Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kālārthakarmaṇāṃ yogo hīnamithyātimātrakaḥ||19||
samyagyogaśca vijñeyo rogārogyaikakāraṇam||19||

Commentary: Hemādri’s Āyurvedarasāyana

uktadharmakāṇāṃ dravyāṇām sadopayogātsadaiva doṣavaiṣamye prāpte viśeṣamāha-kālārtheti| dravyāṇi carakoktāni (sū. a. 1/47)- "khādīnyātmā manaḥ kālo diśaśca dravyasaṅgrahaḥ|" iti| tatra kālaḥ sākṣādupayujyate| mahābhūtāni tvarthadvāreṇa| digātmamanāṃsi karmadvāreṇa| kālo varṣāśītoṣṇabhedāt tridhā| śabdasparśarūparasagandhabhedādarthaḥ pañcadhā| kāyikavācikamānasikabhedātkarma tridhā| teṣāmasamyagyogo rāgakāraṇaṃ, samyagyogastvārogyakāraṇam| tatrāsamyagyogastridhā, hīnayogo mithyāyogo'tiyogaśceti| śītādīnāṃ kālalakṣaṇānāmalpatvaṃ kālasya hīnayogaḥ, viparītasvalakṣaṇo mithyāyogaḥ, ādhikyamatiyogaḥ| indriyairindriyārthānāṃ yo'lpaḥ sambandhaḥ, so'rthasya hīnayogaḥ, anucito mithyāyogaḥ, adhiko'tiyogaḥ| alpā ceṣṭā karmaṇāṃ hīnayogaḥ, anucito mithyāyogaḥ, adhiko'tiyogaḥ| asamyagyogādviparītaḥ sarveṣāṃ samyagyogaḥ| etaduktaṃ bhavati| yadyapi sarvadā dravyairyogastathāpyasamyagyogo yadā, tadā doṣavaiṣamyam| yadā samyagyogastadā doṣasāmyam| iti bahiraṅgo hetuḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kālaḥ śītoṣṇavarṣalakṣaṇastrividhaḥ| arthāḥ śabdasparśarūparasagandhā mahābhūtaguṇāḥ| tathā cāgamaḥ (ca.śā.a.1/29)- "arthāḥ śabdādayo jñeyā gocarā viṣayā guṇāḥ" iti| karma kriyā, kāyavāṅmanaśceṣṭā| kālaścārthaśca karma ca tāni kālārthakarmāṇi, teṣāṃ yogaḥ sambandhaḥ, kālārthakarmaṇāṃ yogaḥ| kimbhūtaḥ, hīnamithyātimātrakastathā samyagyogaśceti| ye kālādīnāṃ yogā hīnamithyātimātrakāḥ, te rogaikakāraṇam| teṣāmeva yaḥ samyagyogaḥ, sa ārogyaikakāraṇaṃ pradhānakāraṇamiti| ekaśabdaḥ pradhānavacanaḥ| yathā'ekaḥ pārtho dhanurdharaḥ' iti| kālasya hīnayogaḥ svarūpahāniḥ| mithyāyogaḥ svarūpādvaiparītyam| atiyogaḥ svarūpātiśayaḥ| yathā-hīnaśītatā hīnoṣṇatā hīnavarṣatā hīnayoge| śītakālāvasare'tyauṣṇyamuṣṇakālāvasare śītaṃ varṣākāle'vṛṣṭirmithyāyoge| atiśaityamatyauṣṇyamativarṣaṇamatiyoge| etadyogatrayaṃ rogakāraṇam| samyagyogo yathāsvarūpasthitirārogyakāraṇam| arthānāṃ punaḥ svena svenārthenendriyasya hīnaḥ saṃyogo hīnayogaḥ| puruṣānabhimatādinārthajātenendriyasya yogo mithyāyogaḥ| atyantasaṃyogo'tiyogaḥ| ete trayo rogakāraṇam| yathāsvaṃ samyagyoga ārogyakāraṇam| kāyādikarmaṇo hīnapravṛttirhīnayogaḥ| vegodīraṇādikaṃ sāmibhuktabhāṣaṇādikaṃ rāgadveṣādikaṃ ca yathāsvamuttaratra (sū.a.12/40) vakṣyamāṇaṃ mithyāyogaḥ| atipravṛttiratiyogaḥ| sarveṣāṃ samā pravṛttiḥ samayogaḥ| tena hīnādayo yogāstrayo rogakāraṇam| samyagyogastvārogyakāraṇam|

Like what you read? Consider supporting this website: