Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 12.15

yasmānnodvijate loko lokānnodvijate ca yaḥ |
harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ||15||

The Subodhinī commentary by Śrīdhara

kiṃ ca yasmāditi | yasmātsakāśālloko jano nodvijate bhayaśaṅkayā saṃkṣobhaṃ na prāpnoti | yaśca lokānnodvijate | yaśca svābhāvikairharṣādibhiryuktaḥ | tatra harṣaḥ svasyeṣṭalābha utsāhaḥ | amarṣaḥ parasya lābhe'sahanam | bhayaṃ trāsaḥ | udvego bhayādinimittaścittakṣobhaḥ | etairvimukto yo madbhaktaḥ sa ca me priyaḥ ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

punastasyaiva viśeṣaṇāni yasmāditi | yasmātsarvabhūtābhayadāyinaḥ saṃnyāsino hetornodvijate na santapyate loko yaḥ kaścidapi janaḥ | tathā lokānniraparādhodvejanaikavratātkhalajanānnodvijate ca yaḥ | advaitadarśitvātparamakāruṇikatvena kṣamāśīlatvācca | kiṃ ca harṣaḥ svasya priyalābhe romāñcāśrupātādiheturānandābhivyañjakaścittavṛttiviśeṣaḥ | amarṣaḥ parotkarṣāsahanarūpaścittavṛttiviśeṣaḥ | bhayaṃ vyāghrādidarśanādhīnaścittavṛttiviśeṣastrāsaḥ | udvega ekākī kathaṃ vijane sarvaparigrahaśūnyo jīviṣyāmītyevaṃvidho
vyākulatārūpaścittavṛttiviśeṣastairharṣāmarṣabhayodvegairmukto yaḥ | advaitadarśitayā tadayogyatvena taireva svayaṃ parityakto na tu teṣāṃ tyāgāya svayaṃ vyāpṛta iti yāvat | tena madbhakta ityanukṛṣyate | īdṛśo madbhakto yaḥ sa me priya iti pūrvavat ||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

kiṃ ca yasyāsti bhaktirbhagavatyakiṃcanā sarvairguṇaistatra samāsate surāḥ [BhP 5.18.12] ityādyuktermatprītijanakā anye'pi guṇā madbhaktyā muhurabhyastayā svata evotpadyante, tānapi tvaṃ śṛṇvityāha | yasmāditi pañcabhiḥ | harṣādibhīḥ prākṛtairharṣāmarṣabhayodvegairmukta ityādinoktānapi kāṃścidguṇān durlabhatvajñāpanārthaṃ punarāha yo na hṛṣyatīti ||15||

The Gītābhūṣaṇa commentary by Baladeva

yasmāllokaḥ ko'pi jano nodvijate bhayaśaṅkayā kṣobhaṃ na labhate | yaḥ kāruṇikatvājjanodvejakaṃ karma na karoti | lokācca yo nodvijate sarvāvirodhitvaviniścayādyadudvejakaṃ karma loko na karoti | yaśca harṣādibhiḥ kartṛbhirmukto, na tu teṣāṃ mocane svayaṃ vyāpārī | atigambhīrātmaratinimagnatvāttatsparśenāpi rahita ityarthaḥ | tatra svabhogyāgamotsāho harṣaḥ, parabhogyāgamāsahanamamarṣaḥ | duṣṭasattvadarśanādhīno vitrāsaḥ bhayam | kathaṃ nirudyamasya mama jīvanamiti vikṣobhastūdvegaḥ | etāścatasraścittavṛttayaḥ ||15||

__________________________________________________________

Like what you read? Consider supporting this website: