Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 241 - The story of Kūla and Upakūla

bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati, ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca; tasya dvau kukkurau kūlaśca upakūlaśca; tābhyāṃ rājñaḥ aśvasannāhabhāṇḍikā khāditā; yāvadapareṇa samayena rājño brahmadattasya saṃgrāmaḥ pratyupasthitaḥ; tena amātyānāmājñā dattā; pratyavekṣata bhavantaḥ aśvasannāhabhāṇḍikāmiti; te pratyavekṣitumārabdhāḥ, paśyanti sarvāṃ chinnapracchinnāṃ; tai rājñe niveditaṃ: deva aśvasannāhabhāṇḍikā kukkureṇa bhakṣitā iti; rājā kathayati; bhavanto yadyevaṃ parityaktā mayā kukkurāḥ iti; tatra kecitpraghātitāḥ; kecinniṣpalāyitāḥ; yāvadanyatamo jānapadaḥ kukkuraḥ janapadādvārāṇasīṃ gacchati; tena te niṣpalāyamānā dṛṣṭāḥ; pṛṣṭāśca: bhavantaḥ kimarthamevaṃ yūyaṃ santrastāḥ iti; tairyathāvṛttaṃ samākhyātaṃ; sa kathayati: kimarthaṃ rājā yuṣmābhirna vijñaptaḥ iti; te kathayanti: kaḥ śaknoti rājānaṃ vijñapayitumanya praghātitāḥ; vayaṃ kathaṃcitprapalāyitāḥ; sa kathayati: tiṣṭhatu yūyam; ahaṃ yuṣmākamarthe rājānaṃ vijñapayāmi iti; tena samāśvāsitāḥ pratinivṛttāḥ; tatastena saṃpātavelāyāṃ śravaṇopavicāre sthitvā rājā gāthayā vijñaptaḥ
yau kukkurau rājakule nivāsinau
kūlopakūlau balavarṇayuktau | (i 151)
tāvatra ghātyau vayamapraghātyāḥ
aghātyaghāto na hi deva yuktaḥ || iti
rājñā śrutaṃ; tena prabhātāyaṃ rajanyāmamātyānāmājñā dattā: bhavanto yenāhaṃ rātrau gāthayā vijñaptaḥ tasya samanveṣaṇaṃ kuruta iti; taiḥ rakṣiṇāmājñā dattā; samanveṣatatbhavantaḥ kena devo rātrau gāthayā vijñaptaḥ iti; taiḥ samākhyātaṃ jānapadena kukkureṇeti; rājā kathayati: bhavantaḥ parīkṣāṃ kuruta kiṃ kūlopakūlābhyāṃ bhakṣitamāhosvitanyaiḥ kukkuraiḥ iti; amātyāḥ sannipatya saṃjalpaṃ kartumārabdhāḥ: bhavanto devenaivājñā dattā kukkurāṇāṃ parīkṣāṃ kuruteti; tatkathameṣāṃ parīkṣā kartavyā iti; anye kathayanti: kimatra parīkṣitavyaṃ keśāṇḍukaṃ datvā chardāpayitavyau; atha kūlopakūlābhyāṃ carmakhaṇḍā udgīrṇāḥ; rājño niveditaṃ; rājñā parityaktau; pariśiṣṭānāmabhayaṃ dattam
kiṃ manyadhve bhikṣavaḥ? yau kūlopakūlau etāveva devadattājātaśatrū tena kālena tena samayena; tadāpi etābhyāmaparāddhamanye doṣeṇa liptāḥ; etarhyapi etābhyāmaparāddhamanye doṣeṇa liptāḥ; punarapi yathā devadattaḥ akṛtajña akṛtavedī tacchrūyatāṃ.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: