Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

karadhama uvāca |
kecicchivaṃ samāśritya viṣṇumāśritya vedhasam |
varṇayaṃti pare mokṣaṃ tvaṃ tu kasmāttu manyase || 1 ||
[Analyze grammar]

mahākāla uvāca |
apāravaibhavā devāstrayo'pyete nararṣabha |
yogīṃdrāṇāmapi tvatra ceto muhyati kiṃ mama || 2 ||
[Analyze grammar]

purā kilaivaṃ munayo naimiṣāraṇyavāsinaḥ |
saṃdihyāṃtaḥ śreṣṭhatāyāṃ brahmalokamupāgaman || 3 ||
[Analyze grammar]

tasminkṣaṇe viriṃco'pi ślokaṃ prahvo'bravītkila |
anaṃtāya namastasmai yasyāṃto nopalabhyate || 4 ||
[Analyze grammar]

maheśāya ca bhakte dvau kṛpāyetāṃ sadā mayi |
tataḥ śreṣṭhaṃ ca taṃ matvā kṣīrodaṃ munayo yayuḥ || 5 ||
[Analyze grammar]

tatra yogeśvaraḥ ślokaṃ prabudhyannamumabravīt |
brahmāṇaṃ sarvabhūteṣu paramaṃ brahmarūpiṇam || 6 ||
[Analyze grammar]

sadāśivaṃ ca vaṃde tau bhavetāṃ maṃgalāya me |
tataste vismitā viprā apasṛtya yayuḥ punaḥ || 7 ||
[Analyze grammar]

kailāse dadṛśuḥ sthāṇuṃ vadaṃtaṃ girijāṃ prati |
ekādaśyāṃ pranṛtyāni jāgare viṣṇusadmani || 8 ||
[Analyze grammar]

sadā tapasyāṃ carāmi prītyarthaṃ harivedhasoḥ |
śrutveti cāpasṛtyaiva khinnāste munayo'bruvan || 9 ||
[Analyze grammar]

yadvā devā na saṃyāṃti pāraṃ ye ca parasparam |
tatsṛṣṭasṛṣṭasṛṣṭeṣu gaṇanā kā'smadādiṣu || 10 ||
[Analyze grammar]

uttamādhamamadhyatvamamīṣāṃ varṇayaṃti ye |
asatyavādinaḥ pāpāste yāṃti nirayaṃ dhruvam || 11 ||
[Analyze grammar]

evaṃ te niściyāmāsurnaimiṣeyā stapasvinaḥ |
satyametacca rājeṃdra mamāpīdaṃ mataṃ sphuṭam || 12 ||
[Analyze grammar]

jāpakānāṃ sahasrāṇi vaiṣmavānāṃ tathaiva ca |
śaivānāṃ ca vidhiṃ viṣṇuṃ sthāṇuṃ cāpyanvamūmucan || 13 ||
[Analyze grammar]

tasmādyasya manorāgo yasmindeve bhavetsphuṭam |
sa taṃ bhajedvipāpaḥ syānmamedaṃ matamuttamam || 14 ||
[Analyze grammar]

karaṃdhama uvāca |
kāni pāpāni vipreṃdra yaistu saṃmūḍhacetasaḥ |
na vedeṣu na dharmeṣu ratimāpadyate manaḥ || 15 ||
[Analyze grammar]

mahākāla uvāca |
adharmabhedā vijñeyāścittavṛttiprabhedataḥ |
sthūlāḥ sūkṣmā asūkṣmāśca koṭibhedairanekaśaḥ || 16 ||
[Analyze grammar]

tatra ye pāpanicayāḥ sthūlā narakahetavaḥ |
te samāsena kathyaṃte manovākkāyasādhanāḥ || 17 || || tu mahābhārata anuśāsana || 2 ||
[Analyze grammar]

parastrīdravyasaṃkalpaścetasāniṣṭaciṃtanam |
akāryābhiniveśaśca caturddhā karma mānasam || 18 ||
[Analyze grammar]

anibaddhapralāpitvamasatyaṃ cāpriyaṃ ca yat |
parāpavādapaiśunyaṃ caturdhā karma vācikam || 19 ||
[Analyze grammar]

abhakṣyabhakṣaṇaṃ hiṃsā mithyā kāmasya sevanam |
parasvānāmupādānaṃ caturdhā karma kāyikam || 20 ||
[Analyze grammar]

ityetaddvādaśavidhaṃ karma proktaṃ trisaṃbhavam |
asya bhedānpunarvakṣye yeṣāṃ phalamanaṃtakam || 21 ||
[Analyze grammar]

ye dviṣaṃti mahādevaṃ saṃsārārṇavatārakam |
sumahātpātakopetāste yāṃti narakāgniṣu || 22 ||
[Analyze grammar]

mahāṃti pātakānyāhurniraṃtaraphalāni ṣaṭ |
nābhinaṃdaṃti ye dṛṣṭvā śaṃkaraṃ na stuvaṃti ye || 23 ||
[Analyze grammar]

yatheṣṭaceṣṭā niḥśaṃkāḥ saṃtiṣṭhaṃti ramaṃti ca |
upacāravinirmuktāḥ śivasya gurusaṃnidhau || 24 ||
[Analyze grammar]

śivācāraṃ na manyaṃte śivabhaktāndviṣaṃti ṣaṭ |
gurumārttamaśaktaṃ vā videśaprasthitaṃ tathā || 25 ||
[Analyze grammar]

aribhiḥ paribhūtaṃ vā yastyajati sa pāpakṛt |
tadbhāryāputramitreṣu yaścāvajñāṃ karoti vā || 26 ||
[Analyze grammar]

ityetatpātakaṃ jñeyaṃ guruniṃdāsamaṃ mahat |
brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ || 27 ||
[Analyze grammar]

mahāpātakinastvete tatsaṃsargī ca paṃcamaḥ |
krodhāddveṣādbhayāllobhādbrāhmaṇasya vadaṃti ye || 28 ||
[Analyze grammar]

marmāṃtikaṃ mahādoṣaṃ brahmaghnaḥ sa prakīrtitaḥ |
brāhmaṇaṃ yaḥ samāhūya yācamānamakiṃcanam || 29 ||
[Analyze grammar]

paścānnāstīti yo brūyātsa ca vai brahmahā smṛtaḥ |
yaśca vidyābhimānena nistejayati saddvijam || 30 ||
[Analyze grammar]

udāsīnaḥ sabhāmadhye brahmahā sa prakīrtitaḥ |
mithyāguṇaiḥ svamātmānaṃ nayatyutkarṣatāṃ balāt || 31 ||
[Analyze grammar]

viruddhaṃ gurubhiḥ sārdhaṃ brahmaghnaḥ sa prakīrtitaḥ |
kṣuttṛṣṇātaptadehānāṃ dvijānāṃ bhoktumicchatām || 32 ||
[Analyze grammar]

yaḥ samācarate vighnaṃ tamāhurbrahmagātakam |
piśunaḥ sarvalokānāṃ chidrānveṣaṇatatparaḥ || 33 ||
[Analyze grammar]

udvegajananaḥ krūraḥ sa ca vai brahmahā smṛtaḥ |
gavāṃ tṛṣābhibhūtānāṃ jalārthamupasarpatām || 34 ||
[Analyze grammar]

yaḥ samācarate vighnaṃ tamāhurbrahmaghātakam |
paradoṣaṃ parijñāya nṛpakarṇe japeta yaḥ || 35 ||
[Analyze grammar]

pāpīyānpiśunaḥ krūrastamāhurbrahmaghātakam |
nyāyenopārjitaṃ vipraistaddravyaharaṇaṃ ca yat || 36 ||
[Analyze grammar]

chadmanā vā balādvāpi brahmahatyāsamaṃ matam |
adhītya yaśca śāstrāṇi parityajati mūḍhadhīḥ || 37 ||
[Analyze grammar]

surāpānasamaṃ jñeyaṃ jīvanāyaiva vā paṭhet |
agnihotraparityāgaḥ paṃcayajñopakarmaṇām || 38 ||
[Analyze grammar]

mātṛpitṛparityāgaḥ kūṭasākṣī suhṛdvadhaḥ |
abhakṣyabhakṣaṇaṃ vanyajaṃtūnāṃ kāmyayā vadhaḥ || 39 ||
[Analyze grammar]

grāmaṃ vanaṃ gavāvāsaṃ yaśca krodhena dīpayet |
iti ghorāṇi pāpāni surāpānasamāni ca || 40 ||
[Analyze grammar]

dīnasarvasvaharaṇaṃ narastrīgajavājinām |
gobhūratnasuvarṇānāmauṣadhīnāṃ rasasya ca || 41 ||
[Analyze grammar]

caṃdanāgarukarpūrakastūrīpaṭṭavāsasām |
hastanyāsāpaharaṇaṃ skamasteyasamaṃ smṛtam || 42 ||
[Analyze grammar]

kanyānāṃ varayogyānāmadānaṃ sadṛśe vare |
putramitrakalatreṣu gamanaṃ bhaginīṣu ca || 43 ||
[Analyze grammar]

kumārīsāhasaṃ ghoramaṃtyajastrīniṣevaṇam |
savarṇāyāśca gamanaṃ gurutalpasamaṃ smṛtam || 44 ||
[Analyze grammar]

dvijāyārthaṃ pratiśrutya na prayacchati yaḥ punaḥ |
na ca casmārayate vipraṃ tulyaṃ tadupapapātakam || 45 ||
[Analyze grammar]

abhimānotikopaśca dāṃbhikatvaṃ kṛtaghnatā |
atyaṃtaviṣayāsaktiḥ kārpaṇyaṃ śāṭhyamatsaram || 46 ||
[Analyze grammar]

bhṛtyānāṃ ca parityāgaḥ sādhubaṃdhutapasvinām |
gavāṃ kṣatriyavaiśyānāṃ strīśūdrāṇāṃ ca tāḍanam || 47 ||
[Analyze grammar]

śivāśramatarūṇāṃ ca puṣpārāmavināśanam |
ayājyānāṃ yājanaṃ cāpyayācyānāṃ ca yācanam || 48 ||
[Analyze grammar]

yajñārāmataḍāgādidārāpatyasya vikrayaḥ |
tīrthayātropavāsānāṃ vratāyatanakarmaṇām || 49 ||
[Analyze grammar]

strīdhanānyupajīvaṃti strībhiratyaṃtanirjitāḥ |
arakṣaṇaṃ ca nārīṇāṃ madyapastrīniṣevaṇam || 50 ||
[Analyze grammar]

ṛṇānāmapradānaṃ ca mithyāghṛddhyupajīvanam |
niṃditānāṃ dhanādānaṃ sādvīkanyoktidūṣaṇam || 51 ||
[Analyze grammar]

viṣamāraṇayaṃtrāṇāṃ proyago mūlakarmaṇām |
uccāṭanābhicārāśca rāgavidveṣaṇakriyā || 52 ||
[Analyze grammar]

jihvākāmopabho gārthaṃ yasyāraṃbhaḥ svakarmasu |
mūlyenādhyāpayedyastu mūlyenādhīyate ca ye || 53 ||
[Analyze grammar]

vrātyatā vratasaṃtyāgaḥ sarvāhāraniṣevaṇam |
asacchāstrābhigamanaṃ śuṣkatarkāva laṃbanam || 54 ||
[Analyze grammar]

devāgnigurusādhūnāṃ niṃdā gobrāhmaṇasya ca |
pratyakṣaṃ vā parokṣaṃ vā rājñāṃ maṃḍalināmapi || 55 ||
[Analyze grammar]

utsannapatṛdevejyāḥ svakarmatyāginaśca ye |
duḥśīlā nāstikāḥ pāpā na sadā satyavādinaḥ || 56 ||
[Analyze grammar]

parvakāle divā cāpsu viyonau paśuyoniṣu |
rajasvalāsvayonau ca maithunaṃ yaḥ samācaret || 57 ||
[Analyze grammar]

strīputramitrasuhṛdāmāśācchedakarāśca ye |
janasyāpriyavaktāraḥ krūrāḥ samayabhedinaḥ || 58 ||
[Analyze grammar]

bhettā taḍāgakūpānāṃ saṃkramāṇāṃrasasya ca |
ekapaṃktisthitānāṃ ca pākabhedaṃ karoti yaḥ || 59 ||
[Analyze grammar]

ityetaiśca narāḥ pāpairupapātakinaḥ smṛtāḥ |
yuktāstadunakaiḥ pāpaiḥ pāpinastānnibodha me || 60 ||
[Analyze grammar]

ye gobrāhmaṇakanyānāṃ svāmimitratapasvinām |
antaraṃ yāṃti kāryeṣu te smṛtāḥ pāpino narāḥ || 61 ||
[Analyze grammar]

paraśriyābhitapyaṃte hīnāṃ savaṃti ye striyām |
paṃktyarthaṃ ye na kurvaṃti dānayajñādikāḥ kriyāḥ || 62 ||
[Analyze grammar]

goṣṭhāgnijalarathyāsu tarucchāyānageṣu ca |
tyajaṃti ye purīṣādyamārāmāyataneṣu ca || 63 ||
[Analyze grammar]

gītavādyaratā nityā mattāḥ kilakilāparāḥ |
kūṭaveṣakriyācārāḥ kūṭasaṃvyavahāriṇaḥ || 64 ||
[Analyze grammar]

kūṭaśāsanakartāraḥ kūṭayuddhakarāśca ye |
nirdayo'tīva bhṛtyeṣu paśūnāṃ damanaśca yaḥ || 65 ||
[Analyze grammar]

mithyāprasādito vākyamākarṇayati yaḥ śanaiḥ |
capalaścāpimāyāvī śaṭho mithyāvinītakaḥ || 66 ||
[Analyze grammar]

yo bhāryāputramitrāṇi bālavṛddhakṛśāturān |
bhṛtyānatithibaṃdhūṃśca tyaktvāśrāti bubhukṣitān || 67 ||
[Analyze grammar]

yaḥ svayaṃ mṛṣṭamaśrāti viprāyānyatprayacchati |
vṛthāpākaḥ sa vijñeyo brahmavādivigarhitaḥ || 68 ||
[Analyze grammar]

niyamānsvayamādāya ye tyajaṃtyajiteṃdriyāḥ |
ye tāḍayaṃti gāṃ nityaṃ vāhayaṃti muhurmuhuḥ || 69 ||
[Analyze grammar]

durbalānnaiva puṣṇaṃti praṇaṣṭārthā dviṣaṃti ca |
pīḍayantyabhicāreṇa sakṣatānvāhayaṃti ca || 70 ||
[Analyze grammar]

teṣā madattvā cāśraṃti cikitsaṃti na rogiṇaḥ |
ajāviko māhiṣikaḥ samudrī vṛṣalīpatiḥ || 71 ||
[Analyze grammar]

hīnavarṇātmavṛttiśca vaidyo dharmadhvajī ca yaḥ |
yaśca śāstramatikramya svecchayaivāharetkaram || 72 ||
[Analyze grammar]

sadā daṇḍaruciryaśca yo vā daṇḍarucirna hi |
utkocakairadhikṛtaistaskaraisca prapīḍyate || 73 ||
[Analyze grammar]

yasya rājñaḥ prajā rāṣṭre pacyate narakeṣu saḥ |
acauraṃ cauravatpaśyeccauraṃ vā'caurarūpiṇam || 74 ||
[Analyze grammar]

ālasyopahato rājā vyasanī narakaṃ vrajet |
evamādīni cānyāni pāpānyāhuḥ purāvidaḥ || 75 ||
[Analyze grammar]

yadvātadvā paradravyamapi sarṣapamātrakam |
apahṛtya naraḥ pāpo nārakī nātra saṃśayaḥ || 76 ||
[Analyze grammar]

evamādyairnaraḥ pāpairutkrāntaiḥ samanaṃtaram |
śarīraṃ yātanārthāya pūrvākāramavāpnuyāt || 77 ||
[Analyze grammar]

tasmāttrividhamapyetannārakīyaṃ vivarjayet |
sadāśivaṃ ca śaraṇaṃ vrajetsacchraddhayā yutaḥ || 78 ||
[Analyze grammar]

namaskāraḥ stutiḥ pūjā nāmasaṃkīrtanaṃ tathā |
saṃparkātkautukāllobhānna tasya viphalaṃ bhavet || 79 ||
[Analyze grammar]

karaṃdhama uvāca |
saṃkṣepācchivapūjāyā vidhānaṃ vaktumarhasi |
kṛtena yena manujaḥ śivapūjāphalaṃ labhet || 80 ||
[Analyze grammar]

mahākāla uvāca |
prātarmadhyāhnasāyāhne śaṃkaraṃ sarvadā bhajet |
darśanātsparśanānmartyaḥ kṛtatṛtyo bhavetsphuṭam || 81 ||
[Analyze grammar]

ādau snānaṃ prakurvita bhasmasnānamathāpi vā |
āpadgataḥ kaṇṭhasnānaṃ mantrasnānamathāpi vā || 82 ||
[Analyze grammar]

āvikaṃ paridadhyācca tato vāsaḥ sitaṃ ca vā |
dhāturaktamatho navyaṃ malinaṃ saṃdhitaṃ na ca || 83 ||
[Analyze grammar]

uttarīyaṃ ca saṃdadhyādvinā tanniṣphalārcanam |
bhasmatripuṇḍradhārī ca lalāṭe hṛti cāṃsayoḥ || 84 ||
[Analyze grammar]

pūjayedyo mahādevaṃ prītaḥ paśyati taṃ muhuḥ |
sarvadoṣānbahiḥ kṣipya śivāyatanamāviśet || 85 ||
[Analyze grammar]

praviśya ca praṇamyeśaṃ tato garbhagṛhaṃ viśet |
pāṇī prakṣālya taccitto nirmālyamavaropayet || 86 ||
[Analyze grammar]

yena rudrāyate bhaktyā kurute mārjanakriyām |
tasmānmārjayate tvevaṃ sthāṇunaitatparasparam || 87 ||
[Analyze grammar]

rudrabhaktyā ca saṃtiṣṭhenamālinyaṃ mārjayettataḥ |
bhaktirdevasya tiṣṭhenna mālinyaṃ mārjataḥ sadā || 88 ||
[Analyze grammar]

gaḍukānpūrayetpaścānnirmalena jalena vai |
gaḍukāstu samāḥ sarve sarve ca śubhadarśanāḥ || 89 ||
[Analyze grammar]

nirvraṇāḥ saumyarūpāśca sarve codakapūritāḥ |
vastrapūtajalaiḥ pūrṇāgandhadhūpaiśca vāsitāḥ || 90 ||
[Analyze grammar]

kṣālitāḥ pūritā nītāḥ ṣaḍakṣarajapena ca |
gaḍukāṣcaśataṃ kuryādathavāpyaṣṭaviṃśatiḥ || 91 ||
[Analyze grammar]

aṣṭādaśāpi caturastatonyūnaṃ na kārayet |
payo dadhi ghṛtaṃ caiva kṣaudramikṣurasaṃ tathā || 92 ||
[Analyze grammar]

evaṃ sarvaṃ ca taddravyaṃ vāmataḥ saṃnyasedbhavāt |
tato bahirviniṣkramya pūjayetpratihārakān || 93 ||
[Analyze grammar]

sarveṣāṃ vācakā mantrāḥ kathyaṃte'taḥ paraṃ kramāt || 94 ||
[Analyze grammar]

oṃgaṃ gaṇapataye namaḥ || oṃkṣāṃ kṣetrapālāya namaḥ|| oṃgaṃ gurubhyo namaḥ|| iti ākāśe|| oṃkauṃ kuladevyai namaḥ|| oṃ naṃdine namaḥ|| oṃmahākālāya namaḥ|| oṃdhātre vidhātrai namaḥ |
tataḥ pravisya liṃgācca kiñciddakṣiṇataḥ śuciḥ |
udaṅmukhaḥ kṣaṇaṃ dhyāyetsamakāyāsanasthitaḥ || 95 ||
[Analyze grammar]

darbhādibhiḥ parivṛtaṃ madhyapadmārkamaṃḍalam |
somamaṇḍalamadhyasthaṃ dhyāyedvai vahnimaṃḍalam || 96 ||
[Analyze grammar]

tanmadhye viśvarūpaṃ ca vāmādyaṣṭādiśaktikam |
paṃcavaktraṃ daśabhujaṃ trinetraṃ caṃdrabhūṣitam || 97 ||
[Analyze grammar]

vāmāṃkagirijaṃ devaṃ dhyāyetsiddhaiḥ stutaṃ muhuḥ |
tataḥ pūrvaṃ pradadyācca pādyārghaṃ śaṃbhave nṛpa || 98 ||
[Analyze grammar]

pānīyamakṣatā darbhā gaṃdhapūṣpaṃ sasarpiṣam |
kṣīraṃ dadhi madhu punarnavāṃgo'rghaḥ prakīrtitaḥ || 99 ||
[Analyze grammar]

tataḥ śraddhārdracittasya snānaṃ liṃgasya cācaret |
gṛhītvā gaḍukaṃ pūrvaṃ malasnānaṃ samācaret || 100 ||
[Analyze grammar]

arddhena snāpayetpūrvaṃ kuryācca malagharṣaṇam |
sarveṇa snāpayetpaścātpūjayetsnāpayettataḥ || 101 ||
[Analyze grammar]

praṇamya ca tato bhaktyā snāpayenmūlamaṃtrataḥ |
oṃhūṃ viśvamūrtaye śivāya nama |
iti dvādaśākṣaro mūlamaṃtraḥ || 102 ||
[Analyze grammar]

vārikṣaradadhikṣaudraghṛtenekṣurasena ca |
snāpayenmūlamantreṇa jaladhūpārcanātpṛthak || 103 ||
[Analyze grammar]

gaḍukaiḥ snāpayetsarvaiḥ snātaṃ gandhairvirūkṣayet || 104 ||
[Analyze grammar]

virūkṣitaṃ tataḥ snāpya śrīkhaṇḍena vilepayet |
pūjayedvividhaiḥ puṣpairvidhinā yena tacchṛṇu || 105 ||
[Analyze grammar]

āgneyapāde || oṃdharmāya namaḥ|| nairṛtake|| oṃjñānāya namaḥ|| vāyavye|| oṃvairāgyāya namaḥ|| īśānapāde|| oṃaiśvaryāya namaḥ|| pūrvapāde|| oṃadharmāya namaḥ|| dakṣiṇe|| oṃajñānāya namaḥ|| paścime|| oṃavairāgyāya namaḥ|| uttare oṃanaiśvaryāya namaḥ|| oṃanantāya namaḥ|| oṃpadmāya namaḥ oṃarkamaṇḍalā namaḥ|| oṃsomamaṇḍalāya namaḥ|| oṃvahnimaṇḍalā namaḥ|| oṃvāmājyeṣṭhādipaṃcamantraśaktibhyo namaḥ|| oṃparamaprakṛtyai devyai namaḥ|| oṃīśānatatpuruṣāghoravāmadevasadyojātapañcavaktrāya rudrasādhyavasvādityaviśvedevādidevaviśvarūpāya aṇḍajasvedajodbhijjajarāyujarūpasthāvarajaṅgamamūrtaye parameśvarāya oṃhūṃ viśvamūrtaye śivāya namastriśūladhanuḥkhaḍgakapāladaṇḍakuṭhārebhyaḥ || 106 ||
[Analyze grammar]

tato jalādhāramukhe caṇḍīśvarāya namaḥ |
evaṃ saṃpūjya vidhivattato'rghaṃ saṃniveśayet || 107 ||
[Analyze grammar]

pānīyamakṣatāḥ puṣpametairyuktaṃ phalottamaiḥ |
gṛhāṇārghyaṃ mahādeva pūjāsaṃpūrtihetave || 108 ||
[Analyze grammar]

arghādanaṃtaraṃ śaktaḥ pūjayedvasupūjayā |
dhūpaṃ dīpaṃ ca naivedyaṃ kramātpaścānnivedayet || 109 ||
[Analyze grammar]

ghaṇṭāṃ ca vādayettatra tato nīrājanaṃ caret |
bhrāmayeddevadevasya śaṃkhavāditraniḥsvanaiḥ || 110 ||
[Analyze grammar]

nīrājanaṃ ca yaḥ paśye ddevadevasya śūlinaḥ |
sa mucyetpātakaiḥ sarvaiḥ kiṃ punaryaḥ kariṣyati || 111 ||
[Analyze grammar]

nṛtyaṃ gītaṃ ca vādyaṃ ca alīkamapi yaścaret |
tasya tuṣyedanaṃtaṃhi gītavādyaphalaṃ yataḥ || 112 ||
[Analyze grammar]

stotraistataśca saṃstūya daṇḍavatpraṇamedbhuvi |
kṣamāpayecca deveśaṃ sukṛtaṃ kukṛtaṃ kṣama || 113 ||
[Analyze grammar]

ya evaṃ yajate rudramasmiṃlliṃge viśeṣataḥ |
pitaraṃ pitāmahaṃ caiva tathaiva prapitāmaham || 114 ||
[Analyze grammar]

sarvātpāpātsamuttārya rudraloke vasecciram |
evaṃ māheśvaro bhūtvā sadācāravratasthitaḥ || 115 ||
[Analyze grammar]

paśupāśavimokṣārthaṃ pūjayettanmanā yadi |
ya evaṃ yajate rudraṃ tenaitattarpitaṃ jagat || 116 ||
[Analyze grammar]

kiṃ tvetatsaphalaṃ rājannācārayo na laṃghayet |
ācārātphalate dharmo hyācārātsvargamaśnute || 117 ||
[Analyze grammar]

ācārāllabhate hyāyurācāro haṃtyalakṣaṇam |
yajñadānatapāṃsīha puruṣasya na bhūtaye || 118 ||
[Analyze grammar]

bhavanti yaḥ sadācāraṃ samullaṃghya pravartate |
tasya kiñcitsamuddeśaṃ vakṣye taṃ śrṛṇu pārthiva || 119 ||
[Analyze grammar]

trivargasādhane yatnaḥ kartavyo gṛhamedhinā |
tatsaṃsiddhau gṛhasthasya siddhiratra paratra ca || 120 ||
[Analyze grammar]

brāhme muhūrte budhyena dharmārthau cāpi cintayet |
samutthāya tathācamya daṃtadhāvanapūrvakam || 121 ||
[Analyze grammar]

sandhyāmupāsīta budhaḥ saṃśāṃtaḥ prayataḥ śuciḥ |
pūrvāṃ sandhyāṃ sanakṣatrāṃ paścimāṃ sadivākarām || 122 ||
[Analyze grammar]

upāsīta yathānyāyaṃ naināṃ jahyādanāpadi |
varjayedanṛtaṃ cāsatpralāpaṃ paruṣaṃ tathā || 123 ||
[Analyze grammar]

asatsevāṃ hyasadvādaṃ hyasacchāstraṃ ca pārthiva |
ādarśadarśanaṃ daṃtadhāvanaṃ keśasādhanam || 124 ||
[Analyze grammar]

devārcanaṃ ca pūrvāhṇe kāryāṇyāhurmaharṣayaḥ |
pālāśamāsanaṃ caiva pāduke daṃtadhāvanam |
varjayedāsanaṃ caiva padā nākarṣayedbudhaḥ || 125 ||
[Analyze grammar]

jalamagniṃ ca ninayedyagapanna vicakṣaṇaḥ || 126 ||
[Analyze grammar]

pādau prasārayennaiva gurudevāgnisaṃmukhau |
catuṣpathaṃ caityataruṃ devāgāraṃ tathā yatim || 127 ||
[Analyze grammar]

vidyādhikaṃ guruṃ vṛddhaṃ kuryādetānpradakṣiṇān || 128 ||
[Analyze grammar]

āhāranīhāravihārayogāḥ susaṃvṛtā dharmavidānukāryāḥ |
vāgbuddhivīryāṇi tapastathaiva vārtāyuṣī guptatame ca kārye || 129 ||
[Analyze grammar]

ubhe mūtrapurīṣe tu divā kuryādudaṅmukhaḥ |
dakṣiṇābhimukho rātrau hyevamāyurna riṣyate || 130 ||
[Analyze grammar]

pratyagniṃ prati sūryaṃ ca prati gāṃ vratinaṃ prati |
prati somodakaṃ sandhyāṃ prajñā naśyati mehataḥ || 131 ||
[Analyze grammar]

bhojane śayane sthāne utsarge malamūtrayoḥ |
rathyācaṃkramaṇe cārdrapañcakaścācametsadā || 132 ||
[Analyze grammar]

na nadyāṃ mehanaṃ kuryānna śmaśāne nabhasmani |
na gomaye na kṛṣṭe ca naivālūne na śāḍvale || 133 ||
[Analyze grammar]

uddhṛttābhistathādbhistu śaucaṃ kuryādvicakṣaṇaḥ |
aṃtarjalāddevakulādvalmīkānmūṣakasthalāt || 134 ||
[Analyze grammar]

apaviddhāpaśaucāśca varjayetpaṃca mṛttikāḥ |
gandhalepāpaharaṇaṃ śaucaṃ kuryāttathā budhaḥ || 135 ||
[Analyze grammar]

nātmānaṃ tāḍayennaiva dadyādduḥ khebhya eva ca |
ubhābhyāmapi pāṇibhyāṃ kaṇḍūyennātmanaḥ śiraḥ || 136 ||
[Analyze grammar]

rakṣeddārāṃstyajedīṣyāṃ tāsu niṣkāraṇaṃ budhaḥ |
sūryāstaṃ na vinākāścitkriyā naivācarettathā || 137 ||
[Analyze grammar]

adroheṇaiva bhūtānāmalpadroheṇa vā punaḥ |
śivacittorjayodvittaṃ na cātikṛpaṇo bhavet || 138 ||
[Analyze grammar]

nerṣyuḥ syānna kṛtaghnaḥ syānna paradrohakarmadhīḥ |
na pāṇipādacapalo na netracapalo'nṛjuḥ || 139 ||
[Analyze grammar]

na ca vāgaṅgacapalo na cāśiṣṭasya gocaraḥ |
na śuṣkavādaṃ kurvīta śuṣkravairaṃ tathaiva ca || 140 ||
[Analyze grammar]

upāyaiḥ sādhayedarthāndaṇḍastvagatikā gatiḥ |
bhinnāśanaṃ bhinnaśayyāṃ varjayedbhinnabhājanam || 141 ||
[Analyze grammar]

aṃtareṇa na gacchena dvayorjvalanaliṃgayoḥ |
nāgnyorna viprayoścaiva na daṃpatyornṛpottama || 142 ||
[Analyze grammar]

na sūryavyomayornaiva harasya vṛṣabhasya ca |
eteṣāmaṃtaraṃ kurvanyataḥ pāpamavāpnuyāt || 143 ||
[Analyze grammar]

naikavastraśca bhuṃjīta nāgnau homamathācaret |
na cārcayeddvijānnaiva kuryāddevārcanaṃ budhaḥ || 144 ||
[Analyze grammar]

khaṃḍanaṃ peṣaṇaṃ mārṣṭiṃ jalasaṃśodhanaṃ tathā |
raṃdhanaṃ bhojanaṃ svāpa utthānaṃ gamanaṃ kṣutam || 145 ||
[Analyze grammar]

kāryāraṃbhaṃ samāptiṃ ca vacaḥ procya tathā priyam |
pibañjighranspṛśañchṛṇvanvivakṣurmaithunaṃ tathā || 146 ||
[Analyze grammar]

śucitvaṃ ca japaṃ sthāṇuṃ yaḥ kuryādviṃśatiṃ tathā |
māheśvaraḥ sa vijñeyaḥ śeṣonyo nāmadhārakaḥ || 147 ||
[Analyze grammar]

sa vai rudramayo bhūtvā tataścāṃte śivaṃ vrajet |
parastriyaṃ nābhibhāṣettathā saṃbhāṣayedyadi || 148 ||
[Analyze grammar]

mātaḥ svasaratho putri āryeti ca vadedbudhaḥ |
ucachiṣṭo nālabhetkiṃcinna ca sūryaṃ vilokayet || 149 ||
[Analyze grammar]

nenduṃ na tārakāścaiva nādayennātmanaḥ śiraḥ |
svasrā dihitrā mātrā vā naikāṃtāsana mācaret || 150 ||
[Analyze grammar]

durjayo hīṃdriyagrāmo muhyate paṃḍito'pi san |
gurumabhyāgataṃ gehe svayamutthāya yatnataḥ || 151 ||
[Analyze grammar]

āsanaṃ kalpayettasya kuryātpādābhivaṃdanam |
nodakchirāḥ svapejjātu na ca pratyakchirā budhaḥ || 152 ||
[Analyze grammar]

śirasyagastyamādhāya tathaiva ca puraṃdaram |
udakyādarśanaṃ sparśaṃ varjyaṃ saṃbhāṣaṇaṃ tathā || 153 ||
[Analyze grammar]

nāpsu mūtraṃ purīṣaṃ vā maithunaṃ vā samācaret |
kṛtvā vibhavato devamanuṣyarṣisamarcanām || 154 ||
[Analyze grammar]

pitṝṇāṃ ca tataḥ śeṣaṃ bhoktuṃ māheśvaro'rhati |
vāgyataḥ śucirācāṃtaḥ prāṅmukhodaṅmukho'pi vā || 155 ||
[Analyze grammar]

antarjānuśca taccitto bhuñjītānnamakutsayan |
nopaghātaṃ vinā doṣānna tasyodāharedbudhaḥ || 156 ||
[Analyze grammar]

nagnasnānaṃ na kurvīta na śayīta vrajeta vā |
duṣkṛtaṃ na gurorbrūyātkruddhaṃ cainaṃ prasādayet || 157 ||
[Analyze grammar]

parivādaṃ na śrṛmuyādanyeṣāmapi jalpatām |
sadā cā karṇayeddhamāstyaktvā kṛtyaśatānyapi || 158 ||
[Analyze grammar]

nityaṃ nityaṃ hi saṃmārṣṭi gehadarpaṇayoriva |
śuklāyāṃ ca caturdaśyāṃ naktabhojī sadā bhavet || 159 ||
[Analyze grammar]

tisro rātrīrna śaktaścedevaṃ māheśvaro bhavet |
saṃyāvakṛśarāmāṃsaṃ nātmānamupasādhayet || 160 ||
[Analyze grammar]

sāyaṃprātaśca bhoktavyaṃ kṛtvā hyatithi bhojanam |
svapnādhyayanabhojyāni saṃdhyayośca vivarjayet || 161 ||
[Analyze grammar]

bhuṃjānaḥ saṃdhyayormohādasurāvasatho bhavet |
snāto na dhūnayetkeśānkṣute niṣṭhīvite'dhvani || 162 ||
[Analyze grammar]

ālabheddakṣiṇaṃ karṇaṃ sarvabhūtāni kṣāmayet |
na cāpi nīlīvāsāḥ syānna viparyastavastradhṛk || 163 ||
[Analyze grammar]

varjyaṃ ca malinaṃ vastraṃ daśābhiśca vivarjitam |
prakṣālya mukhahastau ca pādau cāpyupaviśya ca || 164 ||
[Analyze grammar]

aṃtajānustrirācāmeddirmukhaṃ parimārjayet |
toyena sparśayetkhāni svamūrdhānaṃ tathaiva ca || 165 ||
[Analyze grammar]

ācamya punarācamya kriyāḥ kurvīta sarvaśaḥ |
kṣute niṣṭhīvite caiva daṃtalagne tathaiva ca || 166 ||
[Analyze grammar]

patitānāṃ ca saṃbhāṣe kuryādācamanikriyām |
adhyetavyā trayī nityaṃ bhavitavyaṃ vipaścitā || 167 ||
[Analyze grammar]

dharmato dhanamāhārya yaṣṭavyaṃ cāpi yatnataḥ |
hīnebhyopi na yuṃjīta tvaṃkāraṃ karhicidbadhaḥ |
tvaṃkāro vā vadho vāpi gurūṇāmubhayaṃ samam || 168 ||
[Analyze grammar]

satyaṃ vācyaṃ nityamaitreṇa bhāvyaṃ kāryaṃ tyājyaṃ nityamāyāsakāri |
loke'muṣminyaddinaṃ syāttathāsminnātmā yoge yejanīyo gabhīraiḥ || 169 ||
[Analyze grammar]

tīrthasnānaiḥ sopavāsairvrataiśca pātre dānairhomajapyaiścayajñaiḥ |
bhavārcanairdevapūjāviśeṣairātmā nityaṃ śodhanīyo malāktaḥ || 170 ||
[Analyze grammar]

yatrāpi kurvato nātmā jugupsāmeti pārthiva |
tatkartavyasamasaṃgena yannagopyaṃ mahājane || 171 ||
[Analyze grammar]

iti te vai samuddeśaḥ kīrtitaḥ kiṃcideva ca |
śeṣaḥ smṛtipurāṇebhyastvayā śrotavya eva ca || 172 ||
[Analyze grammar]

evamācarato dharmaṃ maheśasya gṛhe sataḥ |
dharmārthakāmasaṃprāptau paratreha ca śobhanam || 173 ||
[Analyze grammar]

evaṃ nānāvidhāndharmānmahākālasya phālguna |
vadato dhvanirākāśe sumahānabhyajāyata || 174 ||
[Analyze grammar]

yāvatpaśyaṃti ye tatra samājagmuḥ śrṛṇuṣva tān |
brahmā viṣṇuḥ svayaṃ rudro de vī rudragaṇāstathā || 175 ||
[Analyze grammar]

iṃdrādayastathā devā vasiṣṭhādyā munīśvarāḥ |
tuṃbarupravarāścāpi gaṃdharvāpsarasāṃ gaṇāḥ || 176 ||
[Analyze grammar]

tānmaheśamukhānsarvānmahākālo mahāmatiḥ |
arcayāmāsa bahudhā bhaktyudrekātipūritaḥ || 177 ||
[Analyze grammar]

tato brahmādibhirdevairvare ratnamayāsane |
upaviṣṭo'bhiṣiktaśca mahīsāgarasaṃgame || 178 ||
[Analyze grammar]

tato devyā samāliṃgya nītvotsaṃgaṃ svakaṃ mudā |
putratve kalpitaḥ pārtha mahākālo mahāmatiḥ || 179 ||
[Analyze grammar]

uktañca yāvadbrahmāṇḍamidamāste śivavrata |
tāvattiṣṭha śivasthāne śivavacchivabhaktitaḥ || 180 ||
[Analyze grammar]

devena ca varo dattastvalliṃgaṃ yo'rcayiṣyati |
jitendriyaḥ śucirbhūtvā ūrdhvaṃ mallokameṣyati || 181 ||
[Analyze grammar]

darśanaṃ stavanaṃ pūjā praṇāmaśca tato japaḥ |
dānaṃ cātra kṛtaṃ liṃge mamātitṛptikāraṇam || 182 ||
[Analyze grammar]

ityukte vismitā devāḥ sādhu sādhviti te jaguḥ |
brahmaviṣṇumukhāścaiva mahākālaṃ pratuṣṭuvuḥ || 183 ||
[Analyze grammar]

tataḥ suraiḥstūyamāno vaṃdyamānaśca cāraṇaiḥ |
nṛtyadbhirapsarobhiśca kītairgaṃdharvajaiḥ śubhaiḥ || 184 ||
[Analyze grammar]

koṭikoṭigaṇaiścaiva stuvadbhiḥ sarvato vṛtaḥ || 185 ||
[Analyze grammar]

mahākālo rudrabhavanaṃ gato bhavapurassaraḥ |
evametanmahāliṃgamutpannaṃ kurunaṃdana || 186 ||
[Analyze grammar]

kūpaścāpi saraḥ puṇyaṃ mahākālasya siddhidam |
atra ye manujāḥ pārtha liṃgasyārādhane ratāḥ || 187 ||
[Analyze grammar]

mahākālaḥ samāliṃgya tāñchivāya nivedayet |
etadatyadbhutaṃ liṃgaṃ triṣu lokeṣu viśrutam || 188 ||
[Analyze grammar]

dṛṣṭaṃ spṛṣṭaṃ pūjitaṃ ca gatāste bhavasadma tat evametāni liṃgāni sapta jātāni phālguna || 189 ||
[Analyze grammar]

ye śrṛṇvaṃti gṛṇaṃtyetattepi dhanyā narottamāḥ || 190 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 41

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: