalakāṇḍekṣusamumraphenakośīraiḥ| vasukekṣivakśurakaīḥ śukraṃ śudhyetsakadambaniryāsaiḥ||20||
kāṇḍekṣuḥkāśaḥ| vasukaḥ-buktaḥ| ikṣurakaḥ-kokilākṣaḥ| drākṣākākolīdvayamadhuparṇīmahukajīvakavidāryaḥ| snehopagāḥ samedājīvantīśāliparṇīkāḥ||21||
saubhāñjanakapunarnavavṛścīvakulatthamāṣabadarāṇi|
svedopagāni vidyātsayavatilārkorubūkāṇi||22||
lājāmlabadaradāḍimayavaśaṣṭikamātuluṅgasvyāni|10
jambāmrapallavāni ca daminigrahaṇāni mṛstrā ca||23||
nāgaradhanvayavāsakavālakaparpaṭakacandanaguḍūcyaḥ|
mīnimbadhanapaṭolīkustumbaryastṛṣaṃ ndhanti|| 24||
bṛhatīdvayavṛkṣaruṭāplaṣkaramūlāmayākaṇāśṛṅgyaḥ|
hidhmāṃ nindhanti śaṭhī durālamā badarabījaṃ ca||24||
śyāmā'vantā padmā kaṭvaṅgaḥ padmokeśaraṃ rodhram|
dhātakikusumasamaṅgā mocerasāmrāsthibiṅgahapām||26||
syāmā-priyaṅgu| anantā-dhanvayāsakaḥ|
padmā-padmacāriṇī|
jambūśallakimadhukaṃnīlotpalakacchurātilatryāhvam|
bhṛṣṭā ca mṛt payasyā saśālmalī vuṅgirajanāni||27||
kacchurā-dhanvayāsakaḥ|
śryahvaḥśrīveṣṭakaḥ|
jagbvamrodumvaravaṭakapītanaplakṣapippalāśmantam|
mallātasomavalkaṃ mūtragrahaṇāya nirdiṣṭam||28||
ka,alamalimakumudamadhukasaugandhikadhātakīlatākusumam| mūtraṃ nayati virāgaṃ sotpalaśatapatrapiṇḍarīkaṃ ca||29||
madhukadhātakīlatākusumemyo'nyāni padmāni| latā-priyaṅgu| kamalaṃ-mrivarṇam, nalinaṃ-raktam, śatapatraṃ-nīlam, puṇḍarīkaṃ-śvetam, tāni divā vikasanti|
kumudaṃ-śvetam, satpalaṃ-nīlam, te ca rātrau|
saugandhikaṃ sandhyāyām|
sṛkṣātalīśvaṃdadrādrabhautkaṭacasukavaśirakuśakāśāḥ|
mūtraṃ virecareyeyurgundrā pāśāṇamedaśca||30||
vaśiraḥ-karipippalī|
ndrāhyānmalakapunarnabavṛdurālabhābhayākṛṣṇāḥ|
kāsaṃ ndhani saśaṅgī tāmalakī kaṇṭakārī ca||31||
caṇḍāmlavetasaśaṭhītāmalīsurasahiṅgujīvantyaḥ| puṣkaramūlailāguru vargo'yaṃ śvāsaśamanāya||32||
drākṣāpīluparūṣakamañjiṣṭhāsārivāsutāpalāḥ||
triphalā veti gaṇo'yaṃ jvarasaṃśamanāya nirdiṣṭaḥ|| 33||
dāḍimaphalguparūṣakapriyālayavaṣaṣṭikekṣubadarāṇi|
amakāśanani vidyāddākṣākharjūrasahitāni||34||
padmakalājośīraṃ madhutpalasārivāsitodīcyam| kāśmaryaphalaṃ svandranameṣa gaṇo dāhahā proktaḥ|| 35||
natanāgarāguruvanādhānyakasūtīkapimpalīvyādhyaḥ|
śītaṃ śamayantyacirācchthotākaḥ sāgnimanthaśca||36||
bhūtīkaṃ-kaṭtṛṇam|
tindukapiyālabījakasaptacchadakhadarabadarāṇi|
ahimāravāālikagau kakubhaścodardaśamanāni||37||
kākolyelā sevyaṃ nidrigdhike śāḷipṛśrniparṇyau ca| ndhantyaṅgamardamacirāstandanamadhukorubūkaṃ ca||38||
dīpyakāmaricājājīgaṇḍīraṃ sālagandhamatha 10
śūlam| śamayati sapañjakolaṃ, śophaṃ daśam slamādyaṃ ca||39||40||
madhumadhikalājagairikaphalinīmocarasamṛtkāpālāni|
saṃsthāpayanti ridhiraṃ rudhiraṃ ca śarkaraṃ rodhram||41||
mṛtkapālaṃ-karparam| rudhiraṃ-kuṅkumam| 15
śailailāvālukaṭphalamocarasāśokapadmakaśirīṣam| sthāpayati vedanāmatha sahatuṅgakadambavidulaṃ ca||42||
vidulo-vetasaḥ|
kaiḍaryahiṅgucorakapaṅkaṣāśokarohiṇivayaḥsthāḥ| pūtyarimedo jaṭilāgolomivacāśca saṃjñādāḥ||43||
palaṅkaṣā-gugguluḥ|
aśokarohiṇī-kaṭukā| vayaḥsthā-harītakī|
pūyarimedo-durgandho'himārakaḥ| jaṭilā-māṃsī| dūrvā| aindrī dūrvā'modhā viṣvaksenā'vyāthā śivā'riṣṭā| brāhyī savāṭhyapuṣpī-atibalā| śatavīryā-śatavarī| amṛtā pathyā dhātrī jīvantī śreyasī sthirā yuktā| maṇḍūkaparṇyatirasā sthāpayati punarnavā ca vayaḥ||45||
śreyasī-pāṭhā| yuktā-rāsnā| iti nānāvidhavyādhividhātārthamudāhṛtāḥ| yogā§3630