Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 12.13-14

adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca |
nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī ||13||
saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ |
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ||14||

The Subodhinī commentary by Śrīdhara

evaṃbhūtasya bhaktasya kṣiprameva parameśvaraprasādahetūn dharmānāha adveṣṭetyaṣṭabhiḥ | sarvabhūtānāṃ yathāyathamadveṣṭā maitraḥ karuṇaśca | uttameṣu dveṣaśūnyaḥ | sameṣu mitratayā vartata iti maitraḥ | hīneṣu kṛpālurityarthaḥ | nirmamo nirahaṃkāraśca kṛpālutvādeva anyaiḥ saha same duḥkhasukhe yasya saḥ | kṣamī kṣamāśīlaḥ ||13||

saṃtuṣṭa iti | satataṃ lābhe'lābhe ca saṃtuṣṭaḥ suprasannacittaḥ | yogī apramattaḥ yatātmā saṃyatasvabhāvaḥ | dṛḍho madviṣayo yasya | mayyarpite manobuddhī yena | evaṃbhūto yo madbhaktaḥ sa me priyaḥ ||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevaṃ mandamadhikāriṇaṃ pratyatiduṣkaratvenākṣaropāsananindayā sukaraṃ saguṇopāsanaṃ vidhāyāśaktitāratamyānuvādenānyānyapi sādhanāni vidadhau bhagavān vāsudevaḥ kathaṃ nu nāma sarvapratibandharahitaḥ sannuttamādhikāritayā phalabhūtāyāmakṣaravidyāyāmavataredityabhiprāyeṇa sādhanavidhānasya phalārthatvāt | taduktam

nirviśeṣaṃ paraṃ brahma sākṣātkartumanīśvarāḥ |
ye mandāste'nukampyante saviśeṣanirūpaṇaiḥ ||
vaśīkṛte manasyeṣāṃ saguṇabrahmaśīlanāt |
tadevāvirbhavetsākṣādapetopādhikalpanam || iti |

bhagavatā patañjalinā coktaṃ samādhisiddhirīśvarapraṇidhānātiti | tataḥ pratyakcetanādhigamo'pyantarāyābhāvaśca iti ca | tata itīśvarapraṇidhānādityarthaḥ | tadevamakṣaropāsananindā saguṇopāsanastutaye na tu heyatayā, uditahomavidhāvanuditahomanindāvat | na hi nindā nindyaṃ nindituṃ pravartate'pi tu vidheyaṃ stotumiti nyāyāt | tasmādakṣaropāsakā eva paramārthato yogavittamāḥ |

priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ |
udārāḥ sarva evaite jñānī tvātmaiva me matam || [Gītā 7.17-18]

ityādinā punaḥ punaḥ praśastatamatayoktāsteṣāmeva jñānaṃ dharmajātaṃ cānusaraṇīyamadhikāramāsādya tvayetyarjunaṃ bubodhayiṣuḥ paramahitaiṣī bhagavānabhedadarśinaḥ kṛtakṛtyānakṣaropāsakān prastauti adveṣṭeti saptabhiḥ |

sarvāṇi bhūtānyātmatvena paśyannātmano duḥkhahetāvapi pratikūlabuddhyabhāvānna dveṣṭā sarvabhūtānāṃ kintu maitrī snigdhatā tadvān | yataḥ karuṇaḥ karuṇā duḥkhiteṣu dayā tadvān sarvabhūtābhayadātā paramahaṃsaparivrājaka ityarthaḥ | nirmamo dehe'pi mameti pratyayarahitaḥ | nirahaṅkāro vṛttasvādhyāyādikṛtāhaṅkārānniṣkrāntaḥ | dveṣarāgayorapravartakatvena same duḥkhasukhe yasya saḥ | ataeva kṣamī ākrośanatāḍanādināpi na vikriyāmāpadyate ||13||

tasyaiva viśeṣaṇāntarāṇi santuṣṭa iti | satataṃ śarīrasthitikāraṇasya lābhe'lābhe ca saṃtuṣṭaḥ utpannālaṃpratyayaḥ | tathā guṇavallābhe viparyaye ca | satatamiti sarvatra sambadhyate | yogī samāhitacittaḥ | yatātmā saṃyataśarīrendriyādisaṃghātaḥ | dṛḍhaḥ kutārkikairabhibhavitumaśakyatayā sthiro niścayo'hamasmyakaartrabhloktṛsaccidānandādvitīyaṃ brahmetyadhyavasāyo yasya sa dṛḍhaniścayaḥ sthitaprajña ityarthaḥ | mayi bhagavati vāsudeve śuddhe brahmaṇi arpitamanobuddhiḥ samarpitāntaḥkaraṇaḥ | īdṛśo yo madbhaktaḥ śuddhākṣarabrahmavitsa me priyaḥ, madātmatvāt ||14||

The Sārārthavarṣiṇī commentary by Viśvanātha

etādṛśyāḥ śāntyā bhaktaḥ kīdṛśo bhavatītyapekṣāyāṃ bahuvidhabhaktānāṃ svabhāvabhedānāha adveṣṭetyaṣṭabhiḥ | adveṣṭā dviṣatsvapi dveṣaṃ na karoti pratyuta mitro mitratayā vartate | karuṇa eṣāmasadgatirmā bhavatviti buddhyā teṣu kṛpāluḥ | nanu kīdṛśena vivekena dviṣatsvapi maitrīkāruṇye syātām | tatra vivekaṃ vinaivetyāha nirmamo nirahaṃkāra iti putrakalatrādiṣu mamatvābhāvāddehe cāhaṅkārābhāvāttasya madbhaktasya kvāpi dveṣa eva naiva phalati | kutaḥ punardveṣajanitaduḥkhaśāntyarthaṃ tena vivekaḥ
svīkartavya iti bhāvaḥ |

nanu tadapyanyakṛtapādukamuṣṭiprahārādibhirdehavyathādīnaṃ duḥkhaṃ kiṃcidbhavatyeva ? tatrāha samaduḥkhasukham | yaduktaṃ bhagavatā candrārdhaśekhareṇa

nārāyaṇaparāḥ sarve na kutaścana bibhyati |
svargāpavarganarakeṣvapi tulyārthadarśinaḥ || [BhP 6.17.28] iti |

sukhaduḥkhayoḥ sāmyaṃ samadarśitvam | tacca mama prārabdhaphalamidamavśyabhogyamiti bhāvanāmayam | sāmye'pi sahiṣṇuvaiva duḥkhaṃ sahyata ityāha kṣamī kṣamavān | kṣaṃ sahane dhātuḥ |

nanvetādṛśasya bhaktasya jīvikā kathaṃ sidhyet? tatrāha santuṣṭaḥ | yadṛcchopasthite kiṃcidyatnopasthite bhakṣyavastuni santuṣṭaḥ |

nanu samaduḥkhasukhamityuktam | tatkathaṃ svabhakṣamālakṣya santuṣṭa iti tatrāha satataṃ yogī bhaktiyogayukto bhaktisiddhārthamiti bhāvaḥ | yaduktaṃ

āhārārthaṃ yatataiva yuktaṃ tatprāṇadhāraṇam |
tattvaṃ vimṛśyate tena tadvijñāya paraṃ vrajet || iti |

kiṃ ca deivādaprāptabhaikṣyo'pi yatātmā saṃyatacittaḥ kṣobharahita ityarthaḥ | daivāccittakṣobhe satyapi tadupaśamārthamaṣṭāṅgayogābhyāsādikaṃ naiva karotītyāha dṛḍhaniścayo'nanyabhaktireva me kartavyeti niścayastasya na śithilībhavatītyarthaḥ | sarvatra hetuḥ mayyarpitamanobuddhirmatsmaraṇamananaparāyaṇa ityarthaḥ | īdṛśo bhaktastu me priyo māmatiprīṇayatītyarthaḥ ||1314||

The Gītābhūṣaṇa commentary by Baladeva

evamekāntibhaktān pariniṣṭhitādīnanekāntibhaktān saniṣṭhāṃśca tattatsādhanabhedairupavarṇya teṣāṃ sarvoparañjakān guṇān vidadhāti adveṣṭeti saptabhiḥ | sarvabhūtānāmadveṣṭā dveṣaṃ kurvatsvapi teṣu matprārabhdānuguṇapareśapreritānyamūni mahyaṃ dviṣantīti dveṣaśūnyaḥ | pareśādhiṣṭhānānyamūnīti teṣu maitraḥ snigdhaḥ | kenacinnimittena khinneṣu mābhūdeṣāṃ kheda iti karuṇaḥ | dehādiṣu nirmamaḥ prakṛteramī vikārā na mameti teṣu mamatāśūnyaḥ | nirahaṅkāras
teṣvātmābhimānarahitaḥ | samaduḥkhasukhaḥ sukhe sati harṣeṇa duḥkhe sati udvegena cāvyākulaḥ | yataḥ kṣamī tattatsahiṣṇuḥ | satataṃ santuṣṭo lābhe'lābhe ca prasannacittaḥ | yato yogī gurūpadiṣṭopāyaniṣṭhaḥ | yatātmā vijitendriyavargaḥ | dṛḍhaniścayo dṛḍhaḥ kutarkairabhibhavitumaśakyatayā sthiro niścayo hareḥ kiṅkaro'smīti adhyavasāyo yasya saḥ | ato mayyarpitamanobuddhiḥ | evaṃbhūto yo madbhaktaḥ sa me priyaḥ prītikartā ||1314||

__________________________________________________________

Like what you read? Consider supporting this website: