Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| dvādaśo'dhyāyaḥ ||

[śrī] bhagavān-
bimbanirmāṇamadhunā vadāmi kamalekṣaṇe|
garbhavistāramānaṃ dvāradairdhyamathāpi || 12.1 ||
prāsādapādamānaṃ hastamānena rame|
mūlapratikṛtiṃ kuryājjanmasarvārthasiddhidām|| 12.2 ||
pratimā garbhavistārā (1)śreṣṭhā syātkamalodbhave|
navabhāgaikahīnā tu (2)madhyā pratikṛtirbhavet|| 12.3 ||
(1.. tulyā śreṣṭhā caturmukha|)
(2.. pratimā madhyamā bhavet|)
kanīyasī pañcabhāgeṣvekā hīnā na saṃśayaḥ|
caturbhujaṃ dvibhujaṃ yajamānecchayā bhavet|| 12.4 ||
āsīnaṃ śayānaṃ sthitaṃ yānagataṃ tu |
trivikramaṃ viśvarūpaṃ kalpayeyuryathāvidhi|| 12.5 ||
śayānasyātha vakṣyāmi pramāṇaṃ jalajodbhave|
āyāmaṃ garbhagehasya bhaṅktvā (3)bhāgaṃ purā rame|| 12.6 ||
(3.. ṣoḍaśadhā punaḥ|)
aṣṭādaśādbhāgamekaṃ tyajet pāde śirassthale|
śeṣasya bhāgamekaṃ syāt kirīṭasya dvibhāgakam|| 12.7 ||
kirīṭaśeṣayormadhye bhāgamekaṃ parityajet|
avaśiṣṭena bhāgena mūlamūrtiṃ prakalpayet|| 12.8 ||
uttamottamametatsyāduttamaṃ tūcyate'dhunā|
garbhagehāntarāyāmaṃ bhaṅktvā ṣoḍaśadhā purā|| 12.9 ||
mūrdhnassthāne caturbhāgaṃ pādasthāne dvayaṃ tyajet|
avaśiṣṭairdaśāṃśaiḥ syācchayanasyottamo vidhiḥ|| 12.10 ||
mūrdhni pañca parityajya pādayostrīn tyajedyadi|
avaśiṣṭaiśca śayanaṃ madhyamaṃ samudāhṛtam|| 12.11 ||
ṣaḍbhirmūrdhni tathā pāde varjayeccaturo yadi|
avaśiṣṭaṣaḍaṃśaistu kṛtā mūrtiḥ kanīyasī|| 12.12 ||
sthitasya mūlabimbasya śṛṇu mānaṃ jalodbhave|
garbhadvārasamaṃ bimbamuttamottamamiṣyate|| 12.13 ||
uttamaṃ tvekabhāgena hīnaṃ dvārasya vai rame|
tribhāgahīnamadhyaṃ syāttvadhamaṃ tvardhamānakam|| 12.14 ||
āsīnasyātha vakṣyāmi bimbasya kamalāsane|
garbhadvāraṃ caturdhā tu bhaṅktvā bhāgena vardhayet|| 12.15 ||
bhāgatrayeṇa saṃyuktāṃ bimbaprakṛtimuttamām|
madhyamasya dvayorbhāgaḥ kanīyānekabhākaḥ|| 12.16 ||
garbhagehonnatiryāvattadardhaṃ yānamucyate|
garbhadvāronnaterardhaṃ bimbaṃ yānagalopari|| 12.17 ||
yānārūḍhonnatiḥ pūrṇā tat tribhāgena madhyamā|
adhamā syāttadardhena viśvarūpavidhi śṛṇu|| 12.18 ||
unnatiṃ garbhagehasya bhaṅktvā dvādaśadhopari|
bhāgamekaṃ parityajya pīṭhe bhāgadvayaṃ tathā|| 12.19 ||
uttamo viśvarūpasya madhyamonnatirucyate|
ūrdhve bhāgadvayaṃ tyaktvā bhāgatrayamadhastathā|| 12.20 ||
śiṣṭaistu saptabhirbhāgairviśvarūpasya connatiḥ|
upariṣṭādadhastācca parityajya tribhāgakam|| 12.21 ||
avaśiṣṭaistu ṣaḍbhāgaiḥ kṛtā mūrtiḥ kanīyasī|
lokākramaṇabimbasya caivamunnatiriṣyate|| 12.22 ||
sthite deve tathā devyaḥ āsīnāste tathaiva tāḥ|
[sthitasya devya āsīnā āsīnasya sthitāpi || 12.23 ||]
śayāneṣu ca deveṣu āsīnā sthitāpi |
paratantraḥ śriyādīnāmitthaṃ sṛṣṭirudāhṛtā|| 12.24 ||
yānārūḍhe devavare devotsaṅgagatā yadi|
tasya bimbasya devī nānyā pārśve vidhīyate|| 12.25 ||
paratantrāstu devyaḥ saumyavaktrā dvibāhavaḥ|
pāratantre kalpanīyā devaskandhasamunnatāḥ|| 12.26 ||
tāvatyevonnatirbhadre svatantre devayoṣitām|
yānaskandhasamārūḍhāṃ śayānāṃ sthitāṃ tathā|| 12.27 ||
caturbhujāṃ dvihastāṃ svātantrye parikalpayet|
śayiturmūlabimbasya śayanaṃ pañcadhā smṛtam|| 12.28 ||
udyogo yogabhogau ca sṛṣṭiḥ saṃhāra eva ca|
anantabhogaśayane mṛdvāstaraṇakalpite|| 12.29 ||
sopadhānaśiraḥpārśve (4)nyastahastaśca dakṣiṇaḥ|
vāmabāhūparinyastavāmajānūpalakṣitaḥ|| 12.30 ||
(4.. pādapārśve tathaiva ca|)
kīrīṭahārakeyūravanamālāvibhūṣitaḥ|
śrīvatsāṅkaḥ prasannāsya īṣadutthitakaṃdharaḥ|| 12.31 ||
evaṃ prakalpya śayanaṃ tanmānasyāṅgulayaḥ(5) purā|
bhāgatrayodaśaṃ nītvā tanmānasyāṣṭasaṃkhyayā|| 12.32 ||
(5.gra. aṅguleḥ purā|)
śrībhūmyorbimbakaraṇaṃ kuryāt kamalasaṃbhave|
arcāpīṭhaśiraḥpārśve prāñjaliṃ svastikāsanām|| 12.33 ||
dvibhujāṃ tu śriyaṃ devīṃ pādapīṭhe dharāmapi|
devasya maulipārśvasthabhittau syuḥ sanakādayaḥ|| 12.34 ||
pṛṣṭhabhittau tu devasya svalakṣaṇaśiro'nvitān|
dvihastān puruṣākārāṃścakrādīnāyudhāṃstathā|| 12.35 ||
pādakuḍye vidhātrādīn devānañjalisaṃyutān|
kalpayedyatra śayanaṃ tadviduścottamottamam|| 12.36 ||
anantabhogaśayane dvibhujo caturbhujaḥ|
śrīvatsāṅkaḥ prasannāsyo yogamekaḥ samāsthitaḥ|| 12.37 ||
śeṣe śayāno dvibhujaścaturhasto'thavā bhavet|
śrīmahyavayavā lakṣmīrarcanāpīṭhapārśvayoḥ|| 12.38 ||
baddhāñjaliḥ khageśaśca brahmādyaśca tapodhanāḥ|
paritaḥ khalu sevante yogaṃ tamaparaṃ viduḥ|| 12.39 ||
śeṣe śayāno dvibhujaścaturhasto'thavā bhavet|
śrīvatsāṅkaḥ prasannāsyaḥ śrīdharaṇyoḥ śriyo'thavā|| 12.40 ||
vinyasyotsaṅgayoḥ pādau sukhaṃ śete'thavā svayam|
śrīmahyavayavā śrīrbāhumūlaṃ samāśritā|| 12.41 ||
devasya pādaśayyāyā arcanāpīṭhapārśvayoḥ|
brahmādyā bhittideśa gandharvā devayoṣitaḥ|| 12.42 ||
devasya bhogaśayanaṃ sevante nityaśaḥ kila|
sṛṣṭyākhyaśayanaṃ vakṣye vāsudevasya vai rame|| 12.43 ||
śeṣe'śvatthadale syād bālabhūṣaṇabhūṣitaḥ|
alakaiḥ suprasannāsyo bālo nīlābjakāntimān|| 12.44 ||
amṛtābdhau sukhaṃ śete brahmā tasya jagatpateḥ|
nābhīkamalamāśritya baddhāñjalipuṭaḥ sthitaḥ|| 12.45 ||
etat syāt sṛṣṭiśayanaṃ saṃhāraṃ śṛṇu padmaje|
anantabhogaśayane sahasraphaṇaśobhite|| 12.46 ||
caturhasto'ṣṭahasto bhrukuṭīkuṭilānanaḥ|
daṃṣṭrākarālavadanaścakrādyāyudhabhūṣitaḥ|| 12.47 ||
eka eva svayaṃ śete śayane'tibhayaṃkaraḥ|
arcanāpīṭhikāpārśve (6)śrīrvā lakṣmīḥ khageśvaraḥ|| 12.48 ||
(6.gra. |)
kṛtāñjalipuṭau syātāṃ trivikramamatha śṛṇu|
dvibhujo caturbāhurbhujāṣṭakayuto'pi || 12.49 ||
savyaṃ pādaṃ bhuvi nyasya tadanyaṃ vyomni vikṣipet|
tṛtīyapadavinyāsasthānaṃ dehīti dānavam|| 12.50 ||
pāṇinā yācamānastu kalpanīyaśca śilpibhiḥ|
tameva vainateyasya skandhopari hariṃ prabhum|| 12.51 ||
uditaṃ vikramaṃ viddhi viśvarūpamataḥ śṛṇu|
dvihastamekakaṇṭhaṃ ca prāgādiṣu yathākramam|| 12.52 ||
vāsudevādivadanaṃ vanamālāvibhūṣitam|
vāsudevānanādūrdhvaṃ devānāṃ vadanānyapi|| 12.53 ||
ṛṣīṇāṃ vadanāni syuḥ saṃkarṣaṇamukhopari|
pradyumnavadanādūrdhvaṃ daityarakṣomukhānyapi|| 12.54 ||
aniruddhamukhānnāgagandharvāṇāṃ (7)mukhāni ca|
[tattanmukhānāmupari]vividhānyānanānyapi|| 12.55 ||
(7.gra. mukhānyapi| gra. uparitanamardhamadhikaṃ|)
piśācājagaravyāghranarapakṣimukhānyapi|
krameṇa kalpanīyāni tattadūrdhvaṃ punaḥ punaḥ|| 12.56 ||
kaṇṭho'dodeśamārabhya pādāntaṃ puruṣākṛtiḥ|
viśvamūrterbhagavataścaivaṃ rūpaṃ prakalpayet|| 12.57 ||
ālayādiṣu nirmāya pūjanaṃ tvatisāhasam|
tasmānna kalpyā sarvatra jagataḥ kṣemamicchatā|| 12.58 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ dvādaśo'dhyāyaḥ(8) ||
(8.`ekādaśo'dhyāyaḥ' iti mātṛkāyāṃ dṛsyate|)

Like what you read? Consider supporting this website: