Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

pañcadaśo'dhyāyaḥ - 15
śakraḥ---
namaste padmasaṃbhūte namaḥ kamalamālini|
namaḥ kamalavāsinyai{1} govindagṛhamedhini || 1 ||
1. - - - - - - - - - - - - -
{1. mālinyai F. }
namaste kaṃjakiñjalkakalpitālakavibhrame|
sarvajñe sarvabhūtānāmantaḥsthe sarvasākṣiṇi || 2 ||
2. - - - - - - - - - - -
tvadvaktrakamalodbhūtaṃ sarvaṃ tadavadhāritam|
tattvatsṛṣṭaṃ tvayā trātaṃ tvayyeva layameṣyati || 3 ||
3. - - - - - - - - - - - - -
mātā mānaṃ mitimeyaṃ vidhā etāstvadātmikāḥ|
tvāmevārādhya jīvāste taranti bhavasāgaram || 4 ||
4. - - - - - - - - - - - - -
evamādi mayā devi tattvatastvavadhāritam|
kautūhalamidaṃ me'dya vartate padmasaṃbhave || 5 ||
5. - - - - - - - - - - -
toṣaṇīyāsi kena tvamupāyenāmbujāsane|
paramaḥ puruṣārtho yastvatprītistasya sādhanam || 6 ||
6. paramaḥ puruṣārtho mokṣaḥ| tasya tvatprītiḥ sādhanam| yathā cāhuḥ--"śreyo na hyaravindalocanamanaḥkāntāprasādādṛte saṃsṛtyakṣaravaiṣṇavādhvasu nṛṇāṃ saṃbhāvyate karhicit" iti|
tvatprītau ka upāyaḥ syātkīdṛśaḥ kiṃvidhaḥ smṛtaḥ{2}|
etanme sakalaṃ brūhi namaste padmasaṃbhave || 7 ||
7. - - - - - - - - - - - -
{2. tathā B. D. I. }
śrīḥ---
cāturātmyaṃ paraṃ brahma {3}saccidānandalakṣaṇam|
sarvaṃ sarvottaraṃ sarvabhūtāntaḥsthamanāmayam || 8 ||
8. "satyaṃ jñānam" ityādiśrutipratipādyaṃ svarūpalakṣaṇamucyate---sadityādinā| sarvopādānatvāt sarvātmatvācca sarvamityucyate| tathāpi svetarasamastavastuvilakṣaṇatvamāha--sarvottaramiti|
{3. saṃvidā E. I. }
vāsudevaḥ paraṃ brahma {4}nārāyaṇamayaṃ mahat|
tasyāhaṃ paramā śaktirahaṃtānandacinmayī || 9 ||
9. nārāyaṇamayamiti mayaṭ svārthe|
{4. narāṇāmayanaṃ E. I. }
bhinnā'bhinnā ca varte'haṃ jyotsneva himadīdhiteḥ|
tāvāvāṃ tattvamekaṃ tu dvidhā bhūtau{5} vyavasthitau || 10 ||
10. prapañca iva brahmaṇa evāvasthābhedaḥ śrīriti keṣāṃcinmatamanabhimatyāha---bhinneti|
{5. bhūtvā G. }
brahma nārāyaṇaṃ māṃ {6}yajjñānenaivāpruyādyatiḥ|
panthā nānyo'sti vijñānādayanāya vipaścitām || 11 ||
11. yatiḥ niyatātmavān| nātra caturthāśramī vivakṣitaḥ|
{6. vā jñānena E. I. }
jñānaṃ tacca vivekotthaṃ sarvataḥ śuddhamavraṇam|
vāsudevaikaviṣayamapunarbhavakāraṇam || 12 ||
12. vivekaḥ brahmaṇaḥ sarvavilakṣaṇatvajñānam|
jñāne tasmin samutpanne viśate māmanantaram|
taistairupāyaiḥ prītāhaṃ jīvānāmamalātmanām || 13 ||
13. - - - - - - - - - - - - -
udbhāvayāmi tajjñānamātmajyotiḥ pradarśakam|
upāyāste ca catvāro mama prītivivardhanāḥ || 14 ||
14. karmajñānabhaktinyāsākhyāḥ catvāro yogā atra vivakṣitāḥ|
{7}śakraḥ---
bhagavatyaravindasthe paṅkajekṣaṇakāmini|
{8}upāyāḥ ke ca catvārastānme darśaya paṅkaje || 15 ||
15. - - - - - - - - - - - - - - -
{7. B. omits six lines from here. }
{8. ke te'pyupāyāḥ E. I. }
śrīḥ---
upāyāṃścaturaḥ śakra śṛṇu matprītivardhanān|
yairahaṃ paramāṃ prītiṃ yāsyāmyanapagāminīm || 16 ||
16. - - - - - - - - - - - - -
svajātivihitaṃ karma sāṃkhyaṃ yogastathaiva ca|
sarvatyāgaśca vidvadbhirupāyāḥ kathitā ime || 17 ||
17. - - - - - - - - - - - - -
caturbhirlakṣaṇairyuktaṃ trividhaṃ karma vaidikam|
svavarṇāśramasaṃbandhi nityanaimittikātmakam || 18 ||
18. lakṣaṇacatuṣkaṃ viṃśe śloke vakṣyate| nityanaimittikakāmyabhedena traividhyam|
akāmahatasaṃsiddhaṃ karma tat pūrvasādhanam|
caturvidhastu saṃnyāsastatra kāryo vipaścitā || 19 ||
19. kāmyakarmasu viśeṣamāha---akāmeti| phalaviśeṣakāmanayā kṛtāni karmāṇi kāmyāni jyotiṣṭomādayaḥ| tāni ca kāmahatānītyucyante| kāmanāṃ vinā kevalaṃ bhagavatprītyarthaṃ kṛtāni tānyakāmahatāni| anena kāmyānāmapi karmaṇāṃ kāmanāṃ vinānuṣṭhānamanumanyate| paraṃ tvetadupāyāntaraniṣṭhaviṣayam| nyāsayoganiṣṭhānāṃ tu kāmyakarmaṇāṃ sarvathā svarūpato'pi tyāga eva, na tu kāmanāṃ vināpyanuṣṭhānamiti siddhānto'vagantavyaḥ|
mantroktadevatāyāṃ prakṛtāvindriyeṣu |
parasmin devadeve vāsudeve janārdane || 20 ||
20. bhagavati vāsudeve karmaṇāṃ saṃnyasanameva mumukṣubhiḥ kartavyam| mantradevatādau vinyasanaṃ tu bubhukṣuviṣayamiti dhyeyam|
{9}pūrvaṃ kartṛtvasaṃnyāsaḥ phalasaṃnyāsa eva ca|
karmaṇāmapi saṃnyāso devadeve janārdane || 21 ||
21. `bhagavāneva svaśeṣataikarasena mayā svakīyaiścopakaraṇaiḥ svārādhanaikaprayojanāya svaśeṣabhūtamidaṃ karma svayameva kārayati' ityanusaṃdhānaprakāro vivakṣitaḥ|
{9. sarva E. I. }
śāstrīyamācarannevaṃ nityanaimittikātmakam|
madārādhanakāmaḥ sañśaśvat prīṇāti māṃ naraḥ || 22 ||
22. - - - - - - - - - - - - -
iti te leśataḥ proktaṃ śrutismṛtinidarśitam{10}|
dvitīyaṃ sāṃkhyavijñānamupāyaṃ śrṛṇu sāṃpratam || 23 ||
23. - - - - - - - - - - - -
 {10. nidarśanam A. B. C. }
saṃkhyāstisro hi mantavyāḥ sāṃkhyaśāsranidarśitāḥ|
prathamā laukikī saṃkhyā dvitīyā {11}carcanātmikā || 24 ||
24. trayāṇāmapyeṣāṃ jñānānāṃ vivaraṇamatraiva kariṣyate|
{11. carcikā E. I. }
samīcīnā tu dhīḥ tṛtīyā paripaṭhyate|
saṃkhyātrayasamūho yaḥ sāṃkhyaṃ tatparipaṭhyate || 25 ||
25. saṃkhyāḥ jñānāni pūrvoktāni| teṣāṃ samūhaḥ sāṃkhyamityucyate| etadeva jñānayoga ityucyate|
pṛthivyāpastathā tejo vāyurākāśameva ca|
ahaṃkāro mahāṃścaiva prakṛtiḥ paramā tathā || 26 ||
26. laukikī lokaviṣayā saṃkhyocyate'nena ślokena| uparitanaiḥ ślokairasyā vivaraṇaṃ kriyate|
etāḥ prakṛtayasttvaṣṭau tāsāṃ vyākhyāmimāṃ śṛṇu|
prakṛtisrividhā proktā māyā sūtirguṇātmikā || 27 ||
27. māyā prasūtiḥ traiguṇyamiti prakṛtibhedāḥ| yadyapi prakṛtiḥ sūkṣmaiva; tathāpi tatraiva sūkṣmasūkṣmatarasūkṣmatamarūpeṇa traividhyādevaṃ vyavahāraḥ|
niḥsaktāsaktamadvaitamataraṅgamanaśvaram|
acetanānāṃ paramaṃ saukṣmyaṃ māyeti gīyate || 28 ||
28. - - - - - - - - - - - - -
īṣaducchūnatā tasyāḥ prasūtiriti gīyate|
guṇatrayasamunmeṣaḥ sāmyena prakṛtiḥ parā || 29 ||
29. - - - - - - - - - - - -
avyaktamakṣaraṃ yoniravidyā triguṇā sthitiḥ|
māyā svabhāva ityādyāḥ śabdāḥ paryāyavācakāḥ || 30 ||
30. avāntarabhedaiḥ saha saṃkalayya prakṛtiparyāyanāmāni avyaktādīni| upaniṣadi "avyaktamakṣare līyate| akṣaraṃ tamasi līyate| tamaḥ paramātmanyekīyabhavati" iti trayāṇāmeṣāṃ vyavahāraḥ kriyate|
sattvaṃ rajastamaśceti guṇā ete trayo matāḥ|
tatra sattvaṃ laghu jñeyaṃ sukharūpamacañcalam || 31 ||
31. - - - - - - - - - - - - -
prakāśo nāma tadvṛttiścaitanyodgrahaṇātmakaḥ|
rajo'pi ca laghu jñeyaṃ duḥkharūpaṃ ca cañcalam || 32 ||
32. caitanyasya jñānasya udgrahaṇam unmeṣa ityarthaḥ; vastuyāthātmyagrahaṇaśīlateti yāvat|
pravṛttirnāma tadvṛttiḥ spandaheturanaśvaraḥ|
tamo nāma guru jñeyaṃ moharūpamacañcalam || 33 ||
33. - - - - - - - - - - - - -
niyamo nāma tadvṛtiḥ vkacit svāpanalakṣaṇam|
na tadasti pṛthivyāṃ divi vyomni ca vāsava || 34 ||
34. niyamo bandhaḥ|
bhūtaṃ prakṛtijairmuktaṃ yadebhiḥ syāt tribhirguṇaiḥ|
ete cittamadhiṣṭhāya guṇā indriyagāstathā || 35 ||
sukhaṃ duḥkhaṃ tathā mohaṃ viṣayasthāśca kurvate|
{12}śarīrendriyatāṃ yātā{13} guṇāḥ karmāṇi kurvate|
iti yasya matirnityā sa guṇātyayamaśnute || 36 ||
{12. F. omits this line. }
{13. indriyatāyāṃ ca E. }
iti {14}śrīpāñcarātrasāre lakṣmītantre {15}upāyaprakāraprakāśo nāma pañcadaśo'dhyāyaḥ
{14. śrīpañcarātra A. }
{15. upāyaprakāśo B. F. G. I. }
********iti pañcadaśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 15

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: