Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jīvanti kākolyau mede dve mudgamāṣaparṇyau ca||8||
ṛṣabhakajīvakamadhukaṃ ceti gaṇo jīvanīyākhyaḥ||8||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha mahākaśāyāḥ| tatra jīvanīyagaṇamāhajīvantītyādi| saṅgrahe tu (sū. a. 14) - "ānamtyādauṣadhānāmāmayānāṃ cānantā eva kaṣāyāḥ| yetu sutarāṣadhānāmāmayānāṃ cānantā eva kaśāyāḥ| ye tu sutarāmupayogavantaḥ prakarṣavartino te jīvanīyādisaṃjñāḥ| pratyekaṃ daśakaṣāyasaṃyogāt pañcacatvāriṃśanmahākaṣāyā vakṣyante| tatpratipatyartham| śakyaṃ hi buddhimadbhiḥ svādusnigdhaśītādīn jīvantyādiṣu sādhāraṇān dunānānālocya kṣīrekṣukṣaudradrākṣākṣoḍavidārikandādiṣvapi tadguṇeṣu jīvanīyāditvamavadhārayitum| yathoktānusaraṇameva śreyo mandabuddheriti| vyāstāśca te catvāri śatāni pañcāśadadhikāni tadabhidhānānyeva| yadyapi ca tāni tānyeva dravyāṇīti dravyasaṅkaraḥ kāṣāyeṣu, tathā'pi nasaṃjñāvirodhaḥ| ekasyāpi bahukāryanirvanāt| tatralavaṇavarjyāḥ pañca rasāḥ kalpanāyāṃ kaṣāyā ityucyante, tadyonitvāt| lavaṇe tu niryāsādikalpanānāmasambhavaḥ, pṛthadupayogopakārarahitatvācca nairarthakyamiti| bhavanti cātra|

jīvantī kākolyau dve mede mudgamāṣaparṇyau ca| kraṣabhakajīvakamadhukaṃ ceti gaṇo jīvanīyāākhyaḥ||1||
vāṭhyā balā payasyā kākolyāvṛṣabhavājigandhe ca| kṣīriṇirājakṣavake bhāradvājī ca bṛhaṇīyo'yam||2||

vāṭhyā-atibalā| payasyā-kraṣyagandhā, vidārī kṣīravidārī [ ]| kṣīriṇī-śrīparṇī| rājakṣavakaṃ-digdhikā| bhāradvājī-vanakārpāsī| haimavatī viribilvaṃ mustā kuṣṭhaṃ vacā haridre ca| citrakakaṭukātiviṣā vargo'yaṃ lekhanīyākhyaḥ||3||

haimavatī-śvevatī-śvetavacā| arkairaṇḍau citrā citrakaciribilvaśaṅkhinīsaralāḥ| hemakṣīrī kaṭukā vahnimukhī bhedanīyāni||4||

citrā-dantī| saralā-trivṛt| vahnimukhī-lāṅgalī| 5

madhumadhukapṛśrniparṇīkaṭphalarodhrapriyaṅgudhātakyaḥ| ambaṣṭhakī samaṅgā mocarasaśceti sandhānam||5||

ambaśṭhakī-mācikā| huṅgumaricāmlavetasadīpyakabhallātakāsthisaṃyogāt| vargaḥ sapañcakolo nidriṣṭo dipanīyo'yam||6||

Endryatirasā payasyā kraṣyaproktāsthirā balā'tibalā| iti balyo daśako'yaṃ hayagandhā rohiṇī kraṣabhī||7||
aindrī-indravāruṇī| atirasā-mūrvā|

kraṣyaprokta-śatāvarī| rohiṇī-śrīparṇī| kraṣamīkapikacchūḥ| candanatuṅgapayasyāsitālatāmachukapadmokoṣīram| varṇyo gaṇo'yamidito mañciṣṭhāsārivāsahitaḥ||8||

tuṅgakiñjalkam| sitā-śveradūrvā|

latā-priyaṅguḥ| haṃsapadībṛhatīdvayamṛdvīkāsārivekṣumūlāni| kaiḍaryamadhukakṛṣṇāḥ savidāryaḥ kaṇṭhajananāni||9||
kaiḍaryaḥ-kaṭphalaḥ| vṛkṣāmlabadaradāḍisāmlavetasaṃ vargam||10||

kuvalaṃ-kolam| nāgaracavikācitrakaciḍaṅgamūrvāmṛtāvacāmistāḥ|

sahapippalīpaṭolāstṛtpindho'yaṃ gaṇaḥ prathitaḥ||11||
kuṭajaphalabilvacitrakamahauṣadhaprativiṣāvacācavikāḥ| anvayavāsaṃ pathyā dāruharidrā gaṇo'rśondhaḥ||12||

svadirāmalakāruṣkaraniśābhayāsatpaparṇakaravīrāḥ| kuṣṭhandhāścaturaṅgulaviḍaṅgajāīpravālāśca||13||
naladakṛtamālacandanasarṣapadhananimbakuṭajamadhukāni| kaṇḍūṃ dāruharidrā sanaktamālāni nindhānti||14||
naladaṃmāṃsī| kṛtamālaḥ-āragvadhaḥ|

akṣīvamaricakembukaviḍaṅgakāṇḍīrakiṇihinirguṇḍyaḥ| ndhanti kṛmīn śvadaṃṣṭrāvṛṣākhuparṇyastathā na cirāt||15||

akṣīvaḥ-śigruḥ| kāṇḍīraḥ-ugrkāṇḍaḥ| mañjiṣṭhāśleṣmātakarajanīsuvahāśirīṣapālinyaḥ| sailācandanakatakāḥ sasinduvārā viṣaṃ śranti||16||

suvāhā-gandhanākulī| pālindī-trivṛtā| śālikṛjñakāśaṣaṣṭikavīraṇadarbhekṣubālikekśūṇām| tadvadgundrorakaṭayormūlamalaṃ stanyajamanāya||17||
ikṣubālikā-hvasvekṣuḥ| pāṭhānāgarasuratarughanāmṛtāsārivendrayavamūrvāḥ| kaṭukākirātatiktaṃ vargo'yaṃ stanyaśuddhikaraḥ||18||

medākākolīdrayavṛkṣaruhājīvakarhabhakuliṅgāḥ|

śukrajanano gaṇo'yaṃ sahajanilāśūrpaparṇībhiḥ||19||

kuliṅgā-karkaṭaśṛṅgī| jaṭilā-utraṭhā| 5

kuṣṭailavālukakṭphalakāṇḍekṣusamumraphenakośīraiḥ| vasukekṣivakśurakaīḥ śukraṃ śudhyetsakadambaniryāsaiḥ||20||

kāṇḍekṣuḥkāśaḥ| vasukaḥ-buktaḥ| ikṣurakaḥ-kokilākṣaḥ| drākṣākākolīdvayamadhuparṇīmahukajīvakavidāryaḥ| snehopagāḥ samedājīvantīśāliparṇīkāḥ||21||

saubhāñjanakapunarnavavṛścīvakulatthamāṣabadarāṇi|

svedopagāni vidyātsayavatilārkorubūkāṇi||22||

lājāmlabadaradāḍimayavaśaṣṭikamātuluṅgasvyāni|10

jambāmrapallavāni ca daminigrahaṇāni mṛstrā ca||23||

nāgaradhanvayavāsakavālakaparpaṭakacandanaguḍūcyaḥ|

mīnimbadhanapaṭolīkustumbaryastṛṣaṃ ndhanti|| 24||

bṛhatīdvayavṛkṣaruṭāplaṣkaramūlāmayākaṇāśṛṅgyaḥ|

hidhmāṃ nindhanti śaṭhī durālamā badarabījaṃ ca||24||

śyāmā'vantā padmā kaṭvaṅgaḥ padmokeśaraṃ rodhram| dhātakikusumasamaṅgā mocerasāmrāsthibiṅgahapām||26||
syāmā-priyaṅgu| anantā-dhanvayāsakaḥ| padmā-padmacāriṇī| jambūśallakimadhukaṃnīlotpalakacchurātilatryāhvam| bhṛṣṭā ca mṛt payasyā saśālmalī vuṅgirajanāni||27||

kacchurā-dhanvayāsakaḥ| śryahvaḥśrīveṣṭakaḥ| jagbvamrodumvaravaṭakapītanaplakṣapippalāśmantam| mallātasomavalkaṃ mūtragrahaṇāya nirdiṣṭam||28||
ka,alamalimakumudamadhukasaugandhikadhātakīlatākusumam| mūtraṃ nayati virāgaṃ sotpalaśatapatrapiṇḍarīkaṃ ca||29||

madhukadhātakīlatākusumemyo'nyāni padmāni| latā-priyaṅgu| kamalaṃ-mrivarṇam, nalinaṃ-raktam, śatapatraṃ-nīlam, puṇḍarīkaṃ-śvetam, tāni divā vikasanti| kumudaṃ-śvetam, satpalaṃ-nīlam, te ca rātrau| saugandhikaṃ sandhyāyām| sṛkṣātalīśvaṃdadrādrabhautkaṭacasukavaśirakuśakāśāḥ| mūtraṃ virecareyeyurgundrā pāśāṇamedaśca||30||
vaśiraḥ-karipippalī| ndrāhyānmalakapunarnabavṛdurālabhābhayākṛṣṇāḥ| kāsaṃ ndhani saśaṅgī tāmalakī kaṇṭakārī ca||31||

caṇḍāmlavetasaśaṭhītāmalīsurasahiṅgujīvantyaḥ| puṣkaramūlailāguru vargo'yaṃ śvāsaśamanāya||32||

drākṣāpīluparūṣakamañjiṣṭhāsārivāsutāpalāḥ|| triphalā veti gaṇo'yaṃ jvarasaṃśamanāya nirdiṣṭaḥ|| 33||
dāḍimaphalguparūṣakapriyālayavaṣaṣṭikekṣubadarāṇi|

amakāśanani vidyāddākṣākharjūrasahitāni||34||

padmakalājośīraṃ madhutpalasārivāsitodīcyam| kāśmaryaphalaṃ svandranameṣa gaṇo dāhahā proktaḥ|| 35||

natanāgarāguruvanādhānyakasūtīkapimpalīvyādhyaḥ|

śītaṃ śamayantyacirācchthotākaḥ sāgnimanthaśca||36||
bhūtīkaṃ-kaṭtṛṇam| tindukapiyālabījakasaptacchadakhadarabadarāṇi| ahimāravāālikagau kakubhaścodardaśamanāni||37||

kākolyelā sevyaṃ nidrigdhike śāḷipṛśrniparṇyau ca| ndhantyaṅgamardamacirāstandanamadhukorubūkaṃ ca||38||

dīpyakāmaricājājīgaṇḍīraṃ sālagandhamatha 10

śūlam| śamayati sapañjakolaṃ, śophaṃ daśam slamādyaṃ ca||39||40||

madhumadhikalājagairikaphalinīmocarasamṛtkāpālāni|

saṃsthāpayanti ridhiraṃ rudhiraṃ ca śarkaraṃ rodhram||41||

mṛtkapālaṃ-karparam| rudhiraṃ-kuṅkumam| 15

śailailāvālukaṭphalamocarasāśokapadmakaśirīṣam| sthāpayati vedanāmatha sahatuṅgakadambavidulaṃ ca||42||

vidulo-vetasaḥ| kaiḍaryahiṅgucorakapaṅkaṣāśokarohiṇivayaḥsthāḥ| pūtyarimedo jaṭilāgolomivacāśca saṃjñādāḥ||43||
palaṅkaṣā-gugguluḥ| aśokarohiṇī-kaṭukā| vayaḥsthā-harītakī|

pūyarimedo-durgandho'himārakaḥ| jaṭilā-māṃsī| dūrvā| aindrī dūrvā'modhā viṣvaksenā'vyāthā śivā'riṣṭā| brāhyī savāṭhyapuṣpī-atibalā| śatavīryā-śatavarī| amṛtā pathyā dhātrī jīvantī śreyasī sthirā yuktā| maṇḍūkaparṇyatirasā sthāpayati punarnavā ca vayaḥ||45||

śreyasī-pāṭhā| yuktā-rāsnā| iti nānāvidhavyādhividhātārthamudāhṛtāḥ| yogā§3630

Like what you read? Consider supporting this website: