Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

gurumandahimasnigdhaślakṣṇasāndramṛdusthirāḥ||18||
guṇāḥ sasūkṣmaviśadā viṃśatiḥ saviparyayāḥ||18||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatra dravye gurvādayo daśa guṇāḥ saviparyayā viṃśatirvejñeyāḥ| eṣāṃ kramādviparītā laghutīkṣṇoṣṇarūkṣakharadravakaṭhinasarasthūlapicchilāḥ| gurustadviparyayo laghuḥ| mandastadviparyayastīkṣṇaḥ| himastadviparyaya uṣṇaḥ| snigdhastadviparyayo rūkṣaḥ| ślakṣṇastadviparyayaḥ kharaḥ| sāndrastadviparyayo dravaḥ| mṛdustadviparyayaḥ kaṭhinaḥ| sthirastadviparyayaḥ saraḥ| sūkṣmastadviparyayaḥ sthūlaḥ| viśadastadviparyayaḥ picchilaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

guṇabhedānāha-gurumandeti| te ca viṃśatiḥ| tatra gurvādayo daśa, tadviparyayāśca laghutīkṣṇoṣṇarūkṣakharadravakaṭhinacalasthūlapicchilā daśa| dravyasya bṛṃhaṇe karmaṇi śaktirguruḥ, laṅghane laghuḥ, śamane mandaḥ, śodhane tīkṣṇaḥ, stambhane himaḥ, svedane uṣṇaḥ, kledane snigdhaḥ, śoṣaṇe rūkṣaḥ, ropaṇe ślakṣṇaḥ, lekhane kharaḥ, prasādane sāndraḥ, viloḍane dravaḥ, ślathane mṛduḥ, dṛḍhane kaṭhinaḥ, dhāraṇe sthiraḥ, preraṇe calaḥ, vivaraṇe sūkṣmaḥ, saṃvaraṇe sthūlaḥ, kṣālane viśadaḥ, lepane picchila iti| nanu vyavāyivikāśyāśukāriprasannasugandhādayaḥ saviparyayāścānye'pi guṇā dṛśyante| tadyathā svayamevāha (ni.a. 6/1)-"tīkṣṇoṣṇarūkṣasūkṣmāmlavyavāyyāśukaraṃ laghu| vikāśi viśadaṃ madyamojaso'smādviparyayaḥ||" carakaḥ (sū.a.27/213)- "svādu śītaṃ mṛdu snigdhaṃ bahalaṃ ślakṣṇapicchilam| guru mandaṃ prasannaṃ ca gavyaṃ daśaguṇaṃ payaḥ|| tadevaṅguṇamevaujaḥ sāmanyādabhivardhayet||" suśrutaḥ (sū.a. 46/189)- "kaṣāyaṃ kaphapittaghnaṃ kiñcittiktaṃ rucipradam| hṛdyaṃ sugandhi viśadaṃ lavalīphalamucyate||" ayameva (sū.a. 1/11)-"pittaṃ sasnehatīkṣṇoṣṇaṃ laghu visraṃ saraṃ dravam||" carakaḥ (sū.a. 27/193)- "śītaṃ śuci śivaṃ mṛṣṭaṃ vimalaṃ laghu ṣaḍguṇam| prakṛtyā divyamudakaṃ bhraṣṭaṃ pātramapekṣate||" ityādi| tatkathaṃ viṃśatirguṇā iti| atrocyate| ya ete'tiriktā guṇā darśitāḥ, te viṃśatāvevāntarbhūtāḥ| tathāhi-vyavāyivikāśyāśukāriṇastāvanmadye paṭhyante| prasannaḥ kṣīre| madyaguṇaviparītā ojasi| ya evaujasi ta eva kṣīre| tataśca tadguṇaparasparaviparyayaparyālocanayā vyavā -drave'ntarbhūtaḥ| vikāśīkhare| āśukārī-cale| prasannaḥ-sthūle| te hi pāriśeṣyāt bahalaślakṣṇasthirasūkṣmāṇāṃ viparyayāḥ| svaduśītamandasnigdhapicchilagurūṇāṃ hyamloṣṇatīkṣṇarūkṣaviśadalaghavo viparyayāḥ prasiddhā eva| vyavāyyādilakṣaṇaṃ ca dravādiṣveva sambhavati| yadāha suśrutaḥ (sū.a. 46/521)- "vyavāyī dehamakhilaṃ vyāpya pākāya kalpate| vikāśī vikaṣan dhātūn sandhibandhān vimuñcati|| āśukārī tathāśutvāddhāvatyambhasi tailavāt" iti| prasannatvaṃ sphuṭatvam| tacca sthūla eva, tasya sphuṭapratyakṣatvāt| sugandhadurgandhau tu mandatīkṣṇaviśeṣau, indriyaprasādanodvejanadvārā śamanaśodhanarūpatvāt| yadāha suśrutaḥ (sū.a. 46/520)- "sugandho rocano mṛduḥ| durgandho viparīto'smāt" iti| śucivimalau tu viśadaviśeṣau| adṛṣṭānāṃ hi malānāṃ kṣālane śaktiḥ śucitvam| dṛṣṭānāṃ vimalatvam| śivaṃ pariṇāme hitam| mṛṣṭaṃ jihvāpriyam| te ca guṇakārye| guṇaśabdastūpacārāt| yathā- "kṣudbodhano bastiviśodhanaśca prāṇāpradaḥ śoṇitavardhanaśca| jvarāpahārī kaphapittahantā vāyuṃ jayedaṣṭaguṇo hi maṇḍaḥ||" ityādau| yattu vyavāyivikāśinau prastutyoktaṃ saṅgrahe (sū.a. 1)- "saratīkṣṇaprakarṣau tu kaiścittau parikalpitau" iti| tadekīyamatatvādanādaraṇīyam| tadādaraṇe yattaile vyavāyibaddhaviṭkayorabhidhānaṃ tadviruddhaṃ syāt| yacca madye tīkṣṇavikāśinostatpunaruktaṃ syāt| yattu pitte tīkṣṇavisrayorabhidhānaṃ, tadindriyodvejakatve satyapi ghrāṇendriyasyodvejanātiśayārtham| saṅgrahe tu (sū.a. 1)- "indriyārthā vyavāyī ca vikāśī cāpare guṇāḥ| sattvaṃ rajastamaśceti trayaḥ proktā mahāguṇāḥ||" iti|

Like what you read? Consider supporting this website: