Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 242 - The story of a hunter and an ungrateful man

bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājyaṃ kārayati; yāvadanyatamaḥ puruṣaḥ (a 478 ) paraśumābhaṅgīmādāya kāṣṭhārthī vanaṃ gataḥ; sa tatra kāṣṭhaṃ paryeṣamāṇaḥ siṃhenābhidrutaḥ; niṣpalāyamānaḥ kūpe patitaḥ; so'pi tadbhakṣaṇādhyavasāyastatraiva patitaḥ; āśīviṣeṇa mūṣako'bhidruto niṣpalāyate; mūṣakābhilāṣātśyenakaḥ pradhāvitaḥ; yāvatsarve kūpe nipatitāḥ; tena sarva eva vyāpannāḥ; parasparamabhilaṣante vyāpādanāya; siṃhaḥ kathayati: bhavantaḥ sarve yūyaṃ mama gamyāḥ; api tu vayaṃ kṛcchrasaṅkaṭasaṃbādhaprāptāḥ; niścalāstiṣṭhata; māyaṃ vyāpādanakālaḥ iti; yāvatdaivānmṛgalubdhako mṛgān paryeṣamāṇastaṃ pradeśamanuprāptaḥ; sa taṃ kūpaṃ nirīkṣitumārabdhaḥ; (i 152) tatraivaṃ bhrāntairvāṅniścāritā: bhoḥ puruṣa paritrāyasva iti; tatastena mṛgalubdhakena jñātvā pūrvataraṃ siṃha uddhṛtaḥ; sa pādayornipatya kathayati: kṛtajñaste bhaviṣyāmi; kiṃtu atrakṛṣṇaśiraskastiṣṭhati; sa tvayā noddhartavyaḥ; kṛtaghnā hyeta bhavanti ityuktvā prakrāntaḥ; yāvattena mṛgalubdhakena sarve anupūrveṇa uddhṛtāḥ; yāvadapareṇa samayena siṃhena mṛgo jīvitādvyaparopitaḥ; sa ca mṛgalubdhakastaṃ pradeśamanuprāptaḥ; siṃhena taṃ parijñāya sa mṛgaḥ pādayornipatya dattaḥ; apareṇa samayena rājā brahmadattaḥ udyānabhūmiṃ nirgataḥ sārdhamantaḥpureṇa; sa tatrodyāne sukhamanubhūya middhamavakrāntaḥ; antaḥpurajano viśvastavihārī udyāne caṃkramyate tiṣṭhati niṣīdati middhamavakrāmati; vastrāṇi śodhayati; alaṃkārāṇyapanīya pārśve sthāpayati; yāvadanyatamā antaḥpurikā alaṃkāramavamucya pārśve sthāpayitvā middhamavakrāntā; tatśyenakenāpahṛtya tasmai lubdhakāya kṛtajñatayā dattaṃ; rājā brahmadatto nidrāklamaṃ prativinodya laghu laghveva vārāṇasīṃ praviṣṭaḥ; antaḥpurakumārāmātyapaurajānapado'pi atitvareṇa gataḥ; yāvadasāvantaḥpurikā alaṃkāraṃ samanveṣati; na paśyati; tayā rājñe niveditaṃ: deva udyāne me alaṃkāraḥ apahṛtaḥ iti; rājñā amātyānāmājñā dattā: bhavantaḥ alaṃkārāḥ udyāne apahṛtaḥ; samanveṣata kena gṛhītaḥ iti; te samanveṣitumārabdhāḥ; sa kṛṣṇaśiraskaḥ tasya mṛgalubdhakasya kālena kālamupasaṃkrāmati; tena tasya gṛhamupasaṃkrāmatā upāṃśunā vijñātamasyālaṃkāro'stīti; tena kṛtaghnatayā rājño gatvā ārocitaṃ; tato rājñā paramakopakupitena mṛgalubdhako rājapuruṣairāhvāyya uktaḥ: bhoḥ puruṣa tvayā udyānādalaṃkāro'pahṛtaḥ iti; tatastena santrastena yathāvṛttaṃ samākhyāya asāvalaṃkāro rājñe samarpitaḥ; tathāpyasau puruṣaḥ cārake badhvā sthāpitaḥ; mūṣakena gatvā āśīviṣāya niveditaṃ: tena kṛṣṇaśiraskena pāpakāriṇā asmākaṃ kalyāṇamitro rājñā cārake badhvā sthāpitaḥ iti; āśīviṣaḥ kathayati: bhoḥ lubdhaka ahaṃ rājānaṃ (a 480 ) daśāmi; tvayā ebhirmantrapadairebhiśca oṣadhaiḥ cikitsitavyaḥ; evaṃ sa rājā abhiprasanno niyataṃ tvāṃ muñcati; bhogasaṃvibhāgaṃ ca karoti iti; sa kathayati: śobhanamevaṃ kuru; āśīviṣeṇa
rājā daṣṭaḥ; lubdhakena gatvā mantraiścauṣadhaiśca cikitsitaḥ; tato rājñā parituṣṭena bandhanānmuktaḥ; bhogaiśca saṃvibhaktaḥ (i 153)
bhagavānāha: kiṃ manyadhve bhikṣavaḥ? yo'sau lubdhakaḥ ahameva saḥ tena kālena tena samayena; yo'sau kṛtaghnapuruṣaḥ eṣa eva sa devadattaḥ tena kālena tena samayena; tadāpyeṣa akṛtajñaḥ akṛtavedī; etarhyapyeṣa akṛtajñaḥ akṛtavedī; punarapi yathā akṛtajñaḥ akṛtavedī tacchrūyatāṃ.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: