Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 12.15

yasmānnodvijate loko lokānnodvijate ca yaḥ |
harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ||15||

The Subodhinī commentary by Śrīdhara

kiṃ ca yasmāditi | yasmātsakāśālloko jano nodvijate bhayaśaṅkayā saṃkṣobhaṃ na prāpnoti | yaśca lokānnodvijate | yaśca svābhāvikairharṣādibhiryuktaḥ | tatra harṣaḥ svasyeṣṭalābha utsāhaḥ | amarṣaḥ parasya lābhe'sahanam | bhayaṃ trāsaḥ | udvego bhayādinimittaścittakṣobhaḥ | etairvimukto yo madbhaktaḥ sa ca me priyaḥ ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

punastasyaiva viśeṣaṇāni yasmāditi | yasmātsarvabhūtābhayadāyinaḥ saṃnyāsino hetornodvijate na santapyate loko yaḥ kaścidapi janaḥ | tathā lokānniraparādhodvejanaikavratātkhalajanānnodvijate ca yaḥ | advaitadarśitvātparamakāruṇikatvena kṣamāśīlatvācca | kiṃ ca harṣaḥ svasya priyalābhe romāñcāśrupātādiheturānandābhivyañjakaścittavṛttiviśeṣaḥ | amarṣaḥ parotkarṣāsahanarūpaścittavṛttiviśeṣaḥ | bhayaṃ vyāghrādidarśanādhīnaścittavṛttiviśeṣastrāsaḥ | udvega ekākī kathaṃ vijane sarvaparigrahaśūnyo jīviṣyāmītyevaṃvidho
vyākulatārūpaścittavṛttiviśeṣastairharṣāmarṣabhayodvegairmukto yaḥ | advaitadarśitayā tadayogyatvena taireva svayaṃ parityakto na tu teṣāṃ tyāgāya svayaṃ vyāpṛta iti yāvat | tena madbhakta ityanukṛṣyate | īdṛśo madbhakto yaḥ sa me priya iti pūrvavat ||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

kiṃ ca yasyāsti bhaktirbhagavatyakiṃcanā sarvairguṇaistatra samāsate surāḥ [BhP 5.18.12] ityādyuktermatprītijanakā anye'pi guṇā madbhaktyā muhurabhyastayā svata evotpadyante, tānapi tvaṃ śṛṇvityāha | yasmāditi pañcabhiḥ | harṣādibhīḥ prākṛtairharṣāmarṣabhayodvegairmukta ityādinoktānapi kāṃścidguṇān durlabhatvajñāpanārthaṃ punarāha yo na hṛṣyatīti ||15||

The Gītābhūṣaṇa commentary by Baladeva

yasmāllokaḥ ko'pi jano nodvijate bhayaśaṅkayā kṣobhaṃ na labhate | yaḥ kāruṇikatvājjanodvejakaṃ karma na karoti | lokācca yo nodvijate sarvāvirodhitvaviniścayādyadudvejakaṃ karma loko na karoti | yaśca harṣādibhiḥ kartṛbhirmukto, na tu teṣāṃ mocane svayaṃ vyāpārī | atigambhīrātmaratinimagnatvāttatsparśenāpi rahita ityarthaḥ | tatra svabhogyāgamotsāho harṣaḥ, parabhogyāgamāsahanamamarṣaḥ | duṣṭasattvadarśanādhīno vitrāsaḥ bhayam | kathaṃ nirudyamasya mama jīvanamiti vikṣobhastūdvegaḥ | etāścatasraścittavṛttayaḥ ||15||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: