Buddha-Carita [sanskrit]

by E. B. Cowell | 2003 | 11,474 words | ISBN-10: 8187418788 | ISBN-13: 9788187418788

The Buddha Carita (Saddharma-pundarika) by Asvaghosa a famous Sanskrit text revolving around the live and exploits of the Buddha. The Buddha Carita (Buddhacarita) is written in the style of a Kavya (or Mahakavya, epic poetry) and extant original Sanskrit text consists of roughly 1,000 metrical verses.

tatastasmāt purodyānāt kautūhalacalekṣaṇāḥ |
pratyujjagmurnṛpasutaṃ prāptaṃ varamiva striyaḥ || 1 ||
[Analyze grammar]

abhigamya ca tāstasmai vismayotphullalocanāḥ |
cakrire samudācāraṃ padmakośanibhaiḥ karaiḥ || 2 ||
[Analyze grammar]

tasthuśca parivāryainaṃ manmathākṣiptacetasaḥ |
niścalaiḥ prītivikacaiḥ pibantya iva locanaiḥ || 3 ||
[Analyze grammar]

taṃ hi tā menire nāryaḥ kāmo vigrahavāniti |
śobhitaṃ lakṣaṇairdīptaiḥ sahajairbhūṣaṇairiva || 4 ||
[Analyze grammar]

saumyatvāccaiva dhairyācca kāścidenaṃ prajajñire |
avatīrṇo mahīṃ sākṣād sudhāṃśuścandramā iva || 5 ||
[Analyze grammar]

tasya tā vapuṣākṣiptā nirgrahītuṃ jajṛmbhire |
anyonyaṃ dṛṣṭibhirgatvā śanaiśca viniśaśvasuḥ || 6 ||
[Analyze grammar]

evaṃ tā dṛṣṭimātreṇa nāryo dadṛśureva tam |
na vyājahrurna jahasuḥ prabhāveṇāsya yantritāḥ || 7 ||
[Analyze grammar]

tāstathā tu nirārambhā dṛṣṭvā praṇayaviklavāḥ |
purohitasuto dhīmānudāyī vākyamabravīt || 8 ||
[Analyze grammar]

sarvāḥ sarvakalājñāḥ stha bhāvagrahaṇapaṇḍitāḥ |
rūpacāturyasampannāḥ svaguṇairmukhyatāṃ gatāḥ || 9 ||
[Analyze grammar]

śobhayeta guṇairebhirapi tānuttarān kurūn |
kuverasyāpi ca krīḍaṃ prāgeva vasudhāmimām || 10 ||
[Analyze grammar]

śaktāścālayituṃ yūyaṃ vītarāgānṛṣīnapi |
apsarobhiśca kalitān grahītuṃ vibudhānapi || 11 ||
[Analyze grammar]

bhāvajñānena hāvena cāturyādrūpasampadā |
strīṇāmeva ca śaktāḥ stha saṃrāge kiṃ punarnṛṇām || 12 ||
[Analyze grammar]

tāsāmevaṃvidhānāṃ vo niyuktānāṃ svagocare |
iyamevaṃvidhā ceṣṭā na tuṣṭo 'smyārjavena vaḥ || 13 ||
[Analyze grammar]

idaṃ navavadhūnāṃ vo hrīnikuñcitacakṣuṣām |
sadṛśaṃ ceṣṭitaṃ hi syādapi vā gopayoṣitām || 14 ||
[Analyze grammar]

yadyapi syādayaṃ vīraḥ śrīprabhāvānmahāniti |
strīṇāmapi mahatteja iti kāryo 'tra niścayaḥ || 15 ||
[Analyze grammar]

purā hi kāśisundaryā veśavadhvā mahānṛṣiḥ |
tāḍito 'bhūt padanyāsāddurdharṣo daivatairapi || 16 ||
[Analyze grammar]

manthālagautamo bhikṣurjaṅghayā bālamukhyayā |
piprīṣuśca tadarthārthaṃ vyasūn niraharat purā || 17 ||
[Analyze grammar]

gautamaṃ dīrghatapasaṃ mahārṣiṃ dīrghajīvinam |
yoṣit santoṣayāmāsa varṇasthānāvarā satī || 18 ||
[Analyze grammar]

ṛṣyaśṛṅgaṃ munisutaṃ tathaiva strīṣvapaṇḍitam |
upāyairvividhaiḥ śāntā jagrāha ca jahāra ca || 19 ||
[Analyze grammar]

viśvāmitro maharṣiśca vigāḍho 'pi mahattapāḥ |
daśavarṣāṇyaraṇyastho ghṛtācyāpsarasā hṛtaḥ || 20 ||
[Analyze grammar]

evamādīnṛṣīṃstāṃstānanayan vikriyāṃ striyaḥ |
lalitaṃ pūrvavayasaṃ kiṃ punarnṛpateḥ sutam || 21 ||
[Analyze grammar]

tadevaṃ sati viśrabdhaṃ prayatadhvaṃ tathā yathā |
iyaṃ nṛpasya vaṃśaśrīrito na syātparāṅmukhī || 22 ||
[Analyze grammar]

yā hi kāścidyuvatayo haranti sadṛśaṃ janam |
nikṛṣṭotkṛṣṭayorbhāvaṃ yā gṛhṇanti tu tāḥ striyaḥ || 23 ||
[Analyze grammar]

ityudāyivacaḥ śrutvā tā viddhā iva yoṣitaḥ |
samāruruhurātmānaṃ kumāragrahaṇaṃ prati || 24 ||
[Analyze grammar]

tā bhrūbhiḥ prekṣitairbhāvairhasitairlalitairgataiḥ |
cakrurākṣepikāśceṣṭā bhītabhītā ivāṅganāḥ || 25 ||
[Analyze grammar]

rājñastu viniyogena kumārasya ca mārdavāt |
jahruḥ kṣipramaviśrambhaṃ madena madanena ca || 26 ||
[Analyze grammar]

atha nārījanavṛtaḥ kumāro vyacaradvanam |
vāsitāyūthasahitaḥ karīva himavadvanam || 27 ||
[Analyze grammar]

sa tasmin kānane ramye jajvāla strīpuraḥsaraḥ |
ākrīḍa iva babhrāje vivasvānapsarovṛtaḥ || 28 ||
[Analyze grammar]

madenāvarjitā nāma taṃ kāścittatra yoṣitaḥ |
kaṭhinaiḥ paspṛśuḥ pīnaiḥ saṅghaṭṭairvalgubhiḥ stanaiḥ || 29 ||
[Analyze grammar]

srastāṃsakomalālambamṛdubāhulatābalā |
anṛtaṃ skhalitaṃ kācitkṛtvainaṃ sasvaje balāt || 30 ||
[Analyze grammar]

kācit tāmrādharoṣṭhena mukhenāsavagandhinā |
viniśaśvāsa karṇe 'sya rahasyaṃ śrūyatāmiti || 31 ||
[Analyze grammar]

kācidājñāpayantīva provācārdrānulepanā |
iha bhaktiṃ kuruṣveti hastaṃ saṃśliṣya lipsayā || 32 ||
[Analyze grammar]

muhurmuhurmadavyājasrastanīlāṃśukāparā |
ālakṣyarasanā reje sphuradvidyudiva kṣapā || 33 ||
[Analyze grammar]

kāścitkanakakāñcībhirmukharābhiritastataḥ |
babhramurdarśayantyo 'sya śroṇīstanvaṃśukāvṛtāḥ || 34 ||
[Analyze grammar]

cūtaśākhāṃ kusumitāṃ pragṛhyānyā lalambire |
suvarṇakalaśaprakhyān darśayantyaḥ payodharān || 35 ||
[Analyze grammar]

kācitpadmavanādetya sapadmā padmalocanā |
padmavaktrasya pārśve 'sya padmaśrīriva tasthuṣī || 36 ||
[Analyze grammar]

madhuraṃ gītamanvarthaṃ kācitsābhinayaṃ jagau |
taṃ svasthaṃ codayantīva vañcito 'sītyavekṣitaiḥ || 37 ||
[Analyze grammar]

śubhena vadanenānyā bhrūkārmukavikarṣiṇā |
prāvṛtyānucakārāsya ceṣṭitaṃ vīralīlayā || 38 ||
[Analyze grammar]

pīnavalgustanī kācidvātāghūrṇitakuṇḍalā |
uccairavajahāsainaṃ samāpnotu bhavāniti || 39 ||
[Analyze grammar]

apayāntaṃ tathaivānyā babandhurmālyadāmabhiḥ |
kāścitsākṣepamadhurairjagṛhurvacanāṅkuśaiḥ || 40 ||
[Analyze grammar]

pratiyogārthinī kācidgṛhītvā cūtavallarīm |
idaṃ puṣpaṃ tu kasyeti papraccha madaviklavā || 41 ||
[Analyze grammar]

kācitpuruṣavatkṛtvā gatiṃ saṃsthānameva ca |
uvācainaṃ jitaḥ strībhirjaya bhoḥ pṛthivīmimām || 42 ||
[Analyze grammar]

atha loleksaṇā kācijjighrantī nīlamutpalam |
kiñcinmadakalairvākyairnṛpātmajamabhāṣata || 43 ||
[Analyze grammar]

paśya bhartaścitaṃ cūtaṃ kusumairmadhugandhibhiḥ |
hemapañjararuddho vā kokilo yatra kūjati || 44 ||
[Analyze grammar]

aśoko dṛśyatāmeṣa kāmiśokavivardhanaḥ |
ruvanti bhramarā yatra dahyamānā ivāgninā || 45 ||
[Analyze grammar]

cūtayaṣṭyā samāśliṣṭo dṛśyatāṃ tilakadrumaḥ |
śuklavāsā iva naraḥ striyā pītāṅgarāgayā || 46 ||
[Analyze grammar]

phullaṃ kuruvakaṃ paśya nirmuktālaktakaprabham |
yo nakhaprabhayā strīṇāṃ nirbhartsita ivānataḥ || 47 ||
[Analyze grammar]

bālāśokaśca nicito dṛśyatāmeṣa pallavaiḥ |
yo 'smākaṃ hastaśobhābhirlajjamāna iva sthitaḥ || 48 ||
[Analyze grammar]

dīrghikāṃ prāvṛtāṃ paśya tīrajaiḥ sinduvārakaiḥ |
pāṇḍurāṃśukasaṃvītāṃ śayānāṃ pramadāmiva || 49 ||
[Analyze grammar]

dṛśyatāṃ strīṣu māhātmyaṃ cakravāko hyasau jale |
pṛṣṭhataḥ preṣyavadbhāryāmanuvṛtyānugacchati || 50 ||
[Analyze grammar]

mattasya parapuṣṭasya ruvataḥ śrūyatāṃ dhvaniḥ |
aparaḥ kokilo 'nutkaḥ pratiśrutyeva kūjati || 51 ||
[Analyze grammar]

api nāma vihaṅgānāṃ vasantenāhito madaḥ |
na tu cintayataścittaṃ janasya prājñamāninaḥ || 52 ||
[Analyze grammar]

ityevaṃ tā yuvatayo manmathoddāmacetasaḥ |
kumāraṃ vividhaistaistairupacakramire nayaiḥ || 53 ||
[Analyze grammar]

evamākṣipyamāṇo 'pi sa tu dhairyāvṛtendriyaḥ |
martavyamiti sodvego na jaharṣa na sismiye || 54 ||
[Analyze grammar]

tāsāṃ tattvena vasthānaṃ dṛṣṭvā sa puruṣottamaḥ |
sasaṃvignena dhīreṇa cintayāmāsa cetasā || 55 ||
[Analyze grammar]

kiṃ vinā nāvagacchanti capalaṃ yauvanaṃ striyaḥ |
yato rūpeṇa sampannaṃ jareyaṃ nāśayiṣyati || 56 ||
[Analyze grammar]

nūnametā na paśyanti kasyacid rogasamplavam |
tathā hṛṣṭā bhayaṃ tyaktvā jagati vyādhidharmiṇi || 57 ||
[Analyze grammar]

anabhijñāśca suvyaktaṃ mṛtyoḥ sarvāpahāriṇaḥ |
tathā svasthā nirudvegāḥ krīḍanti ca hasanti ca || 58 ||
[Analyze grammar]

jarāṃ vyādhiṃ ca mṛtyuṃ ca ko hi jānan sacetanaḥ |
svasthastiṣṭhan niṣīdedvā supedvā kiṃ punarhaset || 59 ||
[Analyze grammar]

yastu dṛṣṭvā paraṃ jīrṇaṃ vyādhitaṃ mṛtameva ca |
svastho bhavati nodvigno yathācetāstathaiva saḥ || 60 ||
[Analyze grammar]

viyujyamāne 'pi tarau puṣpairapi phalairapi |
patati cchidyamāne vā taruranyo na śocate || 61 ||
[Analyze grammar]

iti dhyānaparaṃ dṛṣṭvā viṣayebhyo gataspṛham |
udāyī nītiśāstrajñastamuvāca suhṛttayā || 62 ||
[Analyze grammar]

ahaṃ nṛpatinā dattaḥ sakhā tubhyaṃ kṣamaḥ kila |
yasmāttvayi vivakṣā me tayā praṇayavattayā || 63 ||
[Analyze grammar]

ahitāt pratiṣedhaśca hite cānupravartanam |
vyasane cāparityāgastrividhaṃ mitralakṣaṇam || 64 ||
[Analyze grammar]

so 'haṃ maitrīṃ pratijñāya puruṣārthātparāṅmukham |
yadi tvāṃ samupekṣeyaṃ na bhavenmitratā mayi || 65 ||
[Analyze grammar]

tadbravīmi suhṛdbhūtvā taruṇasya vapuṣmataḥ |
idaṃ na pratirūpaṃ te strīṣvadākṣiṇyamīdṛśam || 66 ||
[Analyze grammar]

anṛtenāpi nārīṇāṃ yuktaṃ samanuvartanam |
tadvrīḍāparihārārthamātmaratyarthameva ca || 67 ||
[Analyze grammar]

saṃnatiscānuvṛttiśca strīṇāṃ hṛdayabandhanam |
snehasya hi guṇā yonirmānakāmāśca yoṣitaḥ || 68 ||
[Analyze grammar]

tadarhasi viśālākṣa hṛdaye 'pi parāṅmukhe |
rūpasyāsyānurūpeṇa dākṣiṇyenānuvartitum || 69 ||
[Analyze grammar]

dākṣiṇyamauṣadhaṃ strīṇāṃ dākṣiṇyaṃ bhūṣaṇaṃ param |
dākṣiṇyarahitaṃ rūpaṃ niṣpuṣpamiva kānanam || 70 ||
[Analyze grammar]

kiṃ vā dākṣiṇyamātreṇa bhāvenāstu parigrahaḥ |
viṣayān durlabhāṃllabdhvā na hyavajñātumarhasi || 71 ||
[Analyze grammar]

kāmaṃ paramiti jñātvā devo 'pi hi purandaraḥ |
gautamasya muneḥ patnīmahalyāṃ cakame purā || 72 ||
[Analyze grammar]

agastyaḥ prārthayāmāsa somabhāryāṃ ca rohiṇīm |
tasmāt tatsadṛśaṃ lebhe lopāmudrāmiti śrutiḥ || 73 ||
[Analyze grammar]

autathyasya ca bhāryāyāṃ mamatāyāṃ mahātapāḥ |
mārutyāṃ janayāmāsa bharadvājaṃ vṛhaspatiḥ || 74 ||
[Analyze grammar]

vṛhaspatermahiṣyāṃ ca juhvatyāṃ juhvatāṃ varaḥ |
budhaṃ vibudhadharmāṇaṃ janayāmāsa candramāḥ || 75 ||
[Analyze grammar]

kālīm caiva purā kanyāṃ jalaprabhavasambhavām |
jagāma yamunātīre jātarāgaḥ parāśaraḥ || 76 ||
[Analyze grammar]

mātaṅgyāmakṣamālāyāṃ garhitāyāṃ riraṃsayā |
kapiñjalādaṃ tanayaṃ vasiṣṭho 'janayanmuniḥ || 77 ||
[Analyze grammar]

yayātiścaiva rājarṣirvayasyapi vinirgate |
viśvācyāpsarasā sārdhaṃ reme caitrarathe vane || 78 ||
[Analyze grammar]

strīsaṃsargaṃ vināśāntaṃ pāṇḍurjñātvāpi kauravaḥ |
mādrīrūpaguṇākṣiptaḥ siṣeve kāmajaṃ sukham || 79 ||
[Analyze grammar]

karālajanakaścaiva hṛtvā brāhmaṇakanyakām |
avāpa bhraṃśam apyeva na tu tyajecca manmatham || 80 ||
[Analyze grammar]

evamādyā mahātmāno viṣayān garhitānapi |
ratihetorbubhujire prāgeva guṇasaṃhitān || 81 ||
[Analyze grammar]

tvaṃ punarnyāyataḥ prāptān balavān rūpavān yuvā |
viṣayānavajānāsi yatra saktamidaṃ jagat || 82 ||
[Analyze grammar]

iti śrutvā vacastasya ślakṣṇamāgamasaṃhitam |
meghastanitanirghoṣaḥ kumāraḥ pratyabhāṣata || 83 ||
[Analyze grammar]

upapannamidaṃ vākyaṃ sauhārdavyañjakaṃ tvayi |
atra ca tvānuneṣyāmi yatra mā duṣṭhu manyase || 84 ||
[Analyze grammar]

nāvajānāmi viṣayāñjāne lokaṃ tadātmakam |
anityaṃ tu jaganmatvā nātra me ramate manaḥ || 85 ||
[Analyze grammar]

jarā vyādhiśca mṛtyuśca yadi na syādidaṃ trayam |
mamāpi hi manojñeṣu viṣayeṣu ratirbhavet || 86 ||
[Analyze grammar]

nityaṃ yadyapi hi strīṇāmetadeva vapurbhavet |
sasaṃvitkasya kāmeṣu tathāpi na ratiḥ kṣamā || 87 ||
[Analyze grammar]

yadā tu jarayā pītaṃ rūpamāsāṃ bhaviṣyati |
ātmano 'pyanabhipretaṃ mohāttatra ratirbhavet || 88 ||
[Analyze grammar]

mṛtyuvyādhijarādharmo mṛtyuvyādhijarātmabhiḥ |
ramamāṇo 'pyasaṃvignaḥ samāno mṛgapakṣibhiḥ || 89 ||
[Analyze grammar]

yadapyāttha mahātmānaste 'pi kāmātmakā iti |
saṃvego 'tra na kartavyo yadā teṣāmapi kṣayaḥ || 90 ||
[Analyze grammar]

māhātmyaṃ na ca tanmanye yatra sāmānyataḥ kṣayaḥ |
viṣayeṣu prasaktirvā yuktirvā nātmavattayā || 91 ||
[Analyze grammar]

yadapyātthānṛtenāpi strījane vartyatāmiti |
anṛtaṃ nāvagacchāmi dākṣiṇyenāpi kiñcana || 92 ||
[Analyze grammar]

na cānuvartanaṃ tanme rucitaṃ yatra nārjavam |
sarvabhāvena samparko yadi nāsti dhigastu tat || 93 ||
[Analyze grammar]

anṛte śraddadhānasya saktasyādoṣadarśinaḥ |
kiṃ hi vañcayitavyaṃ syājjātarāgasya cetasaḥ || 94 ||
[Analyze grammar]

vañcayanti ca yadyeva jātarāgāḥ parasparam |
nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇām striyaḥ || 95 ||
[Analyze grammar]

tadevaṃ sati duḥkhārttaṃ jarāmaraṇabhoginam |
na māṃ kāmeṣvanāryeṣu pratārayitumarhasi || 96 ||
[Analyze grammar]

aho 'tidhīraṃ balavacca te manaścaleṣu kāmeṣu ca sāradarśinaḥ |
bhaye 'pi tīvre viṣayeṣu sajjase nirīkṣamāṇo maraṇādhvani prajāḥ || 97 ||
[Analyze grammar]

ahaṃ punarbhīruratīvaviklavo jarāvipadvyādhibhayaṃ vicintayan |
labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayan dīptamivāgninā jagat || 98 ||
[Analyze grammar]

asaṃśayaṃ mṛtyuriti prajānato narasya rāgo hṛdi yasya jāyate |
ayomayīṃ tasya paraimi cetanāṃ mahābhaye rakṣati yo na roditi || 99 ||
[Analyze grammar]

athau kumāraśca viniścayātmikāṃ cakāra kāmāśrayaghātinīṃ kathām |
janasya cakṣurgamanīyamaṇḍalo mahīdharaṃ cāstamiyāya bhāskaraḥ || 100 ||
[Analyze grammar]

tato vṛthādhāritabhūṣaṇasrajaḥ kalāguṇaiśca praṇayaiśca niṣphalaiḥ |
sva eva bhāve vinigṛhya manmathaṃ puraṃ yayurbhagnamanorathāḥ striyaḥ || 101 ||
[Analyze grammar]

tataḥ purodyānagatāṃ janaśriyaṃ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ |
anityatāṃ sarvagatāṃ vicintayan viveśa dhiṣṇyaṃ kṣitipālakātmajaḥ || 102 ||
[Analyze grammar]

tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva |
atha śrānto mantre bahuvividhamārge sasacivo na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ || 103 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Buddha-carita Chapter 4

Cover of edition (2003)

The Buddha-Carita By Asvaghosa or Acts of Buddha
by E. B. Cowell (2003)

Buy now!
Cover of edition (2011)

Buddha Carita of Asvaghosa
by Shanti Lal Nagar (2011)

Sanskrit text, English translation, Index of Verse and Photographs of Archaeological Evidence

Buy now!
Cover of edition (2016)

Asvaghosa’s Buddhacarita or Acts of the Buddha
by E. H. Johnston (2016)

Sanskrit text with English Translation

Buy now!
Like what you read? Consider supporting this website: