Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
atyāścaryavatī ramyā katheyaṃ pāpanāśinī |
vistareṇa ca me brūhi yāthātathyena pṛcchataḥ || 1 ||
[Analyze grammar]

māhātmyaṃ madhyamasyāpi ṛṣibhiḥ parikīrtitam |
phalaṃ cānnasya kathitaṃ māhātmyaṃ ca damasya tu || 2 ||
[Analyze grammar]

viṣṇunā ca padanyāsaḥ kṛto yatra mahāmune |
kanīyasastathotpattiryathābhūtā vadasva me || 3 ||
[Analyze grammar]

pulastya uvāca |
purā rathaṃtare kalpe rājāsītpuṣpavāhanaḥ |
nāmnā lokeṣu vikhyātastejasā sūryasannibhaḥ || 4 ||
[Analyze grammar]

tapasā tasya tuṣṭena caturvaktreṇa bhārata |
kamalaṃ kāṃcanaṃ dattaṃ yathākāmagamaṃ nṛpa || 5 ||
[Analyze grammar]

saptadvīpāni lokaṃ ca yatheṣṭaṃ vicaratsadā |
kalpādau tu samaṃ dvīpaṃ tasya puṣkaravāsinā || 6 ||
[Analyze grammar]

lokena pūjitaṃ tasmātpuṣkaradvīpamucyate |
tadeva brahmaṇā dattaṃ yānamasya tatoṃbujam || 7 ||
[Analyze grammar]

puṣpavāhana ityāhustasmāttaṃ devadānavāḥ |
naupamyamastīha jagattrayepi brahmāṃbujasthasya ca tasya rājñaḥ || 8 ||
[Analyze grammar]

taponubhāvādatha tasya rājñī nārī sahasrairabhivaṃdyamānā |
nāmnā ca lāvaṇyavatī babhūva yā pārvatīveṣṭatamā bhavasya || 9 ||
[Analyze grammar]

tasyātmajānāmayutaṃ babhūva dharmātmanāmagryadhanurdharāṇām |
tadātmajāṃstānabhivīkṣya rājā muhurmuhurvismayamāsasāda || 10 ||
[Analyze grammar]

sobhyāgataṃ pūjya munipravīraṃ pracetasaṃ vākyamidaṃ babhāṣe |
kasmādvibhūtiracalāmaramartyapūjā jātā kathaṃ kamalajā sadṛśī surājñī || 11 ||
[Analyze grammar]

bhāryā mayālpatapasā paritoṣitena dattaṃ mamāṃbujagṛhaṃ ca munīṃdra dhātrā |
yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakuṃjararathaughajanāvṛtānāṃ || 12 ||
[Analyze grammar]

nālakṣyate kvagatamambaragāmibhiśca tārāgaṇeṃduraviraśmibhirapyagamyam |
tasmātkimanyajananījaṭharodbhavena dharmādikaṃ kṛtamaśeṣajanātigaṃ yat || 13 ||
[Analyze grammar]

sarvairmayātha tanayairatha vānayāpi sadbhāryayā tadakhilaṃ kathaya pracetaḥ |
sopyabhyadhādatha bhavāṃtaritaṃ nirīkṣya pṛthvīpate śṛṇu tadadbhutahetuvṛttam || 14 ||
[Analyze grammar]

janmābhavattava tu lubdhakulepi ghoraṃ jātastvamapyanudinaṃ kila pāpakārī |
vapurapyabhūttava punaḥ puruṣāṃgasaṃdhidurgaṃdhisattvakunakhābharaṇaṃ samaṃtāt || 15 ||
[Analyze grammar]

na ca te suhṛnna sutabaṃdhujano na tādṛknaivasvasā na jananī ca tadābhiśastā |
atisaṃmatā paramabhīṣṭatamābhimukhī jātā mahī śatavayoṣidiyaṃ surūpā || 16 ||
[Analyze grammar]

abhūdanāvṛṣṭiratīva raudrā kadācanāhāranimittamasyāṃ |
kṣutpīḍitena bhavatā tu yadā na kiṃcidāsāditaṃ vanyaphalādi bhakṣyaṃ || 17 ||
[Analyze grammar]

athābhidṛṣṭaṃ mahadaṃbujāḍhyaṃ sarovaraṃ paṃkaparītarodhaḥ |
padmānyathādāya tato bahūni gataḥ puraṃ vaidiśa nāmadheyaṃ || 18 ||
[Analyze grammar]

tanmūlyalābhāya puraṃ samastaṃ bhrāṃtaṃ tvayāśeṣamahastadāsīt |
kretā na kaścitkamaleṣu jātaḥ klāṃtaḥ paraṃ kṣutparipīḍitaśca || 19 ||
[Analyze grammar]

upaviṣṭastvamekasminsabhāryo bhavanāṃgaṇe |
tato rātrau bhavāṃstatra aśrauṣīnmaṃgaladhvaniṃ || 20 ||
[Analyze grammar]

sabhāryastatra gatavānyatrāsau maṃgaladhvaniḥ |
tatra maṃḍalamadhyasthā viṣṇorarcāvilokitā || 21 ||
[Analyze grammar]

veśyānaṃgavatī nāma bibhratī dvādaśīvrataṃ |
samāpya māghamāsasya dvādaśyāṃ lavaṇācalaṃ || 22 ||
[Analyze grammar]

nyavedayattu gurave śayyāṃ copaskarānvitām |
alaṃkṛtya hṛṣīkeśaṃ sauvarṇaṃ samamādarāt || 23 ||
[Analyze grammar]

sā tu dṛṣṭā tatastābhyāmidaṃ ca pariciṃtitaṃ |
kimebhiḥ kamalaiḥ kāryaṃ varaṃ viṣṇuralaṃkṛtaḥ || 24 ||
[Analyze grammar]

iti bhaktistadā jātā daṃpatyostu nareśvara |
tatprasaṃgātsamabhyarcya keśavaṃ lavaṇācalaṃ || 25 ||
[Analyze grammar]

śayyā ca puṣpaprakaraiḥ pūjitābhūcca sarvaśaḥ |
athānaṃgavatī tuṣṭā tayordhānyaśatatrayam || 26 ||
[Analyze grammar]

dīyatāmādideśātha kaladhautapalatrayaṃ |
na gṛhītaṃ tatastābhyāṃ mahāsatvāvalaṃbanāt || 27 ||
[Analyze grammar]

anaṃgavatyā ca punastayorannaṃ caturvidhaṃ |
ānīya vyāhṛtaṃ cānnaṃ bhujyatāmiti bhūpate || 28 ||
[Analyze grammar]

tābhyāṃ ca tadapi tyaktaṃ bhokṣyāvaḥ śvo varānane |
prasaṃgādupavāso nau tavādyāstu śubhāvahaḥ || 29 ||
[Analyze grammar]

janmaprabhṛti pāpiṣṭhāvāvāṃ devi dṛḍhavrate |
tvatprasaṃgādbhavadgehe dharmaleśostu nāviha || 30 ||
[Analyze grammar]

iti jāgaraṇaṃ tābhyāṃ tatprasaṃgādanuṣṭhitaṃ |
prabhāte ca tayā dattā śayyā salavaṇācalā || 31 ||
[Analyze grammar]

grāmaśca gurave bhaktyā viprebhyo dvādaśaiva tu |
vastrālaṃkārasaṃyuktā gāvaśca kanakānvitāḥ || 32 ||
[Analyze grammar]

bhojanaṃ ca suhṛnmitradīnāṃdhakṛpaṇaiḥ saha |
tacca lubdhakadāṃpatyaṃ pūjayitvā visarjitam || 33 ||
[Analyze grammar]

sa bhavānlubdhako jātaḥ sapatnīko nṛpeśvaraḥ |
puṣkaraprakarāttasmātkeśavasya tu pūjanāt || 34 ||
[Analyze grammar]

vinaṣṭāśeṣapāpasya tava puṣkaramaṃdiraṃ |
tasya satyasya māhātmyādalobhatapasā nṛpa || 35 ||
[Analyze grammar]

prādātkāmagamaṃ yānaṃ lokanāthaścaturmukhaḥ |
saṃtuṣṭastava rājeṃdra puṣkaraṃ tvaṃ samāśraya || 36 ||
[Analyze grammar]

kalpaṃ satvaṃ samāsādya vibhūtidvādaśīvrataṃ |
kuru rājeṃdra nirvāṇamavaśyaṃ samavāpsyasi || 37 ||
[Analyze grammar]

etaduktvā tu sa munistatraivāṃtaradhīyata |
rājā yathoktaṃ ca punarakarotpuṣpavāhanaḥ || 38 ||
[Analyze grammar]

idamācarato rājannakhaṃḍavratatā bhavet |
yathākathaṃcitkālena dvādaśadvādaśīrnṛpa || 39 ||
[Analyze grammar]

kartavyā śaktito deva viprebhyo dakṣiṇā nṛpa |
jyeṣṭhe gāvaḥ pradātavyā madhyame bhūmiruttamā || 40 ||
[Analyze grammar]

kaniṣṭhe kāṃcanaṃ deyamityeṣā dakṣiṇā smṛtā |
prathamaṃ brahmadaivatyaṃ dvitīyaṃ vaiṣṇavaṃ tathā || 41 ||
[Analyze grammar]

tṛtīyaṃ rudradaivatyaṃ trayo devāstriṣu sthitāḥ |
iti kaluṣavidāraṇaṃ janānāṃ paṭhati ca yastu śṛṇoti cāpi bhaktyā || 42 ||
[Analyze grammar]

matimapi ca sa yāti devaloke vasati ca romasamāni vatsarāṇi |
athātaḥ saṃpravakṣyāmi vratānāmuttamaṃ vrataṃ || 43 ||
[Analyze grammar]

kathitaṃ tena rudreṇa mahāpātakanāśanam |
naktamabdaṃ caritvā tu gavāsārdhaṃ kuṭuṃbine || 44 ||
[Analyze grammar]

haimaṃ cakraṃ triśūlaṃ ca dadyādviprāya vāsasī |
evaṃ yaḥ kurute puṇyaṃ śivaloke sa modate || 45 ||
[Analyze grammar]

etadeva vrataṃ nāma mahāpātakanāśanam |
yasvekabhaktena kṣipeddhenuṃ vṛṣasamanvitām || 46 ||
[Analyze grammar]

dhenuṃ tilamayīṃ dadyātsa padaṃ yāti śāṃkaram |
etadrudravrataṃ nāma bhayaśokavināśanam || 47 ||
[Analyze grammar]

yaśca nīlotpalaṃ haimaṃ śarkarāpātrasaṃyutam |
ekāṃtaritanaktāśī samāṃte vṛṣasaṃyutam || 48 ||
[Analyze grammar]

vaiṣṇavaṃ sa padaṃ yāti nīlavratamidaṃ smṛtam |
āṣāḍhādicaturmāsamabhyaṃgaṃ varjayennaraḥ || 49 ||
[Analyze grammar]

bhojanopaskaraṃ dadyātsa yāti bhavanaṃ hareḥ |
janaprītikaraṃ nṝṇāṃ prītivratamihocyate || 50 ||
[Analyze grammar]

varjayitvā madhau yastu dadhikṣīraghṛtaikṣavam |
dadyādvastrāṇi sūkṣmāṇi rasapātreṇa saṃyutam || 51 ||
[Analyze grammar]

saṃpūjya vipramithunaṃ gaurī me prīyatāmiti |
etadgaurīvrataṃ nāma bhavānīlokadāyakam || 52 ||
[Analyze grammar]

puṣyādau yastrayodaśyāṃ kṛtvā naktamatho punaḥ |
aśokaṃ kāṃcanaṃ dadyādikṣuyuktaṃ daśāṃgulam || 53 ||
[Analyze grammar]

viprāya vastrasaṃyuktaṃ pradyumnaḥ prīyatāmiti |
kalpaṃ viṣṇupure sthitvā viśokassyātpunarnṛpa || 54 ||
[Analyze grammar]

etatkāmavrataṃ nāma sadā śokavināśanam |
āṣāḍhādi vrate yastu varjayedyaḥ phalāśanam || 55 ||
[Analyze grammar]

cāturmāsye nivṛtte tu ghaṭaṃ sarpirguḍānvitam |
kārtikyāṃ tatpunarhaimaṃ brāhmaṇāya nivedayet || 56 ||
[Analyze grammar]

sa rudralokamāpnoti śivavratamidaṃ smṛtam |
varjayedyastu puṣpāṇi hemaṃte śiśirāvṛte || 57 ||
[Analyze grammar]

puṣpatrayaṃ ca phālgunyāṃ kṛtvā śaktyā ca kāṃcanam |
dadyāddvikālavelāyāṃ prīyetāṃ śivakeśavau || 58 ||
[Analyze grammar]

datvā paraṃ padaṃ yāti saumyavratamidaṃ smṛtam |
phālgunādi tṛtīyāyāṃ lavaṇaṃ yastu varjayet || 59 ||
[Analyze grammar]

samāṃte śayanaṃ dadyādgṛhaṃ copaskarānvitam |
saṃpūjya vipramithunaṃ bhavānī prīyatāmiti || 60 ||
[Analyze grammar]

gaurīloke vasetkalpaṃ saubhāgyavratamucyate |
saṃdhyāmaunaṃ naraḥ kṛtvā samāṃte ghṛtakuṃbhakam || 61 ||
[Analyze grammar]

vastrayugmaṃ tilānghaṃṭāṃ brāhmaṇāya nivedayet |
lokaṃ sārasvataṃ yāti punarāvṛttidurlabham || 62 ||
[Analyze grammar]

etatsārasvataṃ nāma rūpavidyāpradāyakam |
lakṣmīmabhyarcya paṃcamyāmupavāsī bhavennaraḥ || 63 ||
[Analyze grammar]

samāṃte hemakamalaṃ dadyāddhenusamanvitam |
sa vai viṣṇupadaṃ yāti lakṣmīḥ syājjanmajanmani || 64 ||
[Analyze grammar]

etallakṣmīvrataṃ nāma duḥkhaśokavināśanam |
kṛtvopalepanaṃ śaṃbhoragrataḥ keśavasya ca || 65 ||
[Analyze grammar]

yāvadabdaṃ punardeyā dhenurjalaghaṭastathā |
janmāyutaṃ sa rājā syāttataḥ śivapuraṃ vrajet || 66 ||
[Analyze grammar]

etadāyurvrataṃ nāma sarvakāmapradāyakam |
aśvatthaṃ bhāskaraṃ gaṃgāṃ praṇamyaikāgramānasaḥ || 67 ||
[Analyze grammar]

ekabhaktaṃ naraḥ kuryādabdamekaṃ vimatsaraḥ |
vratāṃte vipramithunaṃ pūjyaṃ dhenutrayānvitam || 68 ||
[Analyze grammar]

vṛkṣaṃ hiraṇmayaṃ dadyātsośvamedhaphalaṃ labhet |
etatkīrtivrataṃ nāma bhūtikīrtiphalapradam || 69 ||
[Analyze grammar]

ghṛtena snapanaṃ kṛtvā śaṃbhorvā keśavasya vā |
akṣatābhiḥ sapuṣpābhiḥ kṛtvā gomayamaṃḍalam || 70 ||
[Analyze grammar]

samāṃte hemakamalaṃ tiladhenusamanvitam |
śūlamaṣṭāṃgulaṃ dadyācchivaloke mahīyate || 71 ||
[Analyze grammar]

sāmagāyanakaṃ caiva sāmavratamihocyate |
navamyāmekabhaktaṃ tu kṛtvā kanyāśca śaktitaḥ || 72 ||
[Analyze grammar]

bhojayitvā samaṃ dadyāddhemakaṃcukavāsasī |
haimaṃ siṃhaṃ ca viprā yadadyācchivapadaṃ vrajet || 73 ||
[Analyze grammar]

janmārbudaṃ surūpaḥ syācchatrubhiścāparājitaḥ |
etadvīravrataṃ nāma narāṇāṃ ca sukhapradam || 74 ||
[Analyze grammar]

caitrādi caturomāsāñjalaṃ dadyāddayānvitaḥ |
vratāṃte maṇikaṃ dadyādannaṃ vastrasamanvitam || 75 ||
[Analyze grammar]

tilapātraṃ hiraṇyaṃ ca brahmaloke mahīyate |
kalpāṃte bhūtijananamānaṃdavratamucyate || 76 ||
[Analyze grammar]

paṃcāmṛtena snapanaṃ kṛtvā saṃvatsaraṃ vibhoḥ |
vatsarāṃte punardadyāddhenuṃ paṃcāmṛtānvitāṃ || 77 ||
[Analyze grammar]

viprāya dadyācchaṃkhaṃ ca sapadaṃ yāti śāṃkaram |
rājā bhavati kalpāṃte dhṛtivratamidaṃ smṛtam || 78 ||
[Analyze grammar]

varjayitvā pumānmāṃsaṃ vratāṃte goprado bhavet |
tadvaddhemamṛgaṃ dadyātsośvamedhaphalaṃ labhet || 79 ||
[Analyze grammar]

ahiṃsāvratamityuktaṃ kalpāṃte bhūpatirbhavet |
kalyamutthāya vai snānaṃ kṛtvā dāṃpatyamarcayet || 80 ||
[Analyze grammar]

bhojayitvā yathāśakti mālyavastravibhūṣaṇaiḥ |
sūryaloke vasetkalpaṃ sūryavratamidaṃ smṛtam || 81 ||
[Analyze grammar]

āṣāḍhādi caturmāsaṃ prātaḥsnāyī bhavennaraḥ |
viprāya bhojanaṃ datvā kārtikyāṃ goprado bhavet || 82 ||
[Analyze grammar]

sa vaiṣṇavapadaṃ yāti viṣṇuvratamidaṃ smṛtam |
ayanādayanaṃ yāvadvarjayetpuṣpasarpiṣī || 83 ||
[Analyze grammar]

tadaṃte puṣpamannāni ghṛtadhenvā sahaiva tu |
datvā śivapadaṃ yāti viprāya ghṛtapāyasam || 84 ||
[Analyze grammar]

etacchīlavrataṃ nāma śīlārogyaphalapradam |
yāvatsamaṃ bhavedyastu paṃcadaśyāṃ payovrataḥ || 85 ||
[Analyze grammar]

samāṃte śrāddhakṛddadyādgāśca paṃca payasvinīḥ |
vāsāṃsi ca piśaṃgāni jalakuṃbhayutāni ca || 86 ||
[Analyze grammar]

sa yāti vaiṣṇavaṃ lokaṃ pitṝṇāṃ tārayecchatam || 87 ||
[Analyze grammar]

kalpāṃte rājarājeṃdra pitṛvratamidaṃ smṛtam |
saṃdhyādīpa prado yastu ghṛtaistailaṃ vivarjayet || 88 ||
[Analyze grammar]

samāṃte dīpakaṃ dadyāccakraṃ śūlaṃ ca kāṃcanam |
vastrayugmaṃ ca viprāya sa tejasvī bhavennaraḥ || 89 ||
[Analyze grammar]

rudralokamavāpnoti dīptivratamidaṃ smṛtam |
kārtikādi tṛtīyāyāṃ prāśya gomūtra yāvakam || 90 ||
[Analyze grammar]

naktaṃ caredabdamekamabdānte goprado bhavet |
gaurīloke vasetkalpaṃ tato rājā bhavediha || 91 ||
[Analyze grammar]

etadrudravrataṃ nāma sadā kalyāṇakārakam |
varjayeccaturo māsānyastu gandhānulepanam || 92 ||
[Analyze grammar]

śuktigandhākṣatāndadyādviprāya sitavāsasī |
vāruṇaṃ padamāpnoti dṛḍhavratamidaṃ smṛtam || 93 ||
[Analyze grammar]

vaiśākhe puṣpalavaṇaṃ varjayedatha gopradaḥ |
bhūtvā viṣṇupade kalpaṃ sthitvā rājā bhavediha || 94 ||
[Analyze grammar]

etacchāntivrataṃ nāma kīrtikāmaphalapradam |
brahmāṇḍaṃ kāñcanaṃ kṛtvā tilarāśi samanvitam || 95 ||
[Analyze grammar]

ghṛtenānyaprado bhūtvā vahniṃ saṃtarpya sadvijam |
saṃpūjya vipradāṃpatyaṃ mālyavastravibhūṣaṇaiḥ || 96 ||
[Analyze grammar]

śaktitastripalādūrdhvaṃ viśvātmā prīyatāmiti |
puṇye'hni dadyādapare brahma yātyapunarbhavam || 97 ||
[Analyze grammar]

etadbrahmavrataṃ nāma nirvāṇaphaladaṃ nṛṇām |
yaścobhayamukhīṃ dadyātprabhūtasakalānvitām || 98 ||
[Analyze grammar]

dinaṃ payovrataṃ tiṣṭhetsa yāti paramaṃ padam |
etadvai suvrataṃ nāma punarāvṛttidurlabham || 99 ||
[Analyze grammar]

tryahaṃ payovrataḥ sthitvā kāñcanaṃ kalpapādapam |
palādūrdhvaṃ yathāśakti taṇḍulaprasthasaṃyutam || 100 ||
[Analyze grammar]

dattvā brahmapadaṃ yāti bhīmavratamidaṃ smṛtam |
māsopavāsī yo dadyāddhenuṃ viprāya śobhanām || 101 ||
[Analyze grammar]

sa vaiṣṇavapadaṃ yāti bhīmavratamidaṃ smṛtam |
dadyādviṃśatpalādūrdhvaṃ mahīṃ kṛtvā tu kāñcanīm || 102 ||
[Analyze grammar]

dinaṃ payovratastiṣṭhedrudraloke mahīyate |
dhanapradamidaṃ proktaṃ saptakalpaśatānugam || 103 ||
[Analyze grammar]

māghemāsyatha caitre vā guḍadhenuprado bhavet |
guḍavrataṃ tṛtīyāyāṃ gaurīloke mahīyate || 104 ||
[Analyze grammar]

mahāvratamidaṃ nāma paramānandakārakam |
pakṣopavāsī yo dadyādviprāya kapilādvayam || 105 ||
[Analyze grammar]

sa brahmalokamāpnoti devāsurasupūjitaḥ |
kalpānte sarvarājā syātprabhāvratamidaṃ smṛtam || 106 ||
[Analyze grammar]

vatsaraṃ tvekabhaktāśī sabhakṣyajalakuṃbhadaḥ |
śivaloke vasetkalpaṃ prāptivratamidaṃ smṛtam || 7 ||
[Analyze grammar]

naktāśī tvaṣṭamīṣu syādvatsarāṃte tu dhenudaḥ |
pauraṃdaraṃ puraṃ yāti sugativratamucyate || 8 ||
[Analyze grammar]

iṃdhanaṃ yo dadedvipre varṣādīṃścaturastvṛtūn |
ghṛtadhenupradoṃte ca sa paraṃ brahma gacchati || 109 ||
[Analyze grammar]

vaiśvānaravrataṃ nāma sarvapāpapraṇāśanam |
ekādaśyāṃ tu naktāśī yaścakraṃ vinivedayet || 110 ||
[Analyze grammar]

kṛtvā samāṃte sauvarṇaṃ viṣṇoḥ padamavāpnuyāt |
etatkṛṣṇavrataṃ nāma kalpāṃte rājyalābhakṛt || 111 ||
[Analyze grammar]

pāyasāśī samāṃte tu dadyādviprāya goyugam |
lakṣmīloke vasetkalpametaddevīvrataṃ smṛtaṃ || 112 ||
[Analyze grammar]

saptamyāṃ naktabhugdadyātsamāpte gāṃ payasvinīṃ |
sūryalokamavāpnoti bhānuvratamidaṃ smṛtam || 113 ||
[Analyze grammar]

caturthyāṃ naktabhugdadyāddhemaṃte goyugaṃ tathā |
etadvaināyakaṃ nāma śivalokaphalapradam || 114 ||
[Analyze grammar]

mahāphalāni yastyaktvā cāturmāsye dvijātaye |
haimāni kārtikedadyāddhomānte goyugaṃ tathā || 115 ||
[Analyze grammar]

etatsauravrataṃ nāma sūryalokaphalapradam |
dvādaśādvādaśīryastu samāpyopoṣaṇe nṛpa || 116 ||
[Analyze grammar]

govastrakāṃcanairviprānpūjayecchaktito naraḥ |
paraṃ padamavāpnoti viṣṇuvratamidaṃ smṛtam || 117 ||
[Analyze grammar]

caturdaśyāṃ tu naktāśī samānte goyugapradaḥ |
śaivaṃ padamavāpnoti traiyaṃbakamidaṃ smṛtam || 118 ||
[Analyze grammar]

saptarātroṣito dadyādghṛtakuṃbhaṃ dvijātaye |
varavratamidaṃ prāhurbrahmalokaphalapradam || 119 ||
[Analyze grammar]

asau kāśīṃ samāsādya dhenuṃ datte payasvinīm |
śakraloke vasetkalpamidaṃ maṃtravrataṃ smṛtam || 120 ||
[Analyze grammar]

mukhavāsaṃ parityajya samāṃte goprado bhavet |
vāruṇaṃ lokamāpnoti vāruṇavratamucyate || 121 ||
[Analyze grammar]

cāṃdrāyaṇaṃ ca yaḥ kuryāddhaimaṃ caṃdraṃ nivedayet |
caṃdravratamidaṃ proktaṃ caṃdralokaphalapradam || 122 ||
[Analyze grammar]

jyeṣṭhe paṃcatapā yoṃte hemadhenuprado divam |
yātyaṣṭamīcaturdaśyo rudravratamidaṃ smṛtam || 123 ||
[Analyze grammar]

sakṛdvidhānakaṃ kuryāttṛtīyāyāṃ śivālaye |
samāpte dhenudo yāti bhavānīvratamucyate || 124 ||
[Analyze grammar]

māghe niśyārdravāsāḥ syātsaptamyāṃ goprado bhavet |
divikalpaṃ vasitveha rājā syātpavanavratam || 125 ||
[Analyze grammar]

trirātropoṣito dadyātphālgunyāṃ bhavanaṃ śubham |
ādityalokamāpnoti dhāmavratamidaṃ smṛtam || 126 ||
[Analyze grammar]

trisaṃdhyaṃ pūjya dāṃpatyamupavāsī vibhūṣaṇaiḥ |
dadanmokṣamavāpnoti mokṣavratamidaṃ smṛtam || 127 ||
[Analyze grammar]

dattvāsitadvitīyāyāmiṃdau lavaṇabhājanam |
samāpte goprado yāti viprāya śivamaṃdiram || 128 ||
[Analyze grammar]

kāṃsyaṃ savastraṃ rājendra dakṣiṇāsahitaṃ tathā |
samāpte gāṃ ca yo dadyātsa yāti śivamaṃdiram || 129 ||
[Analyze grammar]

kalpāṃte rājarājassyātsomavratamidaṃ smṛtam |
pratipatsvekabhaktāśī samāpte ca phalapradaḥ || 130 ||
[Analyze grammar]

vaiśvānarapadaṃ yāti śikhivratamidaṃ smṛtam |
haimaṃ paladvayādūrddhvaṃ rathamaśvayugānvitam || 131 ||
[Analyze grammar]

dadyātkṛtopavāsaḥ sa divi kalpaśataṃ vaset |
tadaṃte rājarājassyādaśvavratamidaṃ smṛtam || 132 ||
[Analyze grammar]

tadvaddhemarathaṃ dadyātkaribhyāṃ saṃyutaṃ punaḥ |
satyaloke vasetkalpaṃ sahasramapi bhūmipaḥ || 133 ||
[Analyze grammar]

bhavedihāgato bhūmyāṃ karivratamidaṃ smṛtam |
daśamyāmekabhaktāśī samāpte daśadhenudaḥ || 134 ||
[Analyze grammar]

dīpaṃ ca kāṃcanaṃ dadyādbrahmāṇḍādhipatirbhavet |
etadviśvavrataṃ nāma mahāpātakanāśanam || 135 ||
[Analyze grammar]

kanyādānaṃ tu kārtikyāṃ puṣkare yaḥ kariṣyati |
ekaviṃśadguṇopeto brahmalokaṃ gamiṣyati || 136 ||
[Analyze grammar]

kanyādānātparaṃ dānaṃ naiva cāstyadhikaṃ kvacit |
puṣkare tu viśeṣeṇa kārtikyāṃ tu viśeṣataḥ || 137 ||
[Analyze grammar]

viprāya vidhivaddeyaṃ teṣāṃ lokokṣayo bhavet |
tilapiṣṭamayaṃ kṛtvā gajaṃ ratnasamanvitam || 138 ||
[Analyze grammar]

viprāya ye prayacchaṃti jalamadhye sthitā narāḥ |
teṣāṃ caivākṣayo loko bhavitā bhūtasaṃplavam || 139 ||
[Analyze grammar]

yaḥ paṭhecchṛṇuyādvāpi vrataṣaṣṭhimanuttamām |
manvaṃtaraśataṃ sopi gaṃdharvādhipatirbhavet || 140 ||
[Analyze grammar]

ṣaṣṭhivrataṃ bhārata puṇyametattavoditaṃ viśvajanīnamadya |
śrotuṃ yadīcchā tavarājarāja śṛṇu dvijāteḥ karaṇīyametat || 141 ||
[Analyze grammar]

nairmalyaṃ bhāvaśuddhiścavināsnānaṃ na vidyate |
tasmānmanoviśuddhyarthaṃ snānamādau vidhīyate || 142 ||
[Analyze grammar]

anuddhṛtairuddhṛtairvā jalaiḥ snānaṃ samācaret |
tīrthaṃ prakalpayedvidvānmūlamaṃtreṇa maṃtravit || 143 ||
[Analyze grammar]

namo nārāyaṇāyeti mūlamaṃtra udāhṛtaḥ |
sadarbhapāṇirvidhinā ācāṃtaḥ prayataḥ śuciḥ || 144 ||
[Analyze grammar]

caturhastasamāyuktaṃ caturaśraṃ samaṃtataḥ |
prakalpyāvāhayedgaṃgāmebhirmaṃtrairvicakṣaṇaḥ || 145 ||
[Analyze grammar]

viṣṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇudevatā |
trāhi nastvenasastasmādājanmamaraṇāṃtikāt || 146 ||
[Analyze grammar]

tisraḥ koṭyordhakoṭī ca tīrthānāṃ vāyurabravīt |
divi bhuvyaṃtarikṣe ca tāni te saṃti jāhnavi || 147 ||
[Analyze grammar]

naṃdinītyeva te nāma deveṣu nalinīti ca |
dakṣā pṛthvī ca subhagā viśvakāyā śivāsitā || 148 ||
[Analyze grammar]

vidyādharī suprasannā tathā lokaprasādinī |
kṣemā ca jāhnavī caiva śāṃtā śāṃtipradāyinī || 149 ||
[Analyze grammar]

etāni puṇyanāmāni snānakāle prakīrttayet |
bhavetsannihitā tatra gaṃgā tripathagāminī || 150 ||
[Analyze grammar]

saptavārābhijaptena karasaṃpuṭayojitam |
mūrdhni kuryājjalaṃ bhūyastricatuḥpaṃcasaptadhā || 151 ||
[Analyze grammar]

snānaṃ kuryānmṛdātadvadāmaṃtrya tu vidhānataḥ |
aśvakrāṃte rathakrāṃte viṣṇukrāṃte vasuṃdhare || 152 ||
[Analyze grammar]

mṛttike hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtam |
uddhṛtāsi varāheṇa kṛṣṇena śatabāhunā || 153 ||
[Analyze grammar]

namaste sarvalokānāṃ prabhavoraṇi suvrate |
evaṃ snātvā tataḥ paścādācamya tu vidhānataḥ || 154 ||
[Analyze grammar]

utthāya vāsasī śubhre śuddhe tu paridhāya vai |
tatastu tarpaṇaṃ kuryāttrailokyāpyāyanāya vai || 155 ||
[Analyze grammar]

brahmāṇaṃ tarpayetpūrvaṃ viṣṇuṃ rudraṃ prajāpatīn |
devāyakṣāstathā nāgā gaṃdharvāpsarasāṃ gaṇāḥ || 156 ||
[Analyze grammar]

krūrāssarpāḥ suparṇāśca taravo jaṃbhakādayaḥ |
vidyādharā jaladharāstathaivākāśagāminaḥ || 157 ||
[Analyze grammar]

nirādhārāśca ye jīvā pāpadharmaratāśca ye |
teṣāmāpyāyanāyaitaddīyate salilaṃ mayā || 158 ||
[Analyze grammar]

kṛtopavīto devebhyo nivītī ca bhavettataḥ |
manuṣyāṃstarpayedbhaktyā ṛṣiputrānṛṣīṃstathā || 159 ||
[Analyze grammar]

sanakaśca sanaṃdaśca tṛtīyaśca sanātanaḥ |
kapilaścāsuriścaiva voḍhuḥ paṃcaśikhastathā || 160 ||
[Analyze grammar]

sarve te tṛptimāyāṃtu maddattenāṃbunā sadā |
marīcimatryaṃgirasau pulastyaṃ pulahaṃ kratum || 161 ||
[Analyze grammar]

pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca |
devabrahmaṛṣīnsarvāṃstarpayetsākṣatodakaiḥ || 162 ||
[Analyze grammar]

apasavyaṃ tataḥ kṛtvā savyaṃ jānu ca bhūtale |
agniṣvāttāṃstathā saumyānhaviṣmaṃtastathoṣmapān || 163 ||
[Analyze grammar]

sukālino barhiṣadastathā caivājyapānpunaḥ |
saṃtarpayetpitṝnbhaktyā satilodakacaṃdanaiḥ || 164 ||
[Analyze grammar]

sadarbhapāṇirvidhinā pitṝṃnsvāṃstarpayetattaḥ |
pitrādīnnāmagotreṇa tathā mātāmahānapi || 165 ||
[Analyze grammar]

saṃtarpya vidhivadbhaktyā imaṃ maṃtramudīrayet |
yo bāṃdhavā bāṃdhavā ye yenyajanmani bāṃdhavāḥ || 166 ||
[Analyze grammar]

te tṛptimakhilāyāṃ tu yepyasmattoyakāṃkṣiṇaḥ |
ācamya vidhinā samyagālikhetpadmamagrataḥ || 167 ||
[Analyze grammar]

sākṣatādbhissapuṣpābhiḥ satilāruṇacaṃdanaiḥ |
arghyaṃ dadyātprayatnena sūryanāmānukīrtanaiḥ || 168 ||
[Analyze grammar]

namaste viśvarūpāya namaste viṣṇurūpiṇe |
sarvadevanamastestu prasīda mama bhāskara || 169 ||
[Analyze grammar]

divākara namastestu prabhākara namostu te |
evaṃ sūryaṃ namaskṛtya triḥ kṛtvā ca pradakṣiṇam || 170 ||
[Analyze grammar]

dvijaṃ gāṃ kāṃcanaṃ caiva dṛṣṭvā spṛṣṭvā gṛhaṃ vrajet |
svagehasthāṃ tataḥ puṇyāṃ pratimāṃ cāpi pūjayet || 171 ||
[Analyze grammar]

bhojanaṃ ca tataḥ paścāddvijapūrvaṃ ca kārayet |
anena vidhinā sarvaṝṣayaḥ siddhimāgatāḥ || 172 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 20

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: