Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 3.1

[English text for this chapter is available]

dharmasthāstrayastrayo'mātyā janapadasaṃdhisaṃgrahaṇadroṇamukhasthānīyeṣu vyāvahārikānarthān kuryuḥ || KAZ_03.1.01 ||

tirohitāntaragāranaktāraṇyopadhyupahvarakṛtāṃśca vyavahārānpratiṣedhayeyuḥ || KAZ_03.1.02 ||

kartuḥ kārayituḥ pūrvaḥ sāhasadaṇḍaḥ || KAZ_03.1.03 ||

śrotṛṛṇāmekaikaṃ pratyardhadaṇḍāḥ || KAZ_03.1.04 ||

śraddheyānāṃ tu dravyavyapanayaḥ || KAZ_03.1.05 ||

parokṣeṇādhikarṇagrahaṇamavaktavyakarā tirohitāḥ sidhyeyuḥ || KAZ_03.1.06 ||

dāyanikṣepopanidhivivāhayuktāḥ strīṇāmaniṣkāsinīnāṃ vyādhitānāṃ cāmūḍhasaṃjñānāmantaragārakṛtāḥ sidhyeyuḥ || KAZ_03.1.07 ||

sāhasānupraveśakalahavivāharājaniyogayuktāḥ pūrvarātravyavahāriṇāṃ ca rātrikṛtāḥ sidhyeyuḥ || KAZ_03.1.08 ||

sārthavrajāśramavyādhacāraṇamadhyeṣvaraṇyacarāṇāmaraṇyakṛtāḥ sidhyeyuḥ || KAZ_03.1.09 ||

gūḍhājīviṣu copadhikṛtāḥ sidhyeyuḥ || KAZ_03.1.10 ||

mithaḥsamavāye copahvarakṛtāḥ sidhyeyuḥ || KAZ_03.1.11 ||

ato'nyathā na sidhyeyuḥ apāśrayavadbhiśca kṛtāḥ pitṛmatā putreṇa pitrā putravatā niṣkulena bhrātrā kaniṣṭhenāvibhaktāṃśena patimatyā putravatyā ca striyā dāsāhitakābhyāmaprāptātītavyavahārābhyāmabhiśastapravrajitanyaṅgavyasanibhiśca anyatra niṣṛṣṭavyavahārebhyaḥ || KAZ_03.1.12 ||

tatrāpi kruddhenārtena mattenonmattenāvagṛhītena kṛtā vyavahārā na sidhyeyuḥ || KAZ_03.1.13 ||

kartṛkārayitṛśrotṛṛṇāṃ pṛthag yathoktā daṇḍāḥ || KAZ_03.1.14 ||

sve sve tu varge deśe kāle ca svakaraṇakṛtāḥ sampūrṇācārāḥ śuddhadeśā dṛṣṭarūpalakṣaṇapramāṇaguṇāḥ sarvavyavahārāḥ sidhyeyuḥ || KAZ_03.1.15 ||

paścimaṃ caiṣāṃ karaṇamādeśādhivarjaṃ śraddheyam | iti vyavahārasthāpanā || KAZ_03.1.16 ||

saṃvatsaramṛtuṃ māsaṃ pakṣaṃ divasaṃ karaṇamadhikaraṇamṛṇaṃ vedakāvedakayoḥ kṛtasamarthāvasthayordeśagrāmajātigotranāmakarmāṇi cābhilikhya vādiprativādipraśnānarthānupūrvyā niveśayet || KAZ_03.1.17 ||

niviṣṭāṃścāvekṣeta || KAZ_03.1.18 ||

nibaddhaṃ vādamutsṛjyānyaṃ vādaṃ saṃkrāmati pūrvoktaṃ paścimenārthena nābhisaṃdhatte paravākyamanabhigrāhyamabhigrāhyāvatiṣṭhate pratijñāya deśaṃ nirdiśetyukte na nirdiśati hīnadeśamadeśaṃ nirdiśati nirdiṣṭāddeśādanyaṃ deśamupasthāpayati upasthite deśe'rthavacanaṃ naivamityapavyayate sākṣibhiravadhṛtaṃ necchati asambhāṣye deśe sākṣibhirmithaḥ sambhāṣate iti paroktahetavaḥ || KAZ_03.1.19 ||

paroktadaṇḍaḥ pañcabandhaḥ || KAZ_03.1.20 ||

svayaṃ vādidaṇḍo daśabandhaḥ || KAZ_03.1.21 ||

puruṣabhṛtiraṣṭāṃśaḥ || KAZ_03.1.22 ||

pathibhaktamarghaviśeṣataḥ || KAZ_03.1.23 ||

tadubhayaṃ niyamyo dadyāt || KAZ_03.1.24 ||

abhiyukto na pratyabhiyuñjīta anyatra kalahasāhasasārthasamavāyebhyaḥ || KAZ_03.1.25 ||

na cābhiyukte'bhiyoge'sti || KAZ_03.1.26 ||

abhiyoktā cetpratyuktastadahareva na pratibrūyātparoktaḥ syāt || KAZ_03.1.27 ||

kṛtakāryaviniścayo hyabhiyoktā nābhiyuktaḥ || KAZ_03.1.28 ||

tasyāpratibruvatastrirātraṃ saptarātramiti || KAZ_03.1.29 ||

ata ūrdhvaṃ tripaṇāvarārdhyaṃ dvādaśapaṇaparaṃ daṇḍaṃ kuryāt || KAZ_03.1.30 ||

tripakṣādūrdhvamapratibruvataḥ paroktadaṇḍaṃ kṛtvā yānyasya dravyāṇi syustato'bhiyoktāraṃ pratipādayedanyatra vṛttyupakaraṇebhyaḥ || KAZ_03.1.31 ||

tadeva niṣpatato'bhiyuktasya kuryāt || KAZ_03.1.32 ||

abhiyokturniṣpātasamakālaḥ paroktabhāvaḥ || KAZ_03.1.33 ||

pretasya vyasanino sākṣivacanamasāram || KAZ_03.1.34 ||

abhiyoktā daṇḍaṃ dattvā karma kārayet || KAZ_03.1.35 ||

ādhiṃ sa kāmaṃ praveśayet || KAZ_03.1.36 ||

rakṣoghnarakṣitaṃ karmaṇā pratipādayedanyatra brāhmaṇāt || KAZ_03.1.37 ||

caturvarṇāśramasyāyaṃ lokasyācārarakṣaṇāt || KAZ_03.1.38ab ||

naśyatāṃ sarvadharmāṇāṃ rājā dharmapravartakaḥ || KAZ_03.1.38cd ||

dharmaśca vyavahāraśca caritraṃ rājaśāsanam || KAZ_03.1.39ab ||

vivādārthaścatuṣpādaḥ paścimaḥ pūrvabādhakaḥ || KAZ_03.1.39cd ||

tatra satye sthito dharmo vyavahārastu sākṣiṣu || KAZ_03.1.40ab ||

caritraṃ saṃgrahe puṃsāṃ rājñāmājñā tu śāsanam || KAZ_03.1.40cd ||

rājñaḥ svadharmaḥ svargāya prajā dharmeṇa rakṣituḥ || KAZ_03.1.41ab ||

arakṣiturvā kṣepturvā mithyādaṇḍamato'nyathā || KAZ_03.1.41cd ||

daṇḍo hi kevalo lokaṃ paraṃ cemaṃ ca rakṣati || KAZ_03.1.42ab ||

rājñā putre ca śatrau ca yathādoṣaṃ samaṃ dhṛtaḥ || KAZ_03.1.42cd ||

anuśāsadd hi dharmeṇa vyavahāreṇa saṃsthayā || KAZ_03.1.43ab ||

nyāyena ca caturthena caturantāṃ mahīṃ jayet || KAZ_03.1.43cd ||

saṃsthā dharmaśāstreṇa śāstraṃ vyāvahārikam || KAZ_03.1.44ab ||

yasminnarthe virudhyeta dharmeṇārthaṃ vinirṇayet || KAZ_03.1.44cd ||

śāstraṃ vipratipadyeta dharme nyāyena kenacit || KAZ_03.1.45ab ||

nyāyastatra pramāṇaṃ syāttatra pāṭho hi naśyati || KAZ_03.1.45cd ||

dṛṣṭadoṣaḥ svayaṃ vādaḥ svapakṣaparapakṣayoḥ || KAZ_03.1.46ab ||

anuyogārjavaṃ hetuḥ śapathaścārthasādhakaḥ || KAZ_03.1.46cd ||

pūrvottarārthavyāghāte sākṣivaktavyakāraṇe || KAZ_03.1.47ab ||

cārahastācca niṣpāte pradeṣṭavyaḥ parājayaḥ || KAZ_03.1.47cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 3.1

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: