Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 26 - The arrival of Asita and Nālada

tato nāladaḥ kathayati: upādhyāya bodhisatvaḥ kapilavastuni praveśitaḥ; nāmatrayaṃ ca vyavasthāpitam; idānīṃ gacchāmo bodhisatvaṃ darśanāya iti; sa kathayati; evaṃ kurmaḥ; tau saṃprasthitau; bodhhisatvānubhāvādṛddheḥ parihīṇau; padbhyāmeva kapilavastunagaraṃ praviśya rājñaḥ śuddhodanasya gṛhadvāraṃ gatau; tata asitariṣirdauvārikaṃ puruṣamāmantrayate: gaccha bhoḥ puruṣa rajñaḥ śuddhodanasya gatvā kathaya, asitariṣirdvāri tiṣṭhati, devaṃ draṣṭukāma iti; tena praviśya (53) rājñe niveditam; rājā kathayati, praviśatu ko bhavantamasitaṃ vārayati; sa praviṣṭaḥ; rājñā śuddhodanena satkārapurassaramarghapādyena pūjitaḥ āsane datte niṣaṇṇaḥ; rājñā śuddhodanena kathālāpena pratisaṃmodyābhihito: maharṣe kimāgamanaprayojitam (a 366 ); sa kathayati: mahārāja tava putradarśanāya vayamihāgatāḥ, lokajyeṣṭhasya vināyakasya munerdarśanāya; yadyevaṃ muhūrtaṃ tāvadudīkṣasva, suptaḥ kumāro yāvatpratibuddhyata iti; sa kathayati suptameva paśyāmi; evaṃ kuru; sa paśyati; yāvadbodhisatva animiṣaḥ; rūpāṇi paśyati na nimisān; sa gāthāṃ bhāṣate
hayānāmiva jātyānāmardharātrāvaśāyinām |
nāhitakāryānāṃ nidrā ciraṃ netreṣu tiṣṭhati || iti
tataḥ sāṃpratajāto bodhisatvo dhātryā aṅke gṛhītvā riṣerupanāmitaḥ; asitena riṣiṇā ubhābhyāṃ pāṇibhyāṃ pratigṛhītaḥ; muhūrtaṃ nirīkṣya kathayati: deva darśitaḥ kumāro brāhmaṇānāṃ naimittikānāṃ vipañcanakānām? rājā kathayati darśitaḥ; kiṃ tairvyākṛtam? rājā bhaviṣyati cakravartī, pūrvavadyāvadvighuṣṭaśabdo loke; athāsitariṣirbodhisatvaṃ dṛṣṭvā gāthāṃ bhāṣate
bhraṣṭā matiḥ pārthiva tārkikāṇāṃ
yugāntakāle na hi cakravartī |
ayaṃ tu puṇyottamadharmakośo
buddho bhaviṣyatyabhijitya doṣān ||
avyaktairbhavati hi lakṣaṇairnarendro
dvīpānāmadhipatirīśvaraścaturṇām |
suvyaktairbhavati hi lakṣaṇairmunīndro
saṃbuddho naravara dharmacakravartī || iti (54)
viditvā ātmana āyuḥprakarṣaṃ vyavalokayitumārabdho bodhisatvasya cābhisaṃbodhiṃ yāvat; paśyati bodhisatva ekānnatriṃśatko vayasā gṛhānnirgamiṣyati; ṣaḍvarṣāṇi duṣkaraṃ cariṣyati; tato'mṛtamadhigamiṣyati; ātmanaḥ paśyatyantaraiva kālakriyām; so'sruparyākulekṣaṇo vyavasthitaḥ; rājā śuddhodano dṛṣṭvā santrastamatirgāthāṃ bhāṣate
narāśca nāryaśca hi yaṃ samīkṣya
tṛptiṃ na gacchanti mudaṃ labhante |
dṛṣṭveha taṃ prītikaraṃ śubhāṅgam
kasmātsabāṣpaṃ vadanaṃ maharṣeḥ ||
na me kumārasya bhayaṃ kutaścid
āyuḥkṣayo samupasthitaḥ syāt |
tatsādhu me kṣipramidaṃ vadasva
tavāśrupātena vikaṃpito'smi ||
asito'pi ṛṣirgāthāṃ bhāṣate
asyopariṣṭādyadi vajravarṣaṃ
nabhaḥpramuktaṃ prapatetpracaṇḍam |
mahāmunernaikaśarīracālyam
apyekakaṃ kaṃpayituṃ samartham ||
mahāgnayo vāyubalapraveritās
tīkṣṇāni śatrāṇi sudāruṇāni |
viṣaṃ ca ghorā uragāśca tīkṣṇāḥ
kṣaṇaṃ naśeyuḥ patitāḥ kumāre ||
bhayārditānāmabhayapradātā
audaryabhūmiḥ karuṇāvihārī | (55)
kṛtsnasya lokasya bhayaṃ sa hanti
bhayaṃ bhavettasya kuto narendra ||
sabrahmakāyasya divaukasādyāḥ
kurvanti rakṣāṃ satataṃ madātmanaḥ |
magātmanāṃ śreṣṭhatamasya loke
bhayaṃ bhavettasya kuto narendra ||
saṃprekṣya tu svāṃ nṛpate vipattiṃ
rodimyahaṃ yena labhe na śāntim |
ayaṃ sa satvottamadharmakośo
yo'haṃ mariṣyāmyanavāptakāryaḥ ||
te dhanyapuṇyāśca gatajvarāśca
ye dharmamasyāpratimānasya |
śroṣyanti dharmaṃ vadatāṃ varasya
śrutvā ca yāsyanti parāṃ praśāntim ||

Like what you read? Consider supporting this website: