Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 137-142

bhagavān āha -
"uttiṣṭha vajrabhedakara gandhena sphuṭā kṣetrabahū /
sattvasukhaṃ prītikaro bheṣyasi varalokapitā" //

atha khalu kulaputra samudrareṇurbrāhmaṇaḥ pañcamaṃ rājaputramabhayaṃ nāmāmantrayate sma / peyālaṃ, "na ca kevalamasmiṃ kliṣṭe buddhakṣetre, tatrāhaṃ bhadanta bhagavan bodhimabhisaṃbudhyeyaṃ yatra na narakā bhaveyurna tiryagyonirna yamalokāḥ, yatra nīlavaiḍūryamayī bhūmirvistareṇa yathā padmāyāṃ lokadhātau buddhakṣetre guṇavyūhā tathā vaktavyāḥ / abhayaśca rājaputro ratnagarbhasya tathāgatasyāgrataḥ padmaṃ sthāpayitvāha / "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tadahaṃ bhagavato'nubhāvena darśanavyūhaṃ samādhiṃ pratilabheyaṃ, yenāhaṃ bhagavato'grato daśasu dikṣu gaṅgānadīvālikāsamāsu lokadhātuṣu buddhakṣetraparamāṇurajaḥsaṃkhyai rathacakrapramāṇamātraiḥ (KpSū 138) padmaiḥ puṣpavṛṣṭiḥ pravarṣet vayaṃ ca paśyema" / sahodīrate vākye buddhānubhāvena darśanavyūhaṃ samādhiṃ pratilabdhavān, daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu buddhakṣetraparamāṇurajaḥsamai rathacakrapramāṇāmātraiḥ padmaiḥ padmavarṣaṃ pravarṣitaṃ, yaṃ dṛṣṭvābhayo rājakumāraḥ paramaprītisaumanasyajāto babhūva /

bhagavān āha - "atīva kulaputra śobhanaṃ tvayā praṇidhānaṃ kṛtaṃ, śobhanaṃ ca buddhakṣetraṃ parigṛhītaṃ, atiśīghraṃ ca te samādhiḥ pratilabdhaḥ, satyavacanena padmavṛṣṭiḥ pravarṣitāḥ" /

sa āha - "yadi mamānuttarāyāṃ samyaksaṃbodhāvāśāparipūrirbhaveta tadete padmā gagane tiṣṭhantu tathaiva gagane sthitā varṣantu" /

bhagavān āha - "atikṣipraṃ kulaputra gaganatalaṃ padmairmudritaṃ, tena hi tvaṃ kulaputra gaganamudro nāma bhavasva / bhaviṣyasi tvaṃ gaganamudro'nāgate'dhvani atikrānte ekagaṅgānadīvālikāsame'saṃkhyeye'nupraviṣṭe dvitīye pūrvadakṣiṇasyāṃ diśi koṭīśatasahasraṃ gaṅgānadīvālikāsamāni buddhakṣetrāṇyatikrāmayitvā tatra padmā nāma lokadhāturbhaviṣyati, tatra tvaṃ bodhimabhisaṃbhotsyase, (KpSū 139) padmottaraśca nāma tathāgato bhaviṣyasyarhan samyaksaṃbuddho vidyācaraṇasaṃpanno yāvadbuddho bhagavān aprameyena śuddhena bodhisattvasaṅghena, aparimāṇā ca te āyurbhaviṣyati / sarvaiścaitairguṇaiḥ samanvāgataṃ lapsyasi tadetatpraṇidhāṇaṃ kṛtaṃ" / gaganamudro bodhisattvo ratnagarbhasya tathāgatasya pādau śirasā nipapāta /

tadbhagavān āha -
"bhaviṣyase jagati hitakaraḥ kleśakaluṣaśamakaraḥ /
kṣetrarajaḥsamaguṇadharo bodhiṃ prāpsyasi yathā pūrvajinaiḥ" //

atha khalu kulaputra samudrareṇurbrāhmaṇaḥ ṣaṣṭhaṃ rājaputramambaraṃ nāmāntrayati sma / peyālaṃ, "na ca kevalamasmiṃ kliṣṭe buddhakṣetre", yāvad yathā gaganamudreṇa bodhisattvena praṇidhānaṃ kṛtaṃ / "yadi me bhagavannevaṃrūpā āśā paripūryeta tad daśadiśī gaṅgānadīvālikāsamāsu (KpSū 140) lokadhātuṣu sarvagaganeṣu saptaratnamayāḥ chatrāḥ prādurbhavantu hemajālapraticchannāḥ saptaratnamayābhirghaṇṭābhiralaṅkṛtāḥ / tatra chatraghaṇṭājālairevaṃrūpaḥ śabdo niścaret yaduta buddhaśabdo dharmaśabdaḥ saṅghaśabdaḥ pāramitāśabdo balaśabdo'bhijñāśabdo vaiśāradyaśabdaḥ, sarve ca te sattvā evaṃrūpaṃ śabdaṃ śṛṇuyuḥ te śrutvā sarve'nuttarāyāṃ samyaksaṃbodhau cittamutpādayeyuḥ / ye cātra sattvāḥ pūrvamutpāditabodhicittāste'vaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau" / samanantaravyāhṛte'smiṃ vyāhāre atha daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu sarvagaganatalāt peyālaṃ evaṃrūpāḥ śabdā niścaranti / bhagavataścānubhāvāt svayamevādrākṣīt, punarevaṃ āha - "sacenme bhadanta bhagavannevaṃrūpā āśā paripūryeta yathā me praṇidhānaṃ kṛtaṃ tadahaṃ bhagavataḥ purato jñānavairocanaṃ samādhiṃ pratilabheya, yena mama kuśalā dharmā nivarteyuḥ, pratilabdhe ca samādhau māṃ bhagavāṃ vyākuryāt" / bhagavataścānubhāvena jñānavairocanasamādhiḥ pratilabdhā /

bhagavān āha - "sādhu sādhu satpuruṣa, udāraṃ te praṇidhānaṃ kṛtaṃ, tena tvaṃ puṇyābhisyandena daśasu (KpSū 141) dikṣu gaṅgānadīvālikāsamā buddhakṣetrā bahavaścaikapramāṇāḥ, śatasahasramanojñaśabdasaṃcodito buddhakṣetraḥ, tatastvaṃ kulaputra vegavairocano nāma bhagasva / bhaviṣyasi tvaṃ vegavairocanātikrānte'nāgate'dhvanyekanadīgaṅgāvālikāsame'saṃkhyeye'nupraviṣṭe dvitīye purastimāyāṃ diśi gaṅgānadīvālikāsamā lokadhātavo'tikramitvā ādityasomā nāma lokadhātuḥ tatra tvaṃ bodhimabhisaṃbhotsyase, dharmavaśavartīśvararājo nāma tathāgato bhaviṣyasyarhan samyaksaṃbuddho vidyācaraṇasaṃpanno yāvad buddho bhagavān" / sa ca vegavairocano bodhisattvastaṃ bhagavantaṃ pañcamaṇḍalena vandati ratnagarbhaṃ tathāgataṃ /

āha -
"uttiṣṭha suvrata surata dāntacitta sattvebhyaḥ tīvrakaruṇā mahatī pravṛttā /
tāre hi sattvān duḥkhārṇavatīraṃ saṃsthā yāvanna budhyasi anuttarabuddhabodhiṃ" //
Like what you read? Consider supporting this website: