Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

arjuna uvāca |
mahākālastvasau kaśca kathaṃ siddhimupāgataḥ |
asmiṃstīrthe muniśreṣṭha mahadāścarya matra me || 1 ||
[Analyze grammar]

sarvametatsamākhyāhi śraddadhānāya pṛcchate || 2 ||
[Analyze grammar]

nārada uvāca |
namaskṛtya mahākālaṃ varadaṃ sthāṇumavyayam |
śaktitaścaritaṃ tasya vakṣye pāṃḍukulodvaha || 3 ||
[Analyze grammar]

vārāṇasyāṃ puri purā babhūva japatāṃ varaḥ |
rudrajāpī mahābhāgo māṃṭirnāma mahāyaśāḥ || 4 ||
[Analyze grammar]

tasyāputrasya putrārthe rudrānsaṃjapataḥ kila |
gataṃ varṣaśataṃ tuṣṭastatastaṃ prāha śaṃkaraḥ || 5 ||
[Analyze grammar]

māṃṭe tava suto dhīmānmatprabhāvaparākramaḥ |
vaṃśasya tava sarvasya samuddhartā bhaviṣyati || 6 ||
[Analyze grammar]

iti śrutvā rudravaco māṃṭirharṣaṃ paraṃ gataḥ |
tataḥ kāle kiyanmātre patnī māṃṭermahātmanaḥ || 7 ||
[Analyze grammar]

dadhāra garbhaṃ caṭikā tapomūrtidharā yathā |
tasya garbhasya varṣāṇi catvāri kila saṃyayuḥ || 8 ||
[Analyze grammar]

na punarmāturudaraṃtyaktvā nirgacchate bahiḥ |
tato māṃṭirupāmaṃtrya sāmabhistamavocata || 9 ||
[Analyze grammar]

vatsa sāmānyaputro'pi pitroḥ sukhakaraḥ sadā |
śuddhāyāṃ mātarī bhavomattaḥ kiṃ pīḍayasyalam || 10 ||
[Analyze grammar]

vatsa mānuṣyavāsasya spṛhā tubhyaṃ kathaṃ na hi |
yatra dharmārthakāmānāṃ mokṣasyāpi ca saṃtatiḥ || 11 ||
[Analyze grammar]

kadāmanuṣyā jāyema pūjā yatra mahāphalā |
pitṝṇāṃ devatānāṃ ca nānādharmāśca yatra hi || 12 ||
[Analyze grammar]

iti bhūtāni śocaṃti nānāyonigatānyapi |
tattvaṃ mānuṣyamatulaṃ spṛhaṇīyaṃ divaukasām |
anādṛtya kathaṃ brūhi sthitaścodara eva ca || 13 ||
[Analyze grammar]

garbha uvāca |
tāta jānāmyahaṃ sarvametatparama durlabham |
kiṃ tu bibhemi cātimātraṃ kālamārgasya nityaśaḥ || 14 ||
[Analyze grammar]

dvau mārgau kila vedeṣu proktau kālo'rcireva ca |
arciṣā mokṣamāyāṃti kālamārgeṇa karmaṇi || 15 ||
[Analyze grammar]

svarge vā narake vāpi kālamārgagato hyayam |
na śarma labhate kvāpi vyādhaviddhamṛgo yathā || 16 ||
[Analyze grammar]

tasyaiva hetoḥ prayatetkovido yanna duḥkhavit |
kālena ghorarupeṇa gaṃbhīreṇa samāhitaḥ || 17 ||
[Analyze grammar]

taccenmama manastāta nānādoṣairna mohyate |
tato'haṃ durlabhaṃ janma mānuṣyaṃ śīghramāpnuyām || 18 ||
[Analyze grammar]

tatastasya pitā pārtha kāṃdiśīko maheśvaram |
jagāma śaraṇaṃ devaṃ trāhitrāhi maheśvara || 19 ||
[Analyze grammar]

tvāṃ vinā ko'paro deva putrasyābhīṣṭado'sti me |
tvayaiva dattastvaṃ cāmuṃ janma prāpaya me sutam || 20 ||
[Analyze grammar]

tatastasyātibhaktyāsau prāha tuṣṭo maheśvaraḥ |
vibhūtīḥ svādharmajñānavairāgyaiśvaryameva ca || 21 ||
[Analyze grammar]

viparītaśca śīghraṃ bho māṃṭiputraḥ prabodhyatām |
tatastā dyotayaṃtyaśca vibhūtyo garbhamūciṃre || 22 ||
[Analyze grammar]

mahāmate māṃḍiputra na dhāryaṃ te bhayaṃ hṛdi |
catvārastvāṃ hi dharmādyā manastyakṣyāmahe na te || 23 ||
[Analyze grammar]

tato'parāstvadharmādyāḥ procurnaiva tathā vayam |
bhaviṣyāmo manastubhyamasmattava bhayaṃ na hi || 24 ||
[Analyze grammar]

ityukte sa vibhūtībhiḥ śīghrameva kumārakaḥ |
niḥsasāra bahirjātaścakaṃpetiruroda ca || 25 ||
[Analyze grammar]

tato vibhūtayaḥ prāhurmāṃṭe tava sutastvasau |
adyāpi kālamārgasya bhītaḥ kampati roditi || 26 ||
[Analyze grammar]

kālabhītiriti khyātastasmādeṣa bhaviṣyati |
iti dattvā varaṃ tāśca mahādevāṃtikaṃ yayuḥ || 27 ||
[Analyze grammar]

so'pi bālaḥ pravavṛdhe śuklapakṣa ivoḍupaḥ |
saṃskṛtaḥ sa ca saṃskārairdhīmānpaśupativratī || 28 ||
[Analyze grammar]

paṃcamaṃtrāñjapañchuddhastīrthayātrāparo'bhavat |
rudrakṣetreṣu sasnau sa japanmantrāṃśca bhārata || 29 ||
[Analyze grammar]

kālabhītiguptakṣetraguṇāñchrutvābhyupāyayau |
snātvā tato mahītoye japtvā mantrāṃśca koṭiśaḥ || 30 ||
[Analyze grammar]

nivṛtto nātidūretha bilvavṛkṣaṃ dadarśa saḥ |
dṛṣṭvā taṃ tasya cādhastallakṣamekaṃ jajāpa saḥ || 31 ||
[Analyze grammar]

japatastasya viprasya iṃdriyāṇi layaṃ yayuḥ |
kevalaṃ paramānaṃdasvarūpo'sāvabhūtkṣaṇāt || 32 ||
[Analyze grammar]

tasyānaṃdasya naupamyaṃ svargādīnāṃ bhavetkvacit |
gaṃgodakasyeva mānaṃ kevalaṃ so'pyasāvapi || 33 ||
[Analyze grammar]

tatra līno muhurtena punaścābhūdyathā purā |
tato visiṣmiye pārtha kālabhītiruvāca ha || 34 ||
[Analyze grammar]

nāyaṃ mama mahānando vārāṇasyāṃ na namiṣe |
na prabhāse na kedāre na cāpyamarakaṇṭake || 35 ||
[Analyze grammar]

śrīparvate na cānyatra yādṛśodyapravarttate |
nirvikārāṇi svacchāni gaṃgāṃbāṃsīvakhāni me || 36 ||
[Analyze grammar]

bhūteṣu paramā prītistrijagaddyotate sphuṭam |
dharmamekaṃ paraṃ mahyaṃ cetaścāpyavagacchati || 37 ||
[Analyze grammar]

aho sthānaprabhāvo'yaṃ sphuṭaṃ cāpyatra procyate |
nirdoṣaṃ yacchuci stāna sarvopadravavarjitam || 38 ||
[Analyze grammar]

tatra sthitasya dharmārthastadvadbhūyātsahasradhā |
tadasmācca prabhāvāddhi jānāmītaḥ svacetasi || 39 ||
[Analyze grammar]

viśiṣṭaṃ kāśimukhyebhyastīrthebhyaḥ sthānakaṃ tvidam |
tasmādatraiva saṃsthohaṃ tapastapsyāmi puṣkalam || 40 ||
[Analyze grammar]

idaṃ cedaṃ tīrthamiti sadā yastṛṣitaścaret |
na sa siddhimavāpnoti kleśenaiva mriyeta saḥ || 41 ||
[Analyze grammar]

iti saṃciṃtya bilvasya vṛkṣasyādho vyavasthitaḥ |
jajāpa mantrānrudrasya aṃguṣṭhāgreṇa dhiṣṭhitaḥ || 42 ||
[Analyze grammar]

gṛhītvā niyamaṃ toyabiṃduṃ varṣaśate'gnivat |
tato varṣaśate yāte japatastasya bhārata || 43 ||
[Analyze grammar]

kaścitto yabhṛtaṃ kumbhaṃ gṛhītvā nara āvrajat |
sataṃ praṇamya prāhedaṃ kālabhītiṃ praharṣataḥ || 44 ||
[Analyze grammar]

adya te niyamaḥ pūrṇastoyametanmahāmate |
gṛhāṇa saphalaṃ mahyaṃ śramaṃ kartumihārhasi || 45 ||
[Analyze grammar]

kālabhītiruvāca |
ko bhavānvarṇato brūhi kimācāraśca tattvataḥ |
janmācārau viditvā te grahīṣyāmyanyathā na hi || 46 ||
[Analyze grammar]

nara uvāca |
na jāne pitarau svīyau naṣṭau vā sarvathā na hi |
evamevāpi paśyāmi sarvadā'haṃ sa eva ca || 47 ||
[Analyze grammar]

ācāraiścāpi dharmaiśca na kāryaṃ mama kiṃcana |
tasmādvakṣyāmi nāpyetanna cāpyasmi samācare || 48 ||
[Analyze grammar]

kālabhītiruvāca |
yadyevaṃ nodakaṃ tubhyaṃ grahīṣyāmyasmi karhicit |
śrṛṇuṣvātra vaco yanme gururāha śrutīritam || 49 ||
[Analyze grammar]

na jñāyate kulaṃ yasya bījaśuddhiṃ vinā tataḥ |
tasya khādanpibanvāpi sādhuḥ sīdati tatkṣaṇāt || 50 ||
[Analyze grammar]

yaśca rudraṃ na jānāti rudrabhaktaśca yo nahi |
annodakaṃ tasya bhuñjanpātakī syānna saṃśayaḥ || 51 ||
[Analyze grammar]

ajñātvā yaḥ śivaṃ bhukte kathyate so'tra brahmahā |
mārṣṭi ca brahmahānnāde tasmāttasya na bhakṣayet || 52 ||
[Analyze grammar]

gaṃgodakumbhaḥ syādyadvattanmadhye madya biṃdunā |
aśivajñasya yo bhuṃkte śivajño'pi tathaiva saḥ || 53 ||
[Analyze grammar]

hīnavarṇaśca yaḥ syāddhi śivabhakto'pi naiva saḥ |
pratigṛhyau guṇau tasmādvilokyau dvau pratigrahe || 54 ||
[Analyze grammar]

nara uvāca |
etena tava vākyena hāsyaṃ saṃjāyate mama |
aho mugdho'si mithyā tvamapasmārī jaḍo'pi ca || 55 ||
[Analyze grammar]

sadā sarveṣu bhūteṣu śivo vasati nityaśaḥ |
sādhvasādhu tato vākyaṃ naiva nindā śivasya sā || 56 ||
[Analyze grammar]

ātmanaśca parasyāpi yaḥ karotyaṃtaro haram |
tasya bhinnadṛśo mṛtyurvidadhe bhayamulbaṇam || 57 ||
[Analyze grammar]

athavā kā hi pānīye bhavedaśucitā vada |
mṛttikodbhavakumbho'yaṃ pāvakenāpi pācitaḥ || 58 ||
[Analyze grammar]

pūrṇaśca payasā kasminneṣāmasucitā kutaḥ || 59 ||
[Analyze grammar]

atha cenmama saṃsargādaśucitvaṃ ca mīyate |
tadasyāṃ saṃsthitaḥ pṛthvyāmahaṃtvaṃ ca kuto vada || 60 ||
[Analyze grammar]

kutaḥ pṛthivyāṃ carasi khe tvaṃ naiva carasyuta |
evaṃ vicāryamāṇe te bhāṣitaṃ mugdhavadbhavet || 61 ||
[Analyze grammar]

kālabhītiruvāca |
sarvabhūteṣu cedevaṃ śiva eveti cocyate |
nāstikāṃ mṛttikā kasmādbhakṣayaṃti nabhasyake || 62 ||
[Analyze grammar]

śuddhyarthaṃ tena viśvasya sthāpitā saṃsthitiryathā |
phalena pālitā sā ca nānyathā tāṃ śrṛṇuṣva ca || 63 ||
[Analyze grammar]

sasarjeti purā dhātā rūpātmakamidaṃ jagat |
tacca nāmaprapañcena baddhaṃ dāmnā ca gauryathā || 64 ||
[Analyze grammar]

sa ca nāmaprapañcastu caturddhā bhidyate kila |
dhvanirvarṇāḥ padaṃ vākyamityāspadacatuṣṭayam || 65 ||
[Analyze grammar]

tatra dhvanirnādamayo varṇāścākārapūrvakāḥ |
padaṃ śā vami ti proktaṃ vākyaṃ ceti śivaṃ bhajet || 66 ||
[Analyze grammar]

taccāpi vākyaṃ trividhaṃ bhavediti śrutermatam |
prabhusammatamekaṃ ca suhṛtsaṃmatameva ca || 67 ||
[Analyze grammar]

kāṃtāsaṃmatamevāpi vākyaṃ hi trividhaṃ viduḥ |
prabhuḥ svāmī yathā bhṛtyamādiśatyetadācara || 68 ||
[Analyze grammar]

tathā śrutismṛtī cobhe prāhatuḥ prabhusaṃmatam |
itihāsapurāṇādi suhṛtsaṃmatamucyate || 69 ||
[Analyze grammar]

suhṛdvatpratibodhyainaṃ pravartayati tattvataḥ |
kāvyālāpādikaṃ yacca kāṃtāsaṃmatamucyate || 70 ||
[Analyze grammar]

prabhuvākyaṃ smṛtaṃ yacca sabāhyābhyaṃtaraṃ śuci |
suhṛdvākyaṃ tathā śaucaṃ pālayetsvargakāṃkṣayā || 71 ||
[Analyze grammar]

tadetatpālanīyaṃ syādbhūmijānāṃ śrutirvadet |
tvayā nāstikyavākyena cedetadabhidhīyate || 72 ||
[Analyze grammar]

etena śrutiśāstrāṇi purāṇaṃ ca vṛtaiva kim |
agre saptarṣipūrvā ye brāhmaṇāḥ kṣatriyā bhavan || 73 ||
[Analyze grammar]

mugdhāḥ sarve'bhavandakṣā ye hi vedaṃ gatā hyanu |
tathā vedāṃtavacanaṃ sattvasthā hyūrdhvagāminaḥ || 74 ||
[Analyze grammar]

tiṣṭhaṃti rājasā madhye hyadho gacchaṃti tāmasāḥ |
sattvāhāraiḥ sattvavṛttyā svargagāmī bhavettataḥ || 75 ||
[Analyze grammar]

na caitadapya sūyāmo yadbhūteṣu śivo na hi |
astyeva sarvabhūteṣu śrṛṇvatrāpyupamānakam || 76 ||
[Analyze grammar]

yathā suvarṇajātāni bhūṣaṇāni bahūni ca |
kānicicchraddharūpāṇi hīnarūpāṇi kānicit || 77 ||
[Analyze grammar]

svarṇaṃ sarveṣu cāstyeva tathaiva sa sadāśivaḥ |
hīnarūpaṃ śodhitaṃ sacchuddhimeti na caikatām || 78 ||
[Analyze grammar]

tathedaṃ śodhitaṃ dehaṃ śuddhaṃ divi vrajetsphuṭam |
tasmātsarvātmanā hīnānna grāhyaṃ bata dhīmatā || 79 ||
[Analyze grammar]

cedidaṃ śodhayeddehaṃ naiva grāhyaṃ samaṃtataḥ |
sarvato yaḥ prati grāhī nihārāhārayorna ca || 80 ||
[Analyze grammar]

śuciḥ syādalpadivasātpāṣāṇo'sau bhavetsphuṭam |
tasmātsarvātmanā naiva grahīṣyehaṃ jalaṃ sphuṭam || 81 ||
[Analyze grammar]

sādhuvāpyathavā'sādhu pramāṇaṃ naḥ śrutiḥ parā |
evamukte sa ca naraḥ prahasandakṣiṇena ca || 82 ||
[Analyze grammar]

aṃguṣṭhena likhanbhūmiṃ cakre gartaṃ mahottamam |
tatra cikṣepa tattoyaṃ tena gartaḥ sma pūritaḥ || 83 ||
[Analyze grammar]

atyaricyata toyaṃ ca cakre pādena saṃlikhan |
cakre saraḥ pūritaṃ cāpyatiriktajalena tat || 84 ||
[Analyze grammar]

tadadbhutaṃ mahaddṛṣṭvā naiva vipro visiṣmiye |
yato bahuvidhaṃ citraṃ bhavedbhūtādyupāsiṣu || 85 ||
[Analyze grammar]

taccitreṇa na jahyācca śrutimārgaṃ sanātanam || 86 ||
[Analyze grammar]

nara uvāca |
atimūrkhosi vipratvaṃ prajñāvādāṃśca bhāṣase |
kiṃ na śrutastvayā ślokaḥ purāvidbhirudīritaḥ |
kūponyasya ghaṭo'nyasya rajjuranyasya bhārata || 87 ||
[Analyze grammar]

pāyaṃtyanye pibaṃtyanye sarve te samabhāginaḥ |
tajjalaṃ mama kasmāttvaṃ dharmajño na pibasyasi || 88 ||
[Analyze grammar]

nārada uvāca |
tato vimamṛśe śloko bahudhā samabhāginām |
aniścayādvicāryāsau ghaṭādyaiḥ samabhāgitā || 89 ||
[Analyze grammar]

bahupotadravyakṣepaḥ sarvaiḥ sā samabhāgitā |
evaṃ kartuḥ phalaiḥ sarvaiḥ samaṃ syācca punaḥpunaḥ || 90 ||
[Analyze grammar]

yaḥ śuciśca śivaṃ dhyāyanprāsādakūpakartari |
jalapratigrahābhāvātpibato'sya samaṃ phalam || 91 ||
[Analyze grammar]

iti niścitya provāca kālabhītirnaraṃ ca tam |
satyametkiṃ tu kuṃbhapayasā gartapūraṇe || 92 ||
[Analyze grammar]

dṛṣṭvā pratyakṣato mādṛkkathaṃ pibati bho vada |
sādhu vāpyathavā'sādhu na pibeyaṃ kathaṃcana || 93 ||
[Analyze grammar]

evaṃ viniścayaṃ dṛṣṭvāsya sthiraṃ kurunaṃdana |
puruṣo'sau prahasyaiva kṣaṇādaṃtardadhe tataḥ || 94 ||
[Analyze grammar]

kālabhītiśca paramaṃ vismayaṃ samupāgataḥ |
vṛttāṃtaḥ koyamityeva ciṃtayāmāsa bhūyasā || 95 ||
[Analyze grammar]

tataściṃtayatastasya bilvādhastātsuśobhanam |
ucchritaṃ sumahāliṃgaṃ pṛthivyā dyotayaddiśaḥ || 96 ||
[Analyze grammar]

prādurbhāve tatastasya mahāliṃgasya bhārata |
nanarta khepsarovṛṃdaṃ gadharvā lalitaṃ jaguḥ || 97 ||
[Analyze grammar]

pārijātamayīṃ puṣpavṛṣṭimiṃdro mumoca ha |
jayeti devā munayastuṣṭuvurvividhaiḥ stavaiḥ || 98 ||
[Analyze grammar]

tasminmahati kauravya vartamāne mahotsave |
kālabhītiḥ pramuditaḥ praṇamya stotramairayat || 99 ||
[Analyze grammar]

pāpasya kālaṃ bhavapaṃkakālaṃ kalākalaṃ kālamārgasya kālam |
devaṃ mahākālamahaṃ prapadye śrīkālakaṃṭhaṃ bhavakālarūpam || 100 ||
[Analyze grammar]

īśānavaktraṃ praṇamāmi tvāhaṃ stauti śrutiḥ sarvavidyeśvarastvam |
bhūteśvarastvaṃ prapitāmahastvaṃ tasmai namastestu maheśvarāya || 101 ||
[Analyze grammar]

yaṃ stauti vedastamahaṃ prapadye tatpuruṣasaṃjñaṃ śaraṇaṃ dvitīyam |
tvāṃ vidmahe tac nastvaṃ pradehi śrīrudra deveśa namonamaste || 102 ||
[Analyze grammar]

aghoravaktraṃ tritayaṃ prapadye atharvajuṣṭaṃ tava rūpakāṇi |
aghoraghorāṇi ca ghoraghorāṇyahaṃ sadānaumi bhūtāni tubhyam || 103 ||
[Analyze grammar]

caturthavaktraṃ ca sadā prapadye sadyobhijātāya namonamaste |
bhavebhavenādibhavo bhavasva bhavodbhavo māṃ śiva tatratatra || 104 ||
[Analyze grammar]

namostu te vāmadevāya jyeṣṭharudrāya kālāya kalāvikāriṇe |
balaṃkarāyāpi balapramāthine bhūtāni haṃtre ca manonmanāya || 105 ||
[Analyze grammar]

triyaṃbakaṃ tvāṃ ca yajāmahe vayaṃ supuṇyagaṃdhaiḥ śivapuṣṭivardhanam |
urvārukaṃ pakvamivograbaṃdhanādrakṣasva māṃ tryaṃbaka mṛtyumārgāt || 106 ||
[Analyze grammar]

ṣaḍakṣaraṃ maṃtravaraṃ taveśa japaṃti ye munayo vītarāgāḥ |
teṣāṃ prasanno'si japāmahetaṃ tvoṃkārapūrvaṃ ca namaḥ śivāya || 107 ||
[Analyze grammar]

evaṃ stuto mahādevo liṃgānniḥsṛtya bhārata |
trijagaddyotayanmabhāsā pratyakṣaḥ prāha ca dvijam || 108 ||
[Analyze grammar]

yattvayātra mahātīrthe bhṛśamārādhito dvija |
tenāti tuṣṭaste vatsa neśaḥ kālaḥ kathaṃcana || 109 ||
[Analyze grammar]

ahaṃ ca nararūpī yo dṛṣṭvā te dharmasaṃsthitim |
dhanyastaddharmamārgo'yaṃ pālyate yadbhavadvidhaiḥ || 110 ||
[Analyze grammar]

sarvatīrthodakairgarataḥ pūrito me sarastathā |
jalametanmahāpuṇyaṃ tvadarthaṃ me samāhṛtam || 111 ||
[Analyze grammar]

saptamaṃtrarahasyaṃ ca yatkṛtaṃ stavanaṃ mama |
anena paṭhyamānena saptamaṃtraphalaṃ bhavet || 112 ||
[Analyze grammar]

abhīṣṭaṃ ca varaṃ matto vṛṇīṣva manasepsitam |
tvayātitoṣito hyasminādeyaṃ vidyate tava || 113 ||
[Analyze grammar]

kālabhītiruvāca |
dhanyo'smyanugṛhīto'smi yattvaṃ tuṣṭo'si śaṃkara |
tvattoṣātsaphalā dharmāḥ śramāyaivānyatāmatāḥ || 114 ||
[Analyze grammar]

yadi tuṣṭo'si sāṃnidyaṃ liṃge'tra kriyatāṃ sadā |
akṣayaṃ tatkṛtaṃ cāstu yalliṃge kriyate'tra ca || 115 ||
[Analyze grammar]

japato yatphalaṃ devapaṃcamaṃtrāyutena ca |
tatphalaṃ jāyatāṃ naṇāmasya liṃgasya darśane || 116 ||
[Analyze grammar]

kālamārgādahaṃ yasmānmocito'haṃ maheśvara |
mahākālamiti khyātaṃ liṃgaṃ tasmādbhavatvidam || 117 ||
[Analyze grammar]

asmiṃśca kūpe yo martyaḥ snātvā tarpayate pitṝn |
sarvatīrthaphalaṃ cāstu pitṝṇāmakṣayā gatiḥ || 118 ||
[Analyze grammar]

iti tasyavacaḥ śrutvā prītastaṃ śaṃkaro'bravīt |
svāyaṃbhuvaṃ yatra liṃgaṃ tatra nityaṃ vasāmyaham || 119 ||
[Analyze grammar]

svayaṃbhubāṇaratnotthadātupāṣāṇalohajam |
liṃgaṃ krameṇa phaladamaṃtyātpūrvaṃ daśottaram || 120 ||
[Analyze grammar]

ākāśe tārakāliṃgaṃ pātāle hāṭakeśvaram |
svāyaṃbhuvaṃ dhārapṛṣṭhe tadetattritayaṃ samam || 121 ||
[Analyze grammar]

viśeṣātprārthitaṃ yacca tacca bhaviṣyati |
atra puṣpaṃ phalaṃ pūjā naivedyaṃ stavanakriyā || 122 ||
[Analyze grammar]

dānaṃ vānyaśca yatkiṃcidakṣayaṃ tadbhaviṣyati |
māghāsitacaturdaśyāṃ śivayoge ca putraka || 123 ||
[Analyze grammar]

liṃgācca pūrvataḥ kūpesnātvā yastarpayetpitṝn |
sarvatīrthaphalāvāptiḥ pitṝṇāṃ cākṣayā gatiḥ || 124 ||
[Analyze grammar]

tasyāṃ rātrau mahākālaṃ yāmeyāme prapūjayet |
yaḥ kṣipetsarvaliṃgeṣu sa jāgaraphalaṃ labhet || 125 ||
[Analyze grammar]

jiteṃdriyaśca yo nityaṃ māṃ liṃgetra prapūjayet |
bhuktimuktī na dūrasthe tasya nityaṃ dvijottama || 126 ||
[Analyze grammar]

māghe caturdaśyaṣṭamyāṃ somavāre ca parvaṇi |
snātvā sarasi yo'bhyarcya liṃgametacchivaṃ vrajet || 127 ||
[Analyze grammar]

dānaṃ tapo rudrajāpaḥ sarvamakṣayameva ca |
tvaṃ ca nandī dvitīyo me pratīhāro bhaviṣyasi || 128 ||
[Analyze grammar]

kālamārgajayādvatsa mahākālā bhidhaściram |
karaṃdhamo'tra rājarṣiracirādāgamiṣyati || 129 ||
[Analyze grammar]

tasya procya bhavāndharmāṃstato mallokamāvraja |
ityuktvā bhagavānrudro liṃgamadhye nyalīyata || 130 ||
[Analyze grammar]

mahākālo'pi muditastatra tepe mahattapaḥ || 131 ||
[Analyze grammar]

iti mahākālaprādurbhāvaḥ |
nārada uvāca |
atha kenāpi kālena pārtha rājā karaṃdhamaḥ |
viśeṣamicchurdharmeṣu śrutvā tīrthamahāguṇān || 132 ||
[Analyze grammar]

mahākālacaritraṃ ca tatraiva samupāyayau |
mahīsāgara toye'sau snātvā liṃgānyathārcayat || 133 ||
[Analyze grammar]

mahākālamanuprāpya paramāṃ prītimāgataḥ |
sa paśyansumahāliṃgaṃ nātṛpyata janesvaraḥ || 134 ||
[Analyze grammar]

yathā daridraḥ kṛpaṇo nidhikumbhamavāpya ca |
saphalaṃ jīvitaṃ mene mahākālaṃ nirīkṣya saḥ || 135 ||
[Analyze grammar]

paṃcamaṃtrāyutajapaphalaṃ yasyeha darśanāt |
tataḥ saparyayākṣyarcya mahatyāsau praṇamya ca || 136 ||
[Analyze grammar]

śrutvā ca liṃgapravaraṃ mahākālamupāsadat |
tato rudravacaḥ smṛtvā mahākālaḥ smayanniva || 137 ||
[Analyze grammar]

pratyudgamya nṛpaṃ pūjāmarghaṃ ca pratyapādayat |
tataḥ kuśalapraśrādi kṛtvā śāṃtamukhaṃ nṛpaḥ || 138 ||
[Analyze grammar]

mahākālamupāmaṃtrya kathāṃte vākyamabravīt |
bhagavansaṃśayo mahyaṃ sadā'yaṃ parivartate || 139 ||
[Analyze grammar]

yadidaṃ tarpaṇaṃnāma pitṝṇāṃ kriyate nṛbhiḥ |
jalamadhye jalaṃ yāti kathaṃ tṛpyaṃti pūrvajāḥ || 140 ||
[Analyze grammar]

evaṃ piṃḍādipūjā ca sarvamatraiva dṛśyate |
kathamevaṃ sma manyāmaḥ pitrādyairupabhujyate || 141 ||
[Analyze grammar]

na caitadasti yatteṣāṃ nopatiṣṭhati kiṃcana |
svapne yathākramya naraṃ dṛśyaṃte yācakāśca te || 142 ||
[Analyze grammar]

devānāṃ cāpi dṛśyaṃte pratyakṣāḥ pratyayāḥ sadā |
tatkathaṃ pratigṛhṇanti mano me'tra pramuhyati || 143 ||
[Analyze grammar]

mahākāla uvāca |
yonirevaṃvidā teṣāṃ pitṝṇāṃ ca divaukasām |
dūroktaṃ dūrapūjā ca dūrastutirathāpi yat || 144 ||
[Analyze grammar]

bhavyaṃ bhūtaṃ bhaviṣyacca sarvaṃ jānaṃti yāṃti ca |
paṃcatanmātrarūpaṃ ca manobuddhirahaṃjaḍāḥ || 145 ||
[Analyze grammar]

navatattavamayaṃ dehaṃ daśamaḥ puruṣo mataḥ |
tasmādgaṃdhena tṛpyaṃti rasatattvena te tathā || 146 ||
[Analyze grammar]

śabdatattvena tuṣyaṃti sparśatattvaṃ ca gṛhṇate |
śuci dṛṣṭvā ta tuṣyaṃti nātra rājanbhavenmṛṣā || 147 ||
[Analyze grammar]

yatā tṛṇaṃ paśūnāṃ ca narāṇāmannamucyate |
evaṃ daivatayonīnāmannasārasya bhojanam || 148 ||
[Analyze grammar]

śaktayaḥ sarvabhāvānāmaciṃtyā jñānagocarāḥ |
tasmāttattvaṃ pragṛhṇanti śeṣamatraivadṛśyate || 149 ||
[Analyze grammar]

karaṃdhama uvāca |
pitṛbhyo dīyate śrāddhaṃ svakarmavaśagāśca te |
svargasthā narakasthā vā kathaṃ tairupabhujyate || 150 ||
[Analyze grammar]

atha svarge'tha nareka sthitāḥ karmābhiyaṃtritāḥ |
śaknuvaṃti varānetāndātuṃ te ceśvarāḥ katham || 151 ||
[Analyze grammar]

āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukāni ca |
prayacchantu tathā rājyaṃ prītā nṝṇāṃ pitāmahāḥ || 152 ||
[Analyze grammar]

mahākāla uvāca |
satyametatasvakarmasthāḥ pitaro yannṛpottama |
kiṃ tu devāsurāṇāṃ ca yakṣādīnāmamūrtakāḥ || 153 ||
[Analyze grammar]

mūrtāścaturṇāṃ varṇānāṃ pitaraḥ saptadhā smṛtāḥ |
te hi sarve prayacchaṃti dātuṃ sarvaṃ yatopsitam || 154 ||
[Analyze grammar]

ekatriṃśadgaṇā yeṣāṃ pitṝṇāṃ prabalā nṛpa |
kṛtaṃ ca tadidaṃ śrāddhaṃ tarpayettānparānpitṝn || 155 ||
[Analyze grammar]

te tṛptāstarpayantyasya pūrvajānyatra saṃsthitān |
evaṃ svānāṃ copatiṣṭhecchrāddhaṃ yacchaṃti te varān || 156 ||
[Analyze grammar]

rājovāca |
bhūtādibhyo yathā vipra nāmnā voddiśya dīyate |
surādīnāṃ kathaṃ caiva saṃkṣepeṇa na dīyate || 157 ||
[Analyze grammar]

idaṃ pitṛbhyo devebhyo dvijebhyaḥ pāvakāya ca |
evaṃ kasmādvistarāḥ syurmanaḥ kāyādikaṣṭadāḥ || 158 ||
[Analyze grammar]

mahākāla uvāca |
ucitā pratipattiśca kāryā sarveṣu nityaśaḥ |
pratipattiṃ cocitāṃ te vinā gṛhṇanti naiva ca || 159 ||
[Analyze grammar]

yathā śvā gṛhadvārasthobaliṃ gṛhṇāti kiṃ tathā |
pradhānapuruṣo rājangṛhṇāti ca śunā samaḥ || 160 ||
[Analyze grammar]

evaṃ te bhūtavaddevā na hi gṛhṇanti karhicit |
śuci kāmaṃ juṣaṃte na haviraśraddadhānataḥ || 161 ||
[Analyze grammar]

vinā maṃtraiśca yaddattaṃ na tadgṛhṇanti te'malāḥ |
śrutirapyatra prāhedaṃ maṃtrāṇāṃ viṣaye nṛpa || 162 ||
[Analyze grammar]

maṃtrā daivatā yadyadvidvānmantravatkaroti devatābhireva tatkaroti yaddadāni devatabhireva taddadāti yatpratigṛhṇāti devatābhireva tatpratigṛhṇāti tasmānnāmantravatpratigṛhṇīyāt nāmantravatpratipadyate iti || 163 ||
[Analyze grammar]

tasmānmaṃtraiḥ sadā deyaṃ paurāṇairvaidikairapi |
anyathā te na gṛhṇanti bhūtānāmupatiṣṭhati || 164 ||
[Analyze grammar]

rājovāca |
darbhāṃstilānakṣatāṃśca toyaṃ caitaiḥ susaṃyutam |
kasmātpradīyate dānaṃ jñātumicchāmi kāraṇam || 165 ||
[Analyze grammar]

mahākāla uvāca |
purā kila pradattāni bhūmerdānāni bhūriśaḥ |
pratyagṛhṇanta daityāśca praviśyābhyaṃtaraṃ balāt || 166 ||
[Analyze grammar]

tato devāśca pitaraḥ pratyūcuḥ padmasaṃbhavam || 167 ||
[Analyze grammar]

svāminnaḥ paśyatāmeva sarvaṃ daityaiḥ pragṛhyate |
vidhehi rakṣāṃ teṣāṃ tvaṃ na naṣṭaḥ smo yathā vayam || 168 ||
[Analyze grammar]

tato vimṛśyaiva vidhī rakṣo pāyamacīkarat |
tilairyuktaṃ pitṝṇāṃ ca devānāmakṣataiḥ saha || 169 ||
[Analyze grammar]

toyaṃ darbhāṃśca sarvatra evaṃ gṛhṇanti nāsurāḥ |
etānvinā pradattaṃ yatphalaṃ daityaiḥ pragṛhyate || 170 ||
[Analyze grammar]

niḥśvasya pitaro devā yāṃti dātuḥ phalaṃ na hi |
tasmādyugeṣu sarveṣu dānameva pradīyate || 171 ||
[Analyze grammar]

karaṃdhama uvāca |
caturyugavyavasthānaṃ śrotumicchami tattvataḥ |
mahatīyaṃ vivitsā me sadaiva parivartate || 172 ||
[Analyze grammar]

mahākāla uvāca |
ādyaṃ kṛtayugaṃ viddhitatastretāyugaṃ smṛtam |
dvāparaṃ ca kaliśceti catvāraśca samāsataḥ || 173 ||
[Analyze grammar]

sattvaṃ kṛtaṃ rajastretā dvāparaṃ ca rajastamaḥ |
kalistamastu vijñeyaṃ yugavṛttaṃ yugeṣu ca || 174 ||
[Analyze grammar]

dhyānaṃ paraṃ kṛkayuge tretāyāṃ yajña ucyate |
vṛttaṃ ca dvāpare satyaṃ dānameva kalau yuge || 175 ||
[Analyze grammar]

kṛte tu mānasī sṛṣṭirvṛttiḥ sākṣādrasollasā |
tejomayyaḥ prajāstṛptāḥ sadānaṃdāśca bhoginaḥ || 176 ||
[Analyze grammar]

adhamottamo na tāsāṃ tā nirviśeṣāḥ prajāḥ śubhāḥ |
tulyamāyuḥ sukhaṃ rūpaṃ tāsāṃ tasminkṛte yuge || 177 ||
[Analyze grammar]

na cāprītirna ca dvaṃdvo na dveṣo nāpi ca klamaḥ |
parvatodadhivāsinyo hyanukrośapriyāstu tāḥ || 178 ||
[Analyze grammar]

varṇāśramavyavasthā ca tadāsīnna hi saṃkaraḥ |
ekamanyaṃ na dhyāyaṃti paramaṃ te sadā śivam || 179 ||
[Analyze grammar]

caturthe ca tataḥ pāde naṣṭa sā'bhūdrasollasā |
prādurāsaṃstatastāsāṃ vṛkṣāśvagṛhasaṃjñitāḥ || 180 ||
[Analyze grammar]

vastrāṇi ca prasūyaṃte phalānyābharaṇāni ca |
teṣveva jāyate tāsāṃ gaṃdhavarṇarasānvitam || 181 ||
[Analyze grammar]

sumākṣikaṃ mahāvīryaṃ puṭake puṭake madhu |
tena tā vartayaṃti sma kṛtasyāṃte prajāstadā || 182 ||
[Analyze grammar]

hṛṣṭapuṣṭāstathā vṛddhāḥ prajā vai vigatajvarāḥ |
tataḥ kālena kenāpi tāsāṃ vṛddhe raseṃdriye || 183 ||
[Analyze grammar]

yugabhāvāttathā dhyāne svalpībhūte śivasya ca |
vṛkṣāṃstānparyagṛhṇaṃta madhu vā mākṣikaṃ balāt || 184 ||
[Analyze grammar]

tāsāṃ tenopacāreṇa lobhadoṣakṛtena vai |
pranaṣṭā madhunā sārdhaṃ kalpavṛkṣāḥ kvacitkvacit || 185 ||
[Analyze grammar]

tasyāṃ cāpyalpaśiṣṭāyāṃ dvaṃdvānyabhyutthitāni vai |
śītātapairmanoduḥkhaistatastā duḥkhitā bhṛśam || 186 ||
[Analyze grammar]

cakrurāvaraṇārthaṃ hi ketanāni tatastataḥ |
tataḥ pradurbabhau tāsāṃ siddhistretāyuge punaḥ || 187 ||
[Analyze grammar]

vṛṣṭyā babhūvurauṣadhyo grāmyāraṇyāścaturdaśa |
akṛṣṭapacyānūptāstoyabhūmisamāgamāt || 188 ||
[Analyze grammar]

ṛtu puṣpaphalaiścaiva vṛkṣagulmāśca jajñire |
taiśca vṛttirabhūttāsāṃ dhānyaiḥ puṣpaiḥ phalaistathā || 189 ||
[Analyze grammar]

tataḥ punarabhūttāsāṃ rāgo lobhaśca sarvataḥ |
kālavīryeṇa vā gṛhya nadīkṣetrāṇi parvatān || 190 ||
[Analyze grammar]

vṛkṣagulmauṣadhīścaiva prasahyāśu yathābalam |
viparyayeṇa cauṣadhyaḥ pranaṣṭāśca caturdaśa || 191 ||
[Analyze grammar]

natvā dharāṃ praviṣṭāstā oṣadhyaḥ pīḍitāḥ prajāḥ |
dudoha gāṃ pṛthurvainyaḥ sarvabhūtahitāya vai || 192 ||
[Analyze grammar]

tadāprabhṛti cauṣadhyaḥ phālakṛṣṭāḥ prajāstataḥ |
vārttayā vartayaṃti sma pālyamānāśca kṣatriyaiḥ || 193 ||
[Analyze grammar]

varṇāśramapratiṣṭhā ca yajñastretāsu cocyate |
sadāśivadhyānamayaṃ tyaktvā mokṣamacetanāḥ || 194 ||
[Analyze grammar]

puṣpitāṃ vācamāśritya rāgātsvargamasādhayan |
dvāpare ca pravartaṃte matibhedāstato nṛṇām || 195 ||
[Analyze grammar]

manasā karmaṇā vācā kṛcchrādvārtā prasidhyati |
lobho'dhṛtiḥ śivaṃ tyaktvā dharmāṇāṃ saṃkarastathā || 196 ||
[Analyze grammar]

varṇāśramaparidhvaṃsāḥ pravartaṃte ca dvāpare |
tadā vyāsaiścaturddhā ca vyasyate dvāparāttataḥ || 197 ||
[Analyze grammar]

eko vedaścatuṣpādaiḥ kriyate dvijahetave |
itihāsapurāṇāni bhidyaṃte lokagauravāt || 198 ||
[Analyze grammar]

brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā |
tathānyannāradīya ca mārkaṃḍeyaṃ ca saptamama || 199 ||
[Analyze grammar]

āgneyamaṣṭamaṃ proktaṃ bhaviṣyaṃ navamaṃ smṛtam |
daśamaṃ brahmavaivartaṃ laiṃgamekādaśaṃ tathā || 200 ||
[Analyze grammar]

vārāhaṃ dvādaśaṃ caiva skāṃdaṃ caiva trayodaśam |
caturdaśaṃ vāmanaṃ ca kaurmaṃ paṃcadaśaṃ smṛtam || 201 ||
[Analyze grammar]

mātsyaṃ ṣoḍaśakaṃ proktaṃ gāruḍaṃ ca tataḥ param |
ataḥ paraṃ tu brahmāṃḍamevañcāṣṭādaśāni hi || 202 ||
[Analyze grammar]

asminvārāhakalpe ca vyāsānākarṇayasva ca |
ṛtuḥ satyo bhārgavaśca aṃgirāḥ savitā tathā || 203 ||
[Analyze grammar]

mṛtyuḥ śatakraturdhīmānvasiṣṭho bhavitā'dhunā |
sārasvatastridhāmā ca vedavittrivṛto muniḥ || 204 ||
[Analyze grammar]

śatatejāḥ svayaṃ viṣṇurnārāyaṇa iti smṛtaḥ |
karakaścāruṇirdhīmāstathā deva ṛtaṃjayaḥ || 205 ||
[Analyze grammar]

kṛtaṃjayo bharadvājo gautamaḥ kavisattamaḥ |
vājaśravā muniścaiva tathā yuṣmāyaṇo muniḥ || 206 ||
[Analyze grammar]

tṛṇabiṃdustathā ṛkṣaḥ śaktiḥ pārāśarastathā |
jātūkarṇyo'tha viṣṇuśca svayaṃdvaipāyano muniḥ || 207 ||
[Analyze grammar]

aśvatthāmamukhāścaite bhaviṣyāḥ sūcitāstava |
dharmaśāstrāṇi lokārthaṃ bhidyaṃte cāpi dvāpare || 208 ||
[Analyze grammar]

manvatriviṣṇuhāritayājñavalkyośanoṃgirāḥ |
yamāpastaṃbasaṃvartāḥ kātyāyanabṛhaspatī || 209 ||
[Analyze grammar]

parāśaravyāsaśaṃkhalikhitā dakṣagautamau |
śātātapo vasiṣṭhaśca dharmaśāstraprayojakāḥ || 210 ||
[Analyze grammar]

tato dvāparasaṃdhyāyāṃ pravartati kalau yuge |
naśyamāne śaivayoge jāyaṃte yoganaṃdanāḥ || 211 ||
[Analyze grammar]

ādye śvetakalaurudraḥ sutārastāraṇastathā |
suhotraḥ kaṃkaṇaścaiva lokākhyaśca mahāmuniḥ || 212 ||
[Analyze grammar]

jaigīṣavyaśca bhāvyo vai bhagavāndadhivāhanaḥ |
ṛṣabhaśca munirdharmaugraścātriḥ sabālakaḥ || 213 ||
[Analyze grammar]

gautamau vedaśīrṇaśca gokarṇaśca śikhaṃḍibhṛt |
gṛhāvāsī jaṭāmālī aṭṭahāsaśca dāruṇaḥ || 214 ||
[Analyze grammar]

lāṃgalī saṃyamī śūlī ḍiṃḍī juṇḍīśvaraḥ svayam |
sahiṣṇuḥ somaśarmā ca lakulīśaśca pārthiva || 215 ||
[Analyze grammar]

kāyāvarohaṇo bhāvītyādyā yogeśvarāḥ kramāt |
ete saṃkṣipta vakṣyaṃti śivadharmaṃ kalau yuge || 216 ||
[Analyze grammar]

evaṃ kaliyuge rājañchāstrasaṃkṣepa ucyate |
śrṛṇu tiṣyapravṛttiṃ ca harṣodvegakarīṃ kila || 217 ||
[Analyze grammar]

tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām |
sādhayaṃti narāstatra tamasā vyākuleṃdriyāḥ || 218 ||
[Analyze grammar]

kalau pramāthako rāgaḥ satataṃ kṣudbhayāni ca |
anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ || 219 ||
[Analyze grammar]

na pramāṇaṃ śruterasti nṛṇāṃ cādharmasevanāt |
adhārmikāstvanācārā mahākopālpatejasaḥ || 220 ||
[Analyze grammar]

anṛtaṃ bruvate lubdhā nārīprāyāśca duṣprajāḥ |
duriṣṭairduradhītaiśca durācārairdurāgamaiḥ || 221 ||
[Analyze grammar]

viprāṇāṃ karmadoṣaiśca prajānāṃ jāyate kṣayaḥ |
utsīdaṃti kṣatraviśo vardhaṃte śūdraviprakāḥ || 222 ||
[Analyze grammar]

śūdrā vipraiḥ sahāsaṃte śayanāsanabhojanaiḥ |
śūdrāśca brāhmaṇācārāḥ śūdrācārāśca brāhmaṇāḥ || 223 ||
[Analyze grammar]

rājavṛttyāṃ sthitāścaurāścaurācārāśca pārthivāḥ |
ekapatnyo na śiṣyaṃti vardhayaṃtyabhisārikāḥ || 224 ||
[Analyze grammar]

tadā hyalpaphalā bhūmiḥ kvaciccāpi mahāphalā |
arakṣitāro hartāro rājānaḥ pāpanirbhayāḥ || 225 ||
[Analyze grammar]

akṣatriyāstu rājāno viprāḥ śūdroṣajīvinaḥ |
śūdrā vivādinaḥ sarve brāhmaṇairabhinaṃditāḥ || 226 ||
[Analyze grammar]

āsanasthāndvijāndṛṣṭvā calaṃtyatyalapabuddhayaḥ |
āsye nidhāya vai hastaṃ karṇe śūdrāsya ca dvijāḥ || 227 ||
[Analyze grammar]

nīcasyāpi tadā vākyaṃ vakṣyaṃti vinayena tam |
uccāsanasthāñchūdrāṃśca dvijānāṃ paśyatāmapi || 228 ||
[Analyze grammar]

jñātvā na hiṃsate rājā paśya kālabalaṃ nṛpa |
puṣpaiḥ śubhasitaiścaiva tathānyairmaṃḍanairdvijāḥ || 229 ||
[Analyze grammar]

śūdrānabhyarcayaṃtyalpaśrutabhāgyabalānvitāḥ |
pāṣaṃḍināṃ ca gṛhṇaṃti brāhmaṇāḥ kupratigraham || 230 ||
[Analyze grammar]

yena te rauravaṃ yāṃti sudustāraṃ dvijādhamāḥ |
tapoyajñaphalānāṃ ca vikretāro dvijāstathā || 231 ||
[Analyze grammar]

yatayaśca bhaviṣyaṃti bahavaḥ koṭiśaḥ kalau |
puruṣālpabahustrīko nṛṇāṃ cāpatyasaṃbhavaḥ || 232 ||
[Analyze grammar]

niṃdaṃti vedavākyāni vedārthāṃśca kalau yuge |
śūdraiḥ svayaṃ nirmitaṃ yatpramāṇaṃ śāstrameva tat || 233 ||
[Analyze grammar]

śvāpadaprabalatvaṃ ca gavāṃ cāpi parikṣayaḥ |
kasyaciddānaprabhṛtidharmasyāsti na śuddhatā || 234 ||
[Analyze grammar]

sādhūnāṃ bahavo nāśāḥ pārthivāścāpyarakṣiṇaḥ |
aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ || 235 ||
[Analyze grammar]

pramadāḥ keśaśūlinyo bhaviṣyaṃti kalau yuge |
strīpradhānāni gehāni kucailāstāśca karkaśāḥ || 236 ||
[Analyze grammar]

bahubhakṣyāvaliptāśca kṛtyā iva bhavaṃti ca |
sarve vaṇigjanāścāpi citravarṣī ca vāsavaḥ || 237 ||
[Analyze grammar]

kuśīlacaryāpāṣaṃḍairvṛthārūpaiḥ samāvṛtaḥ |
bahuyācanako loko bhaviṣyati parasparī || 238 ||
[Analyze grammar]

aśaṃkaścaiva pāpeṣu tadā loko bhaviṣyati |
hartāraḥ pararatnānāṃ paradārapradharṣakāḥ || 239 ||
[Analyze grammar]

ūnaṣoḍaśavarṣāśca prajāyaṃte yugakṣaye |
tathā dvādaśavarṣāśca prasavaṃti striyastadā || 240 ||
[Analyze grammar]

caurāścaurasya hartāro harturharttā tathāparaḥ |
jñānakarmaṇyuparate loke niṣkriyatāṃ gate || 241 ||
[Analyze grammar]

kīṭamūṣakasarpāśca dharṣayiṣyaṃti mānavān |
varṇāśramāṇāṃ ye cānye pāṣaṃḍāḥ paripaṃthinaḥ || 242 ||
[Analyze grammar]

te tadā prodbhaviṣyaṃti teṣaāṃ vṛddhiśca pārthiva |
duḥkhaṃ putrakalatrādyaṃ dehotsādaḥ sarogatā || 243 ||
[Analyze grammar]

adharmābhiniveśatvāttamaso jāyate kalau |
kalerdoṣanidheścaiva śrṛṇuṣvaivaṃ mahāguṇam || 244 ||
[Analyze grammar]

tadālpenaiva kāle na siddhiṃ gacchaṃti mānavāḥ |
triyugīnā vadaṃtyevaṃ dhanyā dharmaṃ caraṃti ye || 245 ||
[Analyze grammar]

śrutismṛtipurāṇoktaṃ kalau śraddhāparāyaṇāḥ |
tretāyāṃ vārṣiko dharmo dvāpare māsikaḥ smṛtaḥ || 246 ||
[Analyze grammar]

yathā kleśaṃ caranprājñastadahnā prāpyate kalau |
yugatrayeṇa tāvaṃtaḥ siddhiṃ gacchaṃti pārthivaḥ || 247 ||
[Analyze grammar]

yāvaṃtaḥ siddhimāyāṃti kalau hariharavratāḥ |
aṣṭāviṃśe kalau yacca bhāvi tattvaṃ nibodha me || 248 ||
[Analyze grammar]

triṣu varṣasahasreṣu kaleryāteṣu pārthivaḥ |
triśateṣu daśanyūneṣvasyāṃ bhuvi bhaviṣyati || 249 ||
[Analyze grammar]

śūdrakonāma vīrāṇāmadhipaḥ siddhimatra saḥ |
carcitāyāṃ samārādhya lapsyate bhūbharāpahaḥ || 250 ||
[Analyze grammar]

tatastriṣu sahasreṣu daśādhikaśatatraye |
bhaviṣyaṃ naṃdarājyaṃ ca cāṇakyo yānhaniṣyati || 251 ||
[Analyze grammar]

śuklatīrthe sarvapāpanirmuktiṃ yo'bhilapsyati |
tatastriṣu sahasreṣu viṃśatyā cādhikeṣu ca || 252 ||
[Analyze grammar]

bhaviṣyaṃ vikramādityarājyaṃ so'tha pralapsyate |
sidadhiprasādāddurgāṇāṃ dīnānyo hyuddhariṣyati || 253 ||
[Analyze grammar]

tataḥ śatasahasreṣu śatenāpyadhikeṣu ca |
śakonāma bhaviṣyaśca yo'tidāridryahārakaḥ || 254 ||
[Analyze grammar]

tatastriṣu sahasreṣu ṣaṭśatairadhikeṣu ca |
māgadhe hemasadanādaṃjanyāṃ prabhaviṣyati || 255 ||
[Analyze grammar]

viṣṇoraṃśo dharmapātā budhaḥ sākṣātsvayaṃ prabhuḥ |
tasya karmāṇi bhūriṇi bhaviṣyaṃti mahātmanaḥ || 256 ||
[Analyze grammar]

jyotirbidumukhānugrānsa haniṣyati koṭiśaḥ |
catuḥṣaṣṭiṃ sa varṣāṇi bhuktvā dvīpāni sapta ca || 257 ||
[Analyze grammar]

bhaktebhyaḥ svayaśo muktvā divaṃ paścādgamiṣyati |
sarveṣāṃ cāvatārāṇaāṃ guṇaiḥ samadhiko yataḥ || 258 ||
[Analyze grammar]

tato vakṣyaṃti taṃ bhaktyā sarvapāpaharaṃ budham |
caturṣu ca sahasreṣu śateṣvapi caturṣu ca || 259 ||
[Analyze grammar]

sādhikeṣu mahānrājā pramitiḥ prabhaviṣyati |
gotreṣu vai caṃdramaso bahusenāpatirbalī || 260 ||
[Analyze grammar]

mlecchānsa koṭiśo hatvā pāṣaṃḍāni ca sarvaśaḥ |
vaidikaṃ kevalaṃ śuddhaṃ saddharmaṃ vartayiṣyati || 261 ||
[Analyze grammar]

gaṃgāyamunayormadhye niṣṭhāṃ yāsyati pārthivaḥ |
tataḥ prajāśca kālena kenāpi bhṛśapīḍitāḥ || 262 ||
[Analyze grammar]

ghoraṃ vā dharmamāśritya śāṭhyena ca bhavaṃti tāḥ |
apragrahāstatastā vai lobhāviṣṭāśca vṛṃdaśaḥ || 263 ||
[Analyze grammar]

upahiṃsaṃti cānyonyaṃ vyākulāḥ śramapīḍitāḥ |
naṣṭe śraute tathā smārte parasparahatāstadā || 264 ||
[Analyze grammar]

nirmaryādā niṣkaruṇā nissnehā nirapatrapāḥ |
gṛhadārāṇi saṃtyajya hrasvakāḥ paṃṭaviṃśatiḥ || 265 ||
[Analyze grammar]

hāhābhūtāścariṣyaṃti viṣādavyākuleṃdriyāḥ |
anāvṛṣṭihatāścaiva vārtāmutsṛjya duḥkhitāḥ || 266 ||
[Analyze grammar]

pratyaṃtāṃstā niṣevaṃti hitvā janapadānsvakān |
saritsāgarakūlāṃśca sevaṃte parvatāṃstathā || 267 ||
[Analyze grammar]

māṃsairmūlaphalaiscaiva vartayaṃti suduḥkhitāḥ |
cīrapatrājinadharā niṣkriyā niṣparigrahāḥ || 268 ||
[Analyze grammar]

dharmasya vāsamātraṃ ca śālvo mleccho haniṣyati |
uttamādhamamadhyatvaṃ sarvamucchidya ghorakṛt || 269 ||
[Analyze grammar]

tatastasya vadhārthāya viṣṇuḥ sākṣājjagatpatiḥ |
śaṃbhale viṣṇuyaśaso bhūtvā putro nṛpottama || 270 ||
[Analyze grammar]

dvijottamaiḥ parivṛtaḥ śālvaṃ taṃ saṃhariṣyati |
koṭiśo'rbudaśaḥ pāpānnihatya ca nikharvaśaḥ || 271 ||
[Analyze grammar]

pālayiṣyati taṃ dharmaṃ yo dharmaḥ śrutipūrvakaḥ || 272 ||
[Analyze grammar]

kṛtvā potaṃ dharmarūpaṃ sādhūnāṃ parameśvaraḥ |
gamiṣyati paraṃ lokaṃ kṛtvā karmāmi bhūriśaḥ || 273 ||
[Analyze grammar]

tataḥ kṛtayugaṃ bhūyaḥ pravartiṣyati pārthiva |
ādyaṃ kṛtayugaṃ cānyaṃ tadanyebhyo viśiṣyate || 274 ||
[Analyze grammar]

aṣṭāviṃśakaliścaiva śeṣaḥ prāvarta anyataḥ |
tataḥ kṛte sūryavaṃśaḥ pravatsyati || 275 ||
[Analyze grammar]

marurājācca devāpeḥ śrutadevācca brāhmaṇāḥ |
iti cāturyugī rājanvyavasthā parivartate |
caturyuge ca te dhanyā ye bhajaṃti harācyutau || 276 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 40

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: