Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
puṣkarasya ca naṃdāyāḥ śrutaṃ māhātmyamuttamaṃ |
ṛṣikoṭiryadāyātā puṣkare mukhadarśanāt || 1 ||
[Analyze grammar]

sarvaiḥ surūpatā labdhā sarvametanmayā śrutaṃ |
yajñopavītairbhaktāni yāni tāni vadasva me || 2 ||
[Analyze grammar]

kathaṃ tīrthavibhāgastu kṛtastaissu mahātmabhiḥ |
āśrame yāni tīrthāni kṛtānyapi maharṣibhiḥ || 3 ||
[Analyze grammar]

padanyāsaḥ kṛtaḥ pūrvaṃ viṣṇunā yajñaparvate |
nāgaistatra paṃcatīrthaṃ kṛtaṃ taistu mahāviṣaiḥ || 4 ||
[Analyze grammar]

piṃḍapradānavāpī ca kena pūrvaṃ vinirmitā |
udaṅmukhī bhūmigatā kathaṃ gaṃgāsarasvatī || 5 ||
[Analyze grammar]

brāhmaṇairvedavidvadbhiḥ kathaṃ yātrā tripuṣkare |
kartavyā yatphalaṃ tasyā jāyate tadvadasva me || 6 ||
[Analyze grammar]

pulastya uvāca |
praśnabhāro mahāneṣa bhavatā parikalpitaḥ |
tadekāgramanā bhūtvā śṛṇu tīrtha mahāphalaṃ || 7 ||
[Analyze grammar]

yasya hastau ca pādau ca manaścaiva susaṃyataṃ |
vidyātapaśca kīrtiśca sa tīrthaphalamaśnute || 8 ||
[Analyze grammar]

pratigrahādupāvṛttaḥ saṃtuṣṭo yenakena cit |
ahaṃkāranivṛttaśca sa tīrthaphalamaśnute || 9 ||
[Analyze grammar]

akrodhanaśca rājeṃdra satyaśīlo dṛḍhavrataḥ |
ātmopamaśca bhūteṣu sa tīrthaphalamaśnute || 10 ||
[Analyze grammar]

ṛṣīṇāṃ paramaṃ guhyamidaṃ bharatasattama |
pūrvaṃ yatra mahārāja satre paitāmahe tathā || 11 ||
[Analyze grammar]

yatīnāmugratapasāṃ yeṣāṃ koṭiḥ samāgatā |
mukhadarśanamāśritya sthitāste jyeṣṭhapuṣkare || 12 ||
[Analyze grammar]

surūpatāṃ parāṃ labdhvā prītāste munisattamāḥ |
harṣeṇa mahatāviṣṭā brahmadarśanakāṃkṣiṇaḥ || 13 ||
[Analyze grammar]

yajñopavītaiste bhūmiṃ māpya sarve caturddiśaṃ |
kṛtvā tīrthaṃ vibhāgaṃ ca sthitā bhaktiparāyaṇāḥ || 14 ||
[Analyze grammar]

āsannaśca tatasteṣāṃ tadā tuṣṭaḥ pitāmahaḥ |
koṭiṃ kṛtvā tadā teṣāṃ mānaṃ dṛṣṭvā manīṣiṇāṃ || 15 ||
[Analyze grammar]

adyaprabhṛti yuṣmākaṃ dharmavṛddhirbhaviṣyati |
ihāgatya naro yo vai yadaṃgaṃ prathamaṃ jale || 16 ||
[Analyze grammar]

plāvaviṣyati rūpārthaṃ rūpitā tīrthakāritā |
bhaviṣyati na saṃdeho yojanāyatamaṃḍale || 17 ||
[Analyze grammar]

ardhayojanavistāraṃ dīrghaṃ sārdhaṃ hi yojanam |
etatpramāṇaṃ tīrthasya ṛṣikoṭipravarttitam || 18 ||
[Analyze grammar]

gamanādeva rājeṃdra puṣkarasya tvariṃdama |
rājasūyāśvamedhābhyāṃ phalamāpnoti mānavaḥ || 19 ||
[Analyze grammar]

sarasvatī mahāpuṇyā praviṣṭā jyeṣṭhapuṣkare |
tatrabrahmādayo devā ṛṣayaḥ siddhacāraṇāḥ || 20 ||
[Analyze grammar]

abhigacchaṃti rājeṃdra caitraśukla caturdaśīṃ |
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ || 21 ||
[Analyze grammar]

gomedhaṃ ca tadāpnoti kulaṃ caiva samuddharet |
evaṃ tīrthavibhāgastu kṛtastaistu maharṣibhiḥ || 22 ||
[Analyze grammar]

pitṝndevāṃśca santarpya viṣṇuloke mahīyate |
tatra snātvā bhavenmartyo vimalaścandramā yathā || 23 ||
[Analyze grammar]

brahmalokamavāpnoti gatiṃ ca paramāṃ vrajet |
nṛloke devadevasya tīrthaṃ trailokyaviśrutam || 24 ||
[Analyze grammar]

puṣkaraṃ nāma vikhyātaṃ mahāpātakanāśanam |
daśakoṭisahasrāṇi tīrthānāṃ vai mahīpate || 25 ||
[Analyze grammar]

sānnidhyaṃ puṣkare yeṣāṃ trisandhyaṃ kulanandana |
ādityā vasavo rudrāssādhyāśca sa marudgaṇāḥ || 26 ||
[Analyze grammar]

gandharvāpsarasaścaiva nityaṃ sannihitā vibhoḥ |
yatra devāstapastaptvā daityā brahmarṣayastathā || 27 ||
[Analyze grammar]

divya yogā mahārāja puṇyena mahatānvitāḥ |
manasāpyabhikāmasya puṣkarāṇi manasvinaḥ || 28 ||
[Analyze grammar]

pūyante sarvapāpāni nākapṛṣṭhe sa modate |
tasmiṃstīrthe mahārāja nityameva pitāmahaḥ || 29 ||
[Analyze grammar]

uvāsa paramaprīto devadānavasammataḥ |
puṣkareṣu mahārāja devāssarṣipurogamāḥ || 30 ||
[Analyze grammar]

siddhiṃ ca samanuprāptāḥ puṇyena mahatānvitāḥ |
tatrābhiṣekaṃ yaḥ kuryātpitṛdevārcane rataḥ || 31 ||
[Analyze grammar]

aśvamedhāddaśaguṇaṃ pravadaṃti manīṣiṇaḥ |
apyekaṃ bhojayedvipraṃ puṣkarāraṇyamāśritaḥ || 32 ||
[Analyze grammar]

annena tena saṃprītā koṭirbhavati pūjitā |
tenāsau karmaṇā bhīṣma pretya ceha ca modate || 33 ||
[Analyze grammar]

śākairmūlaiḥ phalairvāpi yena vā varttayetsvayam |
tadvai dadyādbrāhmaṇāya śraddhāvānanasūyakaḥ || 34 ||
[Analyze grammar]

tenaiva prāpnuyātprājño hayamedhaphalaṃ naraḥ |
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā rājasattama || 35 ||
[Analyze grammar]

paitāmahaṃ saraḥ puṇyaṃ puṣkaraṃ nāma nāmataḥ |
vaikhānasānāṃ siddhānāṃ munīnāṃ puṇyadaṃ hi yat || 36 ||
[Analyze grammar]

sarasvatī puṇyatamā yasmādyātā mahārṇavam |
ādidevo mahāyogī yatrāste madhusūdanaḥ || 37 ||
[Analyze grammar]

khyāta ādivarāheti nāmnā tridaśapūjitaḥ |
hīnavarṇāśca ye varṇāstīrthe paitāmahe gatāḥ || 38 ||
[Analyze grammar]

na viyoniṃ vrajaṃtyete snātvā tīrthe mahātmanaḥ |
kārtikyāṃ ca viśeṣeṇa yobhigacchettu puṣkaraṃ || 39 ||
[Analyze grammar]

phalaṃ tatrākṣayaṃ tasya bhavatītyanuśuśruma |
sāyaṃprātaḥ smaredyastu puṣkarāṇi kṛtāṃjali || 40 ||
[Analyze grammar]

upaspṛṣṭaṃ bhavettena sarvatīrthe tu kaurava |
janmaprabhṛti yatpāpaṃ striyo vā puruṣasya vā || 41 ||
[Analyze grammar]

puṣkare snānamātreṇa sarvametatpraṇaśyati |
yathāsurāṇāṃ pravaraḥ sarveṣāṃ tu pitāmahaḥ || 42 ||
[Analyze grammar]

tathaiva puṣkaraṃ tīrthaṃ tīrthānāmādirucyate |
ta ddṛṣṭvā daśavarṣāṇi puṣkare niyataḥ śuciḥ || 43 ||
[Analyze grammar]

kratūnsarvānavāpnoti brahmalokaṃ sa gacchati |
yastu varṣaśataṃ pūrṇamagnihotramupāsate || 44 ||
[Analyze grammar]

kārtikīṃ vā vasedekāṃ puṣkare samameva tu |
puṣkare duṣkaro homaḥ puṣkare duṣkaraṃ tapaḥ || 45 ||
[Analyze grammar]

puṣkare duṣkaraṃ dānaṃ vāsaścaiva suduṣkaraḥ |
brāhmaṇo vedavidvāṃstu gatvā vai jyeṣṭhapuṣkaraṃ || 46 ||
[Analyze grammar]

snānādbhavenmokṣabhāgī śrāddhena pitṛtārakaḥ |
nāmamātropi yo vipro gatvā saṃdhyāmupāsate || 47 ||
[Analyze grammar]

varṣāṇi dvādaśaiveha tena saṃdhyā hyupāsitā |
bhavettu nātra saṃdehaḥ purā proktaṃ svayaṃbhuvā || 48 ||
[Analyze grammar]

sāvitrī kathito doṣaḥ kule tasya na jāyate |
yā patnī dadate bhartuḥ saṃdhyopāstiṃ kariṣyataḥ || 49 ||
[Analyze grammar]

karakeṇa tu tāmreṇa toyaṃ muktā divaṃ vrajet |
brahmalokamanuprāpya tiṣṭhati brahmaṇo dinaṃ || 50 ||
[Analyze grammar]

ekākinā gatenāpi saṃdhyā vaṃdyā yathākramaṃ |
pauṣkareṇātha toyena bhṛṃgāre nihitena tu || 51 ||
[Analyze grammar]

tenāpi dvādaśābdāni saṃdhyopāstā na saṃśayaḥ |
bhavetsamīpagā patnī kurvataḥ pitṛtarpaṇaṃ || 51 ||
[Analyze grammar]

dakṣiṇāṃ diśamāsthāya gāyatryā rājasattama |
pitṝṇāṃ paramā tṛptiḥ kriyate dvādaśābdikī || 53 ||
[Analyze grammar]

yugasahasraṃ piṇḍena śrāddhenānantyamaśnute |
etadarthaṃ hi vidvāṃsaḥ kurvaṃte dārasaṃgrahaṃ || 54 ||
[Analyze grammar]

tīrthe gattvā pradāsyāmaḥ piṃḍānvai śrāddhapūrvakaṃ |
teṣāṃ putrā dhanaṃ dhānyamavicchinnā ca saṃtatiḥ || 55 ||
[Analyze grammar]

bhavedvai nātra saṃdeha etadāha pitāmahaḥ |
tarpayitvā pitṝndevānagniṣṭomaphalaṃ labhet || 56 ||
[Analyze grammar]

āśramānapi te vacmi śṛṇuṣvaikamanā nṛpa |
agastyena kṛtaścātra āśramo devasaṃmitaḥ || 57 ||
[Analyze grammar]

saptarṣīṇāṃ purā cātra āśramo devasammataḥ |
brahmarṣīṇāṃ tathā cātra manūnāṃ paramastathā || 58 ||
[Analyze grammar]

nāgānāṃ ca purī ramyā yajñaparvatarodhasi |
agastyasya mahārāja prabhāvamamitātmanaḥ || 59 ||
[Analyze grammar]

kathayāmi samāsena śṛṇu tvaṃ susamāhitaḥ |
pūrvaṃ kṛtayuge bhīṣma dānavā yuddhadurmadāḥ || 60 ||
[Analyze grammar]

kāleyā iti vikhyātā gaṇāḥ paramadāruṇāḥ |
te tu vṛtraṃ samāśritya devānhaṃtuṃ samudyatāḥ || 61 ||
[Analyze grammar]

tato devāḥ samudvignā brahmāṇamupatasthire |
kṛtāṃjalīṃstu tānsarvānparameṣṭhītyuvāca ha || 62 ||
[Analyze grammar]

viditaṃ me surāḥ sarvaṃ yadvaḥ kāryaṃ cikīrṣitaṃ |
tamupāyaṃ pravakṣyāmi yathā vṛtraṃ vadhiṣyatha || 63 ||
[Analyze grammar]

dadhīciriti vikhyāto mahānṛṣirudāradhīḥ |
taṃ gatvā sahitāssarve varaṃ ca pratiyācata || 64 ||
[Analyze grammar]

sa vo dāsyati dharmātmā suprītenāṃtarātmanā |
sa vācyaḥ sahitaiḥ sarvairbhavadbhirjayakāṃkṣibhiḥ || 65 ||
[Analyze grammar]

svānyasthīni prayacchasva trailokyahitakāṃkṣayā |
sa śarīraṃ samutsṛjya svānyasthīni pradāsyati || 66 ||
[Analyze grammar]

tasyāsthibhirmahāghoraṃ vajraṃ saṃkriyatāṃ dṛḍhaṃ |
mahacchatruhanaṃ divyaṃ tadastramaśaniḥ smṛtaṃ || 67 ||
[Analyze grammar]

tena vajreṇa vai vṛtraṃ vadhiṣyati śatakratuḥ |
etadvaḥ sarvamākhyātaṃ tasmātsarvaṃ vidhīyatāṃ || 68 ||
[Analyze grammar]

evamuktāstato devā anujñāpya pitāmahaṃ |
śatakratuṃ puraskṛtya dadhīcerāśramaṃ yayuḥ || 69 ||
[Analyze grammar]

sarasvatyāḥ pare pāre nānādrumalatāvṛtaṃ |
ṣaṭpadodgītaninadairudghuṣṭaṃ sāmagairiva || 70 ||
[Analyze grammar]

puṃskokilaravonmiśraṃ jīvaṃ jīvakanāditam |
mahiṣaiśca varāhaiśca sṛmaraiścamarairapi || 71 ||
[Analyze grammar]

tatratatrānucaritaiḥ śārdūlabhayavarjitaiḥ |
kareṇubhirvāraṇaiśca prabhinnakaraṭāmukhaiḥ || 72 ||
[Analyze grammar]

svarodgāraiśca krīḍadbhiḥ samaṃtādanunāditaṃ |
siṃhavyāghrairmahānādaṃ nadadbhiranunāditaṃ || 73 ||
[Analyze grammar]

mayūraiścāpi saṃlīnairguhākaṃdaravāsibhiḥ |
teṣu teṣu ca kuṃjeṣu nāditaṃ sumanoramaṃ || 74 ||
[Analyze grammar]

triviṣṭapasamaprakhyaṃ dadhīcyāśramamāgaman |
tatrāpaśyandadhīciṃ taṃ divākarasamaprabham || 75 ||
[Analyze grammar]

jājvalyamānaṃ vapuṣā yathā lakṣmyā caturbhujam |
tasya pādau surā rājannabhivaṃdya praṇamya ca |
ayācaṃta varaṃ sarve yathoktaṃ parameṣṭhinā || 76 ||
[Analyze grammar]

tato dadhīciḥ paramapratītaḥ surottamāṃstānidamityuvāca |
karomi yadvo hitamadya devāḥ svaṃ vāpi dehaṃ tvahamutsṛjāmi || 77 ||
[Analyze grammar]

tānevamuktvā dvipadāṃ variṣṭhaḥ prāṇāṃstato'sau sahasotsasarja |
surāstadasthīni savāsavāste yathopayogaṃ jagṛhuḥ sma tasya || 78 ||
[Analyze grammar]

prahṛṣṭarūpāśca jayāya devāstvaṣṭāramāsādya tamarthamūcuḥ |
tvaṣṭā tu teṣāṃ vacanaṃ niśamya prahṛṣṭarūpaḥ prayataḥ prayatnāt || 79 ||
[Analyze grammar]

cakāra vajraṃ bhṛśamugravīryaṃ kṛtvā ca śastraṃ tamuvāca hṛṣṭaḥ |
anena śastrapravareṇa deva bhasmīkuruṣvādya surārimugraṃ || 80 ||
[Analyze grammar]

tato hatāriḥ sagaṇaḥ sukhaṃ tvaṃ praśādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ |
tvaṣṭrā tathoktastu puraṃdaraśca vajraṃ prahṛṣṭaḥ prayato hyagṛhṇāt || 81 ||
[Analyze grammar]

tataḥ sa vajreṇayuto daivatairabhipūjitaḥ |
āsasāda tato vṛtraṃ sthitamāvṛtya rodasī || 82 ||
[Analyze grammar]

kālakeyairmahākāyaissamaṃtādabhirakṣitaṃ |
samudyata praharaṇaiḥ saśṛṃgairiva parvataiḥ || 83 ||
[Analyze grammar]

tato yuddhaṃ samabhavaddevānāṃ saha dānavaiḥ |
muhūrtaṃ bharataśreṣṭha lokatrāsakaraṃ mahat || 84 ||
[Analyze grammar]

udyataiḥ pratisṛṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ |
āsītsutumulaḥ śabdaḥ śarīrairabhipāṭitaiḥ || 85 ||
[Analyze grammar]

śirobhiḥ prapatadbhiścāpyaṃtarikṣānmahītalaṃ |
tālairiva mahīpāla vṛtaṃ taireva dṛśyate || 86 ||
[Analyze grammar]

te hemakavacā bhūtvā kāleyāḥ parighāyudhāḥ |
tridaśānabhyavartanta dāvadagdhā iva drumāḥ || 87 ||
[Analyze grammar]

teṣāṃ vegavatāṃ vegaṃ sahitānāṃ pradhāvatām |
na śekuḥ sahitāḥ soḍhuṃ bhagnāste prādravanbhayāt || 88 ||
[Analyze grammar]

tāndṛṣṭvā dravato bhītānsahasrākṣaḥ puraṃdaraḥ |
vṛtraṃ ca varddhamānaṃ tu kaśmalaṃ mahadāviśat || 89 ||
[Analyze grammar]

taṃ śakraṃ kaśmalāviṣṭaṃ dṛṣṭvā viṣṇuḥ sanātanaḥ |
svatejo vyadadhācchakre balamasya vivardhayan || 90 ||
[Analyze grammar]

viṣṇunāpyāyitaṃ śakraṃ dṛṣṭvāde vagaṇāstadā |
sarve tejassamādadhyustathā brahmarṣayo'malāḥ || 91 ||
[Analyze grammar]

sa samāpyāyitaḥ śakro viṣṇunā daivataiḥ saha |
ṛṣibhiśca mahābhāgairbalavānsamapadyata || 92 ||
[Analyze grammar]

jñātvā balasthaṃ tridaśādhipaṃ taṃ nanāda vṛtrassumahāni nādam |
tasya praṇādena dharā diśaśca khaṃ dyaurnagāśceti cacāla sarvaṃ || 93 ||
[Analyze grammar]

tato maheṃdraḥ paramābhitaptaḥ śrutvā ravaṃ ghorataraṃ mahāṃtam |
bhayena magnastvaritaṃ mumoca vajraṃ mahāntaṃ khalu tasya śīrṣe || 94 ||
[Analyze grammar]

sa śakravajrābhihataḥ papāta mahāsvanaḥ kāṃcanamālyadhārī |
yathā mahāśailavaraḥ purastātsa maṃdaro viṣṇukarātpramuktaḥ || 95 ||
[Analyze grammar]

tasminhate daityavare bhayārtaḥ śakraḥ pradudrāva saraḥ praveṣṭuṃ |
vajraṃ ca mene svakarātpramuktaṃ vṛtraṃ bhayāccaiva hataṃ na paśyati || 96 ||
[Analyze grammar]

sarve ca devā muditāḥ prahṛṣṭāḥ saharṣayaścainamatho stuvaṃti |
śeṣāṃśca daityāṃstvaritaṃ sametya jaghnuḥ surā vṛtravadhābhitaptān || 97 ||
[Analyze grammar]

te vadhyamānāstridaśaistadānīṃ mahāsurā vāyusamānavegāḥ |
samudramevāviviśurbhayārtāḥ praviśya caivodadhimaprameyam || 98 ||
[Analyze grammar]

jhaṣākulaṃ ratnasamākulaṃ ca tadā sma maṃtraṃ sahitāḥ pracakruḥ |
tatra sma kecinmatiniścayajñāstāṃstānupāyānpariciṃtayaṃtaḥ || 99 ||
[Analyze grammar]

bhayārditā devanikāyataptāstrailokyanāśāya matiṃ pracakruḥ |
teṣāṃ tu tatra kṣayakālayogādghorāmatiściṃtayatāṃ babhūva || 100 ||
[Analyze grammar]

ye saṃti vidyātapasopapannāsteṣāṃ vināśaḥ prathamaṃ ca kāryaḥ |
lokāśca sarve tapasā dhriyaṃte tasmāttvaradhvaṃ tapasaḥ kṣayāya || 101 ||
[Analyze grammar]

ye saṃti keciddhi vasuṃdharāyāṃ tapasvino dharmavidaśca tajjñāḥ |
teṣāṃ vadhaścakriyatāṃ hi kṣipraṃ teṣu praṇaṣṭeṣu jagadvinaṣṭam || 102 ||
[Analyze grammar]

evaṃ hi sarve gatabuddhibhāvā jagadvināśe paramaprahṛṣṭāḥ |
durgaṃsamāśritya mahormimaṃtaṃ ratnākaraṃ vāruṇamālayaṃ sma || 103 ||
[Analyze grammar]

samudraṃ te samāsādya vāruṇaṃ tvaṃbhasāṃ nidhiṃ |
kāleyāssamapadyaṃta trailokyasya vināśane || 104 ||
[Analyze grammar]

te rātrau samabhikruddhā babhakṣustāṃstadā munīn |
āśrameṣu ca ye saṃti puṇyeṣvāyataneṣu ca || 105 ||
[Analyze grammar]

vasiṣṭhasyāśrame viprā bhakṣitāstairdurātmabhiḥ |
aśītiḥ śatamaṣṭau ca vane cānye tapasvinaḥ || 106 ||
[Analyze grammar]

cyavanasyāśramaṃ gatvā puṇyaṃ dvijaniṣevitam |
phalamūlāśanānāṃ hi munīnāṃ bhakṣitaṃ śataṃ || 107 ||
[Analyze grammar]

evaṃ rātrau sma kurvaṃto viviśuścārṇavaṃ divā |
bharadvājāśramaṃ gatvā niyatā brahmacāriṇaḥ || 108 ||
[Analyze grammar]

vātāhārāṃbubhakṣāśca viṃśatiśca niṣūditāḥ |
evaṃ krameṇa bhakṣārthaṃ munīnāṃ dānavāstadā || 109 ||
[Analyze grammar]

niśāyāṃ paryadhāvaṃta śaktā bhujabalāśrayāt |
kālena mahatā te vai jaghnurmunigaṇānbahūn || 110 ||
[Analyze grammar]

na caitānavabudhyaṃta manujā manujādhipa |
nisvādhyāyavaṣaṭkāraṃ naṣṭayajñotsavakriyam || 111 ||
[Analyze grammar]

jagadāsīnnirutsāhaṃ kāleyabhayapīḍitaṃ |
evaṃ prakṣīyamāṇāste mānavā manujeśvara || 112 ||
[Analyze grammar]

ātmatrāṇaparā bhītāḥ prādravaṃstu diśo daśa |
kecidguhāṃ praviviśurvikīrṇāścāpare dvijāḥ || 113 ||
[Analyze grammar]

apare ca bhayodvignā bhayātprāṇānsamatyajan |
kecittatra maheṣvāsāḥ śūrāḥ paramadarpitāḥ || 114 ||
[Analyze grammar]

mārgamāṇāḥ paraṃ yatnaṃdānavānāṃpracakrire |
nacaitānanujagmuste samudraṃ samupāśritān || 115 ||
[Analyze grammar]

śamaṃ na jagmuḥ paramamājagmuḥ kṣayameva ca |
jagatpraśamane jāte naṣṭayajñotsavakriye || 116 ||
[Analyze grammar]

ājagmuḥ paramodvignāstridaśā manujeśvara |
sametya samaheṃdrāstu bhayānmaṃtraṃ pracakrire || 117 ||
[Analyze grammar]

nārāyaṇaṃ puraskṛtya vaikuṃṭhamaparājitam |
tato devāssametāste tadocurmadhusūdanam || 118 ||
[Analyze grammar]

tvaṃ naḥ sraṣṭā ca goptā ca bhartā ca jagataḥ prabho |
tvayā sṛṣṭaṃ jagatsarvaṃ yacceṃgaṃ yacca neṅgati || 119 ||
[Analyze grammar]

tvayā bhūmiḥ purā naṣṭā samudrātpuṣkarekṣaṇa |
vārāhaṃ rūpamāsthāya jagadarthe samuddhṛtā || 120 ||
[Analyze grammar]

ādidaityo mahāvīryo hiraṇyakaśipuḥ purā |
nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama || 121 ||
[Analyze grammar]

avadhyaḥ sarvabhūtānāṃ baliścāpi mahāsuraḥ |
vāmanaṃ vapurāsthāya trailokyādbhraṃśitastvayā || 122 ||
[Analyze grammar]

asuraḥ sumaheṣvāso jaṃbha ityabhiviśrutaḥ |
yajñakṣobhakaraḥ krūrastvamarairvinipātitaḥ || 123 ||
[Analyze grammar]

evamādīni karmāṇi yeṣāṃ saṃkhyā na vidyate |
asmākaṃ bhayabhītānāṃ tvaṃ gatirmadhusūdana || 124 ||
[Analyze grammar]

tasmāttvāṃ devadeveśa lokārthaṃ jñāpayāmahe |
rakṣa lokāṃśca devāṃśca śakraṃ ca mahato bhayāt || 125 ||
[Analyze grammar]

bhavatprasādādvartaṃte prajāssarvāścaturvidhāḥ |
svasthā bhavaṃti manujā havyakavyairdivaukasaḥ || 126 ||
[Analyze grammar]

lokā hyevaṃ pravartaṃte anyonyaṃ ca samāśritāḥ |
tvatprabhāvānnirudvignāstvayaiva parirakṣitāḥ || 127 ||
[Analyze grammar]

idaṃ ca samanuprāptaṃ lokānāṃ bhayamuttam |
jānīmo na ca kenaite vadhyaṃte brāhmaṇā niśi || 128 ||
[Analyze grammar]

brāhmaṇeṣu ca kṣīṇeṣu pṛthivī kṣayameṣyati |
tvatprasādānmahābāho lokāssarve jagatpate || 129 ||
[Analyze grammar]

vināśaṃ nādhigaccheyustvayā vai parirakṣitāḥ |
viṣṇu uvāca |
viditaṃ me surāssarvaṃ prajāyāḥ kṣayakāraṇam || 130 ||
[Analyze grammar]

bhavatāṃ cāpi vakṣyāmi śṛṇudhvaṃ vigatajvarāḥ |
kālakeyā iti khyātā gaṇāḥ paramadāruṇāḥ || 131 ||
[Analyze grammar]

te vṛtraṃ nihataṃ dṛṣṭvā sahasrākṣeṇa dhīmatā |
jīvitaṃ parirakṣantaḥ praviṣṭā varuṇālayam || 132 ||
[Analyze grammar]

te praviśyodadhiṃ ghoraṃ nānāgrāhasamākulam |
utsādanārthaṃ lokasya rātrau ghnaṃti munīniha || 133 ||
[Analyze grammar]

na tu śakyāḥ kṣayaṃ netuṃ samudrāṃtarhitā hi te |
samudrasya kṣaye buddhirbhavadbhiḥ pariciṃtyatām || 134 ||
[Analyze grammar]

etacchrutvā vaco devā viṣṇunā samudāhṛtam |
parameṣṭhinamāsādya agastyasyāśramaṃ yayuḥ || 135 ||
[Analyze grammar]

tatrāpaśyanmahātmānaṃ vāruṇaṃ dīptatejasam |
upāsyamānamṛṣibhirddevairiva pitāmaham || 136 ||
[Analyze grammar]

tebhigamya mahātmānaṃ maitrāvaruṇimuttamam |
apramattaṃ taporāśiṃ karmabhiḥ svairanuṣṭhitaiḥ || 137 ||
[Analyze grammar]

devā ūcuḥ |
nahuṣeṇābhitaptānāṃ lokānāṃ tvaṃ gatiḥ purā |
bhraṃśitaśca suraiśvaryāllokārthaṃ lokakaṃṭakaḥ || 138 ||
[Analyze grammar]

krodhātpravṛddhaḥ sa mahānbhāskarasya nagottamaḥ |
vacastavānatikrāmanvindhyaḥ śailo na vardhate || 139 ||
[Analyze grammar]

tamasācchādite loke mṛtyunābhyarditāḥ prajāḥ |
tvāmeva nāthamāgamya nirvṛtiṃ paramāṃ gatāḥ || 140 ||
[Analyze grammar]

asmākaṃ bhayabhītānāṃ nityameva bhavāngatiḥ |
tatastvadya prayācāmastvāṃ varaṃ varado hyasi || 141 ||
[Analyze grammar]

bhīṣma uvāca |
kimarthaṃ sahasā viṃdhyaḥ pravṛddhaḥ krodhamūrcchitaḥ |
etadicchāmyahaṃ śrotuṃ vistareṇa mahāmune || 142 ||
[Analyze grammar]

pulastya uvāca |
adrirājaṃ mahāśailaṃ meruṃ kanakaparvatam |
udaye'stamaye bhānuḥ pradakṣiṇamavartata || 143 ||
[Analyze grammar]

taṃ dṛṣṭvā tu tadā viṃdhyaḥ śailaḥ sūryamathābravīt |
yathā hi merurbhavatā nityaśaḥ parigamyate || 144 ||
[Analyze grammar]

pradakṣiṇaṃ ca kriyate māmevaṃ kuru bhāskara |
evamuktastataḥ sūryaḥ śaileṃdraṃ pratyabhāṣata || 145 ||
[Analyze grammar]

nāhamātmecchayā śailaṃ karomyenaṃ pradakṣiṇam |
eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat || 146 ||
[Analyze grammar]

evamuktastadā krodhātpravṛddhaḥ sahasācalaḥ |
sūryācaṃdramasormārgaṃ roddhumicchanparaṃtapa || 147 ||
[Analyze grammar]

tato hi devāḥ sahitāstu sarve seṃdrāḥ samāgamya mahādrirājam |
nivārayāmāsurathotpataṃtaṃ na vai sa teṣāṃ vacanaṃ cakāra || 148 ||
[Analyze grammar]

tato hi jagmurmunimāśramasthaṃ tapasvināṃ dharmavatāṃ variṣṭham |
agastyamatyadbhutadīptavīryaṃ taṃ cāryamūcuḥ sahitāḥ surāste || 149 ||
[Analyze grammar]

devā ūcuḥ |
sūryācaṃdramasormārgaṃ nakṣatrāṇāṃ gatiṃ tathā |
śailarāḍāvṛṇotyeṣa viṃdhyaḥ krodhavaśānugaḥ || 150 ||
[Analyze grammar]

taṃ nivārayituṃ śakto nānyaḥ kaścinmunīśvara |
tacchrutvā vacanaṃ vipraḥ surāṇāṃ śailamabhyagāt || 151 ||
[Analyze grammar]

sobhigamyābravīdviṃdhyaṃ sādaraṃ samupasthitam |
mārgamicchāmyahaṃ dattaṃ bhavatā parvatottama || 152 ||
[Analyze grammar]

dakṣiṇāmabhigaṃtāsmi diśaṃ kāryeṇa kenacit |
yāvadāgamanaṃ me syāttāvattvaṃ pratipālaya || 153 ||
[Analyze grammar]

nivṛtte mayi śaileṃdra tato vardhasva kāmataḥ |
pulastya uvāca |
adyāpi dakṣiṇāddeśādvāruṇirna nivartate || 154 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yathā vindhyo na vardhate |
agastyasya prabhāveṇa yanmāṃ tvaṃ paripṛcchasi || 155 ||
[Analyze grammar]

kāleyāstu yathā rājansuraiḥ sarvairniṣūditāḥ |
agastyadvāramāsādya tanme nigadataḥ śṛṇu || 156 ||
[Analyze grammar]

tridaśānāṃ vacaḥ śrutvā maitrāvaruṇirabravīt |
kimarthaṃ samupāyātā varaṃ mattaḥ kimicchatha || 157 ||
[Analyze grammar]

evamuktāstadā tena devāstaṃ munimabruvan |
icchāma ekaṃ varamadbhutaṃ vayaṃ pibārṇavaṃ devamune mahātman || 158 ||
[Analyze grammar]

evaṃ tvayecchema kṛte maharṣe mahārṇavaṃ pīyamānaṃ samagram |
tato vihanyāma ca sānubaṃdhaṃ kāleyasaṃjñaṃ suravidviṣāṃ balam || 159 ||
[Analyze grammar]

tridaśānāṃ vacaḥ śrutvā tatheti munirabravīt |
kariṣye bhavatāṃ kāmaṃ lokānāṃ sukhakārakam || 160 ||
[Analyze grammar]

evamuktvā tato'gacchatsamudraṃ nidhimaṃbhasām |
tapaḥsiddhaiśca munibhiḥ sārdhaṃ devaiśca suvrata || 161 ||
[Analyze grammar]

manuṣyoragagaṃdharvā yakṣāḥ kiṃpuruṣāstathā |
anujagmurmahātmānaṃ draṣṭukāmāstadadbhutam || 162 ||
[Analyze grammar]

tato'bhyapaśyatsahitaḥ samudraṃ bhīmaniḥsvanam |
nṛtyaṃtamiva cormībhirvalgaṃtamiva vāyunā || 163 ||
[Analyze grammar]

hasaṃtamiva phenaughaiḥ skhalaṃtaṃ kaṃdareṣu ca |
nānāgrāhasamākīrṇaṃ nānādvijagaṇairyutam || 164 ||
[Analyze grammar]

agastyasahitā devāḥ sagaṃdharvamahoragāḥ |
ṛṣayaśca mahābhāgāḥ samāsedurmahodadhim || 165 ||
[Analyze grammar]

samudraṃ sa samāsādya vāruṇirbhagavānṛṣiḥ |
uvāca sahitāndevānṛṣīṃstāṃstu samāgatān || 166 ||
[Analyze grammar]

pātukāmaḥ samudraṃ ca agastya ṛṣisattamaḥ |
eṣa lokahitārthāya pibāmi varuṇālayam || 167 ||
[Analyze grammar]

bhavatāṃ yadanuṣṭheyaṃ tacchīghraṃ saṃvidhīyatām |
etāvaduktvā vacanaṃ maitrāvaruṇiragrataḥ || 168 ||
[Analyze grammar]

samudramapibatkruddhassarvalokasya paśyataḥ |
pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ || 169 ||
[Analyze grammar]

vismayaṃ paramaṃ jagmusstutibhiścāpyapūjayan |
tvaṃ nastrātā vidhātā ca lokānāṃ lokabhāvanaḥ |
tvatprasādātsamutsedhamupagacchetsamaṃ jagat || 170 ||
[Analyze grammar]

saṃpūjyamānastridaśairmahātmā gaṃdharvamukhyeṣu nadatsu caiva |
divyaiśca puṣpairavakīryamāṇo mahārṇavaṃ niḥsalilaṃ cakāra || 171 ||
[Analyze grammar]

dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ surāḥ samastāḥ paramaprahṛṣṭāḥ |
pragṛhya divyāni varāyudhāni tāndānavānjaghnuradīnasattvāḥ || 172 ||
[Analyze grammar]

te vadhyamānāstridaśairmahātmabhirmahābalairvegayutairnadadbhiḥ |
na sehire vegavatāṃ mahātmanāṃ vegaṃ tadā dhārayituṃ divaukasām || 173 ||
[Analyze grammar]

te vadhyamānāstridaśairdānavā bhīmaniḥsvanāḥ |
cakruḥ sutumulaṃ yuddhaṃ muhūrttamiva bhārata || 174 ||
[Analyze grammar]

te pūrvaṃ tapasā dagdhā munibhirbhāvitātmabhiḥ |
yatamānāḥ paraṃ śaktyā tridaśairviniṣūditāḥ || 175 ||
[Analyze grammar]

te hemaniṣkābharaṇāḥ kuṃḍalāṃgadadhāriṇaḥ |
nihatā bahvaśobhaṃta puṣpitā iva kiṃśukāḥ || 176 ||
[Analyze grammar]

hataśiṣṭāstataḥ kecitkāleyadanujottamāḥ |
vidārya vasudhāṃ devīṃ pātālatalamāśritāḥ || 177 ||
[Analyze grammar]

nihatāndānavāndṛṣṭvā tridaśā munipuṃgavam |
tuṣṭuvurvividhairvākyairidaṃ caivābruvanvacaḥ || 178 ||
[Analyze grammar]

tvatprasādānmahābhāga lokaiḥ prāptaṃ mahatsukham |
tvattejasā ca nihatāḥ kāleyā bhīmavikramāḥ || 179 ||
[Analyze grammar]

pūrayasva mahāvipra samudraṃ lokabhāvanam |
yattvayā salilaṃ pītaṃ tadasminpunarutsṛja || 180 ||
[Analyze grammar]

evamuktaḥ pratyuvāca bhagavānmunipuṃgavaḥ |
jīrṇaṃ taddhi mayā toyamupāyonyaḥ praciṃtyatām || 181 ||
[Analyze grammar]

pūraṇārthaṃ samudrasya bhavadbhiryatnamāsthitaiḥ |
evaṃ śrutvā tu vacanaṃ maharṣerbhāvitātmanaḥ || 182 ||
[Analyze grammar]

vismitāśca viṣaṇṇāśca babhūvuḥ sahitāssurāḥ |
parasparamanujñāpya praṇamya munipuṃgavam || 183 ||
[Analyze grammar]

prajāḥ sarvā mahārāja viprā jagmuryathāgatam |
tridaśā viṣṇunā sārddhamanujagmuḥ pitāmaham || 184 ||
[Analyze grammar]

pūraṇārthaṃ samudrasya maṃtrayaṃtaḥ parasparam |
ūcuḥ prāṃjalayaḥ sarve sāgarasya hi pūraṇam || 185 ||
[Analyze grammar]

tānuvāca sametāṃstu brahmā lokapitāmahaḥ |
gacchadhvaṃ vibudhāssarve yathākāmaṃ yathepsitam || 186 ||
[Analyze grammar]

mahatā kālayogena prakṛtiṃ yāsyate'rṇavaḥ |
jñātīṃstu kāraṇaṃ kṛtvā mahārājo bhagīrathaḥ || 187 ||
[Analyze grammar]

gaṃgaughena samudraṃ ca punaḥ saṃpūrayiṣyati |
evaṃ te brahmaṇā devāḥ preṣitā ṛṣisattamāḥ || 188 ||
[Analyze grammar]

uvāca bhagavāṃstuṣṭastvagastyamṛṣisattamam |
devakāryaṃ tu bhavatā dānavānāṃ vināśanam || 189 ||
[Analyze grammar]

yatassaṃtāritā devāstena tuṣṭosmi vai mune |
abhipreto varo yaste yācayasva dadāmi tam || 190 ||
[Analyze grammar]

evamuktastadāgastyaḥ praṇipātapuraḥsaram |
ihasthena mayā deva devakāryamidaṃ kṛtam || 191 ||
[Analyze grammar]

sarvāśramāṇāṃ pravaro bhavatveṣa mamāśramaḥ |
tvayā coktastu bhagavanbhavitā nātra saṃśayaḥ || 192 ||
[Analyze grammar]

brahmovāca |
yātrāṃ tu puṣkare kṛtvā ihāgatya narāstu ye |
iha kuṃḍeṣu ye snānaṃ tarpaṇaṃ pitṛdevayoḥ || 193 ||
[Analyze grammar]

arcanaṃ caiva deveṣu sarvamakṣayakārakam |
arghyaṃ coccāvacaṃ gṛhya śaṣkulāpūpakāṃstataḥ || 194 ||
[Analyze grammar]

dāsyaṃti dvijamukhyebhyasteṣāṃ vāsastriviṣṭape |
śrāddhena pitarastṛptā yāvadābhūtasaṃplavam || 195 ||
[Analyze grammar]

kaṃdamūlaphalairvāpi tarpayiṣyati yo munim |
saptarṣisthānamāsādya modate śāsvatīḥ samāḥ || 196 ||
[Analyze grammar]

yajñaparvatamārūḍho dṛṣṭvā gaṃgāvinirgamam |
udaṅmukhī devanadī nirgatā puṣkaraṃ prati || 197 ||
[Analyze grammar]

atrābhiṣekaṃ yaḥ kuryātpitṛdevārcane rataḥ |
aśvamedhaphalaṃ tasya bhavatyeva na saṃśayaḥ || 198 ||
[Analyze grammar]

yastvekaṃ bhojayedvipraṃ koṭirbhavati bhojitā |
akṣayaṃ tvannapānaṃ ca atra dattaṃ munīśvara || 199 ||
[Analyze grammar]

yo yamicchati kāmaṃ tu sarvaṃ tasya bhaviṣyati |
na viyoniṃ vrajatyatra snātamātro naro bhuvi || 200 ||
[Analyze grammar]

sthānānāṃ paramaṃ sthānaṃ tīrthānāṃ tīrthamuttamam |
mayā dattaṃ muniśreṣṭha bhaviṣyati na saṃśayaḥ || 201 ||
[Analyze grammar]

janmaprabhṛti yatpāpaṃ striyā vā puruṣasya vā |
atraiva snātamātrasya sarvametatpraṇaśyati || 202 ||
[Analyze grammar]

evamuktvā tu bhagavānbrahmā lokapitāmahaḥ |
jagāmāmaṃtrya sa munimagastyaṃ munisattamam || 203 ||
[Analyze grammar]

agastyopi sthitastatra āśrame sve paraṃtapa |
agastyasyāśramotpattireṣā te parikīrtitā || 204 ||
[Analyze grammar]

saptarṣīṇāmāśramāṃśca kīrttayiṣye kurūdvaha |
atriścaiva vasiṣṭhotha pulastyaḥ pulahaḥ kratuḥ || 205 ||
[Analyze grammar]

aṃgirā gautamaścaiva sumatiḥ sumukhastathā |
viśvāmitraḥ sthūlaśirāḥ saṃvartaśca pratardanaḥ || 206 ||
[Analyze grammar]

raibhyo bṛhaspatiścaiva cyavanaḥ kaśyapo bhṛguḥ |
durvāsā jamadagniśca mārkaṇḍeyotha gālavaḥ || 207 ||
[Analyze grammar]

uśanātha bharadvājo yavakrītastathā muniḥ |
sthūlākṣaḥ sakalākṣaśca kaṇvo medhātithiḥ kṛtaḥ || 208 ||
[Analyze grammar]

nāradaḥ parvataścaiva svagaṃdhī cyavano dvijaḥ |
tṛṇāmbu śabalo dhaumyaḥ śatānaṃdo kṛtavraṇaḥ || 209 ||
[Analyze grammar]

jamadagnistathā rāmo hyaṣṭakaścaivamādayaḥ |
kṛṣṇadvaipāyanaścaiva putraśiṣyaiḥ samanvitaḥ || 210 ||
[Analyze grammar]

ete tu puṣkaraṃ prāpya saptarṣīṇāmathāśrame |
veṣṭitā niyamaiścāpi dayāyuktāstapasvinaḥ || 211 ||
[Analyze grammar]

ānṛśaṃsyaṃ jayo dhairyaṃ tapaḥ satyaṃ kṣamārjavam |
dayā dānaṃ japaścaiva sarveṣāṃ tatpratiṣṭhitaṃ || 212 ||
[Analyze grammar]

iha yatkriyate karma tatparatropabhujyate |
jñātvā tadittthaṃ munayaḥ paramārthaparāyaṇāḥ || 213 ||
[Analyze grammar]

na tatra nāstikā yāṃti na stenā nājiteṃdriyāḥ |
na nṛśaṃsā na piśunā na kṛtaghnā na māninaḥ || 214 ||
[Analyze grammar]

satya tejasvinaḥ śūrā dayāvaṃtaḥ kṣamāparāḥ |
yajvāno yajñaśīlāśca nirīhā nirupadravāḥ || 215 ||
[Analyze grammar]

nirmamā nirahaṃkārāstatra gacchaṃti puṣkare |
na rogo na jarāmṛtyurbhavitātra mahātmanāṃ || 216 ||
[Analyze grammar]

na tatra mūḍhā viśaṃti puruṣā viṣayātmakāḥ |
kāmalobhamadadroha krodhamohairupadrutāḥ || 217 ||
[Analyze grammar]

tulya mānāpamānāśca nirdvaṃdvāssaṃyateṃdriyāḥ |
dhyānayogaparāścaiva te tu gacchaṃti puṣkaraṃ || 218 ||
[Analyze grammar]

āśrameṣu yathokteṣu yathoktaṃ vai dvijātayaḥ |
ye vartaṃte yamaṃ trātuṃ teṣāṃ lokā mahodayāḥ || 219 ||
[Analyze grammar]

ye na hiṃsaṃti bhūtāni karmaṇā manasā girā |
anṛśaṃsatarāḥ saṃtaḥ sarvadā ca priyaṃvadāḥ || 220 ||
[Analyze grammar]

agnihotraratā nityaṃ nityaṃ cātithipūjakāḥ |
nityaṃ svādhyāyavaṃtaśca nityaṃ snānaparāyaṇāḥ || 221 ||
[Analyze grammar]

mātṛvatsvasṛvaccaiva tathā duhitṛvacca ha |
paradārānprapaśyaṃti satataṃ vigataspṛhāḥ || 222 ||
[Analyze grammar]

yedhikṣiptā na kupyaṃti na hiṃsaṃti ca hiṃsitāḥ |
samaduḥkhasukhāḥ saṃto mahātmāno jiteṃdriyāḥ || 223 ||
[Analyze grammar]

te hi sarve prapaśyaṃti purā cerurmahīmimāṃ |
samādhinā ciṃtayaṃto brahmalokaṃ sanātanaṃ || 224 ||
[Analyze grammar]

athābhavadanāvṛṣṭiḥ kadācinmahatī tadā |
kṛcchraprāyo hyabhūttatra sarvalokaḥ kṣudhārditaḥ || 225 ||
[Analyze grammar]

tato niranne lokesmiṃścātmānaṃ te parīpsavaḥ |
mṛtaṃ kumāramādāya kṛcchraprāyāstadāpacan || 226 ||
[Analyze grammar]

atha paryacarattatra kliśyamānānhi tānṛṣīn |
dṛṣṭvā rājā viṣādārttaḥ provācedaṃ vacastadā || 227 ||
[Analyze grammar]

rājovāca |
pratigraho brāhmaṇānāṃ dṛṣṭā vṛttiraniṃditā |
tasmātpratigrahānmatto gṛhṇīdhvaṃ munisattamāḥ || 228 ||
[Analyze grammar]

varāngrāmānvrīhiyavānrasānratnāni kāṃcanaṃ |
gāśca dhenūśca tatsarvaṃ mā māṃsaṃ pacata dvijāḥ || 229 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
rājanpratigraho ghoro madhvāsvādo viṣopamaḥ |
tajjānatāṃ naḥ kasmāttvaṃ kuruṣe sampralobhanaṃ || 230 ||
[Analyze grammar]

daśasūnā samaścakrī daśacakrisamo dhvajī |
daśadhvajisamā veśyā daśaveśyāsamo nṛpaḥ || 231 ||
[Analyze grammar]

daśasūnā sahasrāṇi yo vāhayati śauṃḍikaḥ |
tena tulyastato rājā ghorastasya pratigrahaḥ || 232 ||
[Analyze grammar]

yo rājñaḥ pratigṛhṇāti brāhmaṇo lobhamohitaḥ |
tāmisrādiṣu ghoreṣu narakeṣu sa pacyate || 233 ||
[Analyze grammar]

tadgaccha kuśalaṃ testu saha dānena pārthiva |
anyeṣāṃ dīyatāmetadityuktvā te vanaṃ yayuḥ || 234 ||
[Analyze grammar]

atha rājñaḥsamādeśāttatra gatvātha maṃtriṇaḥ |
uduṃbarāṇi vyakiranhemagarbhāṇi bhūtale || 235 ||
[Analyze grammar]

tato hyannaṃ vicinvaṃto gṛhṇaṃścoduṃbarāṇyapi |
gurūṇi hi viditvā tu na grāhyāṇyatrirabravīt || 236 ||
[Analyze grammar]

atriruvāca |
nāsmahe mūḍhavijñānā nāsmahe maṃdabuddhayaḥ |
haimānīmāni jānīmaḥ pratibuddhāḥ sma jñāninaḥ || 237 ||
[Analyze grammar]

ihaivedaṃ vasuprītyai pretya vaikuṃṭhitodayaṃ |
tasmānna grāhyamevaitatsukhamānaṃtyamicchatā || 238 ||
[Analyze grammar]

śatenaguṇitaṃ niṣkaṃ sahasreṇa samanvitam |
yaścānyataḥ pratīcchetsa pāpiṣṭāṃ labhate gatim || 239 ||
[Analyze grammar]

yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ |
nūnaṃ naikasya paryāptamiti matvā śamaṃ vrajet || 240 ||
[Analyze grammar]

vasiṣṭha uvāca |
tapasāṃ saṃcayo yasya dravyāṇāṃ yasya saṃcayaḥ |
tapaḥsaṃcaya eveha viśiṣṭo dhanasaṃcayāt || 241 ||
[Analyze grammar]

tyajataḥ saṃcayānsarvānyāṃti nāśamupadravāḥ |
nahi saṃcayavānkaściddṛśyate nirupadravaḥ || 242 ||
[Analyze grammar]

yathāyathā na gṛhṇāti brāhmaṇo'satpratigraham |
tathā tasya hi saṃtoṣādbrāhmaṃ tejo vivarddhate || 243 ||
[Analyze grammar]

akiṃcanatvaṃ rājyaṃ ca tulayā samatolayat |
akiṃcanatvamadhikaṃ rājyādapi hitātmanaḥ || 244 ||
[Analyze grammar]

kaśyapa uvāca |
anartho brāhmaṇasyaiṣa yastvarthanicayo mahān || 245 ||
[Analyze grammar]

arthaiśvaryavimūḍho hi śreyaso bhraśyate dvijaḥ |
arthasaṃpadvimohāya vimoho narakāya ca || 246 ||
[Analyze grammar]

tasmādarthamanarthākhyaṃ śreyorthī dūratastyajet |
yasya dharmārthamarthehā tasyānīhā garīyasī || 247 ||
[Analyze grammar]

prakṣālanāddhi paṃkasya dūrādasparśanaṃ varaṃ |
yorthena sādhyate dharmaḥ kṣayiṣṇuḥ sa prakīrtitaḥ || 248 ||
[Analyze grammar]

yaḥ parārthe parityāgaḥ sokṣayo muktilakṣaṇaḥ |
bharadvāja uvāca |
jīryaṃti jīryataḥ keśā daṃtā jīryaṃti jīryataḥ || 249 ||
[Analyze grammar]

dhanāśā jīvitāśā ca jīryato'pi na jīryati |
cakṣuḥ śrotre ca jīryete tṛṣṇaikā nirupadravā || 250 ||
[Analyze grammar]

sūcyā sūtraṃ yathā vastre samānayati sūcakaḥ |
tadvatsaṃsārasūtraṃ hi tṛṣṇāsūcyopanīyate || 251 ||
[Analyze grammar]

yathā śṛṃgaṃ ruroḥ kāye varddhamāne ca varddhate |
anaṃtapārā duṣpūrā tṛṣṇā duḥkhaśatāvahā || 252 ||
[Analyze grammar]

adharmabahulā caiva tasmāttāṃ parivarjayet |
gautama uvāca |
saṃtuṣṭaḥ ko na śaknoti phalaiścāpyativartitum || 253 ||
[Analyze grammar]

lubdhaiṃdriyalaulyena saṃkaṭānyavagāhate |
sarvatra saṃpadastasya saṃtuṣṭaṃ yasya mānasaṃ || 254 ||
[Analyze grammar]

upānadgūḍhapādasya tasya carmāvṛteva bhūḥ |
saṃtoṣāmṛtatṛptānāṃ yatsukhaṃ śāṃtacetasāṃ || 255 ||
[Analyze grammar]

kutastaddhanalubdhānāmitaścetaśca dhāvatām |
asaṃtoṣaḥ paraṃ duḥkhaṃ saṃtoṣaḥ paramaṃ sukham || 256 ||
[Analyze grammar]

sukhārthī puruṣastasmātsaṃtuṣṭaḥ saṃtataṃ bhavet |
viśvāmitra uvāca |
kāmaṃ kāmayamānasya yadi kāmaḥ samṛddhyati || 257 ||
[Analyze grammar]

athainamaparaḥ kāmo bhūyo vidhyati bāṇavat |
na jātukāmaḥ kāmānāmupabhogena śāmyati || 258 ||
[Analyze grammar]

haviṣā kṛṣṇavartmeva bhūya evābhivarddhate |
kāmānabhilaṣanmohānna naraḥ sukhamedhate || 259 ||
[Analyze grammar]

śyenālayatarucchāyāṃ vrajanniva kapiṃjalaḥ |
catussāgaraparyantāṃ yo bhuṃkte pṛthivīmimām || 260 ||
[Analyze grammar]

tulyāśmakāñcanoyaśca sakṛtārtho na pārthivaḥ |
jamadagniruvāca |
pratigrahasamarthopi nādatte yaḥ pratigraham || 261 ||
[Analyze grammar]

ye lokā dānaśīlānāṃ sa tānāpnoti śāśvatān |
yorthānicchennṛpādvipraḥ śocitavyo maharṣibhiḥ || 262 ||
[Analyze grammar]

na sa paśyati mūḍhātmā narake yātanābhayam |
pratigrahasamarthopi na prasajyetpratigrahe || 263 ||
[Analyze grammar]

pratigraheṇa viprāṇāṃ brāhmaṃ tejaḥ praśāmyati |
pratigrahasamarthānāṃ nivṛttānāṃ pratigrahāt || 264 ||
[Analyze grammar]

ya eva dadatāṃ lokāsta evāpratigṛhṇatām |
arundhatyuvāca |
bisataṃturyathānityamaṃbhasthassatataṃ viśet || 265 ||
[Analyze grammar]

tṛṣṇā caivamanādyaṃtā tathā dehagatā sadā |
yā dustyajā durmatibhiryā na jīryati jīryataḥ || 266 ||
[Analyze grammar]

yosau prāṇāṃtiko rogastāṃ tṛṣṇāṃ tyajataḥ sukhaṃ |
cāṃḍāla uvāca |
ugrādito bhayādyasmādbibhyatī me maheśvarāḥ || 267 ||
[Analyze grammar]

balīyaso durbalavattasmāccaiva bibhemyaham |
paśusakha uvāca |
yadācaraṃti vidvāṃsaḥ sadā dharmaparāyaṇāḥ || 268 ||
[Analyze grammar]

tadeva viduṣā kāryamātmano hitamicchatā |
ityuktvā hemagarbhāṇi tyaktvā tāni phalāni vai || 269 ||
[Analyze grammar]

ṛṣayo jagmuranyatra sarva eva dṛḍhavratāḥ |
tataste vicaraṃto vai madhyamaṃ puṣkaraṃ gatāḥ || 270 ||
[Analyze grammar]

dadṛśuḥ sahasā prāptaṃ parivrājaṃ śunaḥsakhaṃ |
teneha sahitāstatra gatvā kiṃcidvanāṃtaraṃ || 271 ||
[Analyze grammar]

saraḥ paramapaśyaṃta vṛtaṃ padmairjalāśayam |
niviṣṭāḥ sarasastīre ciṃtayaṃto gatiṃ śubhām || 272 ||
[Analyze grammar]

śunaḥsakho munīnsarvānuvāca kṣudhitāṃstadā |
sarve vadaṃtu sahitāḥ kīdṛśī kṣutpravedanā || 273 ||
[Analyze grammar]

tamūcuḥ sahitāste tu parivrājaṃ śunaḥsakhaṃ |
ṛṣaya ūcuḥ |
śaktikhaḍgagadābhiśca cakratomarasāyakaiḥ || 274 ||
[Analyze grammar]

bādhite vedanā yā tu kṣudhayā sāpi nirjitā |
śvāsakuṣṭhakṣayāṣṭhīlī jvarāpasmāra śūlakaiḥ || 275 ||
[Analyze grammar]

vyādhibhirjanitā sāpi kṣudhāyā nādhikā bhavet |
hiraṇyāṃgadakeyūramakuṭojjvalakuṃḍalāḥ || 276 ||
[Analyze grammar]

kṣudhāyāṃ na virājaṃte tatra ye saṃsthitā narāḥ |
yathā bhūmigataṃ toyaṃ raviraśmirvikarṣati || 277 ||
[Analyze grammar]

tadvaccharīrajā nāḍyaḥ śoṣyaṃte jaṭharāgninā |
na śṛṇoti na cāghrāti cakṣuṣā naiva paśyati || 278 ||
[Analyze grammar]

dahyate kṣīyate mūḍhaḥ śuṣyate kṣudhayārditaḥ |
na pūrvāṃ dakṣiṇāṃ cāpi paścimāṃ nottarāmapi || 279 ||
[Analyze grammar]

na cādho naiva corddhvaṃ ca kṣudhāviṣṭo hi viṃdati |
mūkatvaṃ badhiratvaṃ ca jaḍatvamatha paṃgutā || 280 ||
[Analyze grammar]

bhairavatvamamaryādaṃ kṣudhāyāṃ saṃpravarddhate |
janakaṃ jananīṃ putrānbhāryāṃ duhitaraṃ tathā || 281 ||
[Analyze grammar]

bhrātaraṃ svajanaṃ vāpi tyajati kṣudhayārditaḥ |
na pitṝnpūjayetsamyakdevaṃ cāpi guruṃ tathā || 282 ||
[Analyze grammar]

ṛṣīnupagatāṃścāpi kṣudhāviṣṭo na viṃdati |
evamannavihīnasya bhavaṃtyetāni dehināṃ || 283 ||
[Analyze grammar]

tadevaṃ saṃprayaccheta annaṃ śraddhāsamanvitaḥ |
brahmabhūtastataḥ sotha brahmaṇā saha modate || 284 ||
[Analyze grammar]

susaṃskṛtaṃ ca yopyannaṃ dadyādaharahardvije |
yaḥ paṭhedannadānaṃ tu śrāddhe caiva viśeṣataḥ || 285 ||
[Analyze grammar]

ekāgramānaso bhūtvā amāvasyeṃdusaṃkṣaye |
bhūtopaghātasaṃpūrṇe śrāddhe śrāvayate sadā || 286 ||
[Analyze grammar]

pitarastasya tuṣyaṃti yāvajjīvaṃ na saṃśayaḥ |
devadvijasamīpasthonnasyadātā vimucyate || 287 ||
[Analyze grammar]

prabuddho vā pramatto vā prasaṃgādāgatopi vā |
bhaktyā virahito vāpi śṛṇvanpāpādvimucyate || 288 ||
[Analyze grammar]

dānena saṃyutā viprāḥ sukhino dharmabhāginaḥ |
yamo damo vai niyamaḥ proktastatvārthadarśibhiḥ || 289 ||
[Analyze grammar]

brāhmaṇānāṃ viśeṣeṇa damo dharmaḥ sanātanaḥ |
damastejo varddhayati pavitro dama uttamaḥ || 290 ||
[Analyze grammar]

vipāpmā caiva tejasvī puruṣo damato bhavet |
ye kecinniyamā loke ye ca dharmāśśubhānvayāḥ || 291 ||
[Analyze grammar]

sarvayajñaphalaṃ cāpi damastebhyo viśiṣyate |
tapo yajñastathā dānaṃ damādeva pravartate || 292 ||
[Analyze grammar]

kimaraṇyetvadāṃtasya dāṃtasyāpi kimāśrame |
yatrayatra vaseddāṃtastadaraṇyaṃ mahāśramaḥ || 293 ||
[Analyze grammar]

śīlavṛttasametasya nigṛhīteṃdriyasya ca |
ārjave vartamānasya āśramaiḥ kiṃ prayojanam || 294 ||
[Analyze grammar]

vanepi doṣāḥ prabhavaṃti rāgiṇāṃ gṛhepi paṃceṃdriyanigrahastapaḥ |
akutsite karmaṇi yaḥ pravartate nivṛttarāgasya gṛhaṃ tapovanam || 295 ||
[Analyze grammar]

sukarmadharmārjitajīvitānāṃ sadā ca saṃtuṣya gṛhe ratānām |
jiteṃdriyāṇāmatithipriyāṇāṃ gṛhepi dharmo niyamasthitānām || 296 ||
[Analyze grammar]

na śabdaśāstre niratasya mokṣo na varṇasaṃge niratasya caiva |
na bhojanācchādana tatparasya na lokavṛttagrahaṇeratasya || 297 ||
[Analyze grammar]

ekāṃtaśīlasya dṛḍhavratasya sarvendriyaprītinivartakasya |
adhyātmayoge gatamānasasya mokṣo dhruvaṃ nityamahiṃsakasya || 298 ||
[Analyze grammar]

sukhaṃ ca dāṃtaḥ svapiti sukhena pratibudhyate |
samaḥ sarveṣu bhūteṣu mano yasya prabudhyate || 299 ||
[Analyze grammar]

na rathena sukhaṃ yāti na hayena na daṃtinā |
yathātmanā vinītena sukhaṃ yāti mahāpathe || 300 ||
[Analyze grammar]

na tu kuryāddhariḥ spṛṣṭaḥ sarpo vāpyatiroṣitaḥ |
arirvā nityasaṃkruddho yathātmā damavarjitaḥ || 301 ||
[Analyze grammar]

na yamaṃ yamamityāhurātmā vai yama ucyate |
ātmā vai yamito yena sa yamastu viśiṣyate || 302 ||
[Analyze grammar]

yamo yama iti prokto vṛthā tūdvijate janaḥ |
ātmā vai yamito yena yamastasya karoti kim || 303 ||
[Analyze grammar]

kravyādebhyaśca bhūtebhyo'dāntebhyaśca sadā bhayam |
teṣāṃ vipratiṣedhārthaṃ daṃḍaḥ sṛṣṭaḥ svayaṃbhuvā || 304 ||
[Analyze grammar]

daṃḍo rakṣati bhūtāni daṃḍaḥ pālayate prajāḥ |
nivārayati pāpiṣṭhāndaṃḍo durjaya eva vā || 305 ||
[Analyze grammar]

śyāmo yuvā lohitākṣaḥ sarvabhūtabhayāvahaḥ |
daṃḍaḥ śāstā manuṣyāṇāṃ yasmindharmaḥ pratiṣṭhitaḥ || 306 ||
[Analyze grammar]

athāśrameṣu sarveṣu dama evottamaṃ vratam |
tāni liṃgāni vakṣyāmi yairdāṃta iti kīrtyate || 307 ||
[Analyze grammar]

akārpaṇyamapāruṣyaṃ saṃtoṣaḥ suvidhānatā |
anasūyā guroḥ pūjā dayā bhūteṣvapaiśunam || 308 ||
[Analyze grammar]

ṣaḍbhireṣa damaḥ prokta ṛṣibhiḥ śāṃtabuddhibhiḥ |
dayādhīnau dharmamokṣau tathā svargaśca pārthiva || 309 ||
[Analyze grammar]

apamāne na kupyeta saṃmāne na prahṛṣyati |
samaduḥkhasukho dhīraḥ sa śāṃta iti kīrtyate || 310 ||
[Analyze grammar]

śete sukhaṃ hi śāṃtastu sukhaṃ hi pratibudhyate |
śreyastaramatastiṣṭhedavamantā vinaśyati || 311 ||
[Analyze grammar]

apamānitastu na dhyāyettasya pāpaṃ kadācana |
svadharmamapi cāvekṣya paradharmaṃ na dūṣayet || 312 ||
[Analyze grammar]

ātmānamapi jānīyātparaṃ doṣaistu nākṣipet |
maṃtrairhīnaṃ kriyābhirvā janmanāpyathavā punaḥ || 313 ||
[Analyze grammar]

damaśchādayate sarvaṃ hīnamaṃgaṃ paṭo yathā |
adhīyate nirarthante nābhijānaṃti ye damam || 314 ||
[Analyze grammar]

śrutasya hi damo mūlaṃ damo dharmaḥ sanātanaḥ |
yo hyātmanastulayate suvarṇaṃ tulayā damam || 315 ||
[Analyze grammar]

sa tena dhṛtimānkhyāto na tu dravyeṇa mohitaḥ |
vratānāmapi sarveṣāṃ dama eva parāyaṇam || 316 ||
[Analyze grammar]

yadyadhīte ṣaḍaṃgāni vedatattvārthaviddvijaḥ |
damena tu vihīnaśca pūjyatvaṃ neha gacchati || 317 ||
[Analyze grammar]

damenahīnaṃ na punaṃti vedā yadyapyadhītāḥ saha ṣaḍbhiraṃgaiḥ |
sāṃkhyaṃ ca yogaśca kulaṃ ca janma tīrthābhiṣekaśca nirarthakāni || 318 ||
[Analyze grammar]

amṛtasyeva tṛpyeta apamānasya yogavit |
viṣavacca jugupseta saṃmānasya sadā dvijaḥ || 19 ||
[Analyze grammar]

apamānāttapovṛddhiḥ saṃmānācca tapaḥkṣayaḥ |
arcitaḥ pūjito vipro dugdhā gauriva gacchati || 320 ||
[Analyze grammar]

punarāpyāyate dhenuḥ satṛṇaiḥ salilairyathā |
evaṃ japaiśca homaiśca punarāpyāyate dvijaḥ || 321 ||
[Analyze grammar]

ākrośakasamo loke suhṛdanyo na vidyate |
yastu duṣkṛtamādāya sukṛtaṃ svaṃ prayacchati || 322 ||
[Analyze grammar]

ākrośamānānnākrośenmanyuṃ svaṃ vinivartayet |
sanniyamya tadātmānamamṛtenābhiṣiṃcati || 323 ||
[Analyze grammar]

kapālaṃ vṛkṣamūlāni kucelamasahāyatā |
anapekṣā brahmacaryaṃ nayanti paramāṃ gatim || 324 ||
[Analyze grammar]

kāmakrodhau vinirjitya kimaraṇye kariṣyati |
abhyāsena tu vai śāstraṃ kulaṃ śīlena dhāryate || 325 ||
[Analyze grammar]

guṇairmantrā vidhāryante krodhassattvena dhāryate |
yastu krodhaṃ samutpannaṃ saṃdhārayati cātmanaḥ || 326 ||
[Analyze grammar]

akrodhena jayedvīraḥ kastena sadṛśo bhuvi |
yastu krodhaṃ samutpannaṃ saṃtaṃ saṃyamya tiṣṭhati || 327 ||
[Analyze grammar]

taṃ satsāratamammanye nāsminsīdati yaḥ pumān |
eṣa paitāmaho guhyo brahmarāśissanātanaḥ || 328 ||
[Analyze grammar]

dharmasya niyamo yo hi mayā te kathito bhṛśam |
anye ca yajvanāṃ lokā anye cāpi tapasvināṃ || 329 ||
[Analyze grammar]

anye damavatāṃ lokāste vai paramapūjitāḥ |
ekaḥ kṣamāvatāṃ doṣo dvitīyo nopapadyate || 330 ||
[Analyze grammar]

yadidaṃ kṣamayā yuktamaśaktammanyate janaḥ |
na caiṣa doṣo maṃtavyaḥ kṣamā prajñāvatāṃ balam || 331 ||
[Analyze grammar]

praśamaṃ yobhijānāti iṣṭāpūrtaṃ mahīyate |
yatkrodhayukto japati juhoti ca yadarcati || 332 ||
[Analyze grammar]

sarvaṃ kṣarati tattasya bhinnakuṃbhādivodakam |
damādhyāyamimaṃ puṇyaṃ prātarutthāya yaḥ paṭhet || 333 ||
[Analyze grammar]

sa dharmanāvamāruhya durgāṇyati tariṣyati |
damādhyāyamimaṃ puṇyaṃ satataṃ śrāvayedidvajaḥ || 334 ||
[Analyze grammar]

sa brahmalokamāpnoti tasmānna cyavate punaḥ |
śrūyatāṃ dharmasarvasvaṃ śrutvā caitatpradhāryatām || 335 ||
[Analyze grammar]

ātmanaḥ pratikūlāni pareṣāṃ na samācaret |
mātṛvatparadārāṃśca paradravyāṇi loṣṭhavat || 336 ||
[Analyze grammar]

ātmavatsarvabhūtāni yaḥ paśyati sa paśyati |
pacanaṃ vaiśvadevārthe parārthe yacca jīvitam || 337 ||
[Analyze grammar]

etadbhavecca sarvasvaṃ dhātūnāmiva kāṃcanam |
sarvabhūtahitaṃ rājannadhītyāmṛtamaśnute || 338 ||
[Analyze grammar]

evaṃ vai dharmasarvasvamuktvā te tu śunaḥsakham |
tenaiva sahitāḥ sarve niviṣṭāssarasastaṭe || 339 ||
[Analyze grammar]

saropaśyansuvistīrṇaṃ padmotpalajalāvṛtam |
tatrāvatāraṃ kṛtvā te bisāni ca kalāpaśaḥ || 340 ||
[Analyze grammar]

tīre nikṣipya sarasaścakruḥ puṇyāṃ jalakriyām |
athottīrya jalāttasmātte sametya parasparam || 341 ||
[Analyze grammar]

bisānyetānyapaśyaṃta idaṃ vacanamabruvan |
ṛṣaya ūcuḥ |
kena kṣudhābhitaptānāmasmākaṃ pāpakarmaṇām || 342 ||
[Analyze grammar]

nṛśaṃsenāpanītāni bisānyāhārakāṃkṣiṇā |
te śaṃkamānāstvanyonyaṃ paryapṛcchandvijottamāḥ || 343 ||
[Analyze grammar]

cakruśca niścayaṃ sarve śapathaṃ prati pārthiva |
kaśyapa uvāca |
sarvatra sarvaṃ haratu nyāsalopaṃ karotu ca || 344 ||
[Analyze grammar]

kūṭasākṣitvamabhyetu bisastainyaṃ karoti yaḥ |
daṃbhena dharmaṃ caratu rājānaṃ copasevatām || 345 ||
[Analyze grammar]

madhumāṃsaṃ samaśnātu bisastainyaṃ karoti yaḥ |
anṛtaṃ bhāṣatu sadā viṣayāṃścopasevatu || 346 ||
[Analyze grammar]

dadātu kanyāṃ śulkena bisastainyaṃ karoti yaḥ |
vasiṣṭha uvāca |
anṛtau maithunaṃ yātu divāsvapnaṃ niṣevatu || 347 ||
[Analyze grammar]

anyonyātithitāmetu bisastainyaṃ karoti yaḥ |
ekakūpe vasedgrāme brāhmaṇo vṛṣalīpatiḥ || 348 ||
[Analyze grammar]

tasya sālokyatāṃ yātu bisastainyaṃ karoti yaḥ |
bharadvāja uvāca |
nṛśaṃsasso'stu sarveṣu samṛdhyā cāpyahaṃkṛtaḥ || 349 ||
[Analyze grammar]

matsarī piśunaścaiva bisastainyaṃ karoti yaḥ |
pratyākrośatvavākruṣṭastāḍayatvanyatāḍitaḥ || 350 ||
[Analyze grammar]

vikrīṇātu rasāṃścaiva bisastainyaṃ karoti yaḥ |
gautama uvāca |
atithiṃ tvāgataṃ prāpya pākabhedaṃ karotu saḥ || 351 ||
[Analyze grammar]

śūdrānnaṃ ca sadāśnātu bisastainyaṃ karoti yaḥ |
datvā dānaṃ kīrtayatu parabhāryāsu tuṣyatu || 352 ||
[Analyze grammar]

ekākīmiṣṭamaśnīyādbisastainyaṃ karoti yaḥ |
viśvāmitra uvāca |
nityakāmaparaḥ sostu divase caiva maithunī || 353 ||
[Analyze grammar]

nityaṃ tu pātakī caiva bisastainyaṃ karoti yaḥ |
parāpavādaṃ vadatu paradārāṃśca sevatu || 354 ||
[Analyze grammar]

paraniṃdārataścāstu bisastainyaṃ karoti yaḥ |
mātaraṃ pitaraṃ caiva sovamanyatu durmatiḥ || 355 ||
[Analyze grammar]

samātaryanyabuddhisyād bisastainyaṃ karoti yaḥ |
parapākaṃ sadāśnātu paranārīṃ ca sevatu || 356 ||
[Analyze grammar]

vedavikrayakṛccāstu bisastainyaṃ karoti yaḥ |
jamadagniruvāca |
parasya yātu preṣyatvaṃ sa tu janmani janmani || 357 ||
[Analyze grammar]

sarvadharmakriyāhīno bisastainyaṃ karoti yaḥ |
śunaḥsakha uvāca |
nyāyena vedānadhyetu gṛhasthostu priyātithiḥ || 358 ||
[Analyze grammar]

satyaṃ vadatu vājasraṃ bisastainyaṃ karoti yaḥ |
agniṃ juhotu vidhivadyajñaṃ yajatu nityaśaḥ || 359 ||
[Analyze grammar]

brahmaṇassadanaṃ yātu bisastainyaṃ karoti yaḥ |
ṛṣaya ūcuḥ |
iṣṭameva dvijātīnāṃ yadidaṃ śapathīkṛtaṃ || 360 ||
[Analyze grammar]

tvayā kṛtaṃ bisastainyaṃ sarveṣāṃ naḥ śunaḥsakha |
śunaḥsakha uvāca |
mayā hyaṃtarhitānyāsanbisānīmāni vo dvijāḥ || 361 ||
[Analyze grammar]

dharmaṃ ca śrotukāmena jānīdhvaṃ māṃ ca vāsavam |
alobhādakṣayālokā jitā vo munisattamāḥ || 362 ||
[Analyze grammar]

vimānamadhitiṣṭhadhvaṃ gacchāmastridaśālayam |
tato maharṣayaste tu vijñāyātha puraṃdaram || 363 ||
[Analyze grammar]

ūcuḥ puraṃdaraṃ cedaṃ vākyaṃ vākyaviśāradāḥ |
ihāgatya naro yastu madhyamaṃ puṣkaraṃ viśet || 364 ||
[Analyze grammar]

trirātropoṣito bhūtvā labhedāvaśyakaṃ phalam |
dvādaśavārṣikīdīkṣā smṛtā yātu vanaukasāṃ || 365 ||
[Analyze grammar]

tasyāḥ phalaṃ samagraṃ ca labhediha na saṃśayaḥ |
nāsau durgatimāpnoti svagaṇaiḥ saha modate || 366 ||
[Analyze grammar]

viriñcisthānamāsādya tiṣṭhedvai brahmaṇo dinam |
pulastya uvāca |
iṃdreṇa saha saṃprītāstadā jagmustriviṣṭapam || 367 ||
[Analyze grammar]

evaṃ vilobhyamānāste lobhairbahuvidhairiha |
naiva lobhaṃ tathā cakrustena jagmustriviṣṭapam || 368 ||
[Analyze grammar]

idaṃ yaḥ śṛṇuyānnityamṛṣīṇāṃ caritaṃ śubham |
vimuktaḥ sarvapāpebhyaḥ svargaloke mahīyate || 369 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 19

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: