Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 12.12

śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate |
dhyānātkarmaphalatyāgastyāgācchāntiranantaram ||12||

The Subodhinī commentary by Śrīdhara

tamimaṃ phalatyāgaṃ stauti śreya iti | samyagjñānarahitādabhyāsātyuktisahitopadeśapūrvakaṃ jñānaṃ śreṣṭham | tasmādapi tatpūrvaṃ dhyānaṃ viśiṣṭam | tatastu taṃ paśyati niṣkalaṃ dhyāyamāna iti śruteḥ | tasmādapyuktalakṣaṇaḥ karmaphalatyāgaḥ śreṣṭhaḥ | tasmādevaṃbhūtātkarmaphalatyāgātkarmasu tatphaleṣu cāsaktinivṛttyā matprasādena ca samanantarameva saṃsāraśāntirbhavati ||12||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīmatraiva sādhanavidhānaprayavasānādimaṃ sarvaphalatyāgaṃ stauti śreya iti | śreyaḥ praśasyataraṃ hi eva jñānaṃ śabdayuktibhyāmātmaniścayo'bhyāsā jñānārthaśravaṇābhyāsāt | jñānācchravaṇamananapariniṣpannādapi dhyānaṃ nididhyāsanasaṃjñaṃ viśiṣyate'tiśayitaṃ bhavati sākṣātkārāvyavahitahetutvāt | tadevaṃ sarvasādhanaśreṣṭhaṃ dhyānaṃ tato'pyatiśayitatvenājñakṛtaḥ karmaphalatyāgaḥ stūyate |

dhyānātkarmaphalatyāgo viśiṣyata ityanuṣajyate | tyāgānniyatacittena puṃsā kṛtātsarvakarmaphalatyāgācchāntirupaśamaḥ sahetukasya saṃsārasyānantaramapyavadhānena na tu kālāntaramapekṣate | atra

yadā sarve pramucyante kāmā ye'sya hṛdi sthitāḥ |
atha martyo'mṛto bhavatyatra brahma samaśnute ||

ityādi śrutiṣu prajahāti yadā kāmān sarvānityādisthitaprajñalakṣaṇeṣu ca sarvakāmatyāgasyāmṛtatvasādhanatvamavagatam | karmaphalāni ca kāmāstattyāgo'pi kāmatyāgatvasāmānyātsarvakāmatyāgaphalena stūyate | yathāgastyena brāhmaṇena samudraḥ pīta iti, yathā jāmadagnyena brāhmaṇena niḥkṣatrā pṛthivī kṛteti bāhmaṇatvasāmānyādidānīntanā api brāhmaṇā aparimeyaparākramatvena stūyante tadvat ||12||

The Sārārthavarṣiṇī commentary by Viśvanātha

athoktānāṃ smaraṇamananābhyāsānāṃ yathāpūrvaṃ śraiṣṭhyaṃ spaṣṭīkṛyāha śreyo hīti | abhyāsājjñānaṃ mayi buddhiṃ niveśayetyuktaṃ manmananaṃ śreyaḥ śreṣṭham | abhyāse satyāyāsata eva dhyānaṃ syāt | manane sati tvanāyāsata eva dhyānamiti viśeṣāttasmātjñānādapi dhyānaṃ viśiṣyate śreṣṭhamityarthaḥ | kuta ityata āha dhyānātkarmaphalānāṃ svargādisukhānāṃ niṣkāmakarmaphalasya mokṣasya ca tyāgastatspṛhārāhityaṃ syāt | svataḥ prāptasyāpi tasyopekṣā | niścaladhyānātpūrvaṃ
tu bhaktānāmajātaratīnāṃ mokṣatyāgecchaiva bhavet | niścaladhyānavatāṃ tu mokṣopekṣā | saiva mokṣalaghutākāriṇī | yaduktaṃ bhaktirasāmṛtasindhau kleśaghnī śubhadā [BRS 1.1.7] ityatra ṣaḍbhiḥ padairetanmāhātmyaṃ kīrtitamiti | yaduktaṃ

na pārameṣṭhyaṃ na mahendradhiṣṇyaṃ
na sārvabhaumaṃ na rasādhipatyam |
na yogasiddhīrapunarbhavaṃ
mayyarpitātmecchati madvinānyat || [BhP 11.14.14] iti |

mayyarpitātmā maddhyānaniṣṭhaḥ | tyāgādvaitṛṣṇyādanantarameva śāntirmadrūpaguṇādikaṃ vinā sarvaviṣayeṣvevendriyāṇāmuparatiḥ | atra pūrvārdhe śreyaḥ iti viśiṣyate iti padadvayenānvayāduttarārdhe tu anantaramityanenaivānvayādeṣaiva vyākhyā samyagupapadyate nānyetyavadheyam ||12||

The Gītābhūṣaṇa commentary by Baladeva

sukaratvādapramādatvājjñānagarbhatvāccānibhisaṃhitaṃ phalaṃ karmayogaṃ stauti śreyo hīti | abhyāsānmatsmṛtisātatyarūpādaniṣpannājjñānaṃ svātmasākṣātkṛtirūpaṃ śreyaḥ praśastataram | paramātmopalabdhidvāratvātjñānācca tasmādaniṣpannātsādhanabhūtaṃ dhyānaṃ svātmacintanalakṣaṇaṃ viśiṣyate svahitatve śreyo bhavati | dhyānācca tasmādaniṣpannātkarmaphalatyāgādanantaraṃ śāntistyaktaphalādanuṣṭhitā karmaṇo'nantaraṃ manaḥśuddhirityarthaḥ | tathā ca śuddhe manasi dhyānaṃ niṣpadyate | niṣpanne dhyāne
svasākṣātkṛtirūpaṃ jñānam | jñāne niṣpanne tatphalabhūtaṃ paramātmajñānam | tena parā bhaktistayiśvaryapradhānasya mama prāptiriti durgamo'yamupāya iti bhāvaḥ | na cāyamarjunaṃ pratyupadeśastasyaikāntitvāt | sanniṣṭhā niṣkāmakarmaratā haridhyāyinaśca svātmānamanubhūya tato'bhyuditayā hariviṣayakatyā pāramaiśvaryaguṇayā parayā bhaktyā hariṃ premāspadamanubhavanto vimucyanta iti gītāśāstrārthapaddhatiḥ | kintvekāntitvāsaktaṃ pratītibodhyam ||12||

__________________________________________________________

Like what you read? Consider supporting this website: