Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 27 - Asita's departure

asitarṣiḥ kliṣṭasantānaḥ saṃlakṣayti: ahaṃ bodhiṣatvasyānubhāvādṛddheḥ parihīṇaḥ; sayadi padbhyāṃ gamiṣyāmi (a 366 ) mahājanakāyo māṃ pratarkayiṣyati rājā ca ; iti viditvā kathayati: deva tavāyaṃ dīrgharātramāśāsakaḥ, aho batāsitarṣiḥ, padbhyāmeva kapilavastu praviśediti; so'haṃ padhbhyāṃ kapilavastu praviṣṭaḥ; idānīṃ padbhyāmeva niṣkramiṣyāmi; tvaṃ mārgaśobhāṃ ca kārayeti; rājñā śuddhodanena amātyānāmājñā dattā: gacchata bhavanto nagaraśobhāṃ mārgaśobhāṃ ca kārayata rathyāvīthīcatvaraśṛṅgāṭakeṣu ghaṇṭāvaghoṣaṇām; asitiriṣiḥ padbhyāṃ kapilavastuno nagarānniṣkrāmati; yadvaḥ kṛtyaṃ karaṇīyaṃ tatkurudhvamiti; evaṃ devetyamātyaiḥ rājñaḥ pratiśrutya kapilavastunagaramapagataśarkarakaṭhallaṃ (56) vyavasthāpitam, candanavāripariṣiktaṃ surabhidhūpaghaṭikopanibaddhamāmuktapallavadāmakalāpam, ucchritadhvajapatākaṃ; rathyāvīthīcatvaraśṛṅgāṭakesu ghaṇtāvaghoṣaṇaṃ kāritam: śṛṇvantu bhavantaḥ kapilavāstavāḥ śākyāḥ asitarṣiḥ kapilavastuno nagarānniṣkrāmati; yadvaḥ kṛtyaṃ karaṇīyaṃ tatkurudhvamiti; tato'sau kliṣṭabuddhiḥ kṛtopacārī rājñā śuddhodanenāmātyagaṇaparivṛtenānekaiśca kāpilavāstavairbrāhmaṇagṛhapatibhiranugamyamāno madhyamadhyena nagarasya parayā vibhūtyā kapilavastuno niṣkrāntaḥ; rājānaṃ nivartya yatheṣṭagatipracāratayā saṃprasthito'nupūrveṇa kiṣkindhaṃ parvatamanuprāptaḥ; sa tamadhiruhya itaścāmutaśca paribhraman yathābhipretasthānasamanveṣaṇayā anyatamasmin pradeśe niṣaṇṇaḥ; tatastena mārgaśramaṃ prativinodya dhyānānyutpāditāni; ṛddhiścābhinirhṛtā; yāvadapareṇa samayena asitariṣirglānaḥ saṃvṛttaḥ; sa upasthīyate mūlagandhapatrapuṣpaphalabhaiṣajyaiḥ; tathāpyasau hīyata eva; tato'sya nāladaḥ śarīrāvasthāṃ paricchidya kathayati: upādhyāya yatkiṃcidvayaṃ pravrajitāstatsarvamamṛtārthino mṛtagaveṣiṇaḥ; sacedupādhyāyenāmṛtamadhigatamasmākamapu amṛtena saṃvibhāgaṃ karotviti; sa kathayati: māṇava ahamapi yatkiṃcitpravrajitaḥ sarvaṃ tadamṛtārthī amṛtagaveṣi; na ca mayāmṛtamadhigatam; api tu ya eṣa śākyānāṃ kumāra utpanna eṣo'mṛtamadhigamiṣyati; amṛtena jagatsantarpayiṣyati; tasyāntike pravraja; pravrajya ca tena <na> jātivādaḥ kartavyo na gotravādo na māṇavakavādaḥ; kevalaṃ tu pravrajya brahmacaryaṃ caritavyam; amṛtādhigame codyogaḥ karaṇīyaḥ; tataste amṛtaṃ bhaviṣyati; iti viditvā gāthāṃ bhāṣate
prācīnāneva seva tvamanveṣāṇastathāgatam |
durlabhaṃ darśanaṃ bhavati saṃbuddhānāṃ yaśasvinām ||
ityuktvā
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam || (57)
ityuktvā kāladharmeṇa saṃyuktaḥ; tato nāladastasya śarīre śarīrapūjāṃ kṛtvā (a 367 ) vārāṇasīṃ gatvāvasthitaḥ; sa tatra pañcamāṇavakaśatāni brāhmaṇakānmantrān vācayati; nāladaḥ kātyāyano gotreṇa; tasya kātyāyanaḥ kātyāyana iti saṃjñā saṃvṛttā; so'bhisambuddhabodherbhagavataḥ sakāśamupasaṅkramiṣyati; taṃ bhagavān kātyāyanāvavādenāvabodhya saṃsārakāntārāduttārya atyantaniṣṭhe yogakṣeme nirvāṇe pratiṣṭhāpayiṣyati; tasya mahākātyāyano mahākātyāyana iti saṃjñā bhaviṣyati

Like what you read? Consider supporting this website: