Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| nārada uvāca |
sahasrasaptatyucchrāye pātālāni parasparam |
atalaṃ vitalaṃ caiva nitalaṃ ca rasātalam || 1 ||
[Analyze grammar]

talātalaṃ ca sutalaṃ pātālaṃ cāpi saptamam |
kṛṣṇaśuklāruṇāḥ pītāḥ śarkarāśailakāṃcanāḥ || 2 ||
[Analyze grammar]

bhūmayo yatra kauravya varaprāsādaśobhitāḥ |
teṣu dānavadaiteyanāgāścaiva sahasrasaḥ || 3 ||
[Analyze grammar]

svarlokādapi ramyāṇi dṛṣṭāni bahuśo mayā |
āhlādakāriṇo nānāmaṇyo yatra pannagaḥ || 4 ||
[Analyze grammar]

daityadānavakanyābhirmahārūpābhiranvite |
pātāle kasya na prītirvimuktasyāpi jāyate || 5 ||
[Analyze grammar]

yatra noṣṇaṃ na vā śītaṃ na varṣaṃ duḥkhameva ca |
bhakṣyabhojyamahābhogakālo yatrāpi jāyate || 6 ||
[Analyze grammar]

pātāle saptame cāsti liṃgaṃ śrīhāṭakeśvaram |
brahmaṇā sthāpitaṃ pārtha sahasrayojanocchritam || 7 ||
[Analyze grammar]

hāṭakasya tu liṃgasya prāsādo yojanāyutaḥ |
sarvaratnamayo divyo nānāścayavibhūṣitaḥ || 8 ||
[Analyze grammar]

taccāryaṃti talliṃgaṃ nānānāgendrasattamāḥ |
tadadhastājjalaṃ bhūri tasyādho narakāḥ smṛtāḥ || 9 ||
[Analyze grammar]

pāpino yeṣu pātyaṃte tāñchṛṇuṣva mahāmate |
koṭayaḥ paṃcapaṃcāśadrājānaścaikaviṃśati || 10 ||
[Analyze grammar]

rauravaḥ śūkaro rodhastālo viśasanastathā |
mahājvālastaptakumbho lavaṇotha vimohakaḥ || 11 ||
[Analyze grammar]

rudhirāṃdho vaitaraṇī kṛmiśaḥ kṛmibhojanaḥ |
asipatravanaṃ kṛṣṇo lālābhakṣyaśca dārumaḥ || 12 ||
[Analyze grammar]

tathā pūyavahaḥ pāpo vahnijvālo'pyadhaḥśirāḥ |
saṃdaṃśaḥ kṛṣṇasūtraśca tamaścāvīcirevaca || 13 ||
[Analyze grammar]

śvabhojano visūciścāpyavīciśca tathā'paraḥ |
kūṭasākṣī rauravaṃ ca rodhaṃ goviprarodhakaḥ || 14 ||
[Analyze grammar]

surāpaḥ sūkaraṃ yāti tālaṃ mithyāma nuṣyahā |
gurutalpī taptakumbhaṃ taptalohaṃ ca bhaktahā || 15 ||
[Analyze grammar]

gurūṇāmavamaṃtā yaco mahājvāle nipātyate |
lavaṇaṃ śāstrahaṃtā ca nirmaryādo vimohake || 16 ||
[Analyze grammar]

kṛmibhakṣye devadveṣṭā kṛmiśe tu duriṣṭakṛt |
pitṛdevātpūrvamaśrallāṃlābhakṣye prayāti ca || 17 ||
[Analyze grammar]

mithyājīvavirodhī viśasane kūṭaśastrakṛt |
adhomukhe hyasadgrāhī ekāśī pūyavāhake || 18 ||
[Analyze grammar]

mārjjārakukkuṭaśvānapakṣipoṣṭā prayāti ca |
badhirāṃdhagṛhakṣetratṛṇadhānyādijvālakaḥ || 19 ||
[Analyze grammar]

nakṣatraraṃgajīvī ca yāti vaitaraṇīṃ naraḥ |
dhanayauvanamatto yo dhanahā kṛṣṇameti saḥ || 20 ||
[Analyze grammar]

asipatravanaṃ yāti vṛkṣacchedī vṛthaiva yat |
kuhakājīvinaḥ sarve vahnijvāle pataṃti te || 21 ||
[Analyze grammar]

parastrīṃ ca parānnaṃ ca gacchansaṃdaṃśameti ca |
divāsvapnaparā ye vratalopaparāśca ye || 22 ||
[Analyze grammar]

śarīramadamattāśca yāṃti caite śvabhojanam |
śivaṃ hariṃ na manyaṃte yāṃtyavīcinameva ca || 23 ||
[Analyze grammar]

ityevamādibhiḥ pāpairaśāstraughasya sevanaiḥ |
pataṃtyeva mahāghoranarakeṣu sahasraśaḥ || 24 ||
[Analyze grammar]

tasmādya icchedetebhyo vimokṣaṃ buddhimānnaraḥ |
śrutimārgeṇa tenārcyau devau hariharāvubhau || 25 ||
[Analyze grammar]

narakāṇāmadhobhāge sthitaḥ kālāgnisaṃjñakaḥ |
tadadho haṭṭakaścaiva anaṃtastadadhaḥ smṛtaḥ || 26 ||
[Analyze grammar]

yasyaitatsakalaṃ viśvaṃ mūrdhāgre sarṣapāyate |
ityanaṃtaprabhāvātsa hyanaṃta iti kīrtyate || 27 ||
[Analyze grammar]

diśāṃ gajāstatra padmakumudāṃjanavāmanāḥ |
tadadhoṃ'ḍakaṭāhaśca ekavīrāsti tatra ca || 28 ||
[Analyze grammar]

caturlakṣasahasrāṇi navatiśca śatāni ca |
etanaiva pramāṇena udakaṃ ca tataḥ smṛtam || 29 ||
[Analyze grammar]

tadadho narakāḥ koṭyo dvikoṭyo'gnistato mahān |
catvāriṃśatsahasraiśca tadadhastama ucyate || 30 ||
[Analyze grammar]

catvāriṃśccakoṭyastu catasraśca tataḥ parāḥ |
ekonanavatirlakṣāḥ sahasrāśītireva ca || 31 ||
[Analyze grammar]

tadadhoṃ'ḍakaṭāhotha koṭimātrastathāparaḥ |
devī yuktā kapālīśā daṃḍahastena cāpi sā || 32 ||
[Analyze grammar]

devīnāṃ koṭikoṭībhiḥ saṃvṛtā tatra pālinī |
saṃkarṣaṇasya niḥśvāsaprerito dāhako'nalaḥ || 33 ||
[Analyze grammar]

kālāgniṃ prerayatyeva kalpāṃte dahyate jagat |
evaṃvidhamadhaḥsūtraṃ nirmitaṃ cātra bhārata || 34 ||
[Analyze grammar]

madhyasūtre kaṭāhe ca pālakāṃstāñchṛṇuṣva me |
vasudhāmā sthitaḥ pūrve śaṃkhapālaśca dakṣiṇe || 35 ||
[Analyze grammar]

takṣakeśaḥ sthitaḥ paścāduttare ketumāniti |
harasiddhiḥ suparṇākṣī bhāskarā yoganaṃdinī || 36 ||
[Analyze grammar]

koṭikoṭī yutā devī devīnāṃ pālayatyadaḥ |
evametanmahāścaryaṃ brahmāṃḍaṃ sthāpitaṃ ca yaiḥ || 37 ||
[Analyze grammar]

namāmi tānahaṃ nityaṃ brahmaviṣṇumaheśvarān |
viṣṇuloko rudraloko bahiścāsmātprakīrtyate || 38 ||
[Analyze grammar]

taṃ ca varṇayituṃ brahmā śakto naivāsmadādayaḥ |
vimuktā yatra saṃyāṃti nityaṃ hariharavratāḥ || 39 ||
[Analyze grammar]

brahmāṃḍaṃ saṃvṛtaṃ hyetatkaṭāhena samaṃtataḥ |
kapitthasya yathā bījaṃ kaṭāhena susaṃvṛtam || 40 ||
[Analyze grammar]

daśottareṇa payasā vṛtaṃ taccāpi tejasā |
tejaśca vāyunā vāyurnabha sāhaṃtayā ca tat || 41 ||
[Analyze grammar]

ahaṃkāraśca mahatā taṃ cāpi prakṛtiḥ parā |
daśottarāṇi sarvāṇi ṣaḍāhuḥ saptamaṃ ca tat || 42 ||
[Analyze grammar]

prākṛtaṃ caraṇaṃ pārtha tadanaṃtaṃ prakīrtitam |
aṃḍānāṃ tu sahasrāṇāṃ sahasrāṇyayutāni ca || 43 ||
[Analyze grammar]

īdṛśānāṃ tathā cātra koṭikoṭiśatāni ca |
sarvāṇyevaṃvidhānyeva yādṛśaṃ kīrtitaṃtvidam || 44 ||
[Analyze grammar]

yasyaivaṃ vaibhavaṃ pārtha taṃ namāmī sadāśivam |
aho maṃdaḥ sa pāpātmā ko vā tasmādacetanaḥ || 45 ||
[Analyze grammar]

ya evaṃvidhasaṃmohatārakaṃ na śivaṃ bhajet |
atha te kīrthayiṣyāmi kālamānaṃ nibodha tat || 46 ||
[Analyze grammar]

kāṣṭhā nimeṣā daśa paṃca cāhustriṃśacca kāṣṭhā gaṇayetkalā hi |
triṃśatkalāścāpi bhavenmuhurttaṃ tattriṃśatā rātryahanī ubhe ca || 47 ||
[Analyze grammar]

divase paṃca kālāḥ syustrimuhūrtāḥ śrṛṇuṣva tān |
prātastataḥ saṃgavaśca madhyāhnaścāparāhṇakaḥ || 48 ||
[Analyze grammar]

sāyāhnaḥ paṃcamaścāpi muhūrtā daśa paṃca ca |
ahorātrāḥ paṃcadaśa pakṣa ityabhidhīyate || 49 ||
[Analyze grammar]

māsaḥ pakṣadvayenokto dvau māsau cārkajāvṛtuḥ |
ṛtutrayaṃ cāpyayanaṃ dveyane varṣamucyate || 50 ||
[Analyze grammar]

caturbhedaṃ māsamāhuḥ paṃcabhedaṃ ca vatsaram |
saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ || 51 ||
[Analyze grammar]

idvatsarastṛtīyo'sau caturthaścānuvatsaraḥ |
paṃcamaśca yugonāma gaṇanāniścayo hi saḥ || 52 ||
[Analyze grammar]

māsena ca manuṣyāṇāmahorātraṃ ca paitṛkam |
kṛṣṇapakṣastvahaḥ proktaḥ śuklapakṣaśca śarvarī || 53 ||
[Analyze grammar]

mānuṣeṇa ca varṣeṇa daiviko divasaḥ smṛtaḥ |
ahastatro dagayanaṃ rātriḥ syāddakṣiṇāyanam || 54 ||
[Analyze grammar]

varṣeṇa caiva devānāṃ mataḥ saptarṣivāsaraḥ |
saptarṣīṇāṃ ca varṣeṇa dhrauvaśca divasaḥ smṛtaḥ || 55 ||
[Analyze grammar]

manuṣyāṇāṃ ca varṣāṇi lakṣāsaptadaśaiva tu |
aṣṭāviṃśatisahasrāṇi kṛtaṃ tretāyugaṃ tataḥ || 56 ||
[Analyze grammar]

lakṣadvādaśasāhasraṣaṇnavatyadhikāḥ parāḥ |
aṣṭau lakṣāścatuḥṣaṣṭisahasrāṇi ca dvāparaḥ || 57 ||
[Analyze grammar]

caturlakṣaṃ tu dvātriṃśatsahasrāṇi kaliḥ smṛtaḥ |
caturbhiretairdevānāṃ yugāmityabhidhīyate || 58 ||
[Analyze grammar]

āyurmanoryugānāṃ ca sādhikā hyekasaptatiḥ |
caturdaśamanūnāṃ ca kālena brahmaṇo dinam || 59 ||
[Analyze grammar]

yugānāṃ ca sahasreṇa sa ca kalpaḥ śrṛṇuṣva tān |
bhavodbhavastapabhavya ṛturvahnirvarāhakaḥ || 60 ||
[Analyze grammar]

sāvitra āsikaścāpi gāṃdhāraḥ kuśikastathā |
ṛṣabhaśca tathā khaḍgo gāṃdhārīyaśca madhyamaḥ || 61 ||
[Analyze grammar]

vairājaśca niṣādaśca meghavāhanapaṃcamau |
citrako jñāna ākūtirmono daṃśaśca bṛṃhakaḥ || 62 ||
[Analyze grammar]

śveto lohitaraktau ca pītavāsāḥ śivaḥ prabhuḥ |
sarvarūpaśca māso'yamevaṃ varṣaśatāvadhiḥ || 63 ||
[Analyze grammar]

pūrvārdhamaparārdhaṃ ca brahmamānamidaṃ smṛtam |
viṣṇośca śaṃkarasyāpi nāhaṃ śaktaśca varṇane || 64 ||
[Analyze grammar]

kvāhamalpamatiḥ pārtha kvāparau haritryaṃbakau |
devikenaiva mānena pātāleṣvapi gaṇyate || 65 ||
[Analyze grammar]

iti te sūcitaṃ buddhyā śrṛṇu tatprākṛtaṃ punaḥ || 66 ||
[Analyze grammar]

iti vaidhātravyavasthitiḥ |
śrīnārada uvāca |
ṛṣabhonāma yannāmnā nānāpāṣaṃḍa kalpanāḥ |
kalau pārtha bhaviṣyaṃti lokānāṃ mohanātmikāḥ || 67 ||
[Analyze grammar]

tasya putrastu bharataḥ śataśrṛṃgastu tatsutaḥ |
tasya putrāṣṭakaṃ jātaṃ tathaikāca kumārikā || 68 ||
[Analyze grammar]

iṃdradvīpaḥ kaseruśca tāmradvīpo gabhastimān |
nāgaḥ saumyaśca gāṃdharvo varuṇaśca kumārikā || 69 ||
[Analyze grammar]

vadanaṃ cāpi kanyāyāḥ pārtha barkarikākṛti |
śrṛṇu tatkāraṇaṃ sarvaṃ mahāścaryasamanvitam || 70 ||
[Analyze grammar]

mahīsāgaraparyaṃtaṃ vṛkṣarājivirājite |
jālīgulmalatākīrṇe staṃbhatīrthasya saṃnidhau || 71 ||
[Analyze grammar]

ajāsamajato madhyātkācidekā ca barkarī |
bhrāṃtā satī samāyātā pradeśe tatra duścare || 72 ||
[Analyze grammar]

itastato bhramaṃti sā jālimadhye samaṃtataḥ |
nirgaṃtuṃ naiva śaknoti kṣutpipāsārditā śubhā || 73 ||
[Analyze grammar]

vilagnā jālimadhye tu tataḥ paṃcatvamāgatā |
kālena kiyatā tasya truṭitvā śiraso hyadhaḥ || 74 ||
[Analyze grammar]

papāta śanidarśe ca mahīsāgarasaṃgame |
sarvatīrthamaye tatra sarvapāpapramocane || 75 ||
[Analyze grammar]

śirastu tadavasthaṃ hi samagraṃ tatra saṃsthitam |
jāligulmāvalagnaṃ ca tasyā naivāpatajjale || 76 ||
[Analyze grammar]

śeṣakāyaprapātena mahīsāgarasaṃgame |
tattīrthasya prabhāvena barkarīsā kurūdvaha || 77 ||
[Analyze grammar]

śakaśrṛṃgasya vai rājñaḥ siṃhaleṣvabhavatsutā |
mukhaṃ barkarikātulyaṃ vyaktaṃ tasyā vyajāyata || 78 ||
[Analyze grammar]

divyanārī śubhākārā śeṣakāye babhau śubhā |
pūrvaṃ tasyāpyaputrasya rājñaḥ putraśatopamā || 79 ||
[Analyze grammar]

putrī jātā pramodena svajanānaṃdavardhinī |
tatastasyā vilokyātha mukhaṃ varkarikākṛti || 80 ||
[Analyze grammar]

vismayaṃ samanuprāptāḥ sarve te rājapūruṣāḥ |
viṣādaṃ paramāpanno rājā sāṃtaḥpurastadā || 81 ||
[Analyze grammar]

khinnāḥ prakṛtayaḥ sarvāstādṛgrūpavilokanāt |
tatkimityetadāścaryamūcuḥ paurāḥ suvismitāḥ || 82 ||
[Analyze grammar]

tataḥ sā yauvanaṃ prāptā sākṣāddevasutopamā |
svamukhaṃ darpaṇe vīkṣyasmṛtaḥ pūrvo bhavastayā || 83 ||
[Analyze grammar]

tattīrthasya prabhāveṇa mātṛpitrorniveditam |
viṣādo naiva kartavyo madarthe tāta niścitam || 84 ||
[Analyze grammar]

mā śokaṃ kuru me mātaḥ pūrvajanmārjitaṃ phalam |
tataḥ pūrvaṃ svavṛttāṃtamuktvā sā ca kumārikā || 85 ||
[Analyze grammar]

pūrvajanmodbhavaḥ kāyasyasyā yatrāpatattathā |
gamanāya tamuddeśaṃ vijñaptau pitarau tayā || 86 ||
[Analyze grammar]

ahaṃ tāta gamiṣyāmi mahīsāgarasaṃgamam |
bhavāmi tatra saṃprāptā yathā kuru tathā nṛpa || 87 ||
[Analyze grammar]

tataḥ pitrā pratijñātaṃ śataśrṛṃgeṇa tattathā |
tasyāḥ saṃvāhanaṃ cakre rājā potaiḥ saratnakaiḥ || 88 ||
[Analyze grammar]

staṃbhatīrthaṃ tataḥ sā'pi prāpya potāryasaṃyutā |
bhūridānaṃ tataścakre dānaṃ sarvasvalakṣaṇam || 89 ||
[Analyze grammar]

jāligulmāṃtare'nviṣya tato dṛṣṭaṃ nijaṃ śiraḥ |
asthicarmāvaśeṣaṃ ca tadādāya prayatnataḥ || 90 ||
[Analyze grammar]

dagdhvā saṃgamasāṃnidhye kṣiptānyasthīni saṃgame |
tatastīrthaprabhāveṇa mukhaṃ jātaṃ śaśiprabham || 91 ||
[Analyze grammar]

na tādṛgdevakanyānāṃ na tādṛṅanāgayoṣitām |
na tādṛṅamartyanārīṇāṃ tasyā yādṛṅamukhaṃ mukham || 92 ||
[Analyze grammar]

surāsuranarāḥ sarve tasyā rūpeṇa mohitāḥ |
bahudhā prārthayaṃtyenāṃ na sā varamabhīpsati || 93 ||
[Analyze grammar]

kaṣṭaṃ tayā mudā tatra prārabdhaṃ duścaraṃ tapaḥ |
tataḥ saṃvatsare pūrṇe devadevo maheśvaraḥ || 94 ||
[Analyze grammar]

pratyakṣatāṃ gatastasyai varado'smīti cābravīt |
tatastaṃ pūjayitvā ca kumārī vākyamabravīt || 95 ||
[Analyze grammar]

yadi tuṣṭo'si deveśa yadi deyo varo mama |
sāṃnidhyaṃ kriyatāmatra sarvakālaṃ hi śaṃkara || 96 ||
[Analyze grammar]

evamastviti śarveṇa prokte hṛṣṭā kumārikā |
yatra dagdhaṃ śirastasyā barkaryāḥ kurusattama || 97 ||
[Analyze grammar]

barkareśaḥ śivastatra tayā saṃsthāpitastadā |
manmukhānmahādāścaryaṃ śrutvedaṃ ca talātalāt || 98 ||
[Analyze grammar]

svastikonāma nāgeṃdraḥ kumārīṃ draṣṭumāgataḥ |
śirasā gacchatā tena yatrotkṣiptā ca bhūrabhūt || 99 ||
[Analyze grammar]

īśāne barkareśasya kūpo'bhūtsvastikābhidhaḥ |
pūrito gaṃgayā pārthasarvatīrthaphalapradaḥ || 100 ||
[Analyze grammar]

dṛṣṭvā ca sthāpitaṃ liṃgaṃ śivastuṣṭo varaṃ dadau |
yeṣāṃ mṛtaśarīrāṇāmatra dāhaḥ prajāyate || 101 ||
[Analyze grammar]

kṣipyaṃtebdhau tathā sthīni teṣāṃ syādakṣayā gatiḥ |
te svarge suciraṃ kālaṃ vasitvātra samāgatāḥ || 102 ||
[Analyze grammar]

rājānaḥ sarvasaṃpūrṇāḥ sapratāpā bhavaṃti te |
barkareśaṃ ca yo bhaktyā saṃpūjayati mānavaḥ || 103 ||
[Analyze grammar]

snātvārṇavamahītoye tasya syānmanasepsitam |
kārtike ca caturddeśyāṃ kṛṣṇāyāṃ śraddhayānvitaḥ || 104 ||
[Analyze grammar]

kūpe snānaṃ naraḥ kṛtvā saṃtarpya ca pitṝnnijān |
pūjayedbarkareśaṃ yaḥ sarpapāpaiḥ sa mucyate || 105 ||
[Analyze grammar]

evaṃ labdhvā varānsarvānsā punaḥ siṃhalaṃ yayau |
śataśrṛṅgāya pitre ca vṛttāṃtaṃ svaṃ nyavedayat || 106 ||
[Analyze grammar]

tacchrutvā vismito rājā lokāḥ sarve ca phālguna |
praśaśaṃsurmahītīrthamājagmuśca kṛtādarāḥ || 107 ||
[Analyze grammar]

snātvā dattvā ca dānāni vividhāni ca te tataḥ |
siṃhalaṃ ca yayurbhūyastīrthamāhātmyaharṣitāḥ || 108 ||
[Analyze grammar]

anicchaṃtyāṃ kumāryāṃ ca varaṃ dravyaṃ ca pārthivaḥ |
tathānyadapi prītyāsau yaddadau nṛpatiḥ śrṛṇu || 109 ||
[Analyze grammar]

idaṃ bhāratakhaṃḍaṃ ca navadhaiva vibhajya saḥ |
dadāvaṣṭau svaputrāṇāṃ kumāryai navamaṃ tathā || 110 ||
[Analyze grammar]

teṣāṃ vibhedānvakṣyāmi parvatairupaśobhitān |
putranāmāni varṣāṇi parvatāṃśca śrṛṇuṣva me || 111 ||
[Analyze grammar]

mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ |
viṃdhyaśca pāriyātraśca saptātra kulaparvatāḥ || 112 ||
[Analyze grammar]

mahendraparataścaiva indradvīpo nigadyate |
pāriyātrasya caivārvākkhaṇḍaṃ kaumārikaṃ smṛtam || 113 ||
[Analyze grammar]

sahasramekamekaṃ ca sarvakhaṇḍānyamūni ca |
nadīnāṃ saṃbhavaṃ cāpi saṃkṣepācchṛṇu phālguna || 114 ||
[Analyze grammar]

vedasmṛtimukhā nadyaḥ pāriyātrodbhavā matāḥ |
narmadāsarasādyāśca nadyo viṃdhyādvinirgatāḥ || 115 ||
[Analyze grammar]

śatadrūcandrabhāgādyā ṛkṣaparvatasaṃbhavāḥ |
ṛṣikulyākumāryādyāḥ śuktimatpādasaṃbhavāḥ || 116 ||
[Analyze grammar]

tāpī payoṣṇī nirvidhyā kāverī ca mahīnadī |
kṛṣṇā veṇī bhīmarathī sahyapādodbhavāḥ smṛtāḥ || 117 ||
[Analyze grammar]

kṛtamālātāmraparṇīpramukhā malayodbhavāḥ |
trisāmaṛṣyakulyādyā mahendraprabhavāḥ smṛtāḥ || 118 ||
[Analyze grammar]

evaṃ vibhajya putrebhyaḥ kumāryai ca mahīpatiḥ |
śataśṛṃgo giraṃ gatvā udīcyāṃ taptavāṃstapaḥ || 119 ||
[Analyze grammar]

tatra taptvā tapo ghoraṃ brahmalokaṃ jagāma saḥ |
śataśrṛṃgo nṛpaśreṣṭhaḥ śataśrṛṃge nagottame || 120 ||
[Analyze grammar]

yatra jāto'si kauteya pāṃḍostvaṃ sodaraiḥ saha |
kumārī ca mahābhāgā staṃbhatīrthasthitā satī || 121 ||
[Analyze grammar]

khaṃḍodbhavena dravyeṇa tepe dānāni yacchatī |
tataḥ kenāpi kālena bhrātṛbhyo'ṣṭabhya eva ca || 122 ||
[Analyze grammar]

mahāvīryabalotsāhā jātā nava navātmajāḥ |
te sametya samāgamya kumārīṃ procire tataḥ || 123 ||
[Analyze grammar]

kuladevī tvamasmākaṃ prasādaṃ kuru naḥ śubhe |
aṣṭau khaṇḍāni cāsmākaṃ vibhajya svayameva ca |
dehī dvāsaptatīnāṃ no vibhedaḥ syādyathā na naḥ || 124 ||
[Analyze grammar]

ityuktā sarvadharmajñā vijñāne brahmaṇā samā |
dvāsaptativibhedaiḥ sā nava khaṃḍānyacīkarat || 125 ||
[Analyze grammar]

teṣāṃ nāmāni grāmāṃśca pattanāni ca phālguna |
velākūlāni saṃkhyāṃ ca vakṣyāmi tava tattvataḥ || 126 ||
[Analyze grammar]

koṭiścatasro grāmāṇāṃ nīvṛdāsīcca maṃḍale |
sārdhakoṭidvayagrāmairdeśo bālāka jacyate || 127 ||
[Analyze grammar]

sapādakoṭirgrāmāṇāṃ purasāhaṇake viduḥ |
lakṣāścatvāra evāpi grāmāṇāmaṃdhake smṛtāḥ || 128 ||
[Analyze grammar]

eko lakṣaśca nepāle grāmāṇāṃ parikīrtitaḥ |
ṣaṭtrīṃśallakṣamānaṃ tu kānyakubje prakīrtitam || 129 ||
[Analyze grammar]

dvāsaptatistathā lakṣā grāmā gājaṇake smṛtāḥ |
aṣṭādaśa tathā lakṣā grāmāṇāṃ gauḍadeśake || 130 ||
[Analyze grammar]

kāmarūpe ca grāmāṇāṃ navalakṣāḥ prakīrtitāḥ |
ḍāhale vedasaṃjñe tu grāmāṇāṃ navalakṣakam || 131 ||
[Analyze grammar]

navaiva lakṣā grāmāṇāṃ kāṃtipure prakīrtitāḥ |
navalakṣāstathā caiva mācipure prakīrtitāḥ || 132 ||
[Analyze grammar]

oḍḍiyāṇe tathā deśe navalakṣāḥ prakīrtitāḥ |
jālaṃdhare tathā deśe navalakṣāḥ prakīrtitāḥ || 133 ||
[Analyze grammar]

lohapūre tathā deśe lakṣāḥ proktā navaiva ca |
grāmāṇāṃ saptalakṣaṃ ca pāṃbīpure prakīrtitam || 134 ||
[Analyze grammar]

grāmāṇāṃ saptalakṣaṃ ca raṭarāje prakīrtitam |
harīāle ca grāmāṇāṃ lakṣapaṃcakasaṃmitam || 135 ||
[Analyze grammar]

sārdhalakṣatrayaṃ proktaṃ draḍasya viṣaye tathā |
sārdhalakṣatrayaṃ proktaṃ tathāvaṃbhaṇavāhake || 136 ||
[Analyze grammar]

ekaviṃśatisāhasraṃ grāmaṇāṃ nīlapūrake |
tathāmalaviṣaye pārtha grāmamāṇāmekalakṣakam || 137 ||
[Analyze grammar]

nareṃdunāmadeśe tu lakṣamekaṃ sapādakam |
atilāṃgaladeśe ca lakṣaḥ proktaḥ sapādakaḥ || 138 ||
[Analyze grammar]

lakṣāṣṭādaśasāhasraṃ navatī dve ca mālave |
sayaṃbhare tathā deśe lakṣaḥ proktaḥ sapādakaḥ || 139 ||
[Analyze grammar]

mevāḍe ca tathā prokto lakṣaścaikaḥsapādakaḥ |
aśītiśca sahasrāṇi vāguriḥ parikīrtitaḥ || 140 ||
[Analyze grammar]

grāmasaptatisāhasro gurjarātraḥ prakīrtitaḥ |
tathā saptatisāhasraḥ pāṃḍarviṣaya eva ca || 141 ||
[Analyze grammar]

jahāhutisahasrāṇi dvācatvāriṃśadeva ca |
aṣṭaṣāṣṭasahasrāṇi proktaṃ kāśmīramaṃḍalam || 142 ||
[Analyze grammar]

ṣaṣṭitriṃśatsahasrāṇi grāmāṇāṃ kauṃkaṇe viduḥ |
caturdaśaśataṃ dve ca viṃśatīlaghukauṃkaṇam || 143 ||
[Analyze grammar]

siṃdhuḥ sahasradaśake grāmāṇāṃ parikīrtitaḥ || 144 ||
[Analyze grammar]

caturdaśaśate dve ca viṃśatiḥ kacchamaṃḍalam |
paṃcapaṃcāśatsahasraṃ grāmāḥ saurāṣṭramucyate || 145 ||
[Analyze grammar]

ekaviṃśatisahasro lāḍadeśaḥ prakīrtitaḥ |
atisiṃdhuśca grāmāṇāṃ daśasahasra ucyate |
tathā cāśvamukhaṃ pārtha daśasāhasramucyate || 146 ||
[Analyze grammar]

sahasradaśakaṃ cāpi ekapādaḥ prakīrtitaḥ || 147 ||
[Analyze grammar]

tathaiva daśasāhasro deśaḥ sūryamukhaḥ smṛtaḥ |
ekabāhustathā deśo daśasāhasramucyate || 148 ||
[Analyze grammar]

sahasradaśakaṃ caiva saṃjāyuriti deśakaḥ |
śivanāmā tathā deśaḥ sahasradaśakaḥ smṛtaḥ |
sahasrāṇi daśa khyātaṃ tathā kālahayaṃjayaḥ || 149 ||
[Analyze grammar]

liṃgodbhavastathā deśaḥ sahasrāṇi daśaiva ca |
bhadraśca devabhadraśca pratyekaṃ daśakau smṛtau || 150 ||
[Analyze grammar]

ṣaṭtriṃśacca sahasrāṇi smṛtau caṭavirāṭakau |
ṣaṭtriṃśacca sahasrāṇi yamakoṭiḥ prakīrtitā || 151 ||
[Analyze grammar]

aṣṭādaśa tathā koṭyo rāmako deśa ucyate |
tomaraścāpi karṇāṭo yugalaśca trayastvime || 152 ||
[Analyze grammar]

sapādalakṣagrāmāṇāṃ pratyekaṃ parikīrtitaḥ |
paṃcalakṣāśca grāmāṇāṃ strīrājyaṃ parikīrtitam || 153 ||
[Analyze grammar]

pulastyaviṣayaścāpi daśalakṣaka ucyate |
pratyekaṃ lakṣadaśakau deśau kāṃbojakośalau || 154 ||
[Analyze grammar]

grāmāṇāṃ ca caturlakṣo bālhikaḥ parikīrtyate |
ṣaṭtriṃśacca sahasrāṇi laṃkādeśaḥ prakīrtitaḥ || 155 ||
[Analyze grammar]

catuḥṣaṣṭisahasrāṇi kurudeśaḥ prakīrtitaḥ |
sārdhalakṣastathā proktaḥ kirātavijayo jayaḥ || 156 ||
[Analyze grammar]

paṃca prāhustathā lakṣānvidarbhāyāṃ ca grāmakān |
caturdaśasahasrāṇi vardhamānaṃ prakīrtitam || 157 ||
[Analyze grammar]

sahasradaśakaṃ cāpi siṃhaladvīpamucyate |
ṣaṭtriṃśacca sahasrāṇi grāmāṇāṃ pāṃḍudeśakaḥ || 158 ||
[Analyze grammar]

lakṣaikaṃ ca tathā proktaṃ grāmāṇāṃ tu bhayāṇakam |
ṣaṭṣaṣṭiṃ ca sahasrāṇi deśo māgadha ucyate || 159 ||
[Analyze grammar]

ṣaṣṭisahasrāṇi tathā grāmāṇāṃ pāṃgudeśakaḥ |
triṃśatsāhasra uktaśca grāmāṇāṃ ca vareṃdukaḥ || 160 ||
[Analyze grammar]

paṃcaviṃśatisāhasraṃ mūlasthānaṃ prakīrtitam |
catvāriṃśatsahasrāṇi grāmāṇāṃ yāvanaḥ smṛtaḥ || 161 ||
[Analyze grammar]

catvāryeva sahasrāṇi pakṣabāhurudīryate |
dvāsaptatiramī deśāḥ grāmasaṃkhyāḥ prakīrtitāḥ || 162 ||
[Analyze grammar]

evaṃ bharatakhaṃḍe'sminṣaṇṇavatyeva koṭayaḥ |
dvāsaptatistathā lakṣāḥ pattanānāṃ prakīrtitāḥ || 163 ||
[Analyze grammar]

ṣaṭtriṃśacca sahasrāṇi velākūlāni bhārata |
evaṃ vibhajya khaṃḍāni bhrātṛvyāṇāṃ dadau nava || 164 ||
[Analyze grammar]

ātmīyamapi sā devī anicchuṣvapi teṣu ca |
yato mānyeti bhaginī prati krudhyaṃti bhrātaraḥ || 165 ||
[Analyze grammar]

bhrātṝnprati bhaginī ca vicāryaiva dadau śubhā |
tatkṛtvā sānumānyaitānstaṃbhatīrthamupāgatā || 166 ||
[Analyze grammar]

tadā teṣu ca deśeṣu caturvargasya sādhanam |
sarveṣāṃ pravaraṃ proktaṃ kumārīśvarameva ca || 167 ||
[Analyze grammar]

tatrāpi guptakṣetraṃ ca vedaitatsā kumārikā |
guptakṣetre kumāreśaṃ pūjayaṃti mahāvratā || 168 ||
[Analyze grammar]

tasthau snāyaṃtī ṣaṭsu caivāpi saṃgame |
tataḥ kālaprakarṣāc prāsāde skaṃdanirmite || 169 ||
[Analyze grammar]

jīrṇe navyaṃ svarṇamayaṃ prāsādaṃ sāpyakārayat |
tatastuṣṭo mahādevastasyā bhaktyātitoṣitaḥ || 170 ||
[Analyze grammar]

kumāraliṃgādutthāya pratyakṣastāmavocata |
bhadre tavāhaṃ bhaktyā ca vijñānena ca toṣitaḥ || 171 ||
[Analyze grammar]

jīrṇaḥ punaruddhṛto'yaṃ prāsādastena toṣitaḥ |
tava nāmnā ca vikhyāto bhaviṣyāmi kumārike || 172 ||
[Analyze grammar]

kartā cāpi tathoddhartā dvau vai samaphalau smṛtau |
kumāreśaḥ kumārīśa iti vakṣyaṃti māṃ tataḥ || 173 ||
[Analyze grammar]

barkareśe ca ye datta varā dattāḥ sadaiva te |
tavāpi prāptaḥ kālaśca samīpe varavarṇini || 174 ||
[Analyze grammar]

abhartṛkāyā nāryāśca na svargo mokṣa eva ca |
yathaiva vṛddhakanyāyāḥ sarasvatyāstaṭe śubhe || 175 ||
[Analyze grammar]

tasmāttvamatra tīrthe ca mahākālamiti smṛtam |
siddhiṃ gataṃ vṛṇu bhadre patitve varavarṇini || 176 ||
[Analyze grammar]

tataḥ sā rudravākyena varayāmāsa taṃ patim |
rudralokaṃ yayau cāpi mahākālasanvitā || 177 ||
[Analyze grammar]

tatra tāṃ pārvatī prāha samāliṃgya praharṣitā |
yasmāttvayā citravacca likhitā pṛthivī śubhe || 178 ||
[Analyze grammar]

citralekhetināmnā tvaṃ tasmādbhava sakhī mama |
tataḥ sakhī samabhavaccitralekheti sā śubhā || 179 ||
[Analyze grammar]

yayāniruddhaḥ kathita uṣāyāḥ patiruttamaḥ |
yoginīnāṃ variṣṭhā yā mahākālasya vallabhā || 180 ||
[Analyze grammar]

apsusā vārṣikaṃ biṃduṃ pūrṇe varṣaśate papau |
tapaścaraṃtī tasmātsā procyate cāpsarā divi || 181 ||
[Analyze grammar]

evaṃvidhā kumārī sā liṃgametaddhi phālguna |
sthāpayāmāsa śivadaṃ barkareśvarasaṃjñitam || 182 ||
[Analyze grammar]

tasmādatra nṛṇāṃ dāhaścāsthikṣepaśca bhārata |
prayāgādadhikau proktau maheśasya vaco yathā || 183 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 39

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: