Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi goṣpadaṃ tīrthamuttamam |
yatra śrāddhaṃ naraḥ kṛtvā gayāsaptaguṇaṃ phalam |
labhate nātra saṃdeho yadi śraddhā dṛḍhā bhavet || 1 ||
[Analyze grammar]

yatra śrāddhaṃ pṛthuḥ kṛtvā pitaraṃ pāpayonitaḥ || uddadhāra mahādevi venaṃnāma mahāprabhum || 2 ||
[Analyze grammar]

devyuvāca |
kasminsthāne sthitaṃ tīrthamutpattistasya kīdṛśī |
kathaṃ sa venarājo vā uddhṛtaḥ pāpayonitaḥ || 3 ||
[Analyze grammar]

gayāsaptaguṇaṃ puṇyaṃ kathaṃ tatra prajāyate |
śrāddhasya kiṃ vidhānaṃ tu ke maṃtrāstatra ke dvijāḥ |
etanme kautukaṃ deva yathāvadvaktumarhasi || 4 ||
[Analyze grammar]

īśvara uvāca |
idaṃ rahasyaṃ deveśi yattvayā paripṛcchitam |
aprakāśyamidaṃ tīrthamasminpāpayuge priye || 5 ||
[Analyze grammar]

tathāpi saṃpravakṣyāmi tava snehātsureśvari |
na pāpina idaṃ brūyānnaiva tarkaratāya vai || 6 ||
[Analyze grammar]

na nāstikāya deveśi na suvarṇetarāya ca |
asti devi mahāsiddhā puṇyā nyaṃkumatī nadī || 7 ||
[Analyze grammar]

maryādārthaṃ mayā'nītā kṣetrasyāsya maheśvari |
saṃsthitā pāpaśamanī parṇādityācca dakṣiṇe || 8 ||
[Analyze grammar]

nārāyaṇagṛhātsaumye nātidūre vyavasthitā |
tasyā madhye mahādevi tīrthaṃ trailokyaviśrutam || 9 ||
[Analyze grammar]

goṣpadaṃ nāma vikhyātaṃ koṭipāpaharaṃ nṛṇām |
goṣpadasya samīpe tu nātidūre vyavasthitaḥ || 10 ||
[Analyze grammar]

ananto nāma nāgendraḥ svayaṃbhūto dharātale |
tasya tīrthasya rakṣārthaṃ viṣṇunā sanniyojitaḥ || 11 ||
[Analyze grammar]

kāṃkṣaṃti pitaraḥ putrānnarakādatibhīravaḥ |
gaṃtā yo goṣpade putraḥ sa nastrātā bhaviṣyati |
goṣpade ca sutaṃ dṛṣṭvā pitṝṇāmutsavo bhavet || 12 ||
[Analyze grammar]

padbhyāmapi jalaṃ spṛṣṭvā asmabhyaṃ kiṃ na dāsyati |
api syātsa kule'smākaṃ yo no dadyājjalāṃjalim |
prabhāsakṣetramāsādya goṣpade tīrtha uttame || 13 ||
[Analyze grammar]

api syātsa kule'smākaṃ khaḍgamāṃsena yaḥ sakṛt |
śrāddhaṃ kuryātprayatnena kālaśākena vā punaḥ || 14 ||
[Analyze grammar]

api syātsa kule'smākaṃ goṣpade dattadīpakaḥ |
ākalpakālikā dīptistenā'smākaṃ bhaviṣyati || 15 ||
[Analyze grammar]

goṣpade cānnaśatā yaḥ pitarastena putriṇaḥ |
dinamekamapi sthitvā punātyāsaptamaṃ kulam || 16 ||
[Analyze grammar]

piṇḍaṃ dadyācca pitrāderātmano'pi svayaṃ naraḥ |
piṇyākeṃgudakenāpi tena mucyedvarānane || 17 ||
[Analyze grammar]

brahmajñānena kiṃ yogairgograhe maraṇena kim |
kiṃ kurukṣetravāsena goṣpade yadi gacchati || 18 ||
[Analyze grammar]

sakṛttīrthābhigamanaṃ sakṛtpiṇḍaprapātanam |
durllabhaṃ kiṃ punarnityamasmiṃstīrthe vyavasthitam || 19 ||
[Analyze grammar]

arddhakośaṃ tu tattīrthaṃ tadarddhārddhaṃ tu durllabham |
tanmadhye śrāddhakṛtpuṇyaṃ gayāsaptaguṇaṃ labhet || 20 ||
[Analyze grammar]

śrāddhakṛdgoṣpade yastu pitṝṇāmanṛṇo hi saḥ |
padamadhye viśeṣeṇa kulānāṃ śatamuddharet || 21 ||
[Analyze grammar]

gṛhāccalitamātrasya goṣpade gamanaṃ prati |
svargārohaṇasopānaṃ pitṝṇāṃ tu padepade || 22 ||
[Analyze grammar]

pāyasenaiva madhunā saktunā piṣṭakena ca |
caruṇā taṃdulādyairvā piṃḍadānaṃ vidhīyate || 23 ||
[Analyze grammar]

gopracāre tu yaḥ piṇḍā ñchamīpatrapramāṇataḥ |
kandamūlaphalādyairvā dattvā svargaṃ nayetpitṝn || 24 ||
[Analyze grammar]

goṣpade piṇḍadānena yatphalaṃ labhate naraḥ |
na tacchakyaṃ mayā vaktuṃ kalpakoṭiśatairapi || 25 ||
[Analyze grammar]

athātaḥ saṃpravakṣyāmi samyagyātrāvidhiṃ śubham |
yātrāvidhānaṃ ca tathā samyakchraddhānvitā śṛṇu || 26 ||
[Analyze grammar]

yadi tīrthaṃ naro gacchedgayāśrāddhaphalepsayā |
tathāvidhavidhānena yātrā kuryādvicakṣaṇaḥ || 27 ||
[Analyze grammar]

brahmacārī śucirbhūtvā hastapādeṣu saṃyataḥ |
śraddhāvānāstiko bhāvī gacchettīrthaṃ tataḥ sudhīḥ || 28 ||
[Analyze grammar]

na nāstikasya saṃsargaṃ tasmiṃstīrthe naraścaret |
sarvopaskarasaṃyuktaḥ śrāddhārha dravyasaṃyutaḥ |
gacchettīrthaṃ sādhusaṃgī gayāṃ manasi mānayan || 29 ||
[Analyze grammar]

evaṃ yastu dvijo gacchetpratigrahavivarjitaḥ |
padepade'śvamedhasya phalaṃ prāpnotya saṃśayam || 30 ||
[Analyze grammar]

tatra snātvā nyaṃkumatyāṃ siddhaye pitṛmuktaye |
snātvātha tarppaṇaṃ kuryāddevādīnāṃ yathāvidhi || 31 ||
[Analyze grammar]

brahmādistaṃbaparyaṃtā devarṣi manumānavāḥ |
tṛpyantu pitaraḥ sarve mātṛmātāmahādayaḥ || 32 ||
[Analyze grammar]

evaṃ saṃtarpya vidhinā kṛtvā homādikaṃ naraḥ |
śrāddhaṃ sapiṇḍakaṃ kuryātsvataṃtroktavidhānataḥ || 33 ||
[Analyze grammar]

āmantrya brāhmaṇāṃstatra śāstrajāndoṣavarjitān |
evaṃ kṛtopacārastu imaṃ mantramudīrayet || 34 ||
[Analyze grammar]

kavyavāḍanalaḥ somo yamaścaivāryamā tathā |
agniṣvāttā barhiṣadaḥ somapāḥ pitṛdevatāḥ |
āgacchantu mahābhāgā yuṣmābhī rakṣitā stviha || 35 ||
[Analyze grammar]

madīyāḥ pitaro ye ca kule jātāḥ sanābhayaḥ |
teṣāṃ piṇḍapradātā'hamāgato'sminpitāmahāḥ || 36 ||
[Analyze grammar]

evamuktvā mahādevi imaṃ mantramudīrayet || 37 ||
[Analyze grammar]

pitā pitāmahaścaiva tathaiva prapitāmahaḥ |
mātā pitāmahī caiva tathaiva prapitāmahī || 38 ||
[Analyze grammar]

mātāmahaḥ pramātā ca tathā vṛddhapramātṛkaḥ |
teṣāṃ piṃḍo mayā datto hyakṣayyamupatiṣṭhatām || 39 ||
[Analyze grammar]

oṃ namo bhānave bhartre'bjabhaumasomarū piṇe |
evaṃ natvā'rcayitvā tu imāṃ stutimatho paṭhet || 40 ||
[Analyze grammar]

tatra goṣpadasāmīpye caruṇā suśṛtena ca |
pitṝṇāmanāthānāṃ ca maṃtraiḥ piṃḍāṃśca nirvapet || 41 ||
[Analyze grammar]

asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate |
raurave cāṃdhatāmisre kālasūtre ca ye gatāḥ |
teṣāmuddharaṇārthāya imaṃ piṃḍaṃ dadāmyaham || 42 ||
[Analyze grammar]

anekayātanāsaṃsthāḥ pretalokeṣu ye gatāḥ |
teṣāmuddharaṇārthāya imaṃ piṃḍaṃ dadāmyaham || 43 ||
[Analyze grammar]

paśuyonigatā ye ca ye ca kīṭasarī sṛpāḥ |
athavā vṛkṣayonisthāstebhyaḥ piṃḍaṃ dadāmyaham || 44 ||
[Analyze grammar]

asaṃkhyā yātanāsaṃsthā ye nītā yamaśāsakaiḥ |
teṣāmuddharaṇārthāya imaṃ piṃḍaṃ dadāmyaham || 45 ||
[Analyze grammar]

ye'bāṃdhavā bāṃdhavā ye ye'nyajanmani bāṃdhavāḥ |
te sarve tṛptimāyāṃtu piṃḍenānena sarvadā || 46 ||
[Analyze grammar]

ye kecitpretarūpeṇa varttaṃte pitaro mama |
te sarve tṛptimāyāṃtu piṃḍenānena sarvadā || 47 ||
[Analyze grammar]

divyāṃtarikṣabhūmisthapitaro bāṃdhavādayaḥ |
mṛtāścāsaṃskṛtā ye ca teṣāṃ piṃḍostu muktaye || 48 ||
[Analyze grammar]

pitṛvaṃśe mṛtā ye ca mātṛvaṃśe tathaiva ca |
guruśvaśurabaṃdhūnāṃ ye cānye bāṃdhavā mṛtāḥ || 49 ||
[Analyze grammar]

ye me kule luptapiṃḍāḥ putradāravivarjitāḥ |
kriyālopagatā ye ca jātyaṃdhāḥ paṃgavastathā || 50 ||
[Analyze grammar]

virūpā āmagarbhā ye'jñātā jñātāḥ kule mama |
teṣāṃ piṃḍo mayā datto hyakṣayyamupatiṣṭhatām || 51 ||
[Analyze grammar]

pretatvātpitaro muktā bhavaṃtu mama śāśvatam |
yatkiṃcinmadhusamiśraṃ gokṣīraṃ ghṛtapāyasam || 52 ||
[Analyze grammar]

akṣayyamupatiṣṭhettvattvasmiṃstīrthe tu goṣpade |
svādhyāyaṃ śrāvayettatra purāṇānyakhilānyapi || 53 ||
[Analyze grammar]

brahmaviṣṇvarkarudrāṇāṃ stavāni vividhāni ca |
aiṃdrāṇi somasūktāni pāvamānīśca śaktitaḥ || 54 ||
[Analyze grammar]

bṛhadrathaṃtaraṃ tadvajjyeṣṭhasāma sarauravam |
tathaiva śāṃtikādhyāyaṃ madhubrāhmaṇameva ca || 55 ||
[Analyze grammar]

maṃḍalaṃ brāhmaṇaṃ tatra prītakāri ca yatpunaḥ |
viprāṇāmātmanaścaiva tatsarvaṃ samudīrayet || 56 ||
[Analyze grammar]

evaṃ nyaṃkumatīmadhye goṣpade tīrtha uttame |
dattvā piṃḍāṃśca vidhivatpunarmaṃtramimaṃ paṭhet || 57 ||
[Analyze grammar]

sākṣiṇaḥ saṃtu me devā brahmādyā ṛṣipuṃgavāḥ |
mayedaṃ tīrthamāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā || 58 ||
[Analyze grammar]

āgato'smi idaṃ tīrthaṃ pitṛkārye surottamāḥ |
bhavaṃtu sākṣiṇaḥ sarve muktaścāhamṛṇatrayāt || 59 ||
[Analyze grammar]

evaṃ pradakṣiṇīkṛtya goṣpadaṃ tīrthamuttamam |
viprebhyo dakṣiṇāṃ dattvā nadyāṃ piṃḍānvisarjayet || 60 ||
[Analyze grammar]

godānaṃ tatra deyaṃ tu tadvatkṛṣṇājinaṃ priye |
aṣṭakāsu ca vṛddhau ca gayāyāṃ mṛtavāsare || 61 ||
[Analyze grammar]

atra mātuḥ pṛthakchrāddhamanyatra patinā saha |
vṛddhiśrāddhe tu mātrādi gayāyāṃ pitṛpūrvakam || 62 ||
[Analyze grammar]

gayāvadatraiva punaḥ śrāddhaṃ kāryaṃ narottamaiḥ |
tasmādguptagayā proktā iyaṃ sā viṣṇunā svayam || 63 ||
[Analyze grammar]

gaṃdhadānena gaṃdhāptiḥ saubhāgyaṃ puṣpadānataḥ |
dhūpadānena rājyāptirdīptirdīpapradānataḥ || 64 ||
[Analyze grammar]

dhvajadānātpāpahāniryātrākṛdbrahmalokabhāk |
śrāddhapiṃḍaprado loke viṣṇurneṣyati vai pitṝn || 65 ||
[Analyze grammar]

ekaṃ yo bhojayettatra brāhmaṇaṃ śaṃsitavratam |
gopracāre mahātīrthe koṭirbhavatibhojitā || 66 ||
[Analyze grammar]

iti saṃkṣepataḥ proktastatra śrāddhavidhistava |
atha te kathayiṣyāmi itihāsaṃ purātanam || 67 ||
[Analyze grammar]

venasya rājñaścaritaṃ pṛthoścaiva mahātmanaḥ |
yathā tatrābhavanmuktistasya cāṃḍālayonitaḥ |
tatsarvaṃ śṛṇu deveśi samyakchraddhāsamānvitā || 68 ||
[Analyze grammar]

piśunāya na pāpāya nāśiṣyāyāhitāya ca |
kathanīyamidaṃ puṇyaṃ nāvratāya kathaṃcana || 69 ||
[Analyze grammar]

svargyaṃ yaśasyamāyuṣyaṃ dhanyaṃ vedena saṃmitam |
rahasyamṛṣibhiḥ proktaṃ śṛṇuyādyo'nasūyakaḥ || 70 ||
[Analyze grammar]

yaścainaṃ śrāvayenmartyaḥ pṛtho rvainyasya saṃbhavam |
brāhmaṇebhyo namaskṛtvā na sa śocetkṛtā'kṛte || 71 ||
[Analyze grammar]

goptā dharmasya rājā'sau babhau cātrisamaprabhaḥ |
atrivaṃśasamutpanno hyaṃgo nāma prajāpatiḥ || 72 ||
[Analyze grammar]

tasya putro'bhavedveno nātyarthaṃ dhārmikastathā |
jāto mṛtyusutāyāṃ vai sunīthāyāṃ prajāpatiḥ || 73 ||
[Analyze grammar]

samātāmaha doṣeṇa tena kālātmakānanaḥ |
sa dharmaṃ pṛṣṭhataḥ kṛtvā pāpabuddhirajāyata || 74 ||
[Analyze grammar]

sthitimutthāpayāmāsa dharmopetāṃ sanātanīm |
vedaśāstrāṇyatikramya hyadharma nirato'bhavat || 75 ||
[Analyze grammar]

niḥsvādhyāyavaṣaṭkārāḥ prajāstasminpraśāsati |
ḍiṃḍimaṃ ghoṣayāmāsa sa rājā viṣaye svake || 76 ||
[Analyze grammar]

na dātavyaṃ na yaṣṭavyaṃ mayi rājyaṃ praśāsati |
āsītpratijñā krūreyaṃ vināśe pratyupasthite || 77 ||
[Analyze grammar]

ahamīḍyaśca pūjyaśca sarvayajñairdvijottamaiḥ |
mayi yajñā vidhātavyā mayi hotavyamityapi || 78 ||
[Analyze grammar]

tamatikrāṃtamaryādaṃ prajāpīḍanatatparam |
ūcurmaharṣayaḥ kruddhā marīcipramukhāstadā || 79 ||
[Analyze grammar]

mā'dharmaṃ vena kārṣīstvaṃ naiṣa dharmaḥ sanātanaḥ |
atrervaṃśe prasūto'si prajāpatirasaṃśayam || 80 ||
[Analyze grammar]

pālayiṣye prajāśceti pūrvaṃ te samayaḥ kṛtaḥ |
tāṃstathāvādinaḥ sarvānbrahmarṣīnabravīttadā || 81 ||
[Analyze grammar]

venaḥ prahasya durbuddhiridaṃ vacanakovidaḥ |
sraṣṭā dharmasya kaścānyaḥ śrotavyaṃ kasya vā mayā || 82 ||
[Analyze grammar]

vīryaśrutatapaḥsatyairmayānyaḥ kaḥ samo bhuvi |
madātmāno na nūnaṃ māṃ yūyaṃ jānītha tattvataḥ || 83 ||
[Analyze grammar]

prabhavaṃ sarvalokānāṃ dharmāṇāṃ ca viśeṣataḥ |
itthaṃ dehena pṛthivīṃ bhāvena yajanena ca || 84 ||
[Analyze grammar]

sṛjeyaṃ ca graseyaṃ ca nātra kāryā vicāraṇā |
yadā na śakyate staṃbhānmattaścaiva vimohitaḥ || 85 ||
[Analyze grammar]

anunetuṃ nṛpo venastatra kruddhā maharṣayaḥ |
ātharvaṇena maṃtreṇa hatvā taṃ te mahābalam || 86 ||
[Analyze grammar]

tato'sya vāmabāhuṃ te mamaṃthurbhṛśakopitāḥ |
tasmācca mathyamānādvai jajñe pūrvamiti śrutiḥ || 87 ||
[Analyze grammar]

hrasvo'timātraḥ puruṣaḥ kṛṣṇaścāpi tadā priye |
sa bhītaḥ prāñjaliścaiva tasthivānsaṃmukhe priye || 88 ||
[Analyze grammar]

tamāttaṃ vihvalaṃ dṛṣṭvā niṣīdetyabruvankila |
niṣādo vaṃśakartā vai tenābhūtpṛthuvikramaḥ || 89 ||
[Analyze grammar]

dhīvarānasṛjaccāpi venapāpasamudbhavān |
ye cānye vindhyanilayāstathā vai tuṃbarāḥ khasāḥ || 90 ||
[Analyze grammar]

adharme rucayaścāpi varddhitā venapāpajāḥ |
punarmaharṣayastetha pāṇiṃ venasya dakṣiṇam || 91 ||
[Analyze grammar]

araṇīmiva saṃrabdhā mamaṃthurjāta manyavaḥ |
pṛthustasmātsamutpannaḥ karājjvalanasaṃnibhaḥ || 92 ||
[Analyze grammar]

pṛthoḥ karatalāccāpi yasmājātastataḥ pṛthuḥ |
dīpyamānaśca vapuṣā sākṣādagniriva jvalan || 93 ||
[Analyze grammar]

dhanurājagavaṃ gṛhya śarāṃścāśīviṣopamān |
khaṅgaṃ ca rakṣanrakṣārthaṃ kavacaṃ ca mahāprabham || 94 ||
[Analyze grammar]

tasmiñjāte'tha bhūtāni saṃprahṛṣṭāni sarvaśaḥ |
saṃbabhūvurmahādevi venaśca tridivaṃ gataḥ || 95 ||
[Analyze grammar]

tato nadyaḥ samudrāśca ratnānyādāya sarvaśaḥ |
abhiṣekāya te sarve rājānamupatasthire || 96 ||
[Analyze grammar]

pitāmahaśca bhagavānṛṣibhiśca sahāmaraiḥ |
sthāvarāṇi ca bhūtāni jaṃgamāni ca sarvaśaḥ || 97 ||
[Analyze grammar]

samāgamya tadā vainyamabhyaṣiṃcannarādhi pam |
so'bhiṣikto mahātejā devairaṃgirasādibhiḥ || 98 ||
[Analyze grammar]

adhirājye mahābhāgaḥ pṛthurvainyaḥ pratāpavān |
pitrā na raṃjitāścāsya prajā vainyena raṃjitāḥ || 99 ||
[Analyze grammar]

tato rājeti nāmāsya anurāgādajāyata |
āpaḥ stastaṃbhire cāsya samudramabhiyāsyataḥ || 100 ||
[Analyze grammar]

parvatāścāpi śīryaṃte dhvajasaṃgo'pi nā'bhavat |
akṛṣṭapacyā pṛthivī sidhyaṃtyannāni ciṃtayā |
sarvakāmadughā gāvaḥ puṭakepuṭake madhu || 101 ||
[Analyze grammar]

tasminneva tadā kāle puna rjajñe'tha māgadhaḥ |
sāmageṣu ca gāyatsu srugbhāṃḍādvaiśvadevikāt || 102 ||
[Analyze grammar]

sāmageṣu samutpannastasmānmagadha ucyate |
aiṃdreṇa haviṣā cāpi haviḥ pṛktaṃ bṛhaspatiḥ || 103 ||
[Analyze grammar]

yadā juhāva ceṃdrāya tatastato vyajāyata |
pramādastatra saṃjajñe prāyaścittaṃ ca karmasu || 104 ||
[Analyze grammar]

śeṣahavyena yatpṛktamabhibhūtaṃ gurorhaviḥ |
adharottarasvāreṇa jajñe tadvarṇavaikṛtam || 105 ||
[Analyze grammar]

yajñastasyāṃ samabhavadbrāhmaṇyāṃ kṣatrayonitaḥ |
tataḥ pūrveṇa sādharmyāttulyadharmāḥ prakīrttitāḥ || 106 ||
[Analyze grammar]

madhyamo hyeṣa tattvasya dharmaḥ kṣatropajīvanam |
rathanāgāśvacaritaṃ jaghanyaṃ ca cikitsitam || 107 ||
[Analyze grammar]

pṛthoḥ kathārthaṃ tau tatra samā hūtau maharṣibhiḥ |
tāvūcurmunayaḥ sarve stūyatāmiti pārthivaḥ || 108 ||
[Analyze grammar]

karmabhiścānurūpo hi yatoyaṃ pṛthivīpatiḥ |
tānūcatustadā sarvānṛṣīṃśca sūtamāgadhau || 109 ||
[Analyze grammar]

āvāṃ devānṛṣīṃścaiva prīṇayāva svakarmabhiḥ |
na cāsya vidvo vai karma na tathā lakṣaṇaṃ yaśa || 110 ||
[Analyze grammar]

stotraṃ yenāsya saṃkurvo rājñastejasvino dvijāḥ |
ṛṣibhistau niyuktau tu bhaviṣyaiḥ stūyatāmiti || 111 ||
[Analyze grammar]

yāni karmāṇi kṛtavānpṛthuḥ paścānmahābalaḥ |
tāni gītāni baddhāni stuvadbhiḥ sūtamāgadhaiḥ || 112 ||
[Analyze grammar]

tataḥ śrutārthaḥ suprītaḥ pṛthuḥ prādātprajeśvaraḥ |
anūpadeśaṃ sūtāya māgadhānmāgadhāya ca || 113 ||
[Analyze grammar]

tadādi pṛthivīpālāḥ stūyante sūtamāgadhaiḥ |
āśīrvādaiḥ praśaṃsyaṃte sūtamāgadhabaṃdibhiḥ || 114 ||
[Analyze grammar]

taṃ dṛṣṭvā paramaṃ prītāḥ prajā ūcurmaharṣayaḥ |
eṣa vo vṛttido vainyo vihito'tha narādhipaḥ || 115 ||
[Analyze grammar]

tato vainyaṃ mahābhāgaṃ prajāḥ samabhidudruvuḥ |
tvaṃ no vṛttividhāteti maharṣivacanāttathā || 116 ||
[Analyze grammar]

so'bhīhitaḥ prajābhistu prajāhitacikīrṣayā |
dhanurgṛhītvā bāṇāṃśca vasudhāmārdayadbalī || 117 ||
[Analyze grammar]

tato vainyabhayatrastā gaurbhūtvā prādravanmahī |
tāṃ dhenuṃ pṛthurādāya dravantīmanvadhāvata || 118 ||
[Analyze grammar]

sā lokānbrahmalokādīngatvā vainyabhayāttadā |
dadarśa cāgrato vainyaṃ kārmukodyatapāṇinam || 119 ||
[Analyze grammar]

jvaladbhirviśikhaistīkṣṇairdīptatejaḥsamanvitaiḥ |
mahāyogaṃ mahātmānaṃ durddharṣamamarairapi || 120 ||
[Analyze grammar]

alabhaṃtī tu sā trāṇaṃ vainyamevābhyapadyata |
kṛtāṃjalipuṭā devī pūjyā lokaistribhissadā || 121 ||
[Analyze grammar]

uvāca cainaṃ nādharmyaṃ strīvadhaṃ paripaśyasi |
kathaṃ dhārayitā cāsi prajā rājanmayā vinā || 122 ||
[Analyze grammar]

mayi lokāḥ sthitā rājanmayedaṃ dhāryate jagat |
madṛte tu vinaśyeyuḥ prajāḥ pārthiva viddhi tat || 123 ||
[Analyze grammar]

sa māṃ nārhasi haṃtuṃ vai śreyaścettvaṃ cikīrṣasi |
prajānāṃ pṛthivīpāla śṛṇuṣvedaṃ vaco mama || 124 ||
[Analyze grammar]

upāyataḥ samārabdhāḥ sarve sidhyaṃtyupakramāḥ |
hatvā māṃ tvaṃ na śakto vai prajāḥ pālayituṃ nṛpa || 125 ||
[Analyze grammar]

anukūlā bhaviṣyāmi tyaja kopaṃ mahādyute |
avadhyāśca striyaḥ prāhustiryagyonigatā api || 126 ||
[Analyze grammar]

ekasminnidhanaṃ prāpte pāpiṣṭhe krūrakarmaṇi |
bahūnāṃ bhavati kṣemastatra puṇyaprado vadhaḥ |
satyevaṃ pṛthivīpāla dharmmaṃ mā tyaktumarhasi || 127 ||
[Analyze grammar]

evaṃvidhaṃ tu tadvākyaṃ śrutvā rājā mahābalaḥ |
krodhaṃ nigṛhya dharmātmā vasudhāmidamabravīt || 128 ||
[Analyze grammar]

ekasyārthe ca yo hanyādātmano vā parasya vā |
ekaṃ vāpi bahūnvāpi kāmataścāsti pātakam || 129 ||
[Analyze grammar]

yasmiṃstu nidhanaṃ prāptā edhante bahavaḥ sukham |
tasminhate ca bhūyo hi pātakaṃ nāsti tasya vai || 130 ||
[Analyze grammar]

so'haṃ prajānimittaṃ tvāṃ haniṣyāmi vasundhare |
yadi me vacanaṃ nādya kariṣyasi jagaddhitam || 131 ||
[Analyze grammar]

tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm |
ātmānaṃ pṛthukṛtveha prajā dhārayitāsmyaham || 132 ||
[Analyze grammar]

sā tvaṃ vacanamāsthāya mama dharmabhṛtāṃvare |
sañjīvaya prajā nityaṃ śaktā hyasi na saṃśayaḥ || 133 ||
[Analyze grammar]

duhitṛtvaṃ hi me gaccha evametanmahaccharam |
niyacche tvadvadhārthaṃ ca prayuktaṃ ghoradarśanam |
pratyuvāca tato vainyamevamuktā mahāsatī || 134 ||
[Analyze grammar]

sarvametadahaṃ rājanvidhāsyāmi na saṃśayaḥ |
vatsaṃ tu mama saṃyukṣva kṣareyaṃ yena vatsalā || 135 ||
[Analyze grammar]

samāṃ ca kuru sarvatra māṃ tvaṃ sarvabhṛtāṃ vara |
yathā visyandamānāhaṃ kṣīraṃ sarvatra bhāvaye || 136 ||
[Analyze grammar]

īśvara uvāca |
tata utsārayāmāsa śilājālāni sarvaśaḥ |
dhanuṣkoṭyā tato vainyastena śailā vivarddhitāḥ || 137 ||
[Analyze grammar]

manvatareṣvatīteṣu caivamāsīdvasundharā |
svabhāvenābhavattasyāḥ samāni viṣamāṇi ca || 138 ||
[Analyze grammar]

na hi pūrvanisarge vai viṣamaṃ pṛthivītalam |
pravibhāgaḥ purāṇāṃ ca grāmāṇāṃ cātha vidyate || 139 ||
[Analyze grammar]

na sasyāni na gorakṣaṃ na kṛṣirna vaṇikpathaḥ || 140 ||
[Analyze grammar]

cākṣuṣasyāṃtare pūrvamāsīdetatpurā kila |
vaivasvate'ntare cāsminsarvasyaitasya saṃbhavaḥ |
samatvaṃ yatrayatrāsīdbhūmeḥ kasmiṃścideva hi || 141 ||
[Analyze grammar]

tatratatra prajāstā vai nivasanti sma sarvadā |
āhāraḥ phalamūlaṃ tu prajānāmabhavatkila || 142 ||
[Analyze grammar]

kṛcchreṇaiva tadā tāsāmityevamanuśuśruma |
vainyātprabhṛtiloke'sminsarvasyaitasya saṃbhavaḥ || 143 ||
[Analyze grammar]

saṃkalpayitvā vatsaṃ tu cākṣuṣaṃ manumīśvaram |
pṛthurdudoha sasyāni svahaste pṛthivīṃ tataḥ || 144 ||
[Analyze grammar]

sasyāni tena dugdhā vai venyeneyaṃ vasundharā |
manuṃ vai cākṣuṣaṃ kṛtvā vatsaṃ pātre ca bhūmaye || 145 ||
[Analyze grammar]

tenānnena tadā tā vai varttayante sadā prajāḥ |
ṛṣibhiḥ śrūyate cāpi punardugdhā vasundharā || 146 ||
[Analyze grammar]

vatsaḥ somastatasteṣāṃ dogdhā cāpi bṛhaspatiḥ |
pātramāsanhi cchandāṃsi gāyatryādīni sarvaśaḥ || 147 ||
[Analyze grammar]

kṣīramāsīttadā teṣāṃ tapo brahma ca śāśvatam |
punastato devagaṇaiḥ puraṃdarapurogamaiḥ || 148 ||
[Analyze grammar]

sauvarṇaṃ pātramādāya dugdheyaṃ śrūyate mahī |
vatsastu maghavā cāsīddogdhā ca savitā'bhavat || 149 ||
[Analyze grammar]

kṣīramūrjāmadhu proktaṃ vartaṃte tena devatāḥ |
pitṛbhiḥ śrūyate cāpi punardugdhā vasundharā || 150 ||
[Analyze grammar]

rājataṃ pātramādāya svadhā tvakṣayyatṛptaye |
vaivasvato yamastvāsītteṣāṃ vatsaḥ pratāpavān || 151 ||
[Analyze grammar]

aṃtakaścābhavaddogdhā pitṛṇāṃ bhagavā nprabhuḥ |
asuraiḥ śrūyate cāpi punardugdhā vasundharā || 152 ||
[Analyze grammar]

āyasaṃ pātramādāya balamādhāya sarvaśaḥ |
virocanastu prāhlādisteṣāṃ vatsaḥ pratāpavān || 153 ||
[Analyze grammar]

ṛtvigdvimūrddhā daityānāṃ dogdhā tu ditinandanaḥ |
māyākṣīraṃ dudohāsau daityānāṃ tṛptikārakam || 154 ||
[Analyze grammar]

tenaite māyayā'dyāpi sarve māyāvido'surāḥ |
varttayaṃti mahāvīryāstadeteṣāṃ paraṃ balam || 155 ||
[Analyze grammar]

nāgaiśca śrūyate dugdhā vatsaṃ kṛtvā tu takṣakam |
alābupātramādāya viṣaṃ kṣīraṃ tadā mahat || 156 ||
[Analyze grammar]

teṣāṃ vai vāsukirdogdhā kādraveyo mahāyaśāḥ |
nāgānāṃ vai mahādevi sarpāṇāṃ caiva sarvaśaḥ || 157 ||
[Analyze grammar]

tena vai varttayantyugrā mahākāyā viṣolbaṇāḥ |
tadāhārāstadācārāstadvīryāstadapāśrayāḥ || 158 ||
[Analyze grammar]

āmapātre punardugdhā tvaṃtarddhānamiyaṃ mahī |
vatsaṃ vaiśravaṇaṃ kṛtvā yakṣapuṇyajanaistathā || 159 ||
[Analyze grammar]

dogdhā rajatanāgastu cintāmaṇicarastu yaḥ |
yakṣādhipo mahātejā vaśī jñānī mahātapāḥ || 160 ||
[Analyze grammar]

tena te varttayaṃ tīti yakṣā vasubhirūrjitaiḥ |
rākṣasaiśca piśācaiśca punardugdhā vasundharā || 161 ||
[Analyze grammar]

brahmopendrastu dogdhā vai teṣāmāsītkuberataḥ |
vatsaḥ sumālī balavānkṣīraṃ rudhirameva ca || 162 ||
[Analyze grammar]

kapālapātre nirdugdhā tvaṃtarddhānaṃ tu rākṣasaiḥ |
tena kṣīreṇa rakṣāṃsi varttayantīha sarvaśaḥ || 163 ||
[Analyze grammar]

padmapatreṣu vai dugdhā gaṃdharvāpsarasāṃ gaṇaiḥ |
vatsaṃ caitrarathaṃ kṛtvā śucigandhānmahī tadā || 164 ||
[Analyze grammar]

teṣāṃ vatso rucistvāsīddogdhā putro muneḥ śubhaḥ |
śailaistu śrūyate devi punardugdhā vasuṃdharā || 165 ||
[Analyze grammar]

tadauṣadhīrmūrtimatī ratnāni vividhāni ca |
vatsastu himavāṃsteṣāṃ dogdhā merurmahāgiriḥ || 166 ||
[Analyze grammar]

pātraṃ śilāmayaṃ hyāsīttena śailāḥ pratiṣṭhitāḥ |
śrūyate vṛkṣavīrudbhiḥ punardugdhā vasundharā || 167 ||
[Analyze grammar]

pālāśaṃ pātramādāya cchinnadagdhaprarohaṇam |
dogdhā tu puṣpitaḥ śālaḥ plakṣo vatso yaśasvini |
sarvakāmadughā dogdhā pṛthivī bhūtabhāvinī || 168 ||
[Analyze grammar]

saiṣā dhātrī vidhātrī ca dharaṇī ca vasundharā |
dugdhā hitārthaṃ lokānāṃ pṛthunā iti naḥ śrutam || 169 ||
[Analyze grammar]

carācarasya lokasya pratiṣṭhā yonireva ca |
āsīdiyaṃ samudrāṃtā medinīti pariśrutā || 170 ||
[Analyze grammar]

madhukaiṭabhayoḥ pūrvaṃ medomāṃsapariplutā |
vasundhārayate yasmādvasudhā tena kīrtitā || 171 ||
[Analyze grammar]

tato'bhyupagamādrājñaḥ pṛthorvainyasya dhīmataḥ |
duhitṛtvamanuprāptā pṛthivītyucyate tataḥ || 172 ||
[Analyze grammar]

prathitā pravibhaktā ca śobhitā ca vasundharā |
dugdhā hi yatnato rājñā pattanākaramālinī || 173 ||
[Analyze grammar]

evaṃ prabhāvo rājāsīdvainyaḥ sa nṛpasattamaḥ |
tataḥ sa raṃjayāmāsa dharmeṇa pṛthivīṃ tadā || 174 ||
[Analyze grammar]

tato rājeti śabdo'tha pṛthivyāṃ raṃjanādabhūt |
sa rājyaṃ prāpya vainyastu ciṃtayāmāsa pārthivaḥ || 175 ||
[Analyze grammar]

pitā mama hyadharmiṣṭho yajñādyucchittikārakaḥ |
kasminsthāne gataścāsau jñeyaṃ sthānaṃ kathaṃ mayā || 176 ||
[Analyze grammar]

kathaṃ tasya kriyā kāryā hatasya brāhmaṇaiḥ kila |
kathaṃ gatirbhavettasya yajñadānakriyābalāt || 177 ||
[Analyze grammar]

ityeva ciṃtayā tasya nāradobhyājagāma ha |
tasyaivamāsanaṃ dattvā praṇipatya ca pṛṣṭavān || 178 ||
[Analyze grammar]

bhagavansarvalokasya jānāsi tvaṃ śubhāśubham |
pitā mama durācāro devabrāhmaṇaniṃdakaḥ || 179 ||
[Analyze grammar]

svakarmaṇā hato vipraiḥ paralokamavāptavān |
kasmiṃsthāne gatastātaḥ śvabhraṃ vā svargameva ca || 180 ||
[Analyze grammar]

tato'bravīnnāradastu jñātvā divyena cakṣuṣā |
śṛṇu rājanmahābāho yatra tiṣṭhati te pitā || 181 ||
[Analyze grammar]

atra deśo marurnāma jalavṛkṣavivarjitaḥ |
tatra deśe mahāraudre janakaste narottama || 182 ||
[Analyze grammar]

mlecchamadhye samutpanno yakṣmī kuṣṭhasamanvitaḥ |
ucchiṣṭabhojī mlecchānāṃ kṛmibhiḥ saṃyuto vraṇaiḥ || 183 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya nāradasya mahātmanaḥ |
hāhākāraṃ tataḥ kṛtvā mūrchito nipapāta ha || 184 ||
[Analyze grammar]

ciṃtayāmāsa duḥkhārtaḥ kathaṃ kāryaṃ mayā bhavet |
ityevaṃ ciṃtayānasya matirjātā mahātmanaḥ |
putraḥ sa kathyate loke pitaraṃ trāyate tu yaḥ || 185 ||
[Analyze grammar]

sa kathaṃ tu mayā tātaḥ pāpānmukto bhaviṣyati |
evaṃ saṃciṃtya sa tato nāradaṃ paryapṛcchata || 186 ||
[Analyze grammar]

bhagavankathitaṃ sarvaṃ piturmama viceṣṭitam |
kena tasya bhavenmuktiḥ karmaṇā dvijasattama |
vratairdānaistapobhirvā tīrthānāṃ yātrayā vada || 177 ||
[Analyze grammar]

nārada uvāca |
gaccha rājanpradhānāni tīrthāni manujeśvara |
pitaraṃ teṣu cānīya tasmādrājanmarusthalāt || 188 ||
[Analyze grammar]

yatra devāḥ saprabhāvāstīrthāni vimalāni ca |
tatra gaccha mahārāja tīrthayātrāṃ kuru prabho || 189 ||
[Analyze grammar]

evaṃ hyavitathaṃ viddhi mokṣaste bhavitā pituḥ |
tacchrutvā vacanaṃ rājā nāradasya mahātmanaḥ |
sacive bhāramādhāya svarājasya jagāma ha || 190 ||
[Analyze grammar]

sa gatvā marubhūmiṃ tu mlecchamadhye dadarśa ha |
kuṣṭharogeṇa mahatā kṣayeṇa ca samāvṛtam || 191 ||
[Analyze grammar]

gavyūtimātraṃ tatraiva śūnyaṃ mānuṣavarjitam |
evaṃ dṛṣṭvā sa rājā tu saṃtapto vākyamabravīt || 192 ||
[Analyze grammar]

he mleccha rogipuruṣaṃ svagṛhaṃ ca nayāmyaham |
tatrāhamenaṃ nirujaṃ karomi yadi manyatha || 193 ||
[Analyze grammar]

jñātveti sarve te mlecchāḥ puruṣaṃ taṃ dayāparam |
ūcuḥ praṇatasarvāṃgāḥ śīghra naya jagatpate |
asmadbhāgyavaśānnātha tvamevātra samāgataḥ || 194 ||
[Analyze grammar]

durgaṃdhopahatā lokāstvayā nātha sukhīkṛtāḥ |
tata ānāyya puruṣāñchibikāvāhanocitān || 195 ||
[Analyze grammar]

tataḥ śrutvā tu vacanaṃ tasya rājño dayāvaham |
prāpustīrthānyanekāni kedārādīni koṭiśaḥ || 196 ||
[Analyze grammar]

yatrayatra sa gaccheta vainyo venena saṃyutaḥ |
tatra tatraiva tīrthānāmākraṃdaḥ śrūyate mahān || 197 ||
[Analyze grammar]

hā daiva ripurāyāti asmākaṃ nāśahetave |
adhunā kva gamiṣyāma iti ciṃtā punaḥpunaḥ || 198 ||
[Analyze grammar]

darśanenāpi tasyaiva hāhākāraṃ vidhāya vai || |
palāyaṃte ca tīrthāni devā naśyaṃti tatkṣaṇāt || 199 ||
[Analyze grammar]

evaṃ varṣatrayaṃ rājā tīrthayātrāṃ cakāra vai |
na tasya muktirdadṛśe tataḥ śokamagātparam || 200 ||
[Analyze grammar]

tatastu preritā bhṛtyāḥ kurukṣetre mahāprabhe |
yadi vāpi punastatra pāpamuktirbhavettataḥ || 201 ||
[Analyze grammar]

gṛhītvā śibikāṃ skandhe kurukṣetre gatāḥ priye |
tatra nītvā sthāṇutīrthamavatārya ca te gatāḥ || 202 ||
[Analyze grammar]

tataḥ sa rājā madhyāhne cikīrṣuḥ snānamādarāt |
tasyaiva tu pitustatra tathā dānāni ṣoḍaśa || 203 ||
[Analyze grammar]

brāhmaṇebhyastathā ditsuḥ śraddhāvānbhāvatatparaḥ |
tato vāyuścāṃtarikṣa idaṃ vacanamabravīt || 204 ||
[Analyze grammar]

mā tāta sāhasaṃ kuryāstīrthaṃ rakṣa prayatnataḥ |
ayaṃ pāpena ghoreṇa samaṃtātpariveṣṭitaḥ || 205 ||
[Analyze grammar]

vedanindāsamācāro brahmahatyāśatairyutaḥ |
so'yaṃ pāpo durācārastīrthaṃ nāśaṃ nayiṣyati || 206 ||
[Analyze grammar]

mā tīrthaṃ nāśaya vibho mahadeno bhaviṣyati |
etadvāyorvacaḥ śrutvā duḥkhena mahatārditaḥ |
uvāca śokasaṃtaptaḥ piturduḥkhena duḥkhitaḥ || 207 ||
[Analyze grammar]

hā daiveti ca cukrośa ūrddhvabāhuḥ punaḥpunaḥ |
eṣa ghoreṇa pāpena atīva pariveṣṭitaḥ || 208 ||
[Analyze grammar]

yadanenāpi tīrthena śuddhaḥ karttuṃ na śakyate |
prāyaścittaṃ kariṣye'haṃ piturarthe na saṃśayaḥ || 209 ||
[Analyze grammar]

evaṃ tasya vacaḥ śrutvā dayāṃ kṛtvā mahīyasīm |
antarikṣabhavāṃ vācaṃ khecarāḥ punarabruvan || 210 ||
[Analyze grammar]

bhobho rājannṛpaśreṣṭha tyaktvā śokaṃ vacaḥ śṛṇu |
yena te janakasyāsya bhavetpāpakṣayo mahān || 211 ||
[Analyze grammar]

asti kṣetraṃ mahāsiddhaṃ prabhāsamiti viśrutam |
sarvapāpapraśamanaṃ mahāpātakanāśanam || 212 ||
[Analyze grammar]

brahmatattvaṃ haritattvaṃ rudratattvaṃ tṛtīyakam |
tasminneva mahākṣetre prabhāse śaṃkarapriye || 213 ||
[Analyze grammar]

śākteyaṃ yadi vā cāṃdraṃ sauraṃ sārasvataṃ tathā |
āgneyaṃ vāruṇaṃ cāpi smṛtaṃ kṣetramanuttamam || 214 ||
[Analyze grammar]

brahmāṇḍe yāni tīrthāni purā kṣetrāṇi yāni tu |
prabhāsamāgamiṣyanti saṃprāpte tu kalau yuge || 215 ||
[Analyze grammar]

aṣṭau koṭisahasrāṇi aṣṭau koṭiśatāni ca |
kṣetraṃ rakṣaṃti tatrasthāḥ prabhāsaṃ śāṃkarā gaṇāḥ || 216 ||
[Analyze grammar]

iyaṃ sarasvatī puṇyā sarvatraiva hi vidyate |
pañcasrotāḥ prabhāse tu duṣprāpyā tridaśairapi || 217 ||
[Analyze grammar]

tasyā yatpañcamaṃ srotanyaṃkumatyāstaṭāni ca |
tasya madhye sthitaṃ tīrthaṃ goṣpadeti ca viśrutam || 218 ||
[Analyze grammar]

tatra pretaśilā madhye pretānāṃ muktidāyikā |
yatra pretāḥ purā muktā aṣṭāviṃśatikoṭayaḥ || 219 ||
[Analyze grammar]

pāpināṃ muktidaṃ tīrthamādyā rudragayā smṛtā |
tadasmingoṣpadaṃnāma kalau khyātaṃ dharātale || 220 ||
[Analyze grammar]

yadā kṣīrodamathanānniḥsṛtā lokamātaraḥ |
tadā devaiḥ sametāstu āgatāstīrthasannidhau || 221 ||
[Analyze grammar]

padaṃ tatra nimagnaṃ ca nandāyāśca śilātale |
śilāṃ khurāṃkitāṃ dṛṣṭvā jānudeśāṃkitāṃ tathā || 222 ||
[Analyze grammar]

vismitāḥ sarvadevā vai papracchurgāṃ ca nandinīm |
kimetaddṛśyate devi padaṃ pretaśilātale |
kathaṃ tu khedaḥ sañjātaścāsmākaṃ skhalanaṃ katham || 223 ||
[Analyze grammar]

nandinyuvāca |
idaṃ mama padaṃ devāḥ śilāsaṃsthaṃ virājate |
gaganāṃgaṇabhūmisthaṃ candrabiṃbamivāparam || 224 ||
[Analyze grammar]

adyaprabhṛti bho devāstrailokye sacarācare |
goṣpadaṃnāma vikhyātaṃ loke khyātiṃ gamiṣyati || 225 ||
[Analyze grammar]

atrāgatya naro yastu snānaṃ śrāddhaṃ kariṣyati |
gayāsaptaguṇaṃtasya phalaṃ devā bhaviṣyati || 226 ||
[Analyze grammar]

na vāro na ca nakṣatraṃ na kālastatra kāraṇam |
yadaiva dṛśyate tīrthaṃ tadā parvasahasrakam || 227 ||
[Analyze grammar]

athavā parvakāṃkṣā cettāni me śṛṇupārvati |
ayane viṣuve yugme sāmānye cārkasaṃkrame || 228 ||
[Analyze grammar]

amāvāsyāṣṭakāyāṃ ca kṛṣṇapakṣe viśeṣataḥ |
ārdrāmaghārohiṇīṣu dravyabrāhmaṇasaṃgame || 229 ||
[Analyze grammar]

gajacchāyā vyatīpāte vaidhṛte dhṛtacāmare |
vaiśākhasya tṛtīyāyāṃ navamyāṃ kārtikasya tu || 230 ||
[Analyze grammar]

pañcadaśyāṃ ca māghasya nabhasye ca trayodaśīm |
yugādayaḥ smṛtā hyetāstasminkāle ca vā punaḥ || 231 ||
[Analyze grammar]

manvantarādau kāryaṃ ca tatra śrāddhaṃ vijānatā |
āśvayukchuklanavamī dvādaśī kārtike tathā || 232 ||
[Analyze grammar]

tṛtīyā caitramāsasya tathā bhādrapadasya ca |
phālgunasya tvamāvāsyā pauṣasyaikādaśī tathā || 233 ||
[Analyze grammar]

āṣāḍhasyāpi daśamī māghamāsasya saptamī |
śrāvaṇasyāṣṭamī kṛṣṇā tathā'ṣāḍhī ca pūrṇimā || 234 ||
[Analyze grammar]

kārtikī phālgunī caiva jyaiṣṭhī pañcadaśī tathā |
manvantarādayaścaitā dattasyā kṣayakārikāḥ || 235 ||
[Analyze grammar]

vaiśākhasya tṛtīyāyāṃ kṛṣṇāyāṃ phālgunasya ca |
pañcamī caitramāsasya tasyaivāṃtyā tathā parā || 236 ||
[Analyze grammar]

śuklā trayo daśī māghe kārtikasya tu saptamī |
navamī mārgaśīrṣasya saptaitāḥ kalpakādimāḥ || 237 ||
[Analyze grammar]

kalpatṛptirbhavecchrāddhe kalpādau tu kṛte purā |
ityevamuktvā sā nandā devānāṃ pratinandinī |
antarddhānaṃ jagāmāśu dīpo vātahato yathā || 238 ||
[Analyze grammar]

itīdaṃ kautukaṃ dṛṣṭvā sarve devāḥ savāsavāḥ |
brahmarṣayo devarṣayaḥ ślokaṃ paurāṇikaṃ jaguḥ || 239 ||
[Analyze grammar]

aho tīrthasya māhātmyaṃ nandāyāstapaso balam |
sakṛcchrāddhena dattena gayāsaptaguṇaṃ phalam || 240 ||
[Analyze grammar]

evamuktvā tatodevāścakruḥ śrāddhādikāṃ kriyām |
yathoktaṃ phalamāpuste naṃdinyā pūrvabhāṣitam || 241 ||
[Analyze grammar]

itthaṃ tvamapi rājendra gaccha śīghraṃ hi goṣpadam |
tatra śrāddhādikaṃ kṛtvā lapsyase phalamīpsitam || 242 ||
[Analyze grammar]

ayaṃ te janako rājanpāpināṃ pravaraḥ smṛtaḥ |
nānyaistīrthaśataiḥ śakyaḥ proddhartuṃ goṣpadaṃ vinā || 243 ||
[Analyze grammar]

tasmādvraja mahārāja mā kārṣīstvaṃ vilaṃbanam |
evaṃ śrutvā tadā rājā prabhāsaṃ kṣetramāgataḥ || 244 ||
[Analyze grammar]

tatra sthānasthitānviprāṃstīrthamāhātmyakovidān |
agrekṛtya mahārājo yayau nyaṃkumatīṃ nadīm || 245 ||
[Analyze grammar]

tai rājño darśitaṃ tīrthaṃ padaṃ pretaśilāsthitam |
taddṛṣṭvā vimalaṃ tīrthaṃ vismayotphullalocanaḥ |
cakre kuṇḍāni vedīśca maṇḍapānyajñasiddhaye || 246 ||
[Analyze grammar]

tato yajñaḥ samārabdho vidhivadbhūridakṣiṇaḥ |
pratyakṣaṃ pitara stasya babhūvurjvalanaprabhāḥ || 247 ||
[Analyze grammar]

tataḥ śraddhāṃ samāsthāya śrāddhairyajñairmahodayam |
te cābruvanvacastuṣṭāḥ pitaro rājasattamam || 248 ||
[Analyze grammar]

dhanyo'si rājanpuṇyo'si vayaṃ dhanyatarāstvayā |
yadatra tīrthe śrāddhena uddhṛtā bhavatā vayam || 249 ||
[Analyze grammar]

evamuktvā tataḥ sarve venena pitaraḥ saha |
vimānavarasaṃsthāśca jagmuste tridivālayam || 250 ||
[Analyze grammar]

gacchannuvāca venastaṃ rājānaṃ pṛthuvakṣasam |
rājañjanmāni catvāri abhūvaṃ cānyajanmani || 251 ||
[Analyze grammar]

kuṣṭhī pāpo durācāraścāṃḍālocchiṣṭabhuktathā |
so'haṃ pāpavinirmukto gacchāmi tridivālayam || 252 ||
[Analyze grammar]

tadgaccha tvaṃ mahābhāga rājyaṃ bhuṃkṣva cirāya ca |
kṛtaṃ te sakalaṃ kāryaṃ putreṇa kriyate ca yat || 253 ||
[Analyze grammar]

evaṃ śrutvā tadā rājā mumude jñātisaṃyutaḥ |
brāhmaṇānharṣayāmāsa dānairbhūkāṃcanādibhiḥ || 254 ||
[Analyze grammar]

na tadasti jagatyasmiṃstatra yanna dadau nṛpaḥ |
dṛṣṭvā prabhāvaṃ tīrthasya pratyakṣaṃ pitṛdarśanam || 255 ||
[Analyze grammar]

evaṃ rājā sa kṛtvā tu svakīyaṃ sthāna māyayau |
bhuktvā bhūmiṃ tu sakalāṃ pretya svargaṃ samāptavān || 256 ||
[Analyze grammar]

evaṃ prabhāvaṃ tatkṣetraṃ prabhāsaṃ pāpanāśanam |
yasminnāyāṃti tīrthāni devāstiṣṭhaṃti koṭiśaḥ || 257 ||
[Analyze grammar]

prabhāsaṃ kṣetramāsādya yonyattīrthaṃ hi mārgate |
sa karasthaṃ samutsṛjya kūrpareṇa samālihet || 258 ||
[Analyze grammar]

abruvanpitaraścaināṃ gāthāṃ paurāṇikīṃ priye |
gayāṃ gaṃtuṃ na śaknoti yadi putraḥ kathaṃcana |
tadā yatnena gaṃtavyaṃ goṣpadaṃ tīrthamuttamam || 259 ||
[Analyze grammar]

kandairmūlaiḥ phalairvāpi piṇyākeṃgudakena vā |
api naḥ sa kule bhūyādyo'tra śrāddhaṃ pradāsyati || 260 ||
[Analyze grammar]

tatra snātvā prayatnena brāhmaṇānvedavittamān |
āmaṃtrya vidhivacchrāddhe bhojayitvā prayatnataḥ |
piṃḍadānaṃ tu karttavyaṃ pitṛṇāṃ tṛptimicchatām || 261 ||
[Analyze grammar]

na tithirna ca nakṣatraṃ parva māsādikaṃ na hi |
sarvadā tatra gaṃtavyaṃ śraddhā yuktena cetasā || 262 ||
[Analyze grammar]

na kālaniyamastatra pramāṇaṃ darśanaṃ yataḥ |
tatrākṣayatṛtīyāyāṃ durllabhaṃ gamanaṃ priye || 263 ||
[Analyze grammar]

kārttikyāṃ māghasaptamyāṃ padmake vā'tha parvaṇi || 264 ||
[Analyze grammar]

hiraṇyadānaṃ godānaṃ vastraṃ rūpyaṃ ghṛtaṃ tilāḥ |
dātavyāstatra yuktena pitṝṇāṃ tṛptimicchatā || 265 ||
[Analyze grammar]

evaṃ te kathitaṃ devi tīrthaguhyaṃ mahodayam |
na kathyaṃ duṣṭabuddhīnāṃ pāpināṃ krūracetasām || 266 ||
[Analyze grammar]

śraddhāyuktāya dātavyaṃ pitṛbhaktiratāya ca |
śrāddhakāle viśeṣeṇa paṭhe dbhaktyā purāṇavit || 267 ||
[Analyze grammar]

pitṝṇāṃ jāyate tṛptistena dvādaśavārṣikī |
śrotavyaṃ prayatairnityaṃ narairnarakabhīrubhiḥ |
paṭhitavyaṃ sadā bhaktyā viprāṇāṃ bhuṃjatā puraḥ || 268 ||
[Analyze grammar]

pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ |
śrāddhaṃ kṛtaṃ tena samāsahasraṃ rahasyametatpitaro vadaṃti || 269 ||
[Analyze grammar]

idaṃ rahasya yaśaso nidhānamidaṃ pitṝṇāmativallabhaṃ ca |
idaṃ ca vedeṣvamṛtāya nityamidaṃ mahāpāpaharaṃ ca puṃsām || 270 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye nyaṃkumatīnadīmāhātmye goṣpadatīrthamāhātmyavarṇanaṃnāma ṣaṭtriṃśaduttaratriśatatamo'dhyāyaḥ || 336 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 336

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: