Sahitya-kaumudi by Baladeva Vidyabhushana

by Gaurapada Dāsa | 2015 | 234,703 words

Baladeva Vidyabhusana’s Sahitya-kaumudi covers all aspects of poetical theory except the topic of dramaturgy. All the definitions of poetical concepts are taken from Mammata’s Kavya-prakasha, the most authoritative work on Sanskrit poetical rhetoric. Baladeva Vidyabhushana added the eleventh chapter, where he expounds additional ornaments from Visv...

Text 10.72 [Aprastuta-praśaṃsā]

11. Aprastuta-praśaṃsā

अप्रस्तुत-प्रशंसा या सा सैव प्रस्तुताश्रया ॥ १०.९८cd ॥

aprastuta-praśaṃsā yā sā saiva prastutāśrayā || 10.98cd ||

aprastuta-praśaṃsā—the ornament called aprastuta-praśaṃsā (“mentioning what is not the contextual topic”); —which; —that; sā eva—exactly that; prastuta—is the contextual entity (or the contextual topic); āśrayā—whose foundation.

If the prastuta (the contextual topic) is understood from the aprastuta, that is aprastuta-praśaṃsā (indirect expression).

aprāsaṅgikārthoktir yadi prāsaṅgikārtham ākṣipati tadāprastuta-praśaṃsā.

If the mention of a noncontextual meaning necessarily points to the contextual meaning, that is aprastuta-praśaṃsā.

Commentary:

In this context, the word praśaṃsā simply means varṇanam (mentioning),[1] and the term aprastuta-praśaṃsā signifies “mentioning a noncontextual topic.” In the aprastuta-praśaṃsā of the old-school poetical theorists, however, the ornament was so called because a noncontextual thing was described in a good way in order to hint at a contextual topic.[2] The word praśaṃsā literally means “praising”.

In his elaboration on the above sūtra, Mammaṭa says the contextual meaning is in the scope of ākṣepa[3] (indication, implication).[4] Śrīvatsa-lāñchana Bhaṭṭācārya, Govinda Ṭhakkura and Nāgeśa Bhaṭṭa say this means the contextual meaning is implied.[5] The gist is that aprastuta-praśaṃsā is like figurative usage: Most of the time, the literal meaning does not quite make sense by itself, and therefore a contextual topic is implied to make sense of it. Thus Ruyyaka says aprastuta-praśaṃsā is a form of figurative usage because it indicates something else.[6] Jayaratha says aprastuta-praśaṃsā is an additional category of Indication to be added after Inclusive Indication and Exclusive Indication.[7]

Footnotes and references:

[1]:

aprastutasya praśaṃsā varṇanam. saivāprastuta-praśaṃsaivety arthaḥ. prastutāśrayā prakṛta-pratipatti-hetuḥ (Kāvya-pradīpa).

[2]:

adhikārād apetasya vastuno’nyasya yā stutiḥ |
aprastuta-praśaṃseti sā caivaṃ kathyate yathā || (Bhāmahālaṅkāra 3.29)

[3]:

aprākaraṇikasyābhidhānena prākaraṇikasyākṣepo’prastuta-praśaṃsā (Kāvya-prakāśa 10.98).

[4]:

yadā tāvat sāmānyasyāprastutasyābhidhīyamānasya prākaraṇikena viśeṣeṇa pratīyamānena sambandhas tadā viśeṣa-pratītau satyām api prādhānyena tat-sāmānyenāvinābhāvāt sāmānyasyāpi prādhānyam. (Dhvanyāloka 1.13). Ānandavardhana uses the term avinā-bhāva in the same sense Kumārila Bhaṭṭa uses the term avinā-bhūta (2.13), thus here Abhinavagupta explains avinā-bhāva as ākṣepa (Indication, 2.12): aprastutasya varṇanaṃ prastutākṣepiṇa ity arthaḥ. sā cākṣepas tri-vidho bhavatisāmānya-viśeṣa-bhāvāt, nimitta-nimitti-bhāvāt, sārūpyāc ca (Locana 1.13).

[5]:

ākṣepo vyañjanam (Sāra-bodhinī 10.98);prastuta-vyañjanaṃ prastutāprastutayor asambandhe sati neti tat-sambandha-darśana-mukhena tāṃ vibhajate, kārya ity-ādi (Uddyota 10.99).

[6]:

evaṃ ca yatra vācyo’rtho’rthāntaraṃ tādṛśam eva svopaskārakatvenāgūrayati tatra paryāyoktam. yatra punaḥ svātmānam evāprastutatvāt prastutam arthāntaraṃ prati samarpayati tatrāprastuta-praśaṃseti nirṇayaḥ (Alaṅkāra-sarvasva, KM p. 107).

[7]:

Jayaratha comments on Ruyyaka: evaṃ cety-ādi, tādṛśam eveti vācyam. svopakārakatveneti, sva-siddhy-arthaṃ parasyākṣepāt. samarpayatīti vācyo’rthaḥ. itthaṃ ca “sva-siddhaye parākṣepaḥ parārthaṃ sva-samarpaṇam |
upādānaṃ lakṣaṇaṃ ca” [Kāvya-prakāśa 2.10] ity uktyā lakṣaṇā-dvayāśritatvād anayor avāntaro’pi viṣaya-bhedo’stīty atra tātparyam (Alaṅkāra-sarvasva-vimarṣiṇī).

Like what you read? Consider supporting this website: