Buddha-Carita [sanskrit]

by E. B. Cowell | 2003 | 11,474 words | ISBN-10: 8187418788 | ISBN-13: 9788187418788

The Buddha Carita (Saddharma-pundarika) by Asvaghosa a famous Sanskrit text revolving around the live and exploits of the Buddha. The Buddha Carita (Buddhacarita) is written in the style of a Kavya (or Mahakavya, epic poetry) and extant original Sanskrit text consists of roughly 1,000 metrical verses.

tataḥ kadācinmṛduśādvalāni puṃskokilonnāditapādapāni |
śuśrāva padmākaramaṇḍitāni śīte nibaddhāni sa kānanāni || 1 ||
[Analyze grammar]

śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām |
bahiḥprayāṇāya cakāra buddhimantargṛhe nāga ivāvaruddhaḥ || 2 ||
[Analyze grammar]

tato nṛpastasya niśamya bhāvaṃ putrābhidhānasya manorathasya |
snehasya lakṣmyā vayasaśca yogyām-ājñāpayāmāsa vihārayātrām || 3 ||
[Analyze grammar]

nivartayāmāsa ca rājamārge sampātamārtasya pṛthagjanasya |
mā bhūtkumāraḥ sukumāracittaḥ saṃvignacetā iva manyamānaḥ || 4 ||
[Analyze grammar]

pratyaṅgahīnān vikalendriyāṃśca jīrṇāturādīn kṛpaṇāṃśca bhikṣūn |
tataḥ samutsārya pareṇa sāmnā śobhāṃ parā rājapathasya cakruḥ || 5 ||
[Analyze grammar]

tataḥ kṛte śrīmati rājamārge śrīmān vinītānucaraḥ kumāraḥ |
prāsādapṛṣṭhādavatīrya kāle kṛtābhyanujño nṛpamabhyagacchat || 6 ||
[Analyze grammar]

atho narendraḥ sutamāgatāśruḥ śirasyupāghrāya ciraṃ nirīkṣya |
gaccheti cājñāpayati sma vācā snehānna cainaṃ manasā mumoca || 7 ||
[Analyze grammar]

tataḥ sa jāmbūnadabhāṇḍabhṛdbhiryuktaṃ caturbhirnibhṛtaisturaṅgaiḥ |
aklīvavidhyucchuciraśmidhārāṃ hiraṇmayaṃ syandanamāruroha || 8 ||
[Analyze grammar]

tataḥ prakīrṇojjvalapuṣpajālaṃ viṣaktamālyaṃ pracalatpatākam |
mārgaṃ prapede sadṛśānuyātraścandraḥ sanakṣatra ivāntarīkṣam || 9 ||
[Analyze grammar]

kautūhalātsphītataraiśca netrairnīlotpalābhairiva kīryamāṇaḥ |
śanaiḥ śanai rājapathaṃ jagāhe pauraiḥ samantādabhivīkṣyamāṇaḥ || 10 ||
[Analyze grammar]

taṃ tuṣṭuvuḥ saumyaguṇena kecidvavandire dīptatayā tathānye |
saumukhyatastu śriyamasya kecidvaipulyamāśaṃsiṣurāyuṣaśca || 11 ||
[Analyze grammar]

niḥsṛtya kubjāśca mahākulebhyo vyūhāśca kairātakavāmanānām |
nāryaḥ kṛśebhyaśca niveśanebhyo devānuyānadhvajavat praṇemuḥ || 12 ||
[Analyze grammar]

tataḥ kumāraḥ khalu gacchatīti śrutvā striyaḥ preṣyajanātpravṛttim |
didṛkṣayā harmyatalāni jagmurjanena mānyena kṛtābhyanujñāḥ || 13 ||
[Analyze grammar]

tāḥ srastakāñcīguṇavighnitāśca suptaprabuddhākulalocanāśca |
vṛttāntavinyastavibhūṣaṇāśca kautūhalenāpi bhṛtāḥ parīyuḥ || 14 ||
[Analyze grammar]

prāsādasopānatalapraṇādaiḥ kāñcīravairnūpuranisvanaiśca |
vibhrāmayantyo gṛhapakṣisaṅghānanyonyavegāṃśca samākṣipantyaḥ || 15 ||
[Analyze grammar]

kāsāñcidāsāṃ tu varāṅganānāṃ jātatvarāṇāmapi sotsukānām |
gatiṃ gurutvājjagṛhurviśālāḥ śroṇīrathāḥ pīnapayodharāśca || 16 ||
[Analyze grammar]

śīghraṃ samarthāpi tu gantumanyā gatiṃ nijagrāha yayau na tūrṇam |
hriyā pragalbhāni nigūhamānā rahaḥ prayuktāni vibhūṣaṇāni || 17 ||
[Analyze grammar]

parasparotpīḍanapiṇḍitānāṃ saṃmardasaṃśobhitakuṇḍalānām |
tāsāṃ tadā sasvanabhūṣaṇānāṃ vātāyaneṣvapraśamo babhūva || 18 ||
[Analyze grammar]

vātāyanebhyastu viniḥsṛtāni parasparopāsitakuṇḍalāni |
strīṇāṃ virejurmukhapaṅkajāni saktāni harmyeṣviva paṅkajāni || 19 ||
[Analyze grammar]

tato vimānairyuvatīkalāpaiḥ kautūhalodghāṭitavātayānaiḥ |
śrīmatsamantānnagaraṃ babhāse viyadvimānairiva sāpsarobhiḥ || 20 ||
[Analyze grammar]

vātāyanānāmaviśālabhāvādanyonyagaṇḍārpitakuṇḍalāni |
mukhāni rejuḥ pramadottamānāṃ baddhāḥ kalāpa iva paṅkajānām || 21 ||
[Analyze grammar]

tasmin kumāraṃ pathi vīkṣamāṇāḥ striyo babhurgāmiva gantukāmāḥ |
ūrdhvonmukhāścainamudīkṣamāṇā narā babhurdyāmiva gantukāmāḥ || 22 ||
[Analyze grammar]

dṛṣṭvā ca taṃ rājasutaṃ striyastā jājvalyamānaṃ vapuṣā śriyā ca |
dhanyāsya bhāryeti śanairavocañśuddhairmanobhiḥ khalu nānyabhāvāt || 23 ||
[Analyze grammar]

ayaṃ kila vyāyatapīnabāhū rūpeṇa sākṣādiva puṣpaketuḥ |
tyaktvā śriyaṃ dharmamupeṣyatīti tasmin hitā gauravameva cakruḥ || 24 ||
[Analyze grammar]

kīrṇaṃ tathā rājapathaṃ kumāraḥ paurairvinītaiḥ śucidhīraveṣaiḥ |
tatpūrvamālokya jaharṣa kiñcinmene punarbhāvamivātmanaśca || 25 ||
[Analyze grammar]

puraṃ tu tatsvargamiva prahṛṣṭaṃ śuddhādhivāsāḥ samavekṣya devāḥ |
jīrṇaṃ naraṃ nirmamire prayātuṃ sañcodanārthaṃ kṣitipātmajasya || 26 ||
[Analyze grammar]

tataḥ kumāro jarayābhibhūtaṃ dṛṣṭvā narebhyaḥ pṛthagākṛtiṃ tam |
uvāca saṅgrāhakamāgatāsthastatraiva niṣkampaniviṣṭadṛṣṭiḥ || 27 ||
[Analyze grammar]

ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitairyaṣṭiviṣaktahastaḥ |
bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ kiṃ vikriyaiṣā prakṛtiryadṛcchā || 28 ||
[Analyze grammar]

ityevamuktaḥ sa rathapraṇetā nivedayāmāsa nṛpātmajāya |
saṃrakṣyamapyarthamadoṣadarśī taireva devaiḥ kṛtabuddhimohaḥ || 29 ||
[Analyze grammar]

rūpasya hartrī vyasanaṃ balasya śokasya yonirnidhanaṃ ratīnām |
nāśaḥ smṛtīnāṃ ripurindriyāṇāmeṣā jarā nāma yayaiṣa bhagnaḥ || 30 ||
[Analyze grammar]

pītaṃ hyanenāpi payaḥ śiśutve kālena bhūyaḥ parimṛṣṭamurvyām |
krameṇa bhūtvā ca yuvā vapuṣmān krameṇa tenaiva jarāmupetaḥ || 31 ||
[Analyze grammar]

ityevamukte calitaḥ sa kiñcidrājātmajaḥ sūtamidaṃ babhāṣe |
kimeṣa doṣo bhavitā mamāpītyasmai tataḥ sārathirabhyuvāca || 32 ||
[Analyze grammar]

āyuṣmato 'pyeṣa vayaḥprakarṣānniḥsaṃśayaṃ kālavaśena bhāvī |
evaṃ jarāṃ rūpavināśayitrīṃ jānāti caivecchati caiṣa lokaḥ || 33 ||
[Analyze grammar]

tataḥ sa pūrvāśayaśuddhabuddhirvistīrṇakalpācitapuṇyakarmā |
śrutvā jarāṃ saṃvivije mahātmā mahāśanerghoṣamivāntike gauḥ || 34 ||
[Analyze grammar]

niḥśvasya dīrghaṃ sa śiraḥ prakampya tasmiṃśca jīrṇe viniveśya cakṣuḥ |
tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ vākyaṃ sa saṃvignamidaṃ jagāda || 35 ||
[Analyze grammar]

evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca |
na caiva saṃvegamupaiti lokaḥ pratyakṣato 'pīdṛśamīkṣamāṇaḥ || 36 ||
[Analyze grammar]

evaṃ gate sūta nivartayāśvān śīghraṃ gṛhāṇyeva bhavānprayātu |
udyānabhūmau hi kuto ratirme jarābhave cetasi vartamāne || 37 ||
[Analyze grammar]

athājñayā bhartṛsutasya tasya nivartayāmāsa rathaṃ niyantā |
tataḥ kumāro bhavanaṃ tadeva cintāvaśaḥ śūnyamiva prapede || 38 ||
[Analyze grammar]

yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ |
tato narendrānumataḥ sa bhūyaḥ krameṇa tenaiva bahirjagāma || 39 ||
[Analyze grammar]

athāparaṃ vyādhiparītadehaṃ ta eva devāḥ sasṛjurmanuṣyam |
dṛṣṭvā ca taṃ sārathimābabhāṣe śauddhodanistadgatadṛṣṭireva || 40 ||
[Analyze grammar]

sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇdugātraḥ |
ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ samāśliṣya naraḥ ka eṣaḥ || 41 ||
[Analyze grammar]

tato 'bravītsārathirasya saumya dhātuprakopaprabhavaḥ pravṛddhaḥ |
rogābhidhānaḥ sumahānanarthaḥ śakro 'pi yenaiṣa kṛto 'svatantraḥ || 42 ||
[Analyze grammar]

ityūcivān rājasutaḥ sa bhūyastaṃ sānukampo naramīkṣamāṇaḥ |
asyaiva jātaḥ pṛthageṣa doṣaḥ sāmānyato rogabhayaṃ prajānām || 43 ||
[Analyze grammar]

tato babhāṣe sa rathapraṇetā kumāra sādhāraṇa eṣa doṣaḥ |
evaṃ hi rogaiḥ paripīḍyamāno rujāturo harṣamupaiti lokaḥ || 44 ||
[Analyze grammar]

iti śrutārthaḥ sa viṣaṇṇacetāḥ prāvepatāmbūrmigataḥ śaśīva |
idaṃ ca vākyaṃ karuṇāyamānaḥ provāca kiñcinmṛdunā svareṇa || 45 ||
[Analyze grammar]

idaṃ ca rogavyasanaṃ prajānāṃ paśyaṃśca viśrambhamupaiti lokaḥ |
vistīrṇavijñānamaho narāṇāṃ hasanti ye rogabhayairamuktāḥ || 46 ||
[Analyze grammar]

nivartyatāṃ sūta vahiḥprayāṇānnarendrasadmaiva rathaḥ prayātu |
śrutvā ca me rogabhayaṃ ratibhyaḥ pratyāhataṃ saṅkucatīva cetaḥ || 47 ||
[Analyze grammar]

tato nivṛttaḥ sa nivṛttaharṣaḥ pradhyānayuktaḥ praviveśa sadma |
taṃ dvistathā prekṣya ca saṃnivṛttaṃ puryāgamaṃ bhūmipatiścakāra || 48 ||
[Analyze grammar]

śrutvā nimittaṃ tu nivartanasya santyaktamātmānamanena mene |
mārgasya śaucādhikṛtāya caiva cukrośa ruṣṭo 'pi ca nogradaṇḍaḥ || 49 ||
[Analyze grammar]

bhūyaśca tasmai vidadhe sutāya viśeṣayuktaṃ viṣayaprakāram |
calendriyatvādapi nāpi śakto nāsmānvijahyāditi nāthamānaḥ || 50 ||
[Analyze grammar]

yadā ca śabdādibhirindriyārthairantaḥpure naiva suto 'sya reme |
tato vahirvyādiśati sma yātrāṃ rasāntaraṃ syāditi manyamānaḥ || 51 ||
[Analyze grammar]

snehācca bhāvaṃ tanayasya buddhvā saṃvegadoṣānavicintya kāṃścit |
yogyāḥ samājñāpayati sma tatra kalāsvabhijña iti vāramukhyāḥ || 52 ||
[Analyze grammar]

tato viśeṣeṇa narendramārge svalaṅkṛte caiva parīkṣite ca |
vyatyāsya sūtaṃ ca rathaṃ ca rājā prasthāpayāmāsa bahiḥ kumāram || 53 ||
[Analyze grammar]

tatastathā gacchati rājaputre taireva devairvihito gatāsuḥ |
taṃ caiva mārge mṛtamuhyamānaṃ sūtaḥ kumāraśca dadarśa nānyaḥ || 54 ||
[Analyze grammar]

athābravīdrājasutaḥ sa sūtaṃ naraiścaturbhirhriyate ka eṣaḥ |
dīnairmanuṣyairanugamyamāno yo bhūṣito 'śvāsyavarudyate ca || 55 ||
[Analyze grammar]

tataḥ sa śuddhātmabhireva devaiḥ śuddhādhivāsairabhibhūtacetāḥ |
avācyamapyarthamimaṃ niyantā pravyājahārārthavidīśvarāya || 56 ||
[Analyze grammar]

buddhīndriyaprāṇaguṇairviyuktaḥ supto visañjñastṛṇakāṣṭhabhūtaḥ |
sambadhya saṃrakṣya ca yatnavadbhiḥ priyāpriyaistyajyata eṣa ko 'pi || 57 ||
[Analyze grammar]

iti praṇetuḥ sa niśamya vākyaṃ sañcukṣubhe kiñciduvāca cainam |
kiṃ kevalasyaiva janasya dharmaḥ sarvaprajānāmayamīdṛśo 'ntaḥ || 58 ||
[Analyze grammar]

tataḥ praṇetā vadati sma tasmai sarvaprajānāmayamantakarmā |
hīnasya madhyasya mahātmano vā sarvasya loke niyato vināśaḥ || 59 ||
[Analyze grammar]

tataḥ sa dhīro 'pi narendrasūnuḥ śrutvaiva mṛtyuṃ viṣasāda sadyaḥ |
aṃsena saṃśliṣya ca kūbarāgraṃ provāca nihrādavatā svareṇa || 60 ||
[Analyze grammar]

iyaṃ ca niṣṭhā niyataṃ prajānāṃ pramādyati tyaktabhayaśca lokaḥ |
manāṃsi śaṅke kaṭhināni nṝṇāṃ svasthāstathā hyadhvani vartamānāḥ || 61 ||
[Analyze grammar]

tasmādrathaṃ sūta nivartyatāṃ no vihārabhūmau na hi deśakālaḥ |
jānanvināśaṃ kathamārttikāle sacetanaḥ syādiha hi pramattaḥ || 62 ||
[Analyze grammar]

iti bruvāṇe 'pi narādhipātmaje nivartayāmāsa sa naiva taṃ ratham |
viśeṣayuktaṃ tu narendraśāsanātsa padmakhaṇḍaṃ vanameva niryayau || 63 ||
[Analyze grammar]

tataḥ śivaṃ kusumitabālapādapaṃ paribhramatpramuditamattakokilam |
vipānavatsakamalacārudīrghikaṃ dadarśa tadvanamiva nandanaṃ vanam || 64 ||
[Analyze grammar]

varāṅganāgaṇakalilaṃ nṛpātmajastato balādvanamabhinīyate sma tat |
varāpsarovṛtamalakādhipālayaṃ navavrato muniriva vighnakātaraḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Buddha-carita Chapter 3

Cover of edition (2003)

The Buddha-Carita By Asvaghosa or Acts of Buddha
by E. B. Cowell (2003)

Buy now!
Cover of edition (2011)

Buddha Carita of Asvaghosa
by Shanti Lal Nagar (2011)

Sanskrit text, English translation, Index of Verse and Photographs of Archaeological Evidence

Buy now!
Cover of edition (2016)

Asvaghosa’s Buddhacarita or Acts of the Buddha
by E. H. Johnston (2016)

Sanskrit text with English Translation

Buy now!
Like what you read? Consider supporting this website: