Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣmauvāca |
atyadbhutamidaṃ brahmanśrutavānasmi tattvataḥ |
abhiṣekaṃ tu gāyatryāḥ sadasyatra tathā kṛtam || 1 ||
[Analyze grammar]

virodhaṃ caiva sāvitryā śāpadānaṃ tathā kṛtam |
viṣṇunā ca yathā devī sarvasthāneṣu kīrtitā || 2 ||
[Analyze grammar]

gāyatrī cāpi rudreṇa stutā ca varavarṇinī |
taṃ śrutvā pratimātmānaṃ vistareṇa pitāmaham || 3 ||
[Analyze grammar]

prahṛṣṭāni ca romāṇi praśāṃtaṃ ca mano mama |
śrutvā me paramā prītiḥ kautūhalamathaiva hi || 4 ||
[Analyze grammar]

nārāyaṇastu bhagavānkṛtvā tāṃ paramāṃ ca vai |
brahmapatnyāḥ stutiṃ bhaktyā nyasyatāṃ parvatopari || 5 ||
[Analyze grammar]

uvāca vacanaṃ viṣṇustuṣṭipuṣṭipradāyakam |
śrīmati hrīmatī caiva yā ca devīśvarī tathā || 6 ||
[Analyze grammar]

etadeva śrutaṃ brahmaṃstava vaktrādviniḥsṛtam |
uttaraṃ tatra yadbhūtaṃ yacca tasminsthale kṛtam || 7 ||
[Analyze grammar]

ānupūrvyā ca tatsarvaṃ bhagavānvaktumarhati |
śrutena me dehaśuddhirbhaviṣyati na saṃśayaḥ || 8 ||
[Analyze grammar]

pulastya uvāca |
yajataḥ puṣkare tasya devasya parameṣṭhinaḥ |
śṛṇurājannidaṃ citraṃ pūrvameva yathākṛtam || 9 ||
[Analyze grammar]

ādau kṛtayuge tasminyajamāne pitāmahe |
marīciraṃgirāścaiva pulastyaḥ pulahaḥ kratuḥ || 10 ||
[Analyze grammar]

dakṣaḥ prajāpatiścaiva namaskāraṃ pracakrire |
vidyotamānāḥ puruṣāḥ sarvābharaṇabhūṣitāḥ || 11 ||
[Analyze grammar]

upanṛtyaṃti deveśaṃ viṣṇumapsarasāṃ gaṇāḥ |
tato gaṃdharvatūryaistu pratinaṃdya vihāyasi || 12 ||
[Analyze grammar]

bahubhiḥ saha gaṃdharvaiḥ pragāyati ca tuṃbaruḥ |
mahāśrutiścitrasena ūrṇāyuranaghastathā || 13 ||
[Analyze grammar]

gomāyussūryavarcāśca somavarcāśca kaurava |
yugapacca tṛṇāyuśca naṃdiścitrarathastathā || 14 ||
[Analyze grammar]

trayodaśaḥ śāliśirāḥ parjanyaśca caturdaśaḥ |
kaliḥ paṃcadaśaścātra tārakaścātra ṣoḍaśaḥ || 15 ||
[Analyze grammar]

hāhāhūhūśca gaṃdharvo haṃsaścaiva mahādyutiḥ |
ityete devagaṃdharvā upagāyaṃti te vibhum || 16 ||
[Analyze grammar]

tathaivāpsaraso divyā upanṛtyaṃti taṃ vibhuṃ |
dhātāryamā ca savitā varuṇoṃśo bhagastathā || 17 ||
[Analyze grammar]

iṃdro vivasvānpūṣā ca tvaṣṭā parjanya eva ca |
ityete dvādaśādityā jvalaṃto dīptatejasaḥ || 18 ||
[Analyze grammar]

cakrurasminsureśāśca namaskāraṃ pitāmahe |
mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ || 19 ||
[Analyze grammar]

ajaikapādahirbudhnyaḥ pinākī cāparājitaḥ |
bhavo viśveśvaraścaiva kapardī ca viśāṃpate || 20 ||
[Analyze grammar]

sthāṇurbhagaśca bhagavānrudrāstatrāvatasthire |
aśvinau vasavaścāṣṭau marutaśca mahābalāḥ || 21 ||
[Analyze grammar]

viśvedevāśca sādhyāśca tasmai prāṃjalayaḥ sthitāḥ |
śeṣādyāstu mahānāgā vāsukipramukhāhayaḥ || 22 ||
[Analyze grammar]

kāśyapaḥ kaṃbalaścāpi takṣakaśca mahābalaḥ |
ete nāgā mahātmānastasmai prāṃjalayaḥ sthitāḥ || 23 ||
[Analyze grammar]

tārkṣyaścāriṣṭanemiśca garuḍaśca mahābalaḥ |
vāruṇiścaivāruṇiśca vainateyā vyavasthitāḥ || 24 ||
[Analyze grammar]

nārāyaṇaśca bhagavānsvayamāgatya lokavān |
prāha lokaguruṃ śrīmānsahasarvairmaharṣibhiḥ || 25 ||
[Analyze grammar]

tvayā tatamidaṃ sarvaṃ tvayā sṛṣṭaṃ jagatpate |
tasmāllokeśvaraścāsi padmayone namostu te || 26 ||
[Analyze grammar]

yadatra te mayā kāryaṃ kartavyaṃ ca tadādiśa |
evaṃ provāca bhagavānsārdhaṃ devarṣibhiḥ prabhuḥ || 27 ||
[Analyze grammar]

namaskṛtya sureśāya brahmaṇe'vyaktajanmane |
sa ca tatrasthito brahmā tejasā bhāsayandiśaḥ || 28 ||
[Analyze grammar]

śrīvatsalomasaṃcchanno hemasūtreṇa rājatā |
surarṣipratimaḥ śrīmānsvayaṃbhūrbhūtabhāvanaḥ || 29 ||
[Analyze grammar]

śuciromā mahāvakṣāḥ sarvatejomayaḥ prabhuḥ |
yo gatiḥ puṇyaśīlānāmagatiḥ pāpakarmaṇāṃ || 30 ||
[Analyze grammar]

yogasiddhā mahātmāno yaṃ vidurlokamuttamaṃ |
yasyāṣṭaguṇamaiśvaryaṃ yamāhurdevasattamam || 31 ||
[Analyze grammar]

yaṃ prāpya śāśvataṃ viprā niyatā mokṣakāṃkṣiṇaḥ |
janmano maraṇāccaiva mucyaṃte yogabhāvitāḥ || 32 ||
[Analyze grammar]

yadetattapa ityāhuḥ sarvāśramanivāsinaḥ |
sevaṃsevaṃ yatāhārā duścaraṃ vratamāsthitāḥ || 33 ||
[Analyze grammar]

yonaṃta iti nāgeṣu procyate sarvayogibhiḥ |
sahasramūrddhā raktākṣaḥ śeṣādibhiranuttamaiḥ || 34 ||
[Analyze grammar]

yo yajña iti vipreṃdrairijyate svargalipsubhiḥ |
nānāsthānagatiḥ śrīmānekaḥ kaviranuttamaḥ || 35 ||
[Analyze grammar]

yaṃ devaṃ vetti vettāraṃ yajñabhāgapradāyinaṃ |
vṛṣāgnisūryacaṃdrākṣaṃ devamākāśavigrahaṃ || 36 ||
[Analyze grammar]

taṃ prapadyāmahe devaṃ bhagavanśaraṇārthinaḥ |
śaraṇyaṃ śaraṇaṃ devaṃ sarvadevabhavodbhavaṃ || 37 ||
[Analyze grammar]

ṛṣīṇāṃ caiva sraṣṭāraṃ lokānāṃ ca sureśvaraṃ |
priyārthaṃ caiva devānāṃ sarvasya jagataḥ sthitau || 38 ||
[Analyze grammar]

kavyaṃ pitṝṇāmucitaṃ surāṇāṃ havyamuttamaṃ |
yena pravartitaṃ sar taṃ natāsmassurottamaṃ || 39 ||
[Analyze grammar]

tretāgninā tu yajatā devena parameṣṭhinā |
yathāsṛṣṭiḥ kṛtā pūrvaṃ yajñasṛṣṭistathā punaḥ || 40 ||
[Analyze grammar]

tathā brahmāpyanaṃtena lokānāṃ sthitikāriṇā |
anvāsyamāno bhagavānvṛddhopyatha ca buddhimān || 41 ||
[Analyze grammar]

yajñavāṭamaciṃtyātmā gatastatra pitāmahaḥ |
dhanāḍhyairṛtvijaiḥ pūrṇaṃ sadasyaiḥ paripālitam || 42 ||
[Analyze grammar]

gṛhītacāpena tadā viṣṇunā prabhaviṣṇunā |
daityadānavarājāno rākṣasānāṃ gaṇāḥ sthitāḥ || 43 ||
[Analyze grammar]

ātmānamātmanā caiva ciṃtayāmāsa vai drutaṃ |
ciṃtayitvā yathātatvaṃ yajñaṃ yajñaḥ sanātanaḥ || 44 ||
[Analyze grammar]

varaṇaṃ tatra bhagavānkārayāmāsa ṛtvijām |
bhṛgvādyā ṛtvijaścāpi yajñakarmavicakṣaṇāḥ || 45 ||
[Analyze grammar]

cakrurbahvṛcamukhyaiśca proktaṃ puṇyaṃ yadakṣaraṃ |
śuśruvuste muniśreṣṭhā vitate tatra karmaṇi || 46 ||
[Analyze grammar]

yajñavidyā vedavidyā padakramavidāṃ tathā |
ghoṣeṇa paramarṣīṇāṃ sā babhūva ninādinā || 47 ||
[Analyze grammar]

yajñasaṃstaravidbhiśca śikṣāvidbhistathā dvijaiḥ |
śabdanirvacanārthajñaiḥ sarvavidyāviśāradaiḥ || 48 ||
[Analyze grammar]

mīmāṃsā hetuvākyajñaiḥ kṛtā nānāvidhā mukhe |
tatra tatra ca rājeṃdra niyatānsaṃśitavratān || 49 ||
[Analyze grammar]

japahomaparānmukhyāndadṛśustatravai dvijān |
yajñabhūmau sthitastasyāṃ brahmā lokapitāmahaḥ || 50 ||
[Analyze grammar]

surāsuraguruḥ śrīmānsevyamānaḥ surāsuraiḥ |
upāsate ca tatrainaṃ prajānāṃ patayaḥ prabhuṃ || 51 ||
[Analyze grammar]

dakṣo vasiṣṭhaḥ pulaho marīciśca dvijottamaḥ |
aṃgirā bhṛguratriśca gautamo nāradastathā || 52 ||
[Analyze grammar]

vidyāmānamaṃtarikṣaṃ vāyustejo jalaṃ mahī |
śabdaḥ sparśaśca rūpaṃ ca raso gaṃdhastathaiva ca || 53 ||
[Analyze grammar]

vikṛtaśca vikāraśca yaccānyatkāraṇaṃ mahat |
ṛgyajuḥ sāmātharvākhyā vedāścatvāra eva ca || 54 ||
[Analyze grammar]

śabdaḥ śikṣā niruktaṃ ca kalpaścchaṃdaḥ samanvitāḥ |
āyurveda dhanurvedau mīmāṃsā gaṇitaṃ tathā || 55 ||
[Analyze grammar]

hastyaśvajñānasahitā itihāsasamanvitāḥ |
etairaṃgairupāṃgaiśca vedāḥ sarve vibhūṣitāḥ || 56 ||
[Analyze grammar]

upāsate mahātmānaṃ sahoṃkāraṃ pitāmahaṃ |
tapaśca kratavaścaiva saṃkalpaḥ prāṇa eva ca || 57 ||
[Analyze grammar]

ete cānye ca bahavaḥ pitāmahamupasthitāḥ |
artho dharmaśca kāmaśca dveṣo harṣaśca sarvadā || 58 ||
[Analyze grammar]

śukro bṛhaspatiścaiva saṃvarto budha eva ca |
śanaiścaraśca rāhuśca grahāḥ sarve tathaiva ca || 59 ||
[Analyze grammar]

maruto viśvakarmā ca pitaraścāpi bhārata |
divākaraśca somaśca brahmāṇaṃ paryupāsate || 60 ||
[Analyze grammar]

gāyatrī durgataraṇī vāṇī saptavidhā tathā |
akṣarāṇi ca sarvāṇi nakṣatrāṇi tathaiva ca || 61 ||
[Analyze grammar]

bhāṣyāṇi sarvaśāstrāṇi dehavaṃti viśāṃpate |
kṣaṇā lavā muhūrtāśca dinaṃ rātristathaiva ca || 62 ||
[Analyze grammar]

arddhamāsāśca māsāśca kratavaḥ sarva eva ca |
upāsate mahātmānaṃ brahmāṇaṃ daivataiḥ saha || 63 ||
[Analyze grammar]

anyāśca devyaḥ pravarā hrīḥ kīrtirdyutireva ca |
prabhā dhṛtiḥ kṣamā bhūtirnītirvidyā matistathā || 64 ||
[Analyze grammar]

śrutiḥ smṛtistathā kṣāṃtiḥ śāṃtiḥ puṣṭistathā kriyā |
sarvāścāpsaraso divyā nṛtyagītaviśāradāḥ || 65 ||
[Analyze grammar]

upatiṣṭhaṃti brahmāṇaṃ sarvāstā devamātaraḥ |
vipracittiḥ śiviḥ śaṃkurayaḥśaṃkustathaiva ca || 66 ||
[Analyze grammar]

vegavānketumānugraḥ sogro vyagro mahāsuraḥ |
parighaḥ puṣkaraścaiva sāṃbośvapatireva ca || 67 ||
[Analyze grammar]

prahlādotha bali kuṃbhaḥ saṃhrādo gaganapriyaḥ |
anuhrādo hariharau varāhaśca kuśo rajaḥ || 68 ||
[Analyze grammar]

yonibhakṣo vṛṣaparvā liṃgabhakṣotha vai kuruḥ |
niḥprabhaḥ saprabhaḥ śrīmāṃstathaiva ca nirūdaraḥ || 69 ||
[Analyze grammar]

ekacakro mahācakro dvicakraḥ kulasaṃbhavaḥ |
śarabhaḥ śalabhaścaiva krapathaḥ krāpathaḥ krathaḥ || 70 ||
[Analyze grammar]

bṛhadvāṃtirmahājihvaḥ śaṃkukarṇo mahādhvaniḥ |
dīrghajihvorkanayano mṛḍakāyo mṛḍapriyaḥ || 71 ||
[Analyze grammar]

vāyurgariṣṭho namuciśśambaro vijvaro vibhuḥ |
viṣvaksenaścaṃdrahartā krodhavarddhana eva ca || 72 ||
[Analyze grammar]

kālakaḥ kalakāṃtaśca kuṃḍadaḥ samarapriyaḥ |
gariṣṭhaśca variṣṭhaśca pralaṃbo narakaḥ pṛthuḥ || 73 ||
[Analyze grammar]

iṃdratāpana vātāpī ketumānbaladarpitaḥ |
asilomā sulomā ca bāṣkali pramado madaḥ || 74 ||
[Analyze grammar]

sṛgālavadanaścaiva keśī ca śaradastathā |
ekākṣaścaiva rāhuśca vṛtraḥ krodhavimokṣaṇaḥ || 75 ||
[Analyze grammar]

ete cānye ca bahavo dānavā balavarddhanāḥ |
brahmāṇaṃ paryupāsaṃta vākyaṃ cedamathocire || 76 ||
[Analyze grammar]

tvayā sṛṣṭāḥ sma bhagavaṃstrailokyaṃ bhavatā hi naḥ |
dattaṃ suravaraśreṣṭha devebhyadhikāḥ kṛtāḥ || 77 ||
[Analyze grammar]

bhagavanniha kiṃ kurmo yajñe tava pitāmaha |
yaddhitaṃ tadvadāsmākaṃ samarthāḥ kāryanirṇaye || 78 ||
[Analyze grammar]

kimebhiste varākaiśca aditergarbhasaṃbhavaiḥ |
daivatairnihataiḥ sarvaiḥ parābhūtaiśca sarvadā || 79 ||
[Analyze grammar]

pitāmahosi sarveṣāmasmākaṃ daivataiḥ saha |
tava yajñasamāptau ca punarasmāsu daivataiḥ || 80 ||
[Analyze grammar]

śriyaṃ prati virodhaśca bhaviṣyati na saṃśayaḥ |
idānīṃ prekṣaṇaṃ kurmaḥ sahitāḥ sarvadānavaiḥ || 81 ||
[Analyze grammar]

pulastya uvāca |
sagarvaṃ tu vacasteṣāṃ śrutvā devo janārdanaḥ |
śakreṇa sahitaḥ śaṃbhumidamāha mahāyaśāḥ || 82 ||
[Analyze grammar]

vighnaṃ prakartuṃ vai rudra āyātā danupuṃgavāḥ |
brahmaṇāmaṃtritāśceha vighnārthaṃ prayataṃti te || 83 ||
[Analyze grammar]

asmābhistu kṣamākāryā yāvadyajñaḥ samāpyate |
samāpte tu kratāvasminyuddhaṃ kāryaṃ divaukasāṃ || 84 ||
[Analyze grammar]

yathānirdānavā bhūmistathā kāryaṃ tvayā vibho |
jayārthaṃ ceha śakrasya bhavatā ca mayā saha || 85 ||
[Analyze grammar]

dvijānāṃ pariveṣṭāro marutaḥ parikalpitāḥ |
dānavānāṃ dhanaṃ yacca gṛhītvā tadyajāmahe || 86 ||
[Analyze grammar]

atrāgateṣu vipreṣu duḥkhiteṣu janeṣviha |
vyayaṃ tasya kariṣyāmo dāsabhāve niveśitāḥ || 87 ||
[Analyze grammar]

vadaṃtamevaṃ taṃ viṣṇuṃ brahmā vacanamabravīt |
ete danusutāḥ kruddhā yuṣmākaṃ kopanepsitāḥ || 88 ||
[Analyze grammar]

bhavatā ca kṣamā kāryā rudreṇa saha daivataiḥ |
kṛte yugāvasāne tu samāptiṃ cakratau gate || 89 ||
[Analyze grammar]

mayā ca preṣitā yūyamete ca danupuṃgavāḥ |
saṃdhirvā vigraho vāpi sarvaiḥ kāryastadaiva hi || 90 ||
[Analyze grammar]

pulastya uvāca |
punastāndānavānbrahmā vākyamāha svayaṃprabhuḥ |
dānavairna virodhotra yajñe mama kathaṃcana || 91 ||
[Analyze grammar]

maitrabhāvasthitā yūyamasmatkārye ca nityaśaḥ |
dānavā ūcuḥ |
sarvametatkariṣyāmaḥ śāsanaṃ te pitāmaha || 92 ||
[Analyze grammar]

asmākamanujā devā bhayaṃ teṣāṃ na vidyate |
pulastya uvāca |
etacchutvā tadā teṣāṃ parituṣṭaḥ pitāmahaḥ || 93 ||
[Analyze grammar]

muhūrtaṃ tiṣṭhatāṃ teṣāmṛṣikoṭirupāgatā |
śrutvā paitāmahaṃ yajñaṃ teṣāṃ pūjāṃ tu keśavaḥ || 94 ||
[Analyze grammar]

āsanāni dadau teṣāṃ tadā devaḥ pinākadhṛt |
vasiṣṭhorghaṃ dadau teṣāṃ brahmaṇā paricoditaḥ || 95 ||
[Analyze grammar]

gāmarghaṃ ca tato datvā pṛṣṭvā kuśalamavyayam |
niveśaṃ puṣkare datvā sthīyatāmiti cābravīt || 96 ||
[Analyze grammar]

tataste ṛṣayaḥ sarve jaṭājinadharāstathā |
śobhayaṃtaḥ saraḥśreṣṭhaṃ gaṅgāmiva divaukasaḥ || 97 ||
[Analyze grammar]

muṃḍāḥ kāṣāyiṇaścaike dīrghaśmaśrudharāḥ pare |
viralairdaśanaiḥ keciccipiṭākṣāstathā pare || 98 ||
[Analyze grammar]

bṛhattanūdarāḥ kepi kekarākṣāstathāpare |
dīrghakarṇā vikarṇāśca karṇaiśca truṭitāstathā || 99 ||
[Analyze grammar]

dīrghaphālā viphālāśca snāyucarmāvaguṃṭhitāḥ |
nirgataṃ codaraṃ teṣāṃ munīnāṃ bhāvitātmanāṃ || 100 ||
[Analyze grammar]

dṛṣṭvā tu puṣkaraṃ tīrthaṃ dīpyamānaṃ samaṃtataḥ |
tīrthalobhānnaravyāghra tasya tīre vyavasthitāḥ || 101 ||
[Analyze grammar]

vālakhilyā mahātmāno hyaśmakuṭṭāstathāpare |
daṃtolūkhalinaścānye saṃprakṣālāstathāpare || 102 ||
[Analyze grammar]

vāyubhakṣā jalāhārāḥ parṇāhārāstathāpare |
nānā niyamayuktāśca tathā sthaṃḍilaśāyinaḥ || 103 ||
[Analyze grammar]

sarasyasminmukhaṃ dṛṣṭvā surūpāsyāḥ kṣaṇādabhuḥ |
kimetaditi ciṃtyātha nirīkṣya ca parasparam || 104 ||
[Analyze grammar]

asmiṃstīrthe darśanena mukhasyeha surūpatā |
mukhadarśanamityeva nāma kṛtvā tu tāpasāḥ || 105 ||
[Analyze grammar]

snātā niyamayuktāśca surūpāste tadābhavan |
devaputropamā jātā anaupamya guṇānvitāḥ || 106 ||
[Analyze grammar]

śobhamānā naraśreṣṭha sthitāḥ sarve vanaukasaḥ |
yajñopavītamātreṇa vyabhajaṃstīrthamaṃjasā || 107 ||
[Analyze grammar]

juhvataścāgnihotrāṇi cakruśca vividhāḥ kriyāḥ |
ciṃtayaṃto hi rājeṃdra tapasā dagdhakilbiṣāḥ || 108 ||
[Analyze grammar]

na yāsyāmo paraṃ tīrthaṃ jyeṣṭhabhāvetvidaṃ saraḥ |
jyeṣṭhapuṣkaramityeva nāma cakrurdvijātayaḥ || 109 ||
[Analyze grammar]

tatra kubjānbahūndṛṣṭvā sthitāṃstīrthasamīpataḥ |
babhūvurvismitāstatra janā ye ca samāgatāḥ || 110 ||
[Analyze grammar]

datvā dānaṃ dvijātibhyo bhāṃḍāni vividhāni ca |
śrutvā sarasvatīṃ prācīṃ snātukāmā dvijāgatāḥ || 111 ||
[Analyze grammar]

sarasvatītīrthavarā nānādvijagaṇairyutā |
badareṃgudakāśmarya plakṣāśvatthavibhītakaiḥ || 112 ||
[Analyze grammar]

paulomaiśca palāśaiśca karīraiḥ pīlubhistathā |
sarasvatītīrtharuhairdhanvanaiḥ syaṃdanaistathā || 113 ||
[Analyze grammar]

kapitthaiḥ karavīraiśca bilvairāmlātakaistathā |
atimuktakapaṃḍaiśca pārijātaiśca śobhitā || 114 ||
[Analyze grammar]

kadaṃbavanabhūyiṣṭhā sarvasatvamanoramā |
vāyvaṃbuphalaparṇādairdaṃtolūkhalikairapi || 115 ||
[Analyze grammar]

tathāśmakuṭṭamukhyaiśca variṣṭhairmunibhirvṛtā |
svādhyāyaghoṣasaṃghuṣṭā mṛgayūthaśatākulā || 116 ||
[Analyze grammar]

ahiṃsairdharmaparamaistathā cātīva śobhitā |
suprabhā kāṃcanākhyā ca prācī naṃdā viśālakā || 117 ||
[Analyze grammar]

srotobhiḥ paṃcabhistatra vartate puṣkare nadī |
pitāmahasya sadasi varttamāne mahītale || 118 ||
[Analyze grammar]

vitate yajñavāṭe tu svāgateṣu dvijādiṣu |
puṇyāhaghoṣairvitatairdevānāṃ niyamaistathā || 119 ||
[Analyze grammar]

deveṣu caiva vyagreṣu tasminyajñavidhau tathā |
tatra caiva mahārāja dīkṣite ca pitāmahe || 120 ||
[Analyze grammar]

yajatastasya satreṇa sarvakāmasamṛddhinā |
manasā ciṃtitā hyarthā dharmārthakuśalāstathā || 121 ||
[Analyze grammar]

upatiṣṭhaṃti rājeṃdra dvijātīṃstatra tatra ha |
jaguśca devagaṃdharvā nanṛtuścāpsarogaṇāḥ || 122 ||
[Analyze grammar]

vāditrāṇi ca divyāni vādayāmāsuraṃjasā |
tasya yajñasya saṃpatyā tutuṣudervatā api || 123 ||
[Analyze grammar]

vismayaṃ paramaṃ jagmuḥ kimu mānuṣayonayaḥ |
vartamāne tathā yajñe puṣkarasthe pitāmahe || 124 ||
[Analyze grammar]

abruvannṛṣayo bhīṣma tadā tuṣṭāssarasvatīm |
suprabhāṃ nāma rājeṃdra nāmnā caiva sarasvatīm || 125 ||
[Analyze grammar]

te dṛṣṭvā munayaḥ sarve vegayuktāṃ sarasvatīm |
pitāmahaṃ bhāsayaṃtīṃ kratuṃ te bahu menire || 126 ||
[Analyze grammar]

evameṣā saricchreṣṭhā puṣkareṣu sarasvatī |
pitāmahārthaṃ sambhūtā tuṣṭyarthaṃ ca manīṣiṇām || 127 ||
[Analyze grammar]

puṇyasya puṇyatākāri paṃcasrotāssarasvatī |
suprabhā nāma rājeṃndra nāmnā caiva sarasvatī || 128 ||
[Analyze grammar]

yatra te munayaśśāntā nānāsvādhyāyavādinaḥ |
te samāgatya ṛṣayassasmarurvai sarasvatīm || 129 ||
[Analyze grammar]

sābhidhyātā mahābhāgā ṛṣibhiḥ satrayājibhiḥ |
samāsthitā diśaṃ pūrvāṃ bhaktiprītā mahānadī || 130 ||
[Analyze grammar]

prācī pūrvāvahā nāmnā munivaṃdyā sarasvatī |
idamanyanmahārāja śṛṇvāścaryavaraṃ bhuvi || 131 ||
[Analyze grammar]

kṣato maṃkaṇako vipraḥ kuśāgreṇeti naḥ śrutam |
kṣatātkila kare tasya rājanśākarasosravat || 132 ||
[Analyze grammar]

sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭaḥ pranṛttavān |
tatastasminpranṛtte tu sthāvaraṃ jaṃgamaṃ ca yat || 133 ||
[Analyze grammar]

prānṛtyata jagatsarvaṃ tejasā tasya mohitam |
śakrādibhissurai rājannṛṣibhiśca tapodhanaiḥ || 134 ||
[Analyze grammar]

vijñaptastatra vai brahmā nāyaṃ nṛtyettathā kuru |
ādiṣṭo brahmaṇā rudra ṛṣerarthe narādhipa || 135 ||
[Analyze grammar]

nāyaṃ nṛtyedyathā bhīma tathā tvaṃ vaktumarhasi |
gatvā rudro muniṃ dṛṣṭvā harṣāviṣṭamatīva hi || 136 ||
[Analyze grammar]

bho bho viprarṣabha tvaṃ hi nṛtyase kena hetunā |
nṛtyamānena bhavatā jagatsarvaṃ ca nṛtyati || 137 ||
[Analyze grammar]

tenāyaṃ vāritaḥ prāha nṛtyanvai munisattamaḥ |
muniruvāca |
kiṃ na paśyasi me deva karācchākarasosravat || 138 ||
[Analyze grammar]

taṃ tu dṛṣṭvāpra nṛttohaṃ harṣeṇa mahatāvṛtaḥ |
taṃ prahasyābravīddevo muniṃ rāgeṇa mohitam || 139 ||
[Analyze grammar]

ahaṃ na vismayaṃ vipra gacchāmīha prapaśya māṃ |
evamukto muniśreṣṭho mahādevena kaurava || 140 ||
[Analyze grammar]

dhyāyamānastadā koyaṃ pratiṣiddhosmi yena hi |
aṃgulyagreṇa rājeṃdra svāṃguṣṭhastāḍitastathā || 141 ||
[Analyze grammar]

tato bhasmakṣatādrājannirgataṃ himapāṃḍuraṃ |
taddṛṣṭvā vrīḍitaścāsau prāha tatpādayoḥ patan || 142 ||
[Analyze grammar]

nānyaddevādahaṃ manye rudrātparataraṃ mahat |
carācarasya jagato gatistvamasi śūladhṛt || 143 ||
[Analyze grammar]

tvayā sṛṣṭamidaṃ sarvaṃ vadaṃtīha manīṣiṇaḥ |
tvāmeva sarvaṃ viśati punareva yugakṣaye || 144 ||
[Analyze grammar]

devairapi na śakyastvaṃ parijñātuṃ mayā kutaḥ |
tvayi sarve ca dṛśyante surā brahmādayopi ye || 145 ||
[Analyze grammar]

sarvastvamasi devānāṃ kartā kārayitā ca yaḥ |
tvatprasādātsurāḥ sarve bhavaṃtīhākutobhayāḥ || 146 ||
[Analyze grammar]

evaṃ stutvā mahādevamṛṣiśca praṇatobravīt |
bhagavaṃstvatprasādena tapo na kṣīyate tviha || 147 ||
[Analyze grammar]

tato devaḥ prītamanāstamṛṣiṃ punarabravīt |
tapaste varddhatāṃ vipra matprasādātsahasradhā || 148 ||
[Analyze grammar]

prācīmeveha vatsyāmi tvayā sārddhamahaṃ sadā |
sarasvatī mahāpuṇyā kṣetre cāsminviśeṣataḥ || 149 ||
[Analyze grammar]

na tasya durlarbhaṃ kiṃcidiha loke paratra ca |
sarasvatyuttare tīre yastyajedātmanastanum || 150 ||
[Analyze grammar]

prācītaṭe jāpyaparo na ceha mriyate punaḥ |
āpluto vājimedhasya phalamāpsyati puṣkalaṃ || 151 ||
[Analyze grammar]

niyamaiścopavāsaiśca karśayandehamātmanaḥ |
jalāhāro vāyubhakṣaḥ parṇāhāraśca tāpasaḥ || 152 ||
[Analyze grammar]

tathā sthaṃḍilaśāyī ca ye cānye niyamāḥ pṛthak |
karoti yo dvijaśreṣṭho niyamāṃstānvratāni ca || 153 ||
[Analyze grammar]

sa yāti śuddhadehaśca brahmaṇaḥ paramaṃ padaṃ |
tasmiṃstīrthe tu yairdattaṃ tilamātraṃ tu kāṃcanaṃ || 154 ||
[Analyze grammar]

merudānasamaṃ tatsyātpurā prāha prajāpatiḥ |
tasmiṃstīrthe tu ye śrāddhaṃ kariṣyaṃti hi mānavāḥ || 155 ||
[Analyze grammar]

ekaviṃśakulopetāḥ svargaṃ yāsyaṃti te narāḥ |
pitṝṇāṃ ca śubhaṃ tīrthaṃ piṃḍenaikena tarpitāḥ || 156 ||
[Analyze grammar]

brahmalokaṃ gamiṣyaṃti svaputreṇeha tāritāḥ |
bhūyaścānnaṃ na cecchaṃti mokṣamārgaṃ vrajaṃti te || 157 ||
[Analyze grammar]

prācīnatvaṃ sarasvatyā yathā bhūtaṃ śṛṇuṣva tat |
sarasvatī purā proktā devaiḥ sarvaiḥ savāsavaiḥ || 158 ||
[Analyze grammar]

taṭaṃ tvayā prayātavyaṃ pratīcyāṃ lavaṇodadheḥ |
vaḍavāgnimimaṃ nītvā samudre nikṣipasva ha || 159 ||
[Analyze grammar]

evaṃ kṛte surāḥ sarve bhavaṃti bhayavarjitāḥ |
anyathā vāḍavāgnistu dahate svena tejasā || 160 ||
[Analyze grammar]

tasmādrakṣasva vibudhānetasmādacirādbhayāt |
māteva bhava suśroṇi surāṇāmabhayapradā || 161 ||
[Analyze grammar]

evamuktā tu sā devī viṣṇunā prabhaviṣṇunā |
āha nāhaṃ svataṃtrāsmi pitā me vriyatāṃ svarāṭ || 162 ||
[Analyze grammar]

tadājñākāriṇī nityaṃ kumārīha dhṛtavratā |
pitrādeśādvinā nāhaṃ padamekamapi kvacit || 163 ||
[Analyze grammar]

gacchāmi tasmātkopyanya upāyaściṃtyatāmaho |
tadāśayaṃ viditvāhuste sametya pitāmahaṃ || 164 ||
[Analyze grammar]

nānyena śakyate netuṃ vaḍavāgniḥ pitāmaha |
adṛṣṭadoṣāmmuktvaikāṃ kumārīṃ tanayāṃ tava || 165 ||
[Analyze grammar]

sarasvatīṃ samānīya kṛtvāṃke varavarṇinīṃ |
śirasyāghrāyasasnehamuvācāthasarasvatīm || 166 ||
[Analyze grammar]

māṃ ca devi surāḥ prāhuḥ sa tvaṃ brūhi yaśasvinīm |
nītvā vinikṣipedenaṃ bāḍavaṃ lavaṇāṃbuni || 167 ||
[Analyze grammar]

piturvākyaṃ hi tacchrutvā viyuktā kurarī yathā |
pitrā tadaiva sā kanyā rurude dīnamānasā || 168 ||
[Analyze grammar]

śobhate tanmukhaṃ tasyāḥ śokabāṣpāvilekṣaṇaṃ |
sitaṃ vikasitaṃ tadvatpadmaṃ toyakaṇokṣitam || 169 ||
[Analyze grammar]

tattathāvidhamālokya pitāmahapurassarāḥ |
vibudhāḥ śokabhāvasya sarve vaśamupāgatāḥ || 170 ||
[Analyze grammar]

saṃstabhya hṛdayaṃ tasyāḥ śokasaṃtāpitaṃ tadā |
pitāmahastāmuvāca mā rodīrnāsti te bhayam || 171 ||
[Analyze grammar]

māna lābhaśca bhavitā tava devānubhāvataḥ |
nītvā kṣārodamadhye tu kṣipasva jvalanaṃ sute || 172 ||
[Analyze grammar]

evamuktā tu sā bālā bāṣpākulitalocanā |
praṇamya padmajanmānaṃ gacchāmyuktavatī tu sā || 173 ||
[Analyze grammar]

mā bhairuktā punastaistu pitrā cāpi tathaiva sā |
tyaktvā bhayaṃ hṛṣṭamanāḥ prayātuṃ samavasthitā || 174 ||
[Analyze grammar]

tasyāḥ prayāṇasamaye śaṃkhaduṃdubhinisvanaiḥ |
maṃgalānāṃ ca nirghoṣairjagadāpūritaṃ śubhaiḥ || 175 ||
[Analyze grammar]

sitāṃbaradharādhanyā sitacaṃdanamaṃḍitā |
śaradaṃbujasacchāya tārahāravibhūṣitā || 176 ||
[Analyze grammar]

saṃpūrṇacaṃdravadanā padmapatrāyatekṣaṇā |
śubhāṃ kīrtiṃ sureśasya pūrayaṃtī diśo daśa || 177 ||
[Analyze grammar]

svatejasā taddhṛdayānniḥsṛtā bhāsayajjagat |
anuvrajantī tāṃ gaṃgā tayoktā varavarṇinī || 178 ||
[Analyze grammar]

drakṣyāmi tvāṃ punarahaṃ prayāsi kutra me sakhi |
evamuktā tu sā gaṃgā provāca madhurāṃ giram || 179 ||
[Analyze grammar]

yadaivāyāsyasi prācīṃ diśaṃ māṃ paśyase śubhe |
vibudhaistvaṃ parivṛtā darśanaṃ tava saṃśraye || 180 ||
[Analyze grammar]

udaṅmukhī tadā bhūtvā tyaja śokaṃ śucismite |
ahaṃ codaṅmukhī puṇyā tvaṃ tu prācī sarasvati || 181 ||
[Analyze grammar]

tatra kratuśataṃ puṇyaṃ snānadānena suvrate |
śrāddhadāne tathā nityaṃ pitṝṇāṃ dattamakṣayam || 182 ||
[Analyze grammar]

ye kariṣyaṃti manujā vimuktāstte ṛṇaistribhiḥ |
mokṣamārgaṃ gamiṣyaṃti vicāro nātra vidyate || 183 ||
[Analyze grammar]

tāmuvāca tato gaṃgā punardarśanamastu te |
gaccha svamālayaṃ bhadre smartavyāhaṃ tvayānaghe || 184 ||
[Analyze grammar]

yamunāpi tathaivaṃ sā gāyatrī ca manoramā |
sāvitryā sahitāḥ sarvāḥ sakhīṃ saṃpraiṣayaṃstathā || 185 ||
[Analyze grammar]

tato visṛjya tāndevānnadī bhūtvā sarasvatī |
uttaṃkasyāśramapada udbhūtā sā manasvinī || 186 ||
[Analyze grammar]

adhastātplakṣavṛkṣasya avaropya ca tāṃ tanum |
avatīrṇā mahābhāgā devānāṃ paśyatāṃ tadā || 187 ||
[Analyze grammar]

viṣṇurūpastaruḥ sotra sarvadevaistu vaṃditaḥ |
saṃsevyaśca dvijairnityaṃ phalahetormahodayaḥ || 188 ||
[Analyze grammar]

anekaśākhāvitataścaturmukha ivāparaḥ |
tatkoṭarakuṭīkoṭi praviṣṭānāṃ dvijanmanām || 189 ||
[Analyze grammar]

śrūyaṃte vividhā vācaḥ surāṇāṃ raktacetasām |
vanaspatirapuṣpopi puṣpitaścopalakṣyate || 190 ||
[Analyze grammar]

jātīcaṃpakavatpuṣpaiḥ śākhālagnaiḥ śukaiḥ śubhaiḥ |
ketakībhiḥ surabhibhiraśobhata saridvarā || 191 ||
[Analyze grammar]

kokilābhissa māleva phenakaiḥ puṣpiteva sā |
hareṇeva yathā gaṃgā plakṣeṇaiva hi sā tathā || 192 ||
[Analyze grammar]

tatrāṃbhasthā tadā devaṃ provācātha janārdanam |
samarpayasva taṃ vahniṃ devādeśaṃ karomyaham || 913 ||
[Analyze grammar]

evamuktena sā tena pratyuktā viṣṇunā tadā |
na te dāhabhayaṃ tyājyastvayāyaṃ vahnirāṭsvayam || 194 ||
[Analyze grammar]

paścimaṃ sāgaraṃ netuṃ vāḍavajvalanaṃ śubhe |
evaṃ krameṇa gacchaṃtyā tadāpaṃ prāpsyate śubhe || 195 ||
[Analyze grammar]

tatastaṃ śātakuṃbhasthaṃ kṛtvāsau vaḍavānalaṃ |
samarpayata goviṃdaḥ sarasvatyā mahodare || 196 ||
[Analyze grammar]

sā taṃ gṛhītvā suśroṇī pratīcyabhimukhī yayau |
aṃtarddhānena saṃprāptā puṣkaraṃ sā mahānadī || 197 ||
[Analyze grammar]

maryādāparvate tasminsaṃbhūtā vimalā sarit |
puṣkarāraṇyaṃ vipulaṃ surasiddhaniṣevitam || 198 ||
[Analyze grammar]

pitāmahena yatrāsīdyajñasatraṃ niṣevitam |
sidhyarthaṃ munimukhyānāmāgatāsau mahānadī || 199 ||
[Analyze grammar]

yeṣu tatra kṛto homaḥ kuṃḍeṣvāsīdviriṃcinā |
tāni sarvāṇi saṃplāvya toyenāpyudgatā hi sā || 200 ||
[Analyze grammar]

tatra kṣetre mahāpuṇyā puṣkare sā tathotthitā |
tena tatpūraṇaṃ proktaṃ vāyunā jagadāyuṣā || 201 ||
[Analyze grammar]

sāpi tatkṣetramāsādya puṇyaṃ puṇyā mahānadī |
sarasvatī sthitā devī martyānāṃ pāpanāśinī || 202 ||
[Analyze grammar]

tatra ye śubhakarmāṇaḥ puṣkarasthāṃ sarasvatīm |
paśyaṃti te na paśyaṃti sughorāṃ tāmadhogatiṃ || 203 ||
[Analyze grammar]

yaḥ punastatra bhāvena naraḥ snānaṃ samācaret |
sa brahmalokamāsādya brahmaṇā saha modate || 204 ||
[Analyze grammar]

yastu dadyāttatra dadhi brāhmaṇāya manoramam |
sopyagnilokamāsādya bhuṃkte bhogānsuśobhanān || 205 ||
[Analyze grammar]

varaṃ prāvaraṇaṃ yopi bhaktyā dadyāddvijātaye |
sopi sadvastradānasya phalaṃ daśaguṇaṃ labhet || 206 ||
[Analyze grammar]

jyeṣṭhakuṃḍe naraḥ snātvā yaḥ saṃtarpayate pitṝn |
sa tānuddharate sarvānnarakādapi śuddhadhīḥ || 207 ||
[Analyze grammar]

kṣetre paitāmahe pūte puṇyāṃ prāpya sarasvatīm |
naraḥ kiṃ prārthayedanyattīrthaṃ brahmasutobravīt || 208 ||
[Analyze grammar]

tasmātsarveṣu tīrtheṣu snātaḥ prāpnoti yatphalam |
tatsarvaṃ prāpnuyānmartyo jyeṣṭhakuṃḍe sakṛtplutaḥ || 209 ||
[Analyze grammar]

kimatra bahunoktena kṣetraṃ tīrthaṃ gatiśśubhā |
yenaitattritayaṃ prāptaṃ prāptā tena gatiḥ parā || 210 ||
[Analyze grammar]

kāle kṣetre tathā tīrthe snātvā hutvāpi tatra yaḥ |
prayacchate dvijāyārthaṃ sonaṃtaṃ sukhamaśnute || 211 ||
[Analyze grammar]

kārttike māsi śukle ca vaiśākhe śaśibhūṣaṇe |
caṃdrasūryoparāge ca kāle ca kurujāṃgale || 212 ||
[Analyze grammar]

kṣetreṣveteṣu tīrthāni yānyuktāni munīśvaraiḥ |
teṣāṃ puṇyatamaṃ tīrthamidamāha pitāmahaḥ || 213 ||
[Analyze grammar]

kuṃḍe tu madhyame snātvā kārtikyāṃ yaḥ pumāndvije |
prayacchate cāpi dravyaṃ sośvamedhamavāpnuyāt || 214 ||
[Analyze grammar]

evaṃ kaniṣṭhakepyatra kuṃḍe snātvā samādhinā |
yaḥ prayacchati viprāya surūpāmapi śālikām || 215 ||
[Analyze grammar]

sa prayāti naraḥ kṣipramagnilokaṃ manoramam |
triḥsaptakulasaṃyukto bhuṃkte tatra mahāphalam || 216 ||
[Analyze grammar]

tasmātsarvaprayatnena gamanāya matiḥ sthirā |
puruṣeṇa tu kartavyā puṣkarāvāptaye śubhā || 217 ||
[Analyze grammar]

puṣkarāraṇyamāsādya prācī yatra sarasvatī |
matiḥ smṛtiḥ śubhā prajñā medhā buddhirdayāparā || 218 ||
[Analyze grammar]

sarasvatyāstu paryāyāṣṣaḍete saṃprakīrtitāḥ |
tataḥ prabhṛti yatrāsau prācībhūtā sarasvatī || 219 ||
[Analyze grammar]

tatrasthaṃ tajjalaṃ yepi paśyaṃti taṭasaṃsthitāḥ |
tepyaśvamedhasyaphalaṃ labhaṃte nātra saṃśayaḥ || 220 ||
[Analyze grammar]

yovatīrya punastatra kaścitsnānaṃ samācaret |
naraḥ samādhiyukto vai brahmaṇonucaro bhavet || 221 ||
[Analyze grammar]

śākādināpi hi pitṝnyastatrārcayate naraḥ |
sopyeti vipulānbhogāṃsteṣāmevānubhāvataḥ || 222 ||
[Analyze grammar]

ye punarvidhinā tatra śrāddhaṃ kurvaṃti mānavāḥ |
te nayaṃti pitṝnsvargaṃ narakādapi duḥkhadāt || 223 ||
[Analyze grammar]

tṛpyaṃti pitarastasya yastatra kuśamiśritam |
snātvā prayacchate toyaṃ pūtaṃ teṣāṃ tilānvitam || 224 ||
[Analyze grammar]

sarveṣāmeva tīrthānāmidamevādhikaṃ smṛtam |
āditīrthamidaṃ tasmāttīrthānāṃ bhuvi viśrutam || 225 ||
[Analyze grammar]

dharmāpavargayoḥnakrīḍānanidhibhūtamavasthitam |
sarasvatyānapunaścaivanasametaṃnaguṇavattaram || 226 ||
[Analyze grammar]

dharmārthakāmamokṣāṇāṃ caturṇāmapi dāyakam |
yepyatra malanāśāya pumāṃso viviśurjalam || 227 ||
[Analyze grammar]

gopradānasamaṃ teṣāṃ sukhenaiva phalaṃ bhavet |
suvarṇadānena samamevamāhurmanīṣiṇaḥ || 228 ||
[Analyze grammar]

tarpaṇātpiṇḍadānācca narakeṣvapi saṃsthitāḥ |
svargaṃ prayānti pitarastatra putreṇa tāritāḥ || 229 ||
[Analyze grammar]

puṣkarepi sarasvatyāṃ ye pibanti jalaṃ janāḥ |
te labhante'kṣayānlokānbrahmaviśveśavaṃditān || 230 ||
[Analyze grammar]

svarganiśreṇikābhūtā puṣkare ca sarasvatī |
sā puṇyavadbhissaṃprāptuṃ puṃbhiśśakyā mahānadī || 231 ||
[Analyze grammar]

munibhardharmatattvajñaistatra tatra niṣevitā |
tasmātsarvatra sā devī pavitrā sarvatassthitā || 232 ||
[Analyze grammar]

puṣkare tu viśeṣeṇa pūtātpūtatamā hi sā |
nadī sarasvatī puṇyā sulabhā jagati sthitā || 233 ||
[Analyze grammar]

durlabhā sā kurukṣetre prabhāse puṣkare tathā |
tattīrthaṃ sarvatīrthānāṃ pravaraṃ vihitaṃ bhuvi || 234 ||
[Analyze grammar]

dharmārthakāmamokṣāṇāṃ caturṇāmapi sādhakam |
prācīṃ sarasvatīṃ prāpya yonyattīrthaṃ hi mārgate || 235 ||
[Analyze grammar]

sa karasthaṃ samutsṛjya hyamṛtaṃ viṣamicchati |
jyeṣṭhe jyeṣṭhā prayāgasya madhyame madhyamā smṛtā || 236 ||
[Analyze grammar]

pradakṣiṇaṃ tato gacchetkanīyāṃsaṃ vicakṣaṇaḥ |
triṣvapyeteṣu snāyīta kuryāccāpi pradakṣiṇam || 237 ||
[Analyze grammar]

prayacchati pitṛbhyo yastoyaṃ teṣāṃ tilānvitam |
tepi tuṣṭāḥ punastasya prayacchaṃtyamitaṃ phalam || 238 ||
[Analyze grammar]

yaḥ snātvā prayato nityaṃ tataḥ paśyetpitāmaham |
anulomavilomābhyāṃ tathā vyastasamastayoḥ || 239 ||
[Analyze grammar]

snātavyaṃ puṣkare nityaṃ brahmalokamabhīpsitā |
trīṇi śṛṃgāṇi śubhrāṇi trīṇi prasravaṇāni ca || 240 ||
[Analyze grammar]

puṣkarāṇi prasiddhāni na vidmastatra kāraṇaṃ |
kanīyāṃsaṃ madhyamaṃ ca tṛtīyaṃ jyeṣṭhapuṣkaraṃ || 241 ||
[Analyze grammar]

śṛṃgaśadbābhidhānāni śubhaprasravaṇāni ca |
dharmārthakāmamokṣāṇāṃ saṃkalpairaphalaṃ naraḥ || 242 ||
[Analyze grammar]

yastatra saṃtyajeddehaṃ mokṣaṃ prāpnotyasaṃśayam |
prayataḥ saṃyatastasyāṃ snātvā dadyādvije śubhām || 243 ||
[Analyze grammar]

gāmekāṃ maṃtrapūtāṃ ca lokānāpnotimokṣadān |
kimatra bahunoktena rātrāvapi hi yorthine || 244 ||
[Analyze grammar]

arthaṃ prayacchate snātvā sonantaṃ sukhamaśnute |
tatra dānaṃ praśaṃsaṃti tilānāṃ munisattamāḥ || 245 ||
[Analyze grammar]

kṛṣṇapakṣe caturdaśyāṃ snānaṃ ca vihitaṃ sadā |
piṇyākena guḍenāpi piṃḍaṃ yotra prayacchati || 246 ||
[Analyze grammar]

pitṝṇāṃ prayato bhūtvā pitṛlokaṃ sa yachati |
puṣkarāraṇyamāsādya punastasmātsarasvatī || 247 ||
[Analyze grammar]

aṃtarddhānaṃ gatā gaṃtuṃ pravṛttāgapaścimāmukhī |
nātidūre tatastasya puṣkarasya suśobhanā || 248 ||
[Analyze grammar]

kharjūravanamāsādya phalapuṣpopaśobhitaṃ |
tatroṣitvā punardevī vane munimanorame || 249 ||
[Analyze grammar]

sarvartukusumākīrṇe siddhacāraṇasevite |
naṃdā nāma saricchreṣṭhā triṣulokeṣu viśrutā || 250 ||
[Analyze grammar]

mīnanakrajhaṣopetā vimalodakapūritā |
sūta uvāca |
atha devavrataḥprāha kimanyā sā saridvarā || 251 ||
[Analyze grammar]

etanme kautukaṃ brahmannaṃdā śabdā sarasvatī |
yathābhūtā yena kṛtā kāraṇena saridvarā || 252 ||
[Analyze grammar]

evamukte pulastyaḥ sa bhīṣmāyaitatpurātanaṃ |
ākhyātumupacakrāma naṃdā nāma yatassmṛtaṃ || 253 ||
[Analyze grammar]

kṣatravratadharo nityamāsīdrājā prabhaṃjanaḥ |
pravṛttosau mṛgānhaṃtuṃ vane tasminmahābalaḥ || 254 ||
[Analyze grammar]

sa dadarśa tatastasminmṛgīṃ gulmāṃtare sthitāṃ |
mārgaṇena sutīkṣṇena tāṃ vivyādha purogatāṃ || 255 ||
[Analyze grammar]

sā vilokya diśaḥ sarvāstaṃ dṛṣṭvā śarapāṇinaṃ |
āha kiṃ te kṛtaṃ mūḍha tvayaitatkarmaduṣkaraṃ || 256 ||
[Analyze grammar]

stanaṃ tāvatprayacchāmi sutasyādhomukhī sthitā |
māṃsalobhena viddhāhaṃ tarasā hyakutobhayā || 257 ||
[Analyze grammar]

pibaṃtaṃ guptavatsaṃ ca gūḍhamaithunamāgataṃ |
evaṃvidhaṃ mṛgaṃ rājanna hanyātprāṅmayā śrutaṃ || 258 ||
[Analyze grammar]

stanaṃ tu tanayasyāsya prayacchaṃtī tvayā hatā |
bāṇenāśanikalpena nirdoṣā vanamāgatā || 259 ||
[Analyze grammar]

tasmāttvamapi durbuddhe kravyādatvamavāpsyasi |
vanesminkaṃṭakākīrṇe vyāghrarūpaṃ tvamāpnuhi || 260 ||
[Analyze grammar]

śāpapradānaṃ śrutvaivaṃ sa rājāpurataḥ sthitaḥ |
provāca prāṃjalirbhūtvā tāṃ mṛgīṃ vyathitendriyaḥ || 261 ||
[Analyze grammar]

stanaṃ tu tanayasyeha prayacchaṃtī na me matā |
ajñānena hatā bhadre prasīda susamādhinā || 262 ||
[Analyze grammar]

vyāghrarūpamahaṃ tyaktvā prāpsyāmi mānuṣaṃ kadā |
evaṃvidhasya śāpasya vimokṣaṃ śaṃsa me mṛgi || 263 ||
[Analyze grammar]

evamukte mṛgī tasya provāca vacanaṃ śubham |
rājannabdaśatāṃte tu śāpasyāgatayā gavā || 264 ||
[Analyze grammar]

naṃdayā saha saṃvādamāsādyāṃto bhaviṣyati |
mṛgyokte vacane rājā vyāghra evābhavattadā || 265 ||
[Analyze grammar]

nakhadaṃṣṭrāyudhopeto vyāghrarūpoti bhīṣaṇaḥ |
tatrāsau bhakṣayannāste mṛgānhatvā catuṣpadaḥ || 266 ||
[Analyze grammar]

dvipadānapi tatrasthānkālena kramayojitān |
evaṃ tatra vane tasya saṃvatsaraśataṃ gatam || 267 ||
[Analyze grammar]

ātmānaṃ niṃdamānasya mṛgamāṃsāni khādataḥ |
kadāhaṃ mānuṣaṃ bhāvaṃ gamiṣyāmīdṛśaṃ punaḥ || 268 ||
[Analyze grammar]

kutsitaṃ na kariṣyāmi viyonikaraṇaṃ mahat |
kurvatā māṃsalobhena mṛgayāṃ paridhāvatā || 269 ||
[Analyze grammar]

āpadāsahitaṃ prāptaṃ mānuṣāṇāṃ bhayāvaham |
darśanaṃ duḥkhadaṃ mahyaṃ mṛgāṇāṃ mānuṣaiḥ saha || 270 ||
[Analyze grammar]

pāpena pāpatāṃ nīto hyapāpe'pi satāṃ kule |
utpanno vikṛtiṃ nītaḥ paśya kālasya paryayam || 271 ||
[Analyze grammar]

tasmānme sukṛtaṃ nāsti hiṃsāpyekā vigarhitā |
tayā tu prāpyate duḥkhaṃ na ca mokṣo bhaviṣyati || 272 ||
[Analyze grammar]

kathaṃ me bhavitā mokṣaḥ kathaṃ satyā mṛgī bhavet |
gate varṣaśate tasya vasatastadvane tadā || 273 ||
[Analyze grammar]

āyātaṃ gokulaṃ kāle yavasodakakāraṇāt |
govāṭavāṭīsaṃsthānaṃ tattatra samavasthitam || 274 ||
[Analyze grammar]

vanopakaṇṭhe maṃthānaraveṇāpūritaṃ ca yat |
kṣībairgopaiḥ samākīrṇaṃ pādapairapitadvanam || 275 ||
[Analyze grammar]

niśivaṃśaravopetaṃ gopīnāṃ ca śubhapradam |
evaṃ tu vasatastasya kharjūravanasaṃsadi || 276 ||
[Analyze grammar]

hṛṣṭā tuṣṭā ca puṣṭā ca naṃdā vai nāma nāmataḥ |
gomaṃḍalasya sāmukhyā haṃsavarṇā ghaṭasravā || 277 ||
[Analyze grammar]

dīrghaghoṇā vibhaktāṃgī baṃdhurāṃgī tanutvacā |
nīlakaṃṭhā śubhagrīvā ghaṃṭālī madhurasvanā || 278 ||
[Analyze grammar]

sā ca yūthasya sarvasya puraścarati nirbhayā |
ghāsasthānaṃ carecchannaṃ gatvaikā ca yathāsukham || 279 ||
[Analyze grammar]

yatheṣṭakāmā surabhī channaṃ carati vai tṛṇam |
rohito nāma tatrānyaḥ parvataḥ saritastaṭe || 280 ||
[Analyze grammar]

anekakaṃdaradarī guhāsatva niṣevitaḥ |
tasya pūrvottarebhāge ghore tṛṇasamākule || 281 ||
[Analyze grammar]

saṃkaṭe viṣame durge bhairave lomaharṣaṇe |
mṛgasiṃhasamākīrṇe bahu śvāpada sevite || 282 ||
[Analyze grammar]

vallīvṛkṣādigahane śivāśata ninādite |
durgesminvasate raudraḥ kāmarūpī bhayaṃkaraḥ || 283 ||
[Analyze grammar]

dvīpī śoṇita digdhāṃso ghoradaṃṣṭrānakhāyudhaḥ |
naṃdo nāma sa dharmātmā sa ca gopīhite rataḥ || 284 ||
[Analyze grammar]

acchinnāgraistṛṇairdīrghairgodhanaṃ parirakṣati |
tasya yūthaparibhraṣṭā sānaṃdā tṛṇalipsayā || 285 ||
[Analyze grammar]

caraṃtī vyāghrapurataḥ sā dhenuḥ pratyupasthitā |
abhyadravacca tāṃ dvīpī tiṣṭhatiṣṭheti cābravīt || 286 ||
[Analyze grammar]

tvamadya vihito bhakṣaḥ svayaṃ prāptāsi dhenuke |
dvīpinaśca vacaḥ śrutvā niṣṭhuraṃ romaharṣaṇaṃ || 287 ||
[Analyze grammar]

śuklarūpānvitaṃ bālaṃ bhadramiṃdusamaprabham |
vatsaṃ smarati sā dhenuḥ snehāktā gadgadākṣaram || 288 ||
[Analyze grammar]

dahyaṃtī putraśokena naṃdā sā putravatsalā |
rudaṃtī karuṇaṃ caiva nirāśā putradarśane || 289 ||
[Analyze grammar]

dvīpī dṛṣṭvā tu tāṃ dhenuṃ kraṃdamānāṃ suduḥkhitām |
uvāca vacanaṃ ghoraṃ dhenuke kiṃ prarudyate || 290 ||
[Analyze grammar]

daivātsukhopapannāsi bhakṣastvaṃ me yadṛcchayā |
rudaṃtyā vā hasaṃtyā vā tavāttaṃ jīvitaṃ bhavet || 291 ||
[Analyze grammar]

vihitaṃ bhujyate loke svayaṃprāptāsi dhenuke |
mṛtyuste vihitodyaiva vṛthā kimanuśocasi || 292 ||
[Analyze grammar]

papraccha tāṃ punardvīpī kimarthaṃ ruditaṃ tvayā |
kautukaṃ cātra me jātaṃ mahanme kathayasva vai || 293 ||
[Analyze grammar]

vyāghrasya vacanaṃ śrutvā naṃdā vākyamathābravīt |
kṣaṃtumarhasi me nātha kāmarūpinnamostu te || 294 ||
[Analyze grammar]

tvāṃ samāsādya lokasya paritrāṇaṃ na vidyate |
jīvitārthaṃ na śocāmi prāptavyaṃ maraṇaṃ mayā || 295 ||
[Analyze grammar]

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca |
tasmādaparihāryerthe na śocāmi mṛgādhipa || 296 ||
[Analyze grammar]

devairapi yathā sarvairmarttavyamavaśairdhruvam |
tasmāttu nāhamevaikā vyāghra śocāmi jīvitam || 297 ||
[Analyze grammar]

kiṃtu snehena vai sādho duḥkhena ruditaṃ mayā |
asti me hṛdi saṃtāpastaṃ ca tvaṃ śrotumarhasi || 298 ||
[Analyze grammar]

prathame vayasi prāpte prasūtāhaṃ mṛgādhipa |
iṣṭaḥ prathamajātaśca sutastu mama bālakaḥ || 299 ||
[Analyze grammar]

kṣīrapāyī ca me vatsastṛṇaṃ nādyāpi jighrati |
sa ca gopakule baddhaḥ kṣudhārto māmavekṣate || 300 ||
[Analyze grammar]

tamahaṃ cānuśocāmi kathaṃ jīviṣyate sutaḥ |
tasyecchāmi stanaṃ dātuṃ putrasnehavaśaṃ gatā || 301 ||
[Analyze grammar]

pāyayitvā stanaṃ vatsamavalihya ca mūrddhani |
sakhīnāmarpayitvā tu saṃdiśya ca hitāhitam || 302 ||
[Analyze grammar]

punaḥ pratyāgamiṣyāmi yatheṣṭaṃ bhakṣayiṣyasi |
sa naṃdāyā vacaḥ śrutvā mṛgeṃdraḥ punarabravīt || 303 ||
[Analyze grammar]

kiṃ te putreṇa karttavyaṃ maraṇaṃ kiṃ na budhyase |
trasyaṃti sarvabhūtāni mriyaṃte māṃ nirīkṣya ca || 304 ||
[Analyze grammar]

tvaṃ punaḥ kṛpayāviṣṭā putraputreti bhāṣase |
na putrā na tapo dānaṃ na mātā na pitā guruḥ || 305 ||
[Analyze grammar]

śaknuvaṃti paritrātuṃ naraṃ kālaprapīḍitam |
kathaṃ tvaṃ gokulaṃ gatvā gopījanasamākulam || 306 ||
[Analyze grammar]

vṛṣabhairnāditaṃ divyaṃ bālavatsavibhūṣitam |
bhūṣaṇaṃ devalokasya svargatulyaṃ na saṃśayaḥ || 307 ||
[Analyze grammar]

nityaṃ pramuditaṃ divyaṃ sarvadevaprapūjitam |
yatpavitraṃ pavitrāṇāṃ maṃgalānāṃ ca maṃgalam || 308 ||
[Analyze grammar]

yattīrthaṃ sarvatīrthānāṃ dhanyānāṃ dhanyamuttamam |
samastaguṇasaṃpannamīśvarāyatanaṃ mahat || 309 ||
[Analyze grammar]

yatkhyātaṃ sarvatīrthānāṃ bhūmisvargamanuttamam |
gopīmaṃthanaśabdena bālavatsaraveṇa ca || 310 ||
[Analyze grammar]

gavāṃ huṃkāraśabdena alakṣmīḥ pratihanyate |
yatra vatsāśca huṃkāraṃ karuṇaṃ mātṛkāṃkṣayā || 311 ||
[Analyze grammar]

yadgopaiḥ pālitaṃ śūrairbāhuyuddhakṛtaśramaiḥ |
pragītanṛtyasaṃlāpaṃ naṃditāsphoṭanāditam || 312 ||
[Analyze grammar]

itastataḥ sthitairvatsairnardyamānaṃ samaṃtataḥ |
sarovadrājate goṣṭaṃ caladbhiriva paṃkajaiḥ || 313 ||
[Analyze grammar]

taṃ śrīniketanaṃ saumyaṃ hṛṣṭapuṣṭajanākulam |
golokapratimaṃ dṛṣṭvā kathaṃ pratyāgamiṣyasi || 314 ||
[Analyze grammar]

paṃcabhūtāni me bhadre pibaṃtu rudhiraṃ tava |
na nirviṇṇāni bhūtāni vāṅmātreṇa karomyaham || 315 ||
[Analyze grammar]

naṃdovāca |
evaṃ prathamavatsāyā mṛgeṃdra śṛṇu me vacaḥ |
dṛṣṭvā sakhīḥ sutaṃ bālaṃ gopāṃśca pratipālakān || 316 ||
[Analyze grammar]

gopījanamupāmaṃtrya jananīṃ ca viśeṣataḥ |
śapathairāgamiṣyāmi manyase yadi muṃca māṃ || 317 ||
[Analyze grammar]

yatpāpaṃ brahmavadhyāyāṃ mātṛpitṛvadheṣu ca |
tena pāpena lipyehaṃ yadyahaṃ nāgame punaḥ || 318 ||
[Analyze grammar]

yatpāpaṃ lubdhakānāṃ tu mlecchānāṃ garadāyinām |
tena pāpena lipyehaṃ yadyahaṃ nāgame punaḥ || 319 ||
[Analyze grammar]

goṣu vighnāṃśca ye kuryuḥ svapaṃtīṃ tāḍayaṃti ca |
tena pāpe nalipyehaṃ yadyahaṃ nāgame punaḥ || 320 ||
[Analyze grammar]

sakṛddatvā tu yaḥ kanyāṃ dvitīye dātumicchati |
tasya pāpena lipyehaṃ yadyahaṃ nāgame punaḥ || 321 ||
[Analyze grammar]

yastvanarhānbalīvardānviṣame vāhayetpumān |
kathāyāṃ kathyamānāyāṃ vighnaṃ kārayate tu yaḥ || 322 ||
[Analyze grammar]

tena pāpena lipyehaṃ yadyahaṃ nāgame punaḥ |
gṛhe yasyāgataṃ mitraṃ nirāśaṃ pratigacchati || 323 ||
[Analyze grammar]

tasya pāpena lipyehaṃ yadyahaṃ nāgame punaḥ |
ityetaiḥ pātakairghorairāgamiṣyāmyahaṃ punaḥ || 324 ||
[Analyze grammar]

budhvā saṃpratyayaṃ dvīpī punarvacanamabravīt |
vyāghra uvāca |
saṃjātaḥ pratyayosmākaṃ śapathairdhenuke tava || 325 ||
[Analyze grammar]

kadācinmanyase gatvā mūrkhoyaṃ vaṃcito mayā |
atrāpi kecidvakṣyaṃti śapathe nāsti pātakam || 326 ||
[Analyze grammar]

kāminīṣu vivāheṣu gavāṃ muktau tathaiva ca |
prāṇatyāge samutpanne śraddhātavyaṃ na ca tvayā || 327 ||
[Analyze grammar]

lokesminnāstikāḥ kecinmūrkhāḥ paṃḍitamāninaḥ |
bhrāmayiṣyaṃti te cittaṃ cakrārūḍhamiva kṣaṇāt || 328 ||
[Analyze grammar]

kutarkahetuvṛttāṃtairajñānāvṛtacetasaḥ |
mohayaṃti narāḥ kṣudrā āgamānaviśāradāḥ || 329 ||
[Analyze grammar]

atathyānyapi tathyāni darśayaṃtyatipeśalāḥ |
same nimnonnatānīva citrakarmavido janāḥ || 330 ||
[Analyze grammar]

prāyaḥ kṛtārtho lokoyaṃ manyate nopakāriṇam |
vatsaḥ kṣīrakṣayaṃ dṛṣṭvā parityajati mātaram || 331 ||
[Analyze grammar]

na taṃ paśyāmi lokesminkṛte pratikaroti yaḥ |
sarvasya hi kṛtārthasya matiranyā pravartate || 332 ||
[Analyze grammar]

ṛṣidevāsuranaraiḥ śapathāḥ kāryasiddhaye |
kṛtāḥ parasparaṃ pūrvaṃ tānna manyāmahe vayam || 333 ||
[Analyze grammar]

satyenāpi śapedyastu devāgnigurusannidhau |
tasya vaivasvato rājā dharmasyārddhaṃ nikṛṃtati || 334 ||
[Analyze grammar]

mā te buddhirbhavedevaṃ śapathaireṣa vaṃcitaḥ |
tvayaiva darśitaṃ sarvaṃ yatheṣṭaṃ kuru sāṃprataṃ || 335 ||
[Analyze grammar]

naṃdovāca |
evameva mahāsādho kastvāṃ vaṃcayituṃ kṣamaḥ |
ātmaiva vaṃcitastena yaḥ paraṃ vaṃcayiṣyati || 336 ||
[Analyze grammar]

dvīpyuvāca |
dhenuke paśya gaccha tvaṃ putrakaṃ putravatsale |
pāyayitvā stanaṃ vatsamavalihya ca mūrddhani || 337 ||
[Analyze grammar]

mātaraṃ bhrātaraṃ dṛṣṭvā sakhīsvajanabāṃdhavān |
satyamevāgrataḥ kṛtvā śīghramāgamanaṃ kuru || 338 ||
[Analyze grammar]

evaṃ sā śapathaṃ kṛtvā dhenurvai satyavādinī |
anujñātā mṛgeṃdreṇa prayātā putravatsalā || 339 ||
[Analyze grammar]

aśrupūrṇamukhīdīnā vepamānā suduḥkhitā |
haṃbhāravaṃ pramuṃcaṃtī patitā śokasāgare || 340 ||
[Analyze grammar]

karīva caraṇagrāhaṃ gṛhītaḥ salilāśaye |
aśaktā svaparitrāṇe vilapaṃtī muhurmuhuḥ || 341 ||
[Analyze grammar]

sā tatra gokulaṃ prāptā harinnadyāstaṭe sthitam |
śrutvā vatsaṃ tu krośaṃtaṃ paryadhāvata saṃmukhī || 342 ||
[Analyze grammar]

upasṛpya ca taṃ bālaṃ bāṣpaparyākulekṣaṇam |
saṃprāpya mātaraṃ vatsaḥ śaṃkitaḥ paripṛcchati || 343 ||
[Analyze grammar]

na te paśyāmyahaṃ svāsthyaṃ dhairyaṃ naivādya lakṣaye |
udvignā cāpi te dṛṣṭirbhītā cātīva lakṣyase || 344 ||
[Analyze grammar]

nandovāca |
piba putra stanaṃ medya kāraṇaṃ yadi pṛcchasi |
aśaktāhaṃ tavākhyātuṃ kuru tṛptiṃ yathepsitām || 345 ||
[Analyze grammar]

apaścimaṃ tu te putra durlabhaṃ mātṛdarśanam |
ekāhamadya me pītvā prabhāte kasya pāsyasi || 346 ||
[Analyze grammar]

tvāṃ tyaktvā putra gaṃtavyaṃ śapathairāgatā hyaham |
kṣutkṣāmasya ca vyāghrasya dātavyamātmajīvitam || 347 ||
[Analyze grammar]

naṃdāyāśca vacaḥ śrutvā vatso vacanamabravīt |
vatsa uvāca |
ahaṃ tatra gamiṣyāmi yatra tvaṃ gaṃtumicchasi || 348 ||
[Analyze grammar]

ślāghyaṃ mamāpi maraṇaṃ tvayā saha na saṃśayaḥ |
ekākināpi martavyaṃ mayārtena tvayā vinā || 349 ||
[Analyze grammar]

yadi māṃ saṃhitaṃ mātarvane vyāghro haniṣyati |
yā gatirmātṛbhaktānāṃ dhruvaṃ sā me bhaviṣyati || 350 ||
[Analyze grammar]

tasmādavaśyaṃ yāsyāmi tvayā saha na saṃśayaḥ |
athavā tiṣṭha mātastvaṃ śapathāḥ saṃtu te mama || 351 ||
[Analyze grammar]

jananyā ca viyuktasya jīvite kiṃ prayojanam |
anāthasya vane nityaṃ ko me nātho bhaviṣyati || 352 ||
[Analyze grammar]

nāsti mātṛsamo baṃdhurbālānāṃ kṣīrajīvinām |
nāsti mātṛsamo nātho nāsti mātṛsamā gatiḥ || 353 ||
[Analyze grammar]

nāsti mātṛsamaḥ sneho nāsti mātṛsamaṃ mukham |
nāsti mātṛsamo deva ihaloke paratra ca || 354 ||
[Analyze grammar]

evaṃ vai paramo dharmaḥ prajāpativinirmitaḥ |
ye tiṣṭhaṃti sadā putrāste yāṃti paramāṃ gatim || 355 ||
[Analyze grammar]

naṃdovāca |
mamaiva vihito mṛtyurna tvaṃ putrāgamiṣyasi |
na cāyamanyajīvānāṃ mṛtyuḥ syādanyamṛtyunā || 356 ||
[Analyze grammar]

apaścimamimaṃ putra mātṛsaṃdeśamuttamam |
atrātiṣṭhasva madvākyāttataḥ śuśūṣaṇaṃ punaḥ || 357 ||
[Analyze grammar]

jalesthale ca vicaranpramādaṃ tāta mā kuru |
pramādātsarvabhūtāni vinaśyaṃti na saṃśayaḥ || 358 ||
[Analyze grammar]

na ca lobhena cartavyaṃ viṣamasthaṃ tṝṇaṃ kvacit |
lobhādvināśaḥ sarveṣāmihaloke paratra ca || 359 ||
[Analyze grammar]

samudramaṭavīṃ putra viśaṃti lobhamohitāḥ |
lobhādakāryamatyugraṃ vidvānapi samācaret || 360 ||
[Analyze grammar]

lobhātpramādādvisraṃbhāttribhirnāśo bhavennṝṇām |
tasmāllobhaṃ na kurvīta na pramādaṃ na viśvaset || 361 ||
[Analyze grammar]

ātmā hi satataṃ putra rakṣitavyaḥ prayatnaḥ |
sarvebhyaḥ śvāpadebhyaśca mlecchacorādisaṃkaṭāt || 362 ||
[Analyze grammar]

tiraścāṃ pāpayonīnāmekatra vasatāmapi |
viparītāni cittāni vijñāyaṃte na putraka || 363 ||
[Analyze grammar]

nakhināṃ ca nadīnāṃ ca śṛṃgiṇāṃ śastradhāriṇām |
na viśvāsastvayā kāryaḥ strīṇāṃ preṣyajanasya ca || 364 ||
[Analyze grammar]

na viśvasedaviśvaste viśvastenāti viśvaset |
viśvāsādbhayamutpannaṃ mūlānyapi nikṛṃtati || 365 ||
[Analyze grammar]

na viśvasetsvadehepi baliṣṭhe bhītacetasi |
vakṣyaṃti gūḍhamatyarthaṃ suptaṃ mattaṃ pramādataḥ || 366 ||
[Analyze grammar]

gaṃdhaḥ sarvatra satatamāghrātavyaḥ prayatnataḥ |
gāvaḥ paśyaṃti gaṃdhena rājānaścāracakṣuṣā || 367 ||
[Analyze grammar]

naikastiṣṭhedvaneghore dharmamekaṃ ca ciṃtayet |
nacodvegastvayākāryaḥ sarvasya maraṇaṃ dhruvaṃ || 368 ||
[Analyze grammar]

yathā hi pathikaḥ kaścicchāyāmāśritya tiṣṭhati |
viśramya ca punaryāti tadvadbhūtasamāgamaḥ || 369 ||
[Analyze grammar]

putra nityaṃ jagatsarvaṃ tatraikaḥ śocase kathaṃ |
tāvattvaṃ śokamutsṛjya madvākyamanupālaya || 370 ||
[Analyze grammar]

śirasyāghrāya taṃ putramavalihya ca mūrddhani |
śokena mahatāviṣṭā bāṣpavyākulalocanā || 371 ||
[Analyze grammar]

viniḥśvasaṃtī nāgīva dīrghamuṣṇaṃ muhurmuhuḥ |
putrahīnaṃ jagacchūnyaṃ prapaśyaṃtīva sā'bhavat || 372 ||
[Analyze grammar]

mahāpaṃkanimagneva tiṣṭhaṃtī cāvasīdatī |
vilapya naṃdinī putramuvācedaṃ punarvacaḥ || 373 ||
[Analyze grammar]

nāsti putrasamaḥ sneho nāstiputrasamaṃ sukhaṃ |
nāsti putrasamā prītirnāsti putrasamā gatiḥ || 374 ||
[Analyze grammar]

aputrasya jagacchūnyamaputrasya gṛhe'sukham |
putreṇa labhate lokamaputro narakaṃ vrajet || 375 ||
[Analyze grammar]

loko vadati vākyāni caṃdanaṃ kila śītalaṃ |
putragātrapariṣvaṃgaścaṃdanādatiśītalaḥ || 376 ||
[Analyze grammar]

iti putraguṇānuktvā nirīkṣya ca punaḥpunaḥ |
svamātaraṃ sakhīrgopīstvaramāṇā ca pṛcchati || 377 ||
[Analyze grammar]

yūthasyāgre caraṃtīṃ māmāsasāda mṛgādhipaḥ |
muktāhaṃ tena śapathaiḥ punaryāsyāmi tatra vai || 378 ||
[Analyze grammar]

sutaṃ ca mātaraṃ caiva sakhīrdraṣṭuṃ ca gokulaṃ |
āgatā satyavākyena punaryāsyāmi tatra vai || 379 ||
[Analyze grammar]

mātaḥ kṣamasva tatsarvaṃ dauḥśīlyādi kṛtaṃ mama |
bālastavāyaṃ dauhitraḥ kimatrānyadbravīmyahaṃ || 380 ||
[Analyze grammar]

vipule caṃpake mātarbhadre surabhi mānini |
vasudhāre priyānaṃde mahānaṃde ghaṭasrave || 381 ||
[Analyze grammar]

ajñānājjñānato vāpi yaduktaṃ kiṃcidapriyaṃ |
tatkṣamadhvaṃ mahābhāgā yaccānyacca kṛtaṃ mayā || 382 ||
[Analyze grammar]

sarvāḥ sarvaguṇopetāḥ sarvā lokasya mātaraḥ |
sarvāḥ sarvapradā nityaṃ rakṣadhvaṃ mama bālakaṃ || 383 ||
[Analyze grammar]

anāthaṃ vikalaṃ dīnaṃ rakṣadhvaṃ mama putrakaṃ |
mātṛśokābhisaṃtaptaṃ bhaginyaḥ pālayiṣyatha || 384 ||
[Analyze grammar]

yasmādanāthamabalaṃ putravatpālayiṣyatha |
kṣamadhvaṃ ca mahābhāgā yāsyāmi satyasaṃśrayāt || 385 ||
[Analyze grammar]

na ciṃtā mahatī kāryā sakhībhiśca kathaṃcana |
prathamasyāsya jātasya sthitaṃ maraṇamagrataḥ || 386 ||
[Analyze grammar]

śrutvā tu naṃdāvacanaṃ mātā sakhyaśca duḥkhitāḥ |
viṣādaṃ paramaṃ jagmuridamūcuśca vismitāḥ || 387 ||
[Analyze grammar]

aho'tra mahadāścaryaṃ yadvyāghravacanaṃ tvayā |
prakartumudyataṃ bhīmaṃ naṃdā tvaṃ satyavādinī || 388 ||
[Analyze grammar]

śapathaiḥ satyavākyena vaṃcayitvā mahābhayaṃ |
nāśanīyaṃ prayatnena na gaṃtavyaṃ kathaṃcana || 389 ||
[Analyze grammar]

naṃde na caiva gaṃtavyamadharmaḥ kriyate tvayā |
yadbālaṃ svasutaṃ tyaktvā satyalobhena gamyate || 390 ||
[Analyze grammar]

atra gāthā purā proktā ṛṣibhirbrahmavādibhiḥ |
prāṇatyāge samutpanne śapathairnāsti pātakaṃ || 391 ||
[Analyze grammar]

uktvānṛtaṃ bhavedyatra prāṇināṃ prāṇarakṣaṇaṃ |
anṛtaṃ tatra satyaṃ syātsatyamapyanṛtaṃ bhavet || 392 ||
[Analyze grammar]

kāminīṣu vivāheṣu gavāṃ muktau tathaiva ca |
brāhmaṇānāṃ vipattau ca śapathairnāsti pātakaṃ || 393 ||
[Analyze grammar]

naṃdovāca |
pareṣāṃ prāṇarakṣārthaṃ vadāmyevānṛtaṃ vacaḥ |
nātmārthamutsahe vaktuṃ jīvitārthe kathaṃcana || 394 ||
[Analyze grammar]

ekaḥ saṃśliṣyate garbhe maraṇe bharaṇe tathā |
bhuṃkte caikaḥ sukhaṃ duḥkhamataḥ satyaṃ vadāmyaham || 395 ||
[Analyze grammar]

satye pratiṣṭhitā lokā dharmaḥ satye pratiṣṭhitaḥ |
udadhissatyavākyena maryādāṃ na vilaṃghate || 396 ||
[Analyze grammar]

viṣṇave pṛthivīṃ datvā bali pātālamāśritaḥ |
chadmanāpi balirbaddhaḥ satyavākyaṃ na cātyajat || 397 ||
[Analyze grammar]

pravardhamānaḥ śaileṃdraḥ śataśṛṃgaḥ samutthitaḥ |
satyena saṃsthito viṃdhyaḥ prabandhaṃ nātivartate || 398 ||
[Analyze grammar]

svargāpavarganarakāḥ satyavāci pratiṣṭhitāḥ |
yastu lopayate vācamaśeṣaṃ tena lopitaṃ || 399 ||
[Analyze grammar]

yo'nyathā saṃtamātmānamanyathā pratipadyate |
kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā || 400 ||
[Analyze grammar]

yāsyāmi narakaṃ ghoraṃ vilopyātmānamātmanā |
tasya vaivasvato rājā dharmasyārdhaṃ nikṛṃtati || 401 ||
[Analyze grammar]

agādhe salile śuddhe satya tīrthe kṣamā hrade |
snātvā pāpavinirmuktaḥ prayāti paramāṃ gatiṃ || 402 ||
[Analyze grammar]

aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtaṃ |
aśvamedhasahasrāddhi satyameva viśiṣyate || 403 ||
[Analyze grammar]

satyaṃ sādhuphalaṃ śrutaṃ ca paramaṃ kleśādibhirvarjitaṃ |
sādhūnāṃ nikaṭaṃ satāṃ kuladhanaṃ sarvāśramāṇāṃ phalaṃ |
yasmāttaṃ samavāpya gacchati divaṃ saṃtyajyate'sau kathaṃ |
lokairatra samāgame pratidinaṃ satyaṃ vadadhvaṃ dhruvaṃ || 404 ||
[Analyze grammar]

sakhya ūcuḥ |
naṃde sā tvaṃ namaskāryā sarvairapi surāsuraiḥ |
yā tvaṃ paramasatvena prāṇāṃstyajasi dustyajān || 405 ||
[Analyze grammar]

brūmaḥ kiṃ tatra kalyāṇi yā tvaṃ dharmadhuraṃdharā |
tyāgenānena nā'prāpyaṃ trailokye vastu kiṃcana || 406 ||
[Analyze grammar]

aviyogaṃ ca paśyāmastyāgādasmātsutena hi |
nāryāḥ kalyāṇacittāyānāpadaḥ saṃti kutracit || 407 ||
[Analyze grammar]

dṛṣṭvā gopījanaṃ sarvaṃ parikramya ca gokulaṃ |
naṃdā saṃprasthitā devānvṛkṣāṃścāpṛcchya sā punaḥ || 408 ||
[Analyze grammar]

kṣitiṃ varuṇamagniṃ ca vāyuṃ cāpi niśākaraṃ |
daśadigdevatāvṛkṣānnakṣatrāṇi grahaiḥ saha || 409 ||
[Analyze grammar]

sarvānvijñāpayāmāsa praṇipatya muhurmuhuḥ |
ye saṃśritā vane siddhāḥ sarvāśca vanadevatāḥ || 410 ||
[Analyze grammar]

vane caraṃtaṃ ca tṛṇaṃ te rakṣaṃtu sutaṃ mama |
caṃpakāśoka punnāgāssaralārjunakiṃśukāḥ || 411 ||
[Analyze grammar]

śṛṇvaṃtu pādapāḥ sarve saṃdeśaṃ mama viklavaṃ |
vatsamekākinaṃ dīnaṃ caraṃtaṃ viṣame vane || 412 ||
[Analyze grammar]

rakṣadhvaṃ vatsakaṃ bālaṃ snehātputramivaurasaṃ |
mātrāpitrāvihīnaṃ ca anāthaṃ dīnamānasaṃ || 413 ||
[Analyze grammar]

vicaraṃtamimāṃ bhūmiṃ kraṃdamānaṃ suduḥkhitaṃ |
tasyeha kraṃdamānasya matputrasya mahāvane || 414 ||
[Analyze grammar]

mahāśokābhibhūtasya kṣutpipāsāturasya ca |
śūnyasyaikākinaḥ sarvaṃ jagacchūnyaṃ prapaśyataḥ || 415 ||
[Analyze grammar]

caramāṇasya kartavyaṃ sānukrośaistu rakṣaṇaṃ |
saṃdiśya naṃdā prītyaivaṃ putrasnehavaśaṃ gatā || 416 ||
[Analyze grammar]

śokāgninā ca sandīptā vicchinnā putradarśane |
viyuktā cakravākīva lateva patitā taroḥ || 417 ||
[Analyze grammar]

aṃdheva dṛṣṭirahitā praskhalaṃtī pade pade |
agacchatsā punastatra yatrāsau piśitāśanaḥ || 418 ||
[Analyze grammar]

āste visphūrjitamukhastīkṣṇadaṃṣṭro bhayāvahaḥ |
tāvattasyāḥ suto vatsa ūrddhvapucchotivegavān || 419 ||
[Analyze grammar]

āgatya māturagresau mṛgeṃdrasyāgrato'bhavat |
āgataṃ tu sutaṃ dṛṣṭvā mṛtyuṃ tamagrataḥ sthitaṃ || 420 ||
[Analyze grammar]

vyāghraṃ dṛṣṭvā tu sā dhenuridaṃ vacanamabravīt |
bhobho mṛgeṃdrāgatāhaṃ satyadharmavrate sthitā || 421 ||
[Analyze grammar]

kuru tṛptiṃ yathākāmamasmanmāṃsena sāṃpratam |
saṃtarpaya svabhūtāni piba tvaṃ śoṇitaṃ mama || 422 ||
[Analyze grammar]

mṛtāyāṃ tu mayi tvaṃ bho bhakṣayemaṃ tu bālakam |
dvīpyuvāca |
svāgataṃ tava kalyāṇi dhenuke satyavādinī || 423 ||
[Analyze grammar]

na hi satyavatāṃ kiṃcidaśubhaṃ bhavati kvacit |
tvayoktaṃ dhenuke pūrvaṃ satyaṃ pratyāgame punaḥ || 424 ||
[Analyze grammar]

tena me kautukaṃ prāptaṃ prāptā gacchetkathaṃ punaḥ |
tava satyaparīkṣārthaṃ preṣitāsi mayā punaḥ || 425 ||
[Analyze grammar]

anyathā māṃ samāsādya jīvaṃtī yāsyase katham |
yacca naḥ kautukaṃ jātaṃ satyamanveṣaṇaṃ mama || 426 ||
[Analyze grammar]

tasmādanena satyena muktāsi ca mayā'dhunā |
bhaginī bhavatī mahyaṃ bhāgineyaḥ sutastava || 427 ||
[Analyze grammar]

dattopadeśasya śubhe mama pāpiṣṭhakarmaṇaḥ |
satye pratiṣṭhitā lokā dharmaḥ satye pratiṣṭhitaḥ || 428 ||
[Analyze grammar]

satyena gauḥ kṣīradhārāṃ pramuṃcati haviḥ priyām |
sa vai dhanyatamo gopo yastvatkṣīreṇa jīvati || 429 ||
[Analyze grammar]

bhūmipradeśā dhanyāste satṛṇā vīrudhaḥ śubhe |
te dhanyāśca kṛtārthāśca taireva sukṛtaṃ kṛtam || 430 ||
[Analyze grammar]

tairāptaṃ janmanaḥ sāraṃ ye pibaṃti payastava |
mṛgeṃdraḥ pratyayaṃ gatvā vismayaṃ paramaṃ gataḥ || 431 ||
[Analyze grammar]

pratyādeśo'yamasmākaṃ satyaṃ devaiḥ pradarśitaḥ |
satyamiṣṭaṃ gavāṃ dṛṣṭvā na me vāñchāsti jīvitum || 432 ||
[Analyze grammar]

tatkariṣyāmyahaṃ karma yena mucyeya kilbiṣāt |
mayā jīvasahasrāṇi bhakṣitāni śatāni ca || 433 ||
[Analyze grammar]

gatiṃ kāmiha gacchāmi dṛṣṭvā goḥ satyamīdṛśam |
ahaṃ pāpo durācāro nṛśaṃso jīvaghātakaḥ || 434 ||
[Analyze grammar]

kāṃstu lokāngamiṣyāmi kṛtvā karma sudāruṇam |
gamiṣye puṇyatīrthāni kariṣye pāpaśodhanam || 435 ||
[Analyze grammar]

patiṣye girimāruhya pravekṣye vā hutāśanam |
dheno'dya yanmayā kāryaṃ tapaḥ pāpādviśuddhaye || 436 ||
[Analyze grammar]

tadādiśasva saṃkṣepānna kālo vistarasya tu |
dhenuruvāca |
tapaḥ kṛte praśaṃsaṃti tretāyāṃ jñānameva ca || 437 ||
[Analyze grammar]

dvāpare yajñamityāhurdānamekaṃ kalau yuge |
sarveṣāmeva dānānāmidamevaikamuttamam || 438 ||
[Analyze grammar]

abhayaṃ sarvabhūtānāṃ nāsti dānamataḥ param |
carācarāṇāṃ bhūtānāmabhayaṃ yaḥ prayacchati || 439 ||
[Analyze grammar]

sa ca sarvabhayānmuktaḥ paraṃ brahmādhigacchati |
nāstyahiṃsā samaṃ dānaṃ nāstyahiṃsā samaṃ tapaḥ || 440 ||
[Analyze grammar]

yathā hastipadeṣvanyatpadaṃ sarvaṃ pralīyate |
sarve dharmāstathā vyāghra pralīyaṃte hyahiṃsayā || 441 ||
[Analyze grammar]

yogavṛkṣasya chāyā yā tāpatrayavināśinī |
dharmajñāne ca puṣpāṇi svargamokṣau phalāni ca || 442 ||
[Analyze grammar]

duḥkhatrayābhitaptasya chāyā yogataroḥ smṛtā |
na bādhyate punarduḥkhaiḥ prāpya nirvāṇamuttamam || 443 ||
[Analyze grammar]

ityetatparamaṃ śreyaḥ kīrtitaṃ te samāsataḥ |
jñātaṃ caiva tvayā sarvaṃ kevalaṃ māṃ tu pṛcchasi || 444 ||
[Analyze grammar]

dvīpyuvāca |
ahaṃ mṛgyā purā śapto vyāghrarūpeṇa saṃsthitaḥ |
tataḥ prāṇivadhātsarvamaśeṣaṃ mama vismṛtam || 445 ||
[Analyze grammar]

tvatsaṃparkopadeśābhyāṃ saṃjātaṃ smaraṇaṃ punaḥ |
tvaṃ cāpyanena satyena gamiṣyasi parāṃ gatiṃ || 446 ||
[Analyze grammar]

tadahaṃ tvāṃ punaḥ pṛcche praśnamekaṃ hṛdi sthitam |
sāgraṃ varṣaśataṃ jātaṃ ciṃtayānasya me śubhe || 447 ||
[Analyze grammar]

bhavatyā bhāgyayogena kadācitsvargaśobhane |
kṛtaṃ dharmasya saṃsthānaṃ satāṃ mārge pratiṣṭhitam || 448 ||
[Analyze grammar]

kiṃ te'bhidhānaṃ kalyāṇi brūhi me'jñasya suvrate |
naṃdovāca |
mama naṃdeti saṃjñā tu kṛtā naṃdena svāminā || 449 ||
[Analyze grammar]

sāṃprataṃ bhakṣayāmīti hyatiṣṭhaḥ kena hetunā |
naṃdeti śrutvā tannāma muktaśāpaḥ prabhaṃjanaḥ || 450 ||
[Analyze grammar]

punarnṛpatvamāpanno balarūpasamanvitaḥ |
etasminnaṃtare dharmastāṃ jñātvā satyavādinīm || 451 ||
[Analyze grammar]

draṣṭuṃ samāgatastatra prābravīcca payasvinīm |
tava satyavratāddhṛṣṭo dharmohamiha cāgataḥ || 452 ||
[Analyze grammar]

naṃde vṛṇīṣva bhadraṃ te varaṃ varatamaṃ hi yat |
evamuktā hi sā devī naṃdā taṃ prārthayadvaram || 453 ||
[Analyze grammar]

tavānubhāvātsasutā gacchāmi padamuttamam |
bhavedidaṃ śubhaṃ tīrthaṃ munīnāṃ dharmadāyakam || 454 ||
[Analyze grammar]

mannāmnā ca saridiyaṃ naṃdā nāma sarasvatī |
varapradānāddeveśa tadetatprārthitaṃ mayā || 455 ||
[Analyze grammar]

pulastya uvāca |
sā tatkṣaṇādgatā devī sthānaṃ satyavatāṃ śubham |
prabhaṃjanopi tadrājyaṃ saṃprāptaḥ prāgupārjitam || 456 ||
[Analyze grammar]

naṃdā yena gatā svargaṃ naṃdāṃ prāpya sarasvatīm |
tenākhyayā budhaistasyāḥ proktā naṃdā sarasvatī || 457 ||
[Analyze grammar]

sarasvatī punastasmādvanātkharjūrasaṃjñitāt |
dakṣiṇena punaryātā plāvayaṃtī dharātalam || 458 ||
[Analyze grammar]

āgacchannapi yastasyā nāma gṛhṇāti mānavaḥ |
jīvansukhaṃ sa āpnoti mṛto bhavati khecaraḥ || 459 ||
[Analyze grammar]

tatra ye śubhakarmāṇastyajaṃti svāṃ tanuṃ narāḥ |
te vidyādhararājāno bhavaṃti sukhino janāḥ || 460 ||
[Analyze grammar]

narāṇāṃ svarganiḥśreṇī snānātpānātsarasvatī |
tatra snānaṃ prakurvanti yeṣṭamyāṃ susamāhitāḥ || 461 ||
[Analyze grammar]

te mṛtāḥ svargamāsādya modaṃte sumanoramāḥ |
sarasvatī sadā strīṇāṃ tatra saubhāgyadāyikā || 462 ||
[Analyze grammar]

upoṣitā tṛtīyāyāmapi saubhāgyabhājanā |
tatra taddarśanenāpi mucyate pāpasaṃcayāt || 463 ||
[Analyze grammar]

spṛśaṃti ye narāḥ kecittepi jñeyā munīśvarāḥ |
rajatasya pradānena rūpavānjāyate naraḥ || 464 ||
[Analyze grammar]

puṇyā puṇyajalopetā nadīyaṃ brahmaṇaḥ sutā |
naṃdā nāmeti vipulā pravṛttā dakṣiṇāmukhī || 465 ||
[Analyze grammar]

gatvā tato nātidūraṃ punaryātā parāṅmukhī |
tataḥ prabhṛti sā devī prasabhaṃ prakaṭā sthitā || 466 ||
[Analyze grammar]

tasyāstaṭeṣu puṇyeṣu tīrthānyāyatanāni ca |
saṃsevitāni munibhiḥ siddhaiścāpi samaṃtataḥ || 467 ||
[Analyze grammar]

teṣu sarveṣu bhavati dharmahetussarasvatī |
snānātpānātpradānādvā hiraṇyasya mahānadī || 468 ||
[Analyze grammar]

hāṭakakṣitigaurīṇāṃ naṃdātīrthe mahodayaṃ |
dānaṃ dattaṃ naraiḥ snātairjanayatyakṣayaṃ phalaṃ || 469 ||
[Analyze grammar]

dhānyapradānaṃ pravadaṃti śastaṃ vasupradānaṃ ca tathā munīṃdrāḥ |
yaisteṣu tīrtheṣu naraiḥ pradattaṃ taddharmahetuḥ pravaraṃ pradiṣṭam || 470 ||
[Analyze grammar]

prāyopaveśaṃ prayataḥ prayatnādyastatra kuryātpramadā pumānvā |
tīrtheṣu sāyujyamavāpya so'yaṃ bhuṅkte phalaṃ brahmagṛhe yatheṣṭaṃ || 471 ||
[Analyze grammar]

tasyopakaṃṭhe tu mṛtāstu ye vai karmakṣayātsthāvarajaṃgamāśca |
taiścāpi sarvaiḥ sahasā prasahya labhyeta yajñasya phalaṃ durāpam || 472 ||
[Analyze grammar]

tatastu sā dharmaphalapradā bhavejjanmādi duḥkhārdita cetasāṃ nṛṇām |
sarvātmanā puṇyaphalā sarasvatī sevyā prayatnātpuruṣairmahānadī || 473 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 18

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: