Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 37 - Dhīmatī-avadāna

athāśoko mahīndro 'sau kṛtāṃjaliḥ pramoditaḥ |
upaguptaṃ tamarhantaṃ natvaivaṃ punarabravīt || 1 || {1}
[Analyze grammar]

bhadanta ye mahāsatvā bodhisatvā yathepsitaṃ |
sarvārthibhyaḥ pradatvaivaṃ dānaṃ kurvanti sarvadā || 2 || {2}
[Analyze grammar]

teṣāmevaṃ pradatte 'pi taddravyaṃ kṣīyate na hi |
punarvṛddhitamaṃ yāti tatkathaṃ me samādiśa || 3 || {3}
[Analyze grammar]

katamadvratapuṇyasya prabhāvācchrīḥ pravarddhate |
tadvrataṃ me bhavāñchāstā samyagādeṣṭumarhati || 4 || {4}
[Analyze grammar]

iti saṃprārthite rājñā śrutvā so 'rhanyatiḥ sudhīḥ |
upagupto narendraṃ taṃ samālokyaivamādiśat || 5 || {5}
[Analyze grammar]

śṛṇu rājanmahābhāga yathā me guruṇoditaṃ |
tathāhaṃ te pravakṣyāmi loke dharmābhivṛddhaye || 6 || {6}
[Analyze grammar]

ye satyasamādhānāḥ śuddhaśīlāḥ śubhārthinaḥ |
vasudhārāmahādevyāścaranti vratamuttamaṃ || 7 || {7}
[Analyze grammar]

teṣāṃ na kṣīyate dravyaṃ pradatte 'pi sadā gṛhe |
pravṛddhitarameva syādvasudhārānubhāvataḥ || 8 || {8}
[Analyze grammar]

tadyathāsītpurā buddhaḥ śākyasiṃho munīśvaraḥ |
sarvajño 'rhañjagacchāstā dharmarājastathāgataḥ || 9 || {9}
[Analyze grammar]

bhagavānnekadā tatra vārāṇasyāḥ purāntike |
mṛgadave jināvāse vijahāra sasāṃghikaḥ || 10 || {10}
[Analyze grammar]

tadā taddharmapīyūṣaṃ pātuṃ śakrādayo 'marāḥ |
brahmādi brāhmaṇāścāpi sarve lokādhipā api || 11 || {11}
[Analyze grammar]

siddhā vidyādharā daityā yakṣagaṃdharvakinnarāḥ |
rākṣasā garuḍā nāgāstathānye 'pi samāgatāḥ || 12 || {12}
[Analyze grammar]

yatayo yoginaścāpi tīrthikāśca tapaśvinaḥ |
nirgranthā vītarāgāśca munayo brahmacāriṇaḥ || 13 || {13}
[Analyze grammar]

evamanye 'pi lokāḥ saṃbuddhadharmavāṃchinaḥ |
tatsaddharmāmṛtaṃ pātuṃ mudā tatra samāgatāḥ || 14 || {14}
[Analyze grammar]

tatpurādhipatī rājā viśvabhadrābhidho mahān |
tasya bhāryā priyādevī ratnamālābhidhā satī || 15 || {15}
[Analyze grammar]

tadātmajakumārāṃśaḥ sūryaprabhābhidhaḥ kṛtī |
tadātmajā ramākārā kumārī vimalābhidhā || 16 || {16}
[Analyze grammar]

anye 'pyantarjanāścāpi sa jñātimitravāṃdhavāḥ |
purohitādayaścāpi vedavijñā dvijātayaḥ || 17 || {17}
[Analyze grammar]

vaiśyāśca maṃtriṇo 'mātyā gṛhasthāśca mahājanāḥ |
vaṇijaḥ sārthavāhāśca śilpinaścāpi paurikāḥ || 18 || {18}
[Analyze grammar]

grāmyā jānapadāścāpi tathā kārpaṭikā api |
evamanye 'pi lokāśca sarve te samupāgatāḥ || 19 || {19}
[Analyze grammar]

tatretya taṃ sabhāsīnaṃ sarvasaṃghapuraskṛtaṃ |
saṃbuddhaṃ śrīghanaṃ dṛṣṭvā muditāḥ samupācaran || 20 || {20}
[Analyze grammar]

tatra sarve 'pi te lokāḥ samabhyarcya yathākramaṃ |
tridhā pradakṣiṇīkṛtvā praṇatvā taṃ munīśvaraṃ || 21 || {21}
[Analyze grammar]

tatsaddharmāmṛtaṃ pātuṃ parivṛtya samaṃtataḥ |
puraskṛtya samādhāya samupatasthurādritā || 22 || {22}
[Analyze grammar]

atha sa bhagavāndṛṣṭvā tān sarvān samupasthitān |
bodhicaryāṃ samārabhya dideśa dharmamuttamaṃ || 23 || {23}
[Analyze grammar]

tatsaddharmaṃ samākarṇya sarvalokāḥ prabodhitāḥ |
bodhicittaṃ samāsādya bhavaṃti bodhicāriṇaḥ || 24 || {24}
[Analyze grammar]

āsīttatsamaye tatra vārāṇasyāṃ gṛhādhipaḥ |
dharmadhvajābhidhaḥ śreṣṭhī dātā sādhurmahājanaḥ || 25 || {25}
[Analyze grammar]

tasya bhāryā priyā kāntā śāntamatīti viśrutā |
putrāśca bahavastasya sutāścāpyabhavaṃstathā || 26 || {26}
[Analyze grammar]

pautrāḥ karmakarāḥ preśyā dāsī dāsajanā api |
aneke parivārāśca vaṃdhumitrasuhṛjjanāḥ || 27 || {27}
[Analyze grammar]

sarve te poṣitāstena saṃbhṛtya paripālitāḥ |
poṣaṇīyā gṛhasthasya sarve hi samupāśritāḥ || 28 || {28}
[Analyze grammar]

arthino 'pi sadā tasya gṛhe 'nekasamāgatā |
śubhāśīrvacanairnityaṃ mahotsāhaṃ pracakrire || 29 || {29}
[Analyze grammar]

so 'pi dharmadhvajo dātā tān sarvānarthino janān |
yathābhilaṣitairdravyaistoṣayitvābhyamodayat || 30 || {30}
[Analyze grammar]

evaṃ pradadatastasya kramātsaṃpatkṣayaṃ gatā |
taddṛṣṭvā sa gṛhī dānavighnaśaṃkārdito 'bhavat || 31 || {31}
[Analyze grammar]

tataḥ śokālaye sthitvā tatsaṃpatkṣīyaciṃtayā |
viniśvasan viṣaṇṇātmā tasthau bhogyanirutsahaḥ || 32 || {32}
[Analyze grammar]

tatastasya priyā bhāryā śāntamatī vicakṣaṇā |
bharttāraṃ taṃ viṣaṇṇāsyaṃ dṛṣṭvaivaṃ paryapṛchata || 33 || {33}
[Analyze grammar]

svāminnevaṃ kimālokya tiṣṭhase duḥkhaciṃtayā |
yatte 'tra jāyate duḥkhaṃ tadvadasva manogataṃ || 34 || {34}
[Analyze grammar]

iṭi bhāryoditaṃ śrutvā sa bharttābhiviniśvasan |
tāṃ bhāryāṃ supriyāṃ kāṃtāṃ samālokyaivamabravīt || 35 || {35}
[Analyze grammar]

ayi priye mahadduḥkhaṃ hṛdi me jāyate 'dhunā |
yatsaṃpadaḥ parikṣīṇā āyā me 'tra na vidyate || 36 || {36}
[Analyze grammar]

putrapautrādayo 'neke bahayo me kuṭumbinaḥ |
karmakarādayo bhṛtyā dāsīdāsādayo janāḥ || 37 || {37}
[Analyze grammar]

anye 'pi bahavaḥ preṣyāḥ pālanīyā divāniśaṃ |
arthino yācakāśca bahavo nityamāgatāḥ |
kathaṃ tānstoṣayiṣyāmi kramātkṣīṇā hi saṃpadaḥ || 38 || {38}
[Analyze grammar]

nūnaṃ me yācakāḥ sarve śūnyahastā gṛhādataḥ |
parikhinnavibhinnāsyā vrajiṣyanti nirāśayāḥ || 39 || {39}
[Analyze grammar]

iti cintāviṣaṇṇe me hṛdi duḥkhaṃ prajāyate |
tadduḥkhānalasaṃtaptastiṣṭhāmyevaṃ vimohitaḥ || 40 || {40}
[Analyze grammar]

kiṃ hi dānamahotsāhaṃ vinā gehe sukhaṃ bhavet |
paśuvatkevalaṃ bhuktvā kiṃ sāraṃ satsukhaṃ vinā || 41 || {41}
[Analyze grammar]

iti bhartroditaṃ śrutvā sātha śāntamatī satī |
bharttāraṃ taṃ samāśvāsya bodhayantyevamabravīt || 42 || {42}
[Analyze grammar]

āryaputra kimatrāpi jātā te hṛdi duḥkhatā |
kiṃ viṣādenā siddhyeta kevalaṃ dahyate manaḥ || 43 || {43}
[Analyze grammar]

avaśyaṃ bhāvino bhāvā bhavanti mahatāmapi |
tadviṣādaṃ parityajya cara śubhe samāhitaḥ || 44 || {44}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sa bharttābhiviniḥśvasan |
tāṃ bhāryāṃ supriyāṃ kāṃtāṃ samālokyaivamabravīt || 45 || {45}
[Analyze grammar]

ayi priye śubhaṃ kāryaṃ nābhijānāmi sanmate |
tadupāyaṃ samākhyāya māṃ bodhayitumarhati || 46 || {46}
[Analyze grammar]

iti bharttroditam śrutvā sā ca śāṃtamatī satī |
bharttāraṃ taṃ samāśvāsya prabodhayitumabravīt || 47 || {47}
[Analyze grammar]

āryaputra mahāsādho tadupāyaṃ prakathyate |
kauśāṃvyāṃ ghoṣirārāme śākyasiṃho munīśvaraḥ || 48 || {48}
[Analyze grammar]

sarvajñaḥ sugato buddho hīnadīnānukaṃpakaḥ |
sarvavidyākalābhijñaḥ ṣaḍabhijño vicakṣaṇaḥ || 49 || {49}
[Analyze grammar]

mārajil lokavinnātho vināyakastathāgataḥ |
dvātriṃśallakṣaṇāśītivyaṃjanapratimaṇḍitaḥ || 50 || {50}
[Analyze grammar]

vyāma prabhābhibhāsvaṃtaṃ śatasūryādhikaprabhaṃ |
jaṃgamamiva ratnābhaṃ saumyaṃ samaṃtabhadrakaṃ || 51 || {51}
[Analyze grammar]

sarvasatvahitārthena vijahāra sasāṃghikaḥ |
tatra gatvā praṇatvā tattaṃ buddhaṃ śṛṇutādarāt || 52 || {52}
[Analyze grammar]

tadā sa bhagavānbuddhastadupāyaṃ samādiśet || 53 || {53!}
[Analyze grammar]

iti bhāryāsamādiṣṭaṃ śrutvā dharmadhvajo 'pi saḥ |
tatheti paribhāṣitvā sa bharttā saṃpramoditaḥ || 54 || {54}
[Analyze grammar]

tadā sa dharmadhvajo bhāryaṃ velāmādāya prācarat |
tato vihāre gatvā sa bhagavaṃtaṃ sasāṃghikaṃ |
dūrataḥ praṇatiṃ kṛtvā ekasthāne samāśrayat || 55 || {55}
[Analyze grammar]

tadā sa bhagavāndṛṣṭvā taṃ dharmadhvajaduḥkhitaṃ |
jānannapyāgataṃ kāmaṃ dharmadhvaje samabravīt || 56 || {56}
[Analyze grammar]

sādho kasmādihāgatya tiṣṭhase tatsamādiśa |
iti śāstrā samādiṣṭaṃ śrutvā dharmadhvajo 'pi saḥ || 57 || {57}
[Analyze grammar]

kṛtāṃjalipuṭo natvā bhagavaṃtamevamabravīt |
bhagavanyadvijānīyā nānya gacchāmi me vibho |
tvayi mama kāryameka pṛchāmīti vyacintayat || 58 || {58}
[Analyze grammar]

tadyathā me mahāsaṃpatkṣīṇaṃ yāti daridratāṃ |
punarvṛddhigataṃ dravyaṃ tatkathaṃ me samādiśa || 59 || {59}
[Analyze grammar]

katamadvratapuṇyasya prabhāvācchrī pravarddhate |
tadvrataṃ me bhavāñchāstā samyagādeṣṭumarhati || 60 || {60}
[Analyze grammar]

iti saṃprārthitaṃ tena śrutvā sa bhagavānmudā |
dharmadhvajaṃ tamāmaṃtrya saṃpaśyannevamabravīt || 61 || {61}
[Analyze grammar]

sādhu śṛṇu samādhāya tadvidhiṃ saṃpravakṣyate |
tacchrutvā te prabodhitvā samācara vidhānataḥ || 62 || {62}
[Analyze grammar]

vasudhārāvrataṃ samyak yathā śrutaṃ mayā purā |
vajradharābdhigaṃbhīranirghoṣeṇopadeśitaṃ || 63 || {63}
[Analyze grammar]

tathāthā prathamaṃ tāvacchuddhabhūmau parigrahaṃ |
kṛtvā mṛdgomayāmbhobhiḥ saṃlipya paryaśobhayet || 64 || {64}
[Analyze grammar]

tataḥ sadgurumārādhya natvā kṛtāṃjalirmudā |
satkṛtya prārthayedevaṃ vasudhārāvrataṃ varaṃ || 65 || {65}
[Analyze grammar]

tataḥ sa guruṇā sārddhaṃ snātvā tīrthe viśuddhadhīḥ |
śuddhavastrāvṛtāḥ śuddhacitto brahmavihārikaḥ || 66 || {66}
[Analyze grammar]

māse bhādrapade kṛṣṇapakṣe māghe 'pi vā punaḥ |
tṛtīyāyāṃ tithau devīṃ samāvāhya vrataṃ caret || 67 || {67}
[Analyze grammar]

pūrvasmindivase vighnān kīlayetsarvadiksthitān |
tatra subhūtale sūtraṃ pātayitvā yathāvidhi || 68 || {68}
[Analyze grammar]

varttayenmaṃḍalaṃ devyāḥ sagaṇapratimaṇḍitaṃ || 69 || {69!}
[Analyze grammar]

evaṃ tanmaṃḍalaṃ kṛtvā saptavrīhisuveṣṭitaṃ |
tato 'ṣṭayakṣaṇīcihnaṃ śobhitaiḥ kalaśairvṛtaṃ || 70 || {70}
[Analyze grammar]

sapatākadhvajachatravitānaiḥ parimaṇḍitaṃ |
kṛtvā tanmaṇḍalaṃ vajrī pratiṣṭhāpya yathāvidhi || 71 || {71}
[Analyze grammar]

vicitrapuṣpamālābhiḥ pradīpaiḥ saṃprabhojvalaiḥ |
saurabhyadhūpanaiścāpi samabhyarcyābhiśobhayet || 72 || {72}
[Analyze grammar]

tatastanmaṇḍale devī sagaṇāṃ parisaṃsmaran |
dhyātvā jāgaraṇaṃ kṛtvā tad rātrīṃ vyatilaṃghayet || 73 || {73}
[Analyze grammar]

tataḥ prātaḥ samutthāya tīrthe snātvā suśuddhadhīḥ |
śucivastrāvṛte paṃcagavyaiḥ svāṃgaṃ vyaśodhayet || 74 || {74}
[Analyze grammar]

tataḥ sa sadguruṃ natvā tadājñāṃ śirasāvahan |
uttarābhimukhaḥ śuddha āsane samupāśrayet || 75 || {75}
[Analyze grammar]

tatastāvadguruṃ natvā triratnaśaraṇaṃ gataḥ |
maṃḍale sagaṇāṃ devīṃ dhyātvāvāhya samarcayet || 76 || {76}
[Analyze grammar]

tato 'rahaṃ saṃpradatvāgre praṇatvā sāṃjalirmudā |
japastotrādikaṃ kṛtvā kuryācca pāpadeśanāṃ || 77 || {77}
[Analyze grammar]

puṇyānumodanāṃ kṛtvā prārthayedbodhisaṃvaraṃ || 78 || {78!}
[Analyze grammar]

tataḥ pradakṣiṇāṃ kṛtvā natvāstāṃgaiśca sāṃjaliḥ |
tataḥ pītamayaṃ sūtram ṣoḍaśabhedavarttitaṃ |
śuddhaṃ gururmaṃtreṇa śodhayet || 79 || {79}
[Analyze grammar]

tatastadvratasūtraṃ sa sagururdhāraṇīṃ pathan |
tasmai śiṣyāya rakṣyārthaṃ datvābhiṣekamarppayet || 80 || {80}
[Analyze grammar]

tadvrataṃ sūtramādāya vaṃdhitvā svakare vratī |
yāvadvratasamāptaṃ na tāvattatsūtramādharet || 81 || {81}
[Analyze grammar]

tataḥ vratī yathāśakti gurave dānadakṣiṇaṃ |
datvāṣṭāṅgapraṇāmeṇa natvā samabhitoṣayet || 82 || {82}
[Analyze grammar]

tataḥ paṃcāmṛtairyuktaṃ baliṃ kṣīrodanābharaṃ |
sa yakṣayakṣaṇīlokapālebhyaḥ saṃpradāpayet || 83 || {83}
[Analyze grammar]

tataḥ kṣamārthanaṃ kṛtvā guruṇā saha pālanaṃ |
tṛtīyapraharāgre 'hneḥ kuryātsa yavapūrakaiḥ || 84 || {84}
[Analyze grammar]

pālanāṃte punaḥ snātvā tāṃ devīṃ sagaṇāṃ smaran |
paṭhañchrīdhāraṇīm rātrī pūjayecca yathāvidhi || 85 || {85}
[Analyze grammar]

evaṃ nityaṃ catuḥsaṃdhyaṃ pūjayecchrīvasuṃdharāṃ |
yāvajjīvaṃ yathāsaktau varṣaikaṃ vā tathā caret || 86 || {86}
[Analyze grammar]

ṣaṇmāsaṃ māsamekaṃ ca yathāśakti vrataṃ caret |
navasaptadinānyevaṃ paṃcatrīṇi dinānyapi || 87 || {87}
[Analyze grammar]

aho rātraṃ tathaikaṃ vā vāramekaṃ vrataṃ caret |
tatpare dyurdine prātaḥ snātvā śuddhāśayo vratī |
tathā tāṃ sagaṇāṃ devīṃ samarcayed yathāvidhi || 88 || {88}
[Analyze grammar]

tataśca guruve 'bhyarcya vastrālaṃkārabhūgṛhaṃ |
sadakṣiṇāṃ pradatvaivaṃ svātmānaṃ ca samarppayet || 89 || {89}
[Analyze grammar]

tataḥ sa gururādāya tasmai śiṣyāya sāśiṣaṃ |
datvā kṣamārthanāṃ kṛtvā tanmaṇḍalaṃ visarjayet || 90 || {90}
[Analyze grammar]

tatastad raja ādāya bhaṇḍāgāre 'bhigopitaṃ |
saṃnidhāya sadā nityamabhyarcya sādaraṃ bhajet || 91 || {91}
[Analyze grammar]

tad rajaḥśeṣanirmālyaṃ nadyāṃ nāgānyathāvidhi |
samabhyarcya samarppitvā sarvaṃ jale pravāhayet || 92 || {92}
[Analyze grammar]

tatastajjalamādāya gṛhe gatvā mahotsavaiḥ |
tajjalairmaṇḍalāgārakoṣṭhe sarvatra siṃcayet || 93 || {93}
[Analyze grammar]

tatastadvratapūrṇārthaṃ rātrau devīṃ kumārikāṃ |
yathāvidhi samāvāhya samabhyarcyābhyatoṣayet || 94 || {94}
[Analyze grammar]

satgurupramukhān sarvānyogino yoginīrapi |
samabhyarcya yathākāmaṃ bhojanaiḥ saṃpratoṣayet || 95 || {95}
[Analyze grammar]

tatastaṃ sagaṇaṃ cakraṃ natvā vratī sa sāṃjaliḥ |
kṣamāpya vinayaṃ kṛtvā prārthayecchrīsamṛddhitāṃ || 96 || {96}
[Analyze grammar]

tatastatsagaṇaṃ cakraṃ tadbhaktyā saṃpratoṣitaṃ |
tasmai vratine dadyātsusaṃpattisubhāṣitaṃ || 97 || {97}
[Analyze grammar]

tatastasya gṛhe devī vasudhārā samāśritā |
sarvadravyābhisaṃpūrṇaṃ kṛtvā tiṣṭhetsadā sthirā || 98 || {98}
[Analyze grammar]

tatastaddravyamādāya sarvārthibhyo yathepsitaṃ |
saṃpradatvā yathākāmaṃ bhuktvā bhavaṃ sukhaṃ caret || 99 || {99}
[Analyze grammar]

evaṃ gṛhapate matvā vasudhārāvrataṃ mahat |
yathāvidhi samādāya gṛhe cara samādarāt || 100 || {100}
[Analyze grammar]

tataste sarvadā gehe maṃgalaṃ nirupadravaṃ |
bhavetsāpi mahādevī sagaṇā nivasetsthirā || 101 || {1}
[Analyze grammar]

tataste sarvasaṃpattiḥ pravarddhitā śubhānvitā |
bhavane saṃbhavantyeva na kadācitkṣayaṃ vrajet || 102 || {2}
[Analyze grammar]

tatastvaṃ sarvadā saukhyaṃ bhuktvā datvā yathepsitaṃ |
triratnabhajanaṃ kṛtvā śubhe cara samāhitaḥ || 103 || {3}
[Analyze grammar]

etatpuṇyavipākena sadā tvaṃ sadgatiṃ tataḥ |
bodhicaryāṃ caranbodhiṃ prāpya buddhapadaṃ labheḥ || 104 || {4}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā dharmadhvajo gṛhī |
sa mudā suprasannātmā vrataṃ caritumaichata || 105 || {5}
[Analyze grammar]

tataḥ sa mudito natvā sāṃjalistaṃ jagadguruṃ |
bhagavantaṃ jagannāthaṃ prārthayadevamādarāt || 106 || {6}
[Analyze grammar]

bhagavan sarvavicchāstarbhavatāṃ śaraṇaṃ gataḥ |
bhavadājñāṃ śiro dhṛtvā cariṣye 'hamidaṃ vrataṃ || 107 || {7}
[Analyze grammar]

tadbhavāṃ kṛpayā śāstastadanujñāṃ dadātu me |
bhavatātra yathādiṣṭaṃ cariṣye tattathā khalu || 108 || {8}
[Analyze grammar]

iti saṃprārthite tena bhagavān sa jagadguruḥ |
tasmai devyā mahāvidyāṃ dhāraṇīṃ saṃpaṭhandadau || 109 || {10}
[Analyze grammar]

so 'pi dharmadhvajo natvā sāñjalistaṃ munīśvaraṃ |
dhāraṇīṃ tāṃ samādāya saṃpapāṭha pramoditaḥ || 110 || {10}
[Analyze grammar]

tataḥ sa suprasannātmā dharmadhvajaḥ kṛtāṃjaliḥ |
taṃ munīndraṃ jagannāthaṃ praṇatvā svagṛhaṃ yayau || 111 || {11}
[Analyze grammar]

tataḥ sa svagṛhaprāptaḥ suprasannamukhāmbujaḥ |
tāṃ śāṃtamatāṃ bhāryāṃ samāmaṃtryaivamabravīt || 112 || {12}
[Analyze grammar]

priye dhanyāsi kalyāṇī yattvayāhaṃ prabodhitaḥ |
saṃbuddhaśāsanaṃ ratnamāptavānahamāgataḥ || 113 || {13}
[Analyze grammar]

tadyathā samupādiṣṭaṃ munīndreṇānuśāsinā |
tathāvāṃ tadvrataṃ devyāścarevahi samādarāt || 114 || {14}
[Analyze grammar]

iti bhartrā samuddiṣṭe sāpi śāntamatī mudā |
bharttāraṃ taṃ samālokya sudṛṣṭyaivamabhāṣata || 115 || {15}
[Analyze grammar]

ayi svāmin kathaṃ śāstra samādiṣṭaṃ vadasva me |
yathādiṣṭaṃ munīndreṇa tatha carevahi dhruvaṃ || 116 || {16}
[Analyze grammar]

iti bhāryoditaṃ śrutvā bharttā dharmadhvajo 'tha saḥ |
mudā śāṃtamatīṃ bhāryāṃ tāṃ samīkṣyaivamabravīt || 117 || {17}
[Analyze grammar]

śṛṇu bhadre yathādiṣṭaṃ munīndreṇa tathā khalu |
yadvrataṃ vasudhārāyāstadvidhiṃ te pravakṣyate || 118 || {18}
[Analyze grammar]

ityukte svāminā tena sā ca śāntamatī priyā |
bharttāraṃ taṃ samālokya muditaivamabhāṣata || 119 || {19}
[Analyze grammar]

svāminstena munīndreṇa yathādiṣṭaṃ tathā bhavān |
suvistaraṃ samākhyāya mano me saṃvinodata || 120 || {20}
[Analyze grammar]

ityukte bhāryayā sātha dharmadhvajaḥ suvistaraṃ |
yathādiṣṭaṃ munīndreṇa tathā sarvaṃ nyavedayat || 121 || {21}
[Analyze grammar]

tacchrutvā sā prabodhantī śāṃtamatyanumoditā |
tathā tasyā mahādevyā vrataṃ caritumaichata || 122 || {22}
[Analyze grammar]

tatastaṃ svāminaṃ natvā sā ca śāntamatī satī |
tadvratārambhasāmagrīṃ sādhitumevamabravīt || 123 || {23}
[Analyze grammar]

svāmin vrataṃ cariṣyāvo vasulakṣmyā yathāvidhi |
sāmagrīṃ sādhayeyāsya tadanujñāṃ pradehi me || 124 || {24}
[Analyze grammar]

iti bhāryoditaṃ śrutvā dharmadhvajaḥ sa moditaḥ |
sādhyatāṃ sarvasāmāgrīmiti tāṃ sāṃvyanodayat || 125 || {25}
[Analyze grammar]

tataḥ sā muditāḥ sarve sāmagrīṃ sādhayantyapi |
bharttāraṃ tamupāmaṃtrya darśayantyevamabravīt || 126 || {26}
[Analyze grammar]

sarvaṃ me sādhitaṃ siddhaṃ svāminnatra prasīdatu |
tatsadguruṃ samāmaṃtrya vratamālabdhumarhati || 127 || {27}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sa dharmadhvaja ādarāt |
sadguruṃ samupārādhya natvevaṃ prārthayanmudā || 128 || {28}
[Analyze grammar]

bhadanta śrīvasudhārādevyā vrataṃ carevahi |
tasmātdevīṃ samārādhya vratopadeśamādiśa || 129 || {29}
[Analyze grammar]

iti saṃprārthite tena tatheti hi sa sadguruḥ |
pratiśrutya yathādiṣṭaṃ munīndreṇa tathācarat || 130 || {30}
[Analyze grammar]

tathā bhādrapade māse kṛṣṇapakṣe sa sadguruḥ |
dvitīyāyaṃ tithau tīrthe snātvā suvāsasā sudhīḥ || 131 || {31}
[Analyze grammar]

yathāvidhiṃ samārabhya maṃḍalaṃ samavarttayat |
tatra tāṃ sagaṇāṃ devīṃ pratiṣṭhāpya samarcayat || 132 || {32}
[Analyze grammar]

tatparedyustritīyāyāṃ susnātaṃ śubhāmbaraṃ |
dharmadhvajaṃ sadāraṃ taṃ paṃcagavyairvyaśodhayat || 133 || {33}
[Analyze grammar]

tatastau daṃpatī śāstrā yathādiṣṭaṃ samāhitau |
śrutvā tathā samādhāya pracaratu vrataṃ mudā || 134 || {34}
[Analyze grammar]

yathā śāstrā samādiṣṭaṃ tathā kṛtvā vrataṃ mudā |
gaṇacakrādikaṃ sarvaṃ samāpya tau nanandatuḥ || 135 || {35}
[Analyze grammar]

tatastasya gṛhe devīṃ vasudhārā samāśritā |
sarvadravyaṃ samāpūrya tasthau sadā prasāditā || 136 || {36}
[Analyze grammar]

tatastasya gṛhe saṃpaddine pravarddhitā |
saratnadhātusadvastraśasyādi dravyajātayaḥ || 137 || {37}
[Analyze grammar]

tā evaṃ varddhitā dṛṣṭvā sadāraḥ sa gṛhādhipaḥ |
sa vismayo muditotphullavaktrāmbujo 'bhyanaṃdata || 138 || {38}
[Analyze grammar]

tataḥ sa sarvadārthibhyo datvā dānaṃ yathepsitaṃ |
triratnabhajanaṃ kṛtvā sukhaṃ bhuktvā śubhe 'carat || 139 || {39}
[Analyze grammar]

taddṛṣṭvā tasya gehasya samīpastho dvijottamaḥ |
viṣṇudāsābhidho vijño vismayoddhatamānasaḥ || 140 || {40}
[Analyze grammar]

dhīmatīṃ ramaṇīṃ bhāryāṃ suviśuddhāśayāṃ satīṃ |
niḥśvasanstāṃ samāmaṃtrya punarevamabhāṣata || 141 || {41}
[Analyze grammar]

paśya bhadrasya mitrasya gṛhe saṃpatsamṛddhitā |
kimanena kṛtaṃ dharmaṃ yenaivaṃ śrīḥ pravarddhitā || 142 || {42}
[Analyze grammar]

kimāvābhyāṃ kṛtaṃ pāpaṃ yenaivaṃ no vipatsadā |
kimatrāvāṃ kariṣyāvo yena saṃpatpravarddhitā || 143 || {43}
[Analyze grammar]

tadupāyaṃ na jānāmi ko me upadiśeddhitaṃ |
dhanyāste dhanavaṃtā ye yathākāma sukhāśinaḥ || 144 || {44}
[Analyze grammar]

kiṃ te sadguṇavaṃto 'pi kṛpaṇā ye daridritā |
varaṃ prāṇaparityāgaṃ na tvevaṃ jīvitaṃ bhave || 145 || {45}
[Analyze grammar]

kiṃ teṣāṃ sadguṇaiścāpi yeṣāṃ saṃpadgṛhe na hi |
dhanavānpuruṣo dhīraḥ kulīno nirguṇo 'pi ca |
sarve hi dhanināṃ vaśyā paṃḍitāḥ suguṇā api || 146 || {46}
[Analyze grammar]

dhanavānnirguṇaścāpi mānyate guruvajjanaiḥ |
dhanahīnā na pūjyaṃte paṃḍitā brahmaṇā api || 147 || {47}
[Analyze grammar]

dhigme jīvitamevaṃ hi brāhmaṇasyāpi duḥkhinaḥ |
varamevādyetanmṛtyurna tveva cirajīvituṃ || 148 || {48}
[Analyze grammar]

kimanenāpi jīvena kevaladuḥkhabhoginā |
tadatra marttumichāmi naiva jīveya duḥkhabhāk || 149 || {49}
[Analyze grammar]

sarveṣāmapi jaṃtūnāmavaśyaṃ maraṇaṃ bhave |
tadatra vidyamāno 'haṃ kathaṃ loke careya hi || 150 || {50}
[Analyze grammar]

ityevaṃ vilapaṃ vipro viṣṇudāsaḥ sa mohitaḥ |
galadaśruvirukṣākṣastasthau muhurviniḥśvasan || 151 || {51}
[Analyze grammar]

ityevaṃ vilapantantaṃ dṛṣṭvā sā dhīmatī priyā |
bodhayituṃ samāśvāsya bharttāramevamabravīt || 152 || {52}
[Analyze grammar]

mā viṣādaṃ kṛthāḥ svāmindhairyamālambya tiṣṭhatu |
kiṃ kariṣyāvahe hyatra daivātsaṃpanna tau gṛhe || 153 || {53}
[Analyze grammar]

tathāpi dhairyamālambya yatnaṃ kuru samāhitaḥ |
yatnena siddhyate sarvaṃ guṇadravyādi sādhanaṃ || 154 || {54}
[Analyze grammar]

tadatrāhaṃ vadiṣyāmi hitārthaṃ te śṛṇu prabho |
bhāryā hi svāmino bhartturhitārtham 'bhyanudeśinī || 155 || {55}
[Analyze grammar]

yadayaṃ gṛhabhṛdbharttā dharmadhvajastava priyaḥ |
suhṛnmitraṃ mahāsādhustadādarātsa pṛchyatāṃ || 156 || {56}
[Analyze grammar]

yathā tena samādiṣṭaṃ tathaiva krīyatāṃ prabho |
tatastasya yathā saṃpattathāsmākaṃ bhavedapi || 157 || {57}
[Analyze grammar]

iti bhāryoditaṃ śrutvā viṣṇudāsaḥ sa tairthikaḥ |
bauddhavākye viruddhatvādanichannevamabravīt || 158 || {58}
[Analyze grammar]

vayaṃ hi brāhmaṇā bhadre buddhadevī vasuṃdharā |
tadvidhiṃ vedaśāstreṣu kathitaṃ na kvacidapi || 159 || {59}
[Analyze grammar]

tatkathaṃ svakulācāraṃ tyaktvānyacharaṇaṃ gatāḥ |
bauddhopadeśamāsādya lakṣmyā vrataṃ caremahi || 160 || {60}
[Analyze grammar]

ye tyaktvā svakulācāramanyatra śaraṇaṃ gatāḥ |
vrataṃ caraṃti saṃpattilābhilābhākulāśayāḥ || 161 || {61}
[Analyze grammar]

te svadharmaparibhraṣṭā ihāpi kliṣṭabhoginaḥ |
rogiṇo duhitātmāno mṛtā yāsyaṃti durgatīṃ || 162 || {62}
[Analyze grammar]

iti bhadre na me vāṃchā bauddhadevyā vrate 'śubhe |
varaṃ prāṇaparityāgaṃ nānyadvrataṃ caremahi || 163 || {63}
[Analyze grammar]

asmākamapi yā devī mahālakṣmī kuleśvarī |
tasyā vrataṃ samādhāya caremahi sadādarāt || 164 || {64}
[Analyze grammar]

tataḥ sā śrīmahādevī gṛhe 'śmākaṃ samāśritā |
yathābhivāṃchitaṃ dravyaṃ sarvaṃ dadyātprasāditā || 165 || {65}
[Analyze grammar]

iti tasyā mahālakṣmyā vrataṃ carāvahe vayaṃ |
tattadvratasya sāmagrīṃ sādhaya sarvamādarāt || 166 || {66}
[Analyze grammar]

iti bhartroditaṃ śrutvā dhīmatī sā pramoditā |
tathetyabhyanumodantī tatsāmagrīmasādhayat || 167 || {67}
[Analyze grammar]

tatra sā dhīmatī tasyāḥ śāṃtamatyāḥ puro gatā |
tadvṛttāntaṃ sāmākhyāya sāmagrīṃ samayācata || 168 || {68}
[Analyze grammar]

sāpi śāṃtamatī tasyai dhīmatyai saṃpramoditā |
yad yatsaṃprārthitaṃ dravyaṃ tattatsarvaṃ dadau mudā || 169 || {67}
[Analyze grammar]

taddravyaṃ sā samādāya bhartturagre samāgatā |
tatsarvaṃ samupasthāpya vinodyaivamabhāṣata || 170 || {70}
[Analyze grammar]

svāmintvayā yathādiṣṭaṃ tatsarvaṃ sādhitaṃ mayā |
tathā tasyā mahālakṣmyā vratamārabha sāṃprataṃ || 171 || {71}
[Analyze grammar]

iti bhāryoditaṃ śrutvā viṣṇudāsaḥ sa moditaḥ |
yathāvidhi mahālakṣmīvrataṃ caritumārabhat || 172 || {72}
[Analyze grammar]

māse bhādrapade kṛṣṇapakṣe 'ṣṭamyāṃ yathāvidhi |
maṇḍalādīnpratisthāpya śuddhaśīlaḥ samāhitaḥ || 173 || {73}
[Analyze grammar]

sadārastāṃ mahālakṣmīṃ samāvāhya samarcayan |
vidhinā tadvrataṃ kṛtvā saṃpattiṃ prārthayanmudā || 174 || {74}
[Analyze grammar]

tataḥ sa brāhmaṇaḥ kṛtvā tadvrataṃ susamāptitaṃ |
sabhāryaḥ suprasannātmā prācarattāṃ śriyaṃ smaran || 175 || {75}
[Analyze grammar]

tathā tasya gṛhe saṃpatsamudbhūtābhyajāyata |
dṛṣṭvā tau daṃpatī tatra mahānaṃdamavāpatuḥ || 176 || {76}
[Analyze grammar]

tataḥ sa brāhmaṇo lubdho dṛṣṭvā tān saṃpadaṃ mudā |
sarvān gupte nidhāyaiva na kiṃ cittadvyayaṃ vyadhāt || 177 || {77}
[Analyze grammar]

bhūyastṛṣṇābhisaṃtapto mātsaryābhihatāśayaḥ |
kasmai cidapi taddravyaṃ kiṃ ciddānaṃ dadau kvacit || 178 || {78}
[Analyze grammar]

tathā saṃrakṣya taddravyaṃ nidhāya tu viyatnataḥ |
gopayitvā svayaṃ bhoktumapi naivābhyavāṃchata || 179 || {79}
[Analyze grammar]

tathāpi sa pralubdhātmā nityaṃ kṛpaṇo 'rthivat |
dhanināṃ samupāśritya yācitvā dhanamārjayat || 180 || {80}
[Analyze grammar]

tathārjanaḥ kṛtastasya gṛhe dravyaṃ na varddhitaṃ |
dine dine nihīnatvaṃ gatvā kṣayaṃ kramād yayau || 181 || {81}
[Analyze grammar]

tataḥ sa brāhmaṇo lubdho dhanināmarthino gṛhe |
dṛṣṭvātiruṣitaḥ sarvānparibhāṣyābhyaniṃdayat || 182 || {82}
[Analyze grammar]

tatpāpatāvipākena gṛhe yadgopitaṃ dhanaṃ |
tatsarvaṃ nihṛtaṃ caurairnidagdhaṃ cāpi vahninā || 183 || {83}
[Analyze grammar]

tataḥ sa brāhmaṇastīvrakleśāgniparitāpitaḥ |
daridritāvibhagnāśaḥ sabhāryo nyavasadgṛhe || 184 || {34!}
[Analyze grammar]

tasminnavasare tasyā dhīmatyāḥ sa pitā dvijaḥ |
hariśarmābhidho gehe yajñaṃ karttuṃ sadārabhat || 185 || {35}
[Analyze grammar]

tadā sa vāṃdhavān sārvāñjñātīnmitrasuhṛjjanān |
bhaginībhāgineyāṃśca jāmātrīṃś tatsutānapi || 186 || {36}
[Analyze grammar]

duhitṝrapi sarvāśca nyamaṃtrayatsamādarāt || 187 || {37}
[Analyze grammar]

tatra te vāṃdhavā sarve jñātimitrasuhṛjjanāḥ |
bhaginyā bhāgineyāśca jāmātaro 'pi tatsutāḥ || 188 || {38}
[Analyze grammar]

duhitarastathā pautrāḥ pautryādayo 'pi cāpare |
sarve te samupāgatya samupatasthurādritāḥ || 189 || {39}
[Analyze grammar]

tatra sā kṛpaṇībhūtā durbhageti pitāpi saḥ |
tatra yajñamahotsāhe tāmekāṃ na nyamaṃtrayat || 190 || {40}
[Analyze grammar]

tadā sā dhīmatī śrutvā pituryajñamahotsavaṃ |
kathaṃ me vismṛtaṃ pitrā mātrāpi vāṃdhavairapi || 191 || {41}
[Analyze grammar]

iti ciṃtāviṣāghrātahṛdayā parimūrchitā |
bhojane 'pi nirutsāhā tasthau lajjānvitā gṛhe || 192 || {42}
[Analyze grammar]

tathā sa viṣṇudāso 'pi sasurasya gṛhe tadā |
śrutvā yajñamahotsāhaṃ tāṃ bhāryāmevamabravīt || 193 || {43}
[Analyze grammar]

kathaṃ te janakenāvāṃ vismṛtau kena hetunā |
naiva nimaṃtritau bhadre yathā sarve nimaṃtritā || 194 || {44}
[Analyze grammar]

iti bhartroditaṃ śrutvā dhīmatī sātilajjitā |
bharttāraṃ viṣṇudāsaṃ taṃ bodhayantyevamabravīt || 195 || {45}
[Analyze grammar]

kimatrāhaṃ vadiṣyāmi yannau saṃpadgṛhe 'sti na |
tena nau lajjayāmbāpi nimaṃtrituṃ na vāṃchate || 196 || {46}
[Analyze grammar]

iti sā dhīmatī lajjāsaṃkuṃcitāśayānanā |
bhartrā saha vilapyaiva tasthau gṛhe nirāśitā || 197 || {47}
[Analyze grammar]

tadā tajjanaṃ smṛtvā dhīmatīṃ tāmanāgatāṃ |
kāñcitpaṭhigatāṃ ceṭīṃ samāhūyaivamabravīt || 198 || {48}
[Analyze grammar]

ayi sakhi sutā me sā dhīmatā yadi dṛśyate |
madvācasā sametyāsau vaktavyaivaṃ laghu tvayā || 199 || {49}
[Analyze grammar]

pituste mandire yajñamahotsāhaṃ pravarttate |
tatkathaṃ na samāyāsi sabharttāgantumarhasi || 200 || {50}
[Analyze grammar]

iti saṃdiśya te mātrā preṣitāhaṃ tvadantike |
tanmāturvacanaṃ śrutvāgacheti tatpuro vada || 201 || {51}
[Analyze grammar]

tatsaṃdiṣṭaṃ tayā śrutvā tatheti pratibhāṣya sā |
ceṭī tato 'bhigachantī dhīmatyā bhavane yayau || 202 || {52}
[Analyze grammar]

tatra tāṃ dhīmatīṃ dṛṣṭvā sā ceṭī samupasthitā |
yathā mātrā samādiṣṭaṃ tathā sarvaṃ nyavedayat || 203 || {53}
[Analyze grammar]

tattayā kathitaṃ śrutvā dhīmatī sāśrumocinī |
viniḥśvasya prasūṃ smṛtvā vilapantyaivamabravīt || 204 || {54}
[Analyze grammar]

hā mātaḥ kathamadyāhaṃ saṃsmṛtā sāṃprataṃ tvayā |
kimāgacheya te putrī pāpinī duḥkhabhāginī || 205 || {55}
[Analyze grammar]

tasminneva kṣaṇe bharttā viṣṇudāsa upācarat |
tāṃ ceṭīṃ samupālokya kimarthamityapṛchata || 206 || {56}
[Analyze grammar]

iti tenābhisaṃpṛṣṭe sā ceṭī racitāṃjaliḥ |
brāhmaṇaṃ taṃ praṇamyaitatsarvaṃ vṛtāṃtamabravīt || 207 || {57}
[Analyze grammar]

tathā tatkathitaṃ śrutvā viṣṇudāso 'pi sa dvijaḥ |
galadaśruvirukṣākṣastāṃ bhāryāmevamabravīt || 208 || {58}
[Analyze grammar]

kiṃ vadiṣyāvahe bhārye daivānnau jāyate vipat |
tathāpi dhairyamālamvya gacha draṣṭuṃ piturmanaḥ || 209 || {59}
[Analyze grammar]

iti bhartroditaṃ śrutvā dhīmatī sā kuvāsinī |
nirmaṇḍanātsutānputrīḥ samādāya śanairyayau || 210 || {60}
[Analyze grammar]

tato māturgṛhe prāptā dṛṣṭvā tau pitarau puraḥ |
gatvā sā dhīmatī natvā tasthau lajjāhatāśayā || 211 || {61}
[Analyze grammar]

pitarau tāṃ sutāṃ dṛṣṭvā vichandāṃ lajjitāśayaṃ |
kiṃ ciddṛṣṭvāgatāsīti kathitvaiva niṣedatuḥ || 212 || {62}
[Analyze grammar]

tataḥ sā dhīmatī sarvāñjñātīnbhrātrīṃśca vāṃdhavān |
bhaginīḥ suhṛdo jeṣṭhānpraṇanāma yathākramaṃ || 213 || {63}
[Analyze grammar]

tāṃ dṛṣṭvā jñātayaḥ sarve bhrātaro vāṃdhavā api |
bhaginyāpi suhṛdaścāpi dṛṣṭvopahasya jalpire || 214 || {64}
[Analyze grammar]

tathā prahasitaṃ sarve sā dṛṣṭvātitrapānvitā |
svadaivasmṛtimādhāya niḥśvasyaikānta āśrayat || 215 || {65}
[Analyze grammar]

tataḥ sa hariśarmā sa purohito yathāvidhi |
yajñakarmasamārabhya yathākāmaṃ samāpayat || 216 || {66}
[Analyze grammar]

tatastān vāṃdhavāñjñātīn suhṛnmitrajanānapi |
satkṛtyātyabhisaṃtuṣṭān sādareṇa vyasarjayat || 217 || {67}
[Analyze grammar]

tataste jñātayaḥ sarve vaṃdhumitrasuhṛjjanāḥ |
naṃditāstaṃ praśaṃsitvā svasvālayaṃ mudā yayuḥ || 218 || {68}
[Analyze grammar]

tataste susthitāḥ sarve jñātivaṃdhusuhṛjjanāḥ |
nānākathābhisaṃlāpaṃ kurvantaḥ saṃniṣedire || 219 || {69}
[Analyze grammar]

tataḥ sā dhīmatī paścādbhuktvaikānte nirādritā |
putraputrī samādāya śivasya bhavane 'carat || 220 || {70}
[Analyze grammar]

tatra sā stṛṇamāstīrya putraputrīsamanvitā |
dāridryaduḥkhacintānuniḥśvasantī nyaṣīdata || 221 || {71}
[Analyze grammar]

tatra sa viṣṇudāso 'pi paścādbhuktvā nirādritaḥ |
śivālaye sthitāṃ śrutvā saha sthātumupācarat || 222 || {72}
[Analyze grammar]

bharttāraṃ tamupāyātaṃ dṛṣṭvā sā dhīmatī tadā |
galadaśruvirukṣākṣā vilapantyevamabravīt || 223 || {73}
[Analyze grammar]

dhigme jīvaṃ daridrāyāḥ kimevaṃ jīvitena hi |
pitrorapi dayāsnehadṛṣṭirna vidyate mayi || 224 || {74}
[Analyze grammar]

yatpitroḥ samāḥ sarvā bhaginyaḥ svātmajā api |
tathāhaṃ mānitā naiva mānitāstā yathādarāt || 225 || {75}
[Analyze grammar]

dhigjīvitaṃ daridrāyā janmāpi dhikca mānuṣe |
kiṃ rūpaiḥ suguṇaiḥ vāpi vidyābhiḥ kiṃ dhanaṃ vinā || 226 || {76}
[Analyze grammar]

hā daiva kiṃ mayā pāpaṃ dāruṇaṃ prakṛtaṃ purā |
yanme na vidyate saṃpatpitro dadhāpi dayā mayi || 227 || {77}
[Analyze grammar]

tadatra kiṃ kariṣyāmi yāsyāmi śaraṇaṃ kuha |
kā māṃ rakṣetsvadaivotthadaridryaduḥkhatāpinīṃ || 228 || {78}
[Analyze grammar]

kimevaṃ jīvitenāpi varaṃ mṛtyurhi sāṃpratāṃ |
avaśyameva marttavyaṃ sarveṣāmapi janmināṃ || 229 || {79}
[Analyze grammar]

evaṃ nānāpralāpena vilapantī sutam sutāṃ |
bharttāraṃ ca muhurdṛṣṭvā kāruṇyārttā ruroda sā || 230 || {80}
[Analyze grammar]

evaṃ vilāpaṃ kurvantīṃ rudantīṃ tāṃ vilokya saḥ |
viṣṇudāso viniḥśvasya samāśvāsyaivamabravīt || 231 || {81}
[Analyze grammar]

priye 'tra mā rudihi tvaṃ kiṃ kariṣyāvahe 'dhunā |
yadāvābhyāṃ kṛtaṃ pāpaṃ bhoktavyameva tatphalaṃ || 232 || {82}
[Analyze grammar]

tadatra dhairyamālamvya tiṣṭha kiṃ vakṣyate bahu |
avaśyaṃ bhāvino bhāvā bhavaṃti mahatāmapi || 233 || {83}
[Analyze grammar]

śivo 'pi sa virūpākṣo nīlakaṇṭho digaṃvaraḥ |
unmatto bhasmaliptāṃgaḥ kapālayo 'pi rasthidhṛk || 234 || {84}
[Analyze grammar]

viṣṇurvīro 'pi saṃsāre bhramitaḥ sa janārdanaḥ |
so 'pi dāso validvāsthaścauro vyādheṣuṇāhataḥ || 235 || {85}
[Analyze grammar]

brahmā lokādhipaḥ so 'pi kāmārtto 'gamyakarmakṛt |
niyujyo nighnito vairisevakaśchinnamastaka || 236 || {86}
[Analyze grammar]

cicheda brahmaṇaḥ pūrvaṃ rudraḥ krodhātta paṃcamaṃ |
tacchiro dustyajaṃ gṛhṇanbrahmāṇḍaṃ parivabhrame || 237 || {87}
[Analyze grammar]

śaṃkhatīrthe gato rudrastacchiraḥ parimuktavān |
kapālamocanastīrtho dvitīyāvarttasaṃsthitaḥ || 238 || {88}
[Analyze grammar]

iti utkalakhaṇḍakṣetramāhātmye uktamāste |
evamanye 'pi lokāśca munayastāpasā api || 239 || {89}
[Analyze grammar]

kopāgnidahitātmāno vrajanti narakeṣvapi |
evaṃ sarve 'pi lokāśca svasvadaivānubhāvinaḥ || 240 || {90}
[Analyze grammar]

sukhino duḥkhino bhūtā bhramaṃti bhavasāgare |
kṣaṇāl labhanti saṃpattiṃ bhavanti ca daridritāḥ || 241 || {91}
[Analyze grammar]

sarve devādayo lokāḥ svakṛtakarmabhoginaḥ |
evaṃ matvātra saṃsāre sukhaṃ duḥkhaṃ svadaivajaṃ || 242 || {92}
[Analyze grammar]

mā kṛthāstadviṣāda tvaṃ dhairyaṃ dhṛtvā samācara |
svakuleśamanusmṛtvā samabhyarcya yathāvidhiḥ |
śraddhayā śaraṇaṃ kṛtvā bhaja nityaṃ samāhitā || 243 || {93}
[Analyze grammar]

tatastatpuṇyapākena pāpaṃ no vilayaṃ vrajet |
tataḥ saṃpatsamṛddhiḥ syāttadā lapsyāvahe sukhaṃ || 244 || {94}
[Analyze grammar]

iti me vacanaṃ śrutvā dhairyamālamvya sāṃprataṃ |
putraputrīṃ samādāya praihi gṛhe vrajāmahe || 245 || {95}
[Analyze grammar]

iti bhartroditaṃ śrutvā dhīmatī sābhibodhitā |
putraṃ putrīṃ purodhāya śanairbhartrā sahācarat || 246 || {96}
[Analyze grammar]

tatra sā svagṛhe gatvā kṣaṇaṃ sthitvā nirutsahā |
tataḥ śāntamatīṃ draṣṭuṃ samutthāya śanairyayau || 247 || {97}
[Analyze grammar]

tatra sā dhīmatī tasyāḥ śāṃtamatyāḥ purogatā |
galadaśruviliptāsyā niḥśvasaṃtyevamabravīt || 248 || {98}
[Analyze grammar]

śāṃtamate pituryajñamahotsāhapravarttitaṃ |
tatsaṃdraṣṭu gatā tatra mahālajjānvitā caraṃ || 249 || {99}
[Analyze grammar]

yanmāṃ dṛṣṭvā bhaginyo 'pi jñātivaṃdhusuhṛjjanāḥ |
api sarve mitho dṛṣṭvā prajalpitābhyupāhasan || 250 || {100}
[Analyze grammar]

bhāgineyāśca sarve 'pi māṃ dṛṣṭvā ruṣitāśayāḥ |
putraputrīṃ ca me dṛṣṭvā phutkṛtya pratyātāḍayan || 251 || {1}
[Analyze grammar]

pitṛbhyāṃ mānitāḥ sarvāḥ bhaginyastā yathādarāt |
tathāhaṃ mānitā naiva draṣṭumapi na caiṣyate || 252 || {2}
[Analyze grammar]

rātrāvapi gṛhe vāsaṃ na me dattaṃ nirādarāt |
śivālaye niṣaṇṇā tanniśāṃ kṛcchrādvyalaṃghayaṃ || 253 || {3}
[Analyze grammar]

evamahaṃ mahallajjāduḥkhāgnipatitāpitā |
marttumapi tadicchāmi kimevaṃ jīvitenapi || 254 || {4}
[Analyze grammar]

yadi te 'sti kṛpā bhadre duḥkhinyāṃ mayi vidyate |
taddravyopārjanopāyaṃ samupadeṣṭumarhati || 255 || {5}
[Analyze grammar]

iti tayoditaṃ śrutvā śāntamatīrdayārditaḥ |
dhīmatīṃ tāṃ samālokya samāśvāsyaivamabravīt || 256 || {6}
[Analyze grammar]

dhīmatī śrīmahāsaṃpatsādhanopāyamasti me |
yadyatrāpyasti te vāṃchā pravakṣyāmi śṛṇuṣva tat || 257 || {7}
[Analyze grammar]

yadi śraddhāsti te devyā vasulakṣmyā vrataṃ cara |
tataste śrīvasundhārā mahādevī vasedgṛhe || 258 || {8}
[Analyze grammar]

tatastasyā mahādevyāḥ kṛpādṛṣṭiprasādataḥ |
saṃpattiste samudbhūtā pravarddhitā bhavedgṛhe || 259 || {9}
[Analyze grammar]

tadā tvaṃ śraddhayārthibhyo dānaṃ datvā yathepsitaṃ |
triratnabhajanaṃ kṛtvā śubhe cara sukhāśinī || 260 || {10}
[Analyze grammar]

etatpuṇyavipākena sarvadā sadgatiṃ gatā |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 261 || {11}
[Analyze grammar]

evaṃ matvāsti te vāṃchā saṃbuddhapada sādhane |
śrīdevyāḥ śaraṇaṃ gatvā samādhāya vrataṃ cara || 262 || {12}
[Analyze grammar]

iti tayā samādiṣṭaṃ śrutva sā dhīmatī mudā |
tāṃ śāṃtamatīmānamya sāṃjalīrevamabravīt || 263 || {13}
[Analyze grammar]

sādhu bhadre vrataṃ dhṛtvā śrīdevyāḥ śaraṇaṃ gatā |
triratnabhajanam kṛtvā cariṣyāmi śubhe sadā || 264 || {14}
[Analyze grammar]

tadbhavaṃtī kṛpādṛṣṭyā tadupadeśamādiśa |
yāvajjīvaṃ cariṣyāmi śrīdevyā vratamādarāt || 265 || {15}
[Analyze grammar]

iti tayoditaṃ śrutvā śāntamatiḥ samādarāt |
dhīmatīṃ tāṃ samālokya punarevamabhāṣata || 266 || {16}
[Analyze grammar]

yadi bhadre 'sti te satyaṃ snātvā śuddhāmvarāvṛtā |
prehi taṃ śrīghanaṃ nāthaṃ saṃsmṛtvā prārthayāvahe || 267 || {17}
[Analyze grammar]

tayeti samupādiṣṭaṃ śrutvā sā dhīmatī mudā |
sahasā svagṛhe gatvā snātvā śuddhāmvarāvṛtā || 268 || {18}
[Analyze grammar]

sa lājākṣatapuṣpāṇi gṛhitvā sahasā mudā |
tasyāḥ śāṃtamateragre prayātevamabhāṣata || 269 || {19}
[Analyze grammar]

bhadre tvayā yathādiṣṭaṃ tathāhaṃ samupāgatā |
taṃ munīndramanusmṛtvā prārthayeha samāgamaṃ || 270 || {20}
[Analyze grammar]

iti tayoditaṃ śrutvā sā śāntamatirādarāt |
tāṃ dhīmatīṃ samāmaṃtrya prāsādāntaṃ yayau mudā || 271 || {21}
[Analyze grammar]

tatra śāntamatiḥ sāṭṭe dhīmatyā saha saṃsthitā |
jānubhyāṃ bhuvi saṃsthitvā bhagavatsthitadigmukhā || 272 || {22}
[Analyze grammar]

saṃbhavantyuttarāsaṅgaṃ saha lājākṣatādibhiḥ |
sāmbupuṣpāñjaliṃ dhṛtvā natvaivaṃ prārthayanmuniṃ || 273 || {23}
[Analyze grammar]

bhagavannātha sarvajña vijānīte bhavānapi |
yadiyaṃ dhīmatī sādhvī bhagavaccharaṇamāgatā || 274 || {24}
[Analyze grammar]

yadiyaṃ sāṃprataṃ śāsturupadeśād yathāvidhi |
śrīvasudhāmahādevyā vrataṃ caritumichati || 275 || {25}
[Analyze grammar]

tadatra samupāgatya kṛpayāsmai dayānidhe |
śrīsādhanaṃ vrataṃ śreṣṭhaṃ samupadeṣṭumarhati || 276 || {26}
[Analyze grammar]

iti saṃprārthya sā śāntamatistaṃ trijagadguruṃ |
anusmṛtvā tridhā nātvā prākṣipattajjalādikaṃ || 277 || {27}
[Analyze grammar]

prakṣiptāni tayā tāni sāmbulājākṣatāṇyapi |
sadūrvākuṇḍapuṣpāṇi sarvāṇi gagaṇe śaran || 278 || {28}
[Analyze grammar]

tatastāni pragacchanti vihāyasā vihaṅgavat |
kośāmvyāṃ ghoṣirārāme vihāre samupāyayuḥ || 279 || {29}
[Analyze grammar]

tatrasthasya munīndrasya murddhā pari vihāyasi |
saṃsthitāni prabhāsanti virejustāni chatravat || 280 || {30}
[Analyze grammar]

taddṛṣṭvā bhikṣavaḥ sarve sāṃghikāste savismayāḥ |
kuto nimaṃtraṇamāyātamiti dhyātvābhitasthire || 281 || {31}
[Analyze grammar]

tatrānandaḥ samutthāya sāṃjaliḥ purato gataḥ |
taṃ munīndraṃ praṇatvaivaṃ papracha vismayānvitaḥ || 282 || {32}
[Analyze grammar]

bhagavan kuta etāni sāmbulājākṣatānyapi |
puṣpāṇi samupāyānti tatsamādeṣṭumarhati || 283 || {33}
[Analyze grammar]

iti tenoditaṃ śrutvā bhagavāṃ sa munīśvaraḥ |
tamānaṃdaṃ samāmaṃtrya samālokyaivamabravīt || 284 || {34}
[Analyze grammar]

yaḥ kāśīpure vipro viṣṇudāso daridritaḥ |
dharmadhvajo dhanī śrīmān gṛhastho dhanadopamaḥ || 285 || {35}
[Analyze grammar]

tayorbhārya ubhe sādhvau śāntamatī ramopamā |
dhīmatī brāhmaṇī bhadrā daridritā suduḥkhinī || 286 || {36}
[Analyze grammar]

tābhyāṃ śrīvasudhārāyā vrataṃ caritumichyate |
tadidaṃ nimaṃtraṇārthaṃ me upahāraṃ samāgataṃ || 287 || {37}
[Analyze grammar]

tasmācchrīvasudhārāyā vratavidhiṃ tvamātmanā |
upadeṣṭuṃ tayorgehe kāśyāṃ gaṃtuṃ samarhasi || 288 || {38}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvānaṃdastatheti saḥ |
śāsturājñāṃ śirodhṛtvā kāśyāṃ vihāyasā yayau || 289 || {39}
[Analyze grammar]

tatrākāśān sa ānaṃdaḥ śāṃtamatergṛhe puraḥ |
avatīrya sudhāraśmiriva tasthau prabhāsayan || 290 || {40}
[Analyze grammar]

tatrasthaṃ taṃ samālokya śāntamatiḥ sa dhīmatī |
muditā sahasā tasya praṇaṃtuṃ samupācarat || 291 || {41}
[Analyze grammar]

tatra sā samupāsṛtya śāṃtamatiḥ sadhīmatī|
tamānaṃdaṃ samālokya natvaivaṃ prārthayanmudā || 292 || {42}
[Analyze grammar]

bhadanta caraṇau vaṃde bhavatāṃ śaraṇaṃ gatā |
tadatra kṛpayāsmākamanugṛhya prasīdatu || 293 || {43}
[Analyze grammar]

yadasmākaṃ bhavāñchāstā tadgṛhe samupāśrayan |
vasudhārāmahādevyā vratavidhiṃ samādiśa || 294 || {44}
[Analyze grammar]

yadiyaṃ dhīmatī bhadrā bhavatāmupadeśataḥ |
vasulakṣmyā mahādevyā vrataṃ caritumichati || 295 || {45}
[Analyze grammar]

tadasyai śrīmahādevyā vratavidhiṃ yathākramaṃ |
vistaraṃ samupādeṣṭumarhati kṛpayā bhavān || 296 || {46}
[Analyze grammar]

iti saṃprārthitaṃ śāntamatyā tayā niśamya saḥ |
ānaṃdaste ubhe dṛṣṭvā tatheti pratyabhāṣata || 297 || {47}
[Analyze grammar]

tataḥ sā dhīmatī natvā sāṃjalistaṃ jinātmajaṃ |
ānaṃdaṃ suprasannāsyā dṛṣṭvaivaṃ prārthayanmudā || 298 || {48}
[Analyze grammar]

bhadaṃto 'haṃ svadaivena pāpinī duḥkhabhāginī |
tadbhavaccharaṇaṃ gatvā samiche vasudhāvrataṃ || 299 || {49}
[Analyze grammar]

tadbhavān kṛpayā śāstargṛhe me samupāgataḥ |
yathāvidhi samādiśya vrataṃ me dātumarhati || 300 || {50}
[Analyze grammar]

tayaivaṃ prārthitaṃ śrutvā sa ānaṃdo jinātmajaḥ |
tatra utthāya dhīmatyāstasyā gṛhe upācarat || 301 || {51}
[Analyze grammar]

tatra sā dhīmatī sādhvī śāntamatyā samanvitā |
sahasā svagṛhe gatvā prastārayattadāsanaṃ || 302 || {52}
[Analyze grammar]

tataḥ sā dhīmatī tasya śāstuḥ śuddhāmbunā mudā |
pādaprakṣālanaṃ kṛtvā praṇatvaiva ca prārthayat || 303 || {53}
[Analyze grammar]

bhadaṃtārhanmahābhijña mamānugrahakāraṇaṃ |
atrāsane samāśritya dharmamādeṣṭumarhati || 304 || {54}
[Analyze grammar]

tayeti prārthitaṃ śrutvā sa ānaṃdaḥ prasannadhīḥ |
taddattāsana āśritya tasthau dhyātvā prabhāsayan || 305 || {55}
[Analyze grammar]

taṃ dṛṣṭvā brāhmaṇaḥ so 'pi viṣṇudāsaḥ prasāditaḥ |
sahasā sāṃjalirnatvā tatraikāṃta upāśrayan || 306 || {56}
[Analyze grammar]

tataḥ sā dhīmatī sādhvī sāṃtamatīsamanvitā |
tamānaṃdaṃ samabhyarcya bhojanenābhyatoṣayat || 307 || {57}
[Analyze grammar]

tataḥ sā praṇatiṃ kṛtvā nīcāsanasamāśritā |
tamānaṃdaṃ mahābhijñaṃ sāṃjalirevamabravīt || 308 || {58}
[Analyze grammar]

bhadanta bhavatāmājñāṃ dhṛtvāhaṃ śirasā mudā |
śrīdevyā vasudhārāyāścariṣyāmi vrataṃ dhruvaṃ || 309 || {59}
[Analyze grammar]

tadbhadanta bhavāñchāstā tadvidhiṃ me yathākramaṃ |
kṛpānugrahamādhāya samupādeṣṭumarhati || 310 || {60}
[Analyze grammar]

iti saṃprārthite tena viṣṇudāsena saddhiyā |
śrutvānaṃdaḥ sa saṃpaśyanstaṃ dvijamevamabravīt || 311 || {61}
[Analyze grammar]

śṛṇu vipra munīndreṇa yāthādiṣṭaṃ mayā śrutaṃ |
tathāhaṃ te pravakṣyāmi śrīvratasya vidhiṃ kramāt || 312 || {62}
[Analyze grammar]

bhādrapade 'śite pakṣe tṛtīyāyāṃ tithau tathā |
māghe vāpi śite pakṣe śuklapakṣe 'pi vā sadā || 313 || {63}
[Analyze grammar]

tīrthe devālaye śuddhabhūpradeśe gṛheṣu vā |
samyagbhūśodhanaṃ kuryādgomayena mṛdāmbunā || 314 || {64}
[Analyze grammar]

prātarutthāya tīrtheṣu snātvā śucisamācaraḥ |
tridhācamyāmṛtaṃ kāyaṃ paṃcagavyena śodhayet || 315 || {65}
[Analyze grammar]

śuddhaśīlasamādhānaḥ pariśuddhāmvarāvṛtaḥ |
saṃbodhicittamādhāya sadgurorupadeśa dhṛk || 316 || {66}
[Analyze grammar]

subhūmau maṇḍalaṃ samyagvarttayitvā yathāvidhi |
dhvajachatrapatākābhi vitānaiścābhimaṃḍayet || 317 || {67}
[Analyze grammar]

maṃḍalasya vahistasya jvālāvalyā vahiḥ punaḥ |
paṃcavalyāvalībhiśca sa lājākṣatasaṃyutaiḥ || 318 || {68}
[Analyze grammar]

veṣṭayitvā tato vāhye kramān saṃsthāpayedghaṭān |
tīrthāmbupūritānpītavastrāvṛtān saciṃhnitān || 319 || {69}
[Analyze grammar]

tātra śrīvasudhāṃ devīṃ sagaṇāṃ vidhinā kramāt |
samāvāhya samabhyarcya pratiṣṭhāpyādhivāsayet || 320 || {70}
[Analyze grammar]

tṛtīyāyāṃ tathā prātaḥ snātvā śuddhāmvarāvṛtaḥ |
madhyāhne svāsanāsīna uttarādigmukhasthitaḥ || 321 || {71}
[Analyze grammar]

ādau guruṃ samabhyarcya ratnatrayaṃ samarcayet |
tato dhyātvā mahādevīṃ vasudhārāṃ śubhakarīṃ || 322 || {72}
[Analyze grammar]

sagaṇāṃ tāṃ samāvāhya datvā pādārghamādarāt |
pītamayopahāreṇa samabhyarcya yathāvidhi || 323 || {73}
[Analyze grammar]

sarvopakaraṇānyagre nivesya samaḍhokayat |
tatastaddhāraṇīṃ samyakpaṭhenmaṃtrāṇi ca kramāt || 324 || {74}
[Analyze grammar]

tataḥ kṛtāṃjaliḥ stutvā kuryāśca pāpadeśanāṃ |
puṇyānumodanāṃ cāpi kuryācca praṇatiṃ smaran || 325 || {75}
[Analyze grammar]

kuryātpradakṣiṇānyevamaṣṭāṅgaiḥ praṇametpunaḥ |
bodhicittaṃ samādhāya saṃprārthayedabhīpsitaṃ || 326 || {76}
[Analyze grammar]

tato valiṃ pradatvā ca sa bhūtānparitoṣayet |
tataḥ kṣamārthanāṃ kṛtvā vratasūtraṃ ca prārthayet || 327 || {77}
[Analyze grammar]

ṣoḍaśabheditaṃ sūtram ṣoḍaśagraṃthisaṃyutaṃ |
vratasūtraṃ samādāya rakṣārthaṃ vaṃdhayetkare || 328 || {78}
[Analyze grammar]

tato guruṃ samārādhya deyāddānaṃ samichitaṃ |
sadakṣiṇaṃ susatkāraiḥ satkṛtya samatoṣayet || 329 || {79}
[Analyze grammar]

tatastṛtīyā yāme 'hneḥ prāśnuyād yavapūrakān |
paṃcāmṛtaphalaskaṃdamūlapatrādikānapi || 330 || {80}
[Analyze grammar]

pālanānte punaḥ snātvā tāṃ śrīdevīmanusmaran |
taddhāraṇīṃ paṭhan rātrau pūjayecca samāhitaḥ || 331 || {81}
[Analyze grammar]

evaṃ nityaṃ catuḥ saṃdhyaṃ pūjayecchrīvasuṃdharāṃ |
tatparedyustathābhyarcya tanmaṃḍalaṃ visarjayet || 332 || {82}
[Analyze grammar]

tad rajāṃsi samādāya saṃnidhāya śubhe ghaṭe |
bhaṃḍāgāre pratisthāpya sadārānbhajennamet || 333 || {83}
[Analyze grammar]

śeṣarajaḥ sa nirmālyaṃ nadyāṃ nāgānyathāvidhi |
samabhyarcya samarppitvā sarvaṃ jale pravāhayet || 334 || {84}
[Analyze grammar]

tatastajjalamādāya gṛhe gatvā samantataḥ |
prokṣya tanmaṃḍalasthāne kumārīṃ vidhinārcayet || 335 || {85}
[Analyze grammar]

tatastan sagaṇaṃ cakraṃ samabhyarcya yathāvidhi |
bhojanaiḥ saṃparitoṣya prārthayed yatsamīchitaṃ || 336 || {86}
[Analyze grammar]

tathā tatsagaṇaṃ cakraṃ kṛtvā kṣamārthanāṃ tataḥ |
sāṃjaliśca kramānnatvā visarjayetprasādayan || 337 || {87}
[Analyze grammar]

tadā śrīvasudhā devī svayamāgatya tadgṛhe |
samāśritya sadā sarvadravyaiḥ saṃpūrayeddhruvaṃ || 338 || {88}
[Analyze grammar]

tatastatra gṛhe nityaṃ maṃgalaṃ nirupadravaṃ |
dānapuṇyamahotsāhapravarttitaṃ bhavetsadā || 339 || {89}
[Analyze grammar]

evaṃ tasyā mahādevyā vasulakṣmyā vratodbhavaṃ |
puṇyaṃ mahadasaṃkhyeyamaprameyaṃ vidurjināḥ || 340 || {90}
[Analyze grammar]

evaṃ mahattaraṃ puṇyaṃ vijñāya dvija tattathā |
śraddhaye tadvrataṃ kuryā yadi saṃpattimichasi || 341 || {91}
[Analyze grammar]

yaśca tāṃ śrīmahādevīṃ vasudhārāmanusmaran |
yatkāryamārabhettasya tatsarvaṃ hi samṛddhyati || 342 || {92}
[Analyze grammar]

ratnārthī labhate ratnaṃ dhanārthī labhate dhanaṃ |
bhogyārthī labhate bhogyaṃ yaso 'rthī labhate yaśaḥ || 343 || {93}
[Analyze grammar]

dravyārthī labhate dravyān guṇārthī labhate guṇān |
vidyārthī labhate vidyāṃ śubhārthī labhate śubhaṃ || 344 || {94}
[Analyze grammar]

mānyārthī labhate mānyaṃ jayārthī labhate jayaṃ |
dharmārthī labhate dharmān sukhārthī labhate sukhaṃ || 345 || {95}
[Analyze grammar]

rājyārthī labhate rājyaṃ gṛhārthī labhate gṛhaṃ |
kṣetrārthī labhate kṣetrān rasārthī labhate rasān || 346 || {96}
[Analyze grammar]

bhāryārthī labhate bhāryāṃ sutārthī labhate sutāṃ |
putrārthī labhate putrānpautrārthī pautramāpnuyāt || 347 || {97}
[Analyze grammar]

jñānārthī labhate jñānaṃ mokṣārthī mokṣamāpnuyāt |
evamanyāni vastūni sarvopakaraṇānyapi || 348 || {98}
[Analyze grammar]

sarvāṇi dravyajātāni vastrādi bhūṣaṇānyapi |
samāpnuyātsamṛddhāni vasulakṣmyāḥ prasādataḥ || 349 || {99}
[Analyze grammar]

tato dānāni dadyātsa śuddhaśīlaḥ samācaret |
kṣāntiṃ ca bhāvayennityaṃ dharmavīryaṃ samārabhet || 350 || {100}
[Analyze grammar]

tathā dhyānaṃ samādhāya prajñābdhiṃ saṃtareddrutaṃ |
sarvopāyavidhānajño bodhipraṇidhimānasaḥ || 351 || {1}
[Analyze grammar]

sadbuddhibalavāndhīraḥ sa bodhijñānamāpnuyāt |
sarvamāragaṇāñjitvā niḥkleśo 'rhañjitendriyaḥ |
saṃbuddhapadamāsādya nirvṛtapadamāpnuyāt || 352 || {2}
[Analyze grammar]

evaṃ brāhmaṇa vijñāya saddharmmaṃ yadi vāṃchasi |
tāṃ śrīdevīṃ mahālakṣmīṃ vasudhārāṃ sadā bhaja || 353 || {3}
[Analyze grammar]

tathā te sarvadā gehe maṃgalaṃ nirupadravaṃ |
sarvatreha paratrāpi bhavennūnaṃ na saṃśayaḥ || 354 || {4}
[Analyze grammar]

tathā dānāni datvā tvaṃ svayaṃ tadvrataṃ saṃcaran |
sarvasatvahitaṃ kṛtvā yāvajjīvaṃ sukhaṃ cara || 355 || {5}
[Analyze grammar]

tataḥ kleśavimuktātmā saṃbodhipraṇidhānadhṛk |
bodhicaryāvratāraktā bodhisatvo bhaveddhruvaṃ || 356 || {6}
[Analyze grammar]

sarve 'pi sugatā bodhisatvāścāpi jinātmajāḥ |
vasudhārāvrataṃ dhṛtvā saṃvibhrati jagattrayaṃ || 357 || {7}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvā sa brāhmaṇo mudā |
tathā śrīvasudhārāyā vrataṃ caritumaichata || 358 || {8}
[Analyze grammar]

tataḥ sa viṣṇudāso 'pi bhāryāṃ tāṃ dhīmatīṃ mudā |
suprasannamukhāmbhojaḥ samālokyaivamabravīt || 359 || {9}
[Analyze grammar]

priye dhanyāsi kalyāṇī yadahaṃ tvatprayatnataḥ |
śrīdevyā vrataṃ ratnaṃ prāpnomi sāṃprataṃ khalu || 360 || {10}
[Analyze grammar]

tad yathānena śāstrātra samādiṣṭaṃ tathā khalu |
śrīdevyāḥ śaraṇaṃ gatvā vāṃchāmi carituṃ vrataṃ || 361 || {11}
[Analyze grammar]

tattvamapi samādhāya mayā sārddhaṃ tathādarāt |
śrīdevyāḥ śaraṇaṃ kṛtvā vrataṃ caritumarhati || 362 || {12}
[Analyze grammar]

iti bhartroditaṃ śrutvā dhīmatī sānumoditā |
bharttāraṃ taṃ samālokya punarevamabhāṣata || 363 || {13}
[Analyze grammar]

tathā satyaṃ samādhāya śraddhayā śaraṇaṃ gatau |
śrīdevyā vratamatrāvāṃ samādarāccarāvahe || 364 || {14}
[Analyze grammar]

ityuktvā sā satī bhadrā dhīmatī sahasādarāt |
vratopacārasāmagrīṃ muditā samasādhayat || 365 || {15}
[Analyze grammar]

tatastaṃ gurumānaṃdaṃ natvā sā sāṃjalirmudā |
tadvratārambhamādhātuṃ prārthayedevamādarāt || 366 || {16}
[Analyze grammar]

bhadanta śrīmahādevyā vratadina upāsthitaḥ |
tad yathāvidhimādiśya saṃcārayatāṃ vrataṃ || 367 || {17}
[Analyze grammar]

tayeti prārthitaṃ śrutvā sa ānaṃdo jinātmajaḥ |
sarvavidhiṃ samādiśya vratāraṃbhaṃ samākramat || 368 || {18}
[Analyze grammar]

tatra bhūśodhanaṃ kṛtvā sa ānaṃdo yathāvidhi |
maṃḍalaṃ varttayitvā tatpratisthāpyādhyavāsayat || 369 || {19}
[Analyze grammar]

tathā tau daṃpatī tīrthe snātvā śuddhāmvarāvṛtau |
yathā śāstrā samādiṣṭaṃ sarvaṃ kṛtvopatasthatuḥ || 370 || {20}
[Analyze grammar]

tatastau daṃpatī tasya śāsturādeśataḥ kramāt |
śuddhāsanasamāsīnāv uttarābhimukhasthitau || 371 || {21}
[Analyze grammar]

gavyaiḥ kāmādi vastūni sarvāṇi śuddhitānyapi |
kṛtvā śāstrā yathādiṣṭaṃ tathāraṃbhaṃ pracakratuḥ || 372 || {22}
[Analyze grammar]

ādau guruṃ samabhyarcya tato ratnatrayaṃ mudā |
abhyarcya śaraṇaṃ kṛtvā praṇatvā vidhinādarāt || 373 || {23}
[Analyze grammar]

tatastanmaṇḍale devīṃ sagaṇāṃ śrīvasuṃdharāṃ |
dhyātvā tathā samāvāhya datvā pādārghamādarāt || 374 || {24}
[Analyze grammar]

tatastāṃ sagaṇāṃ devīṃ samabhyarcya yathākramaṃ |
sarvapūjopacāraiśca paṭhitvā dhāraṇīṃ tataḥ || 375 || {25}
[Analyze grammar]

sahṛdvījādimaṃtrāṇi yathākramaṃ jajalpatuḥ |
tato 'ṣṭāṅgapraṇāmaiśca natvā kṛtvā pradakṣiṇāṃ || 376 || {26}
[Analyze grammar]

guṇābhivādanai stotrai stutvā natau vavaṃdatuḥ || 377 || {27!}
[Analyze grammar]

tatastau sāṃjalī sthitvā prakṣitvā pāpadeśanāṃ |
puṇyānumodanāṃ cāpi saṃprārthya śrīsamṛddhyatāṃ || 378 || {28}
[Analyze grammar]

salokapālabhūtebhyo baliṃ paṃcāmṛtānvitaṃ |
yathāvidhi praḍhaukitvā prārthayatāṃ susaṃpadaṃ || 379 || {29}
[Analyze grammar]

tato dānaṃ pradatvaivaṃ gurave 'pi sudakṣiṇāṃ |
tataḥ kṣamārthanāṃ kṛtvā samāptaṃ cakraturvrataṃ || 380 || {30}
[Analyze grammar]

tato gurustayoḥ śāstā vratasūtraṃ samarppayat |
saṃpattisasamṛddhāśīrvādaṃ dadau prasāditaḥ || 381 || {31}
[Analyze grammar]

tato guruṃ puraskṛtya yathoktaṃ vratapālanaṃ |
kṛtvā tataḥ punaḥ snātvā devīṃ dhyātvā niṣedituḥ || 382 || {32}
[Analyze grammar]

tato rātrau samādhāya sagaṇāṃ vasuṃdharāṃ |
devīṃ dhyātvā samabhyarcya dharmmaṃ śrutvā niṣedatuḥ || 383 || {33}
[Analyze grammar]

tataḥ prātaḥ samutthāya snātvā śuddhāmvarāvṛtau |
tathā tāṃ sagaṇāṃ devīmāvāhyānarcatuḥ kramāt || 384 || {34}
[Analyze grammar]

tatastadvratasaṃpūrṇaṃ kṛtvā dānaṃ sadakṣiṇaṃ |
pradatvā gurave natvā tanmaṇḍalaṃ vyasarjatāṃ || 385 || {35}
[Analyze grammar]

tatastad rajamādāya bhaṃḍāgāre yathoditaṃ |
nidhāya tatsa nirmālyaṃ śeṣaṃ nadyāṃ yathāvidhiṃ || 386 || {36}
[Analyze grammar]

gururnāgān samabhyarcya samarpya prākṣipajjale |
tatastajjalamādāya mahotsāhairgṛhaṃ yayau || 387 || {37}
[Analyze grammar]

tata gṛhe tadambhobhirabhiṣiṃcya samantataḥ |
kumārīṃ vidhinārādhya gaṇacakraṃ samarcayat || 388 || {38}
[Analyze grammar]

tatastau daṃpatī natvā sāṃjali sādaraṃ mudā |
saṃpattiprārthanāṃ kṛtvā kṣamāpya tadvyasarjatāṃ || 389 || {39}
[Analyze grammar]

tatastasyā gṛhe devī vasundhārā svayaṃ sthitā |
sarvadravyasamāpūrṇaṃ kṛtvā tasthau prasāditā || 390 || {40}
[Analyze grammar]

sarvadravyābhisaṃpūrṇaṃ dṛṣṭvā tau daṃpatī gṛhaṃ |
vismayānaṃdasaṃpannau mitha evaṃ samūcatuḥ || 391 || {41}
[Analyze grammar]

aho satyaṃ jagacchāsturyathādiṣṭaṃ tathā khalu |
tathāvāṃ śaraṇaṃ gatvā devyā vrataṃ carevahi || 392 || {42}
[Analyze grammar]

ityuktvā tau prasīdaṃtau śaraṇaṃ gatvā samāhitau |
tasyāḥ śrīmahādevyāḥ sadā vrataṃ praceratuḥ || 393 || {43}
[Analyze grammar]

tadārabhyaḥ sadārthibhyo datvā dānaṃ yathārthitaṃ |
triratnabhajanaṃ kṛtvā praceratuḥ śubhe sadā || 394 || {44}
[Analyze grammar]

tato 'sau yatirānaṃdastau samāmaṃtrya daṃpatī |
pakṣivatsahasākāśātkauśāṃvyāṃ samupācarat || 395 || {45}
[Analyze grammar]

tatra sa taṃ jagannāthaṃ praṇatvā sāṃjaliḥ punaḥ |
etatsarvaṃ pravṛttāṃtaṃ nivedyaikāntamāśrayat || 396 || {46}
[Analyze grammar]

tataḥ sa bhagavāndṛṣṭvā tamānaṃdaṃ sabhāṃ ca tāṃ |
dhīmatyāḥ śāṃtamatyāśca prasāditvaivamādiśat || 397 || {47}
[Analyze grammar]

dhanyā sā dhīmatī śāntamatī cāpi subhāvinī |
yatte śrīvasudhārāyā bhavetāṃ vratadhāriṇī || 398 || {48}
[Analyze grammar]

tanme ubhe mahatpuṇyalābhinyau śrīsamanvite |
sarvasatvahitādhānabodhicaryāsamudyate || 399 || {49}
[Analyze grammar]

kramādbodhiṃ samāsādya buddhapadamavāpsyata || 400 || {50!}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā te sarvasāṃghikāḥ |
tāṃ śrīvasuṃdharāṃ devīṃ smṛtvā nityaṃ prabhejire || 401 || {51}
[Analyze grammar]

tadā tasyāḥ pitā viprā dhīmatyā duhiturgṛhe |
samudbhūtā mahāsaṃpadityaśroṣījjanoditaṃ || 402 || {52}
[Analyze grammar]

tataḥ sa brāhmaṇo bhāryāṃ dhīmatyā mātaraṃ mudā |
sahasā samupāmaṃtrya pura evamabhāṣata || 403 || {53}
[Analyze grammar]

kiṃ tvayānuśrutaṃ bhārye dhīmatyā yadgṛhe 'dhunā |
mahāsaṃpatsamudbhūtā mayeti śrūyate khalu || 404 || {54}
[Analyze grammar]

iti bhartrā samākhyātaṃ śrutvā sā vismayānvitā |
kathametadbhavetsatyamiti taṃ patimabravīt || 405 || {55}
[Analyze grammar]

iti bhāryoditaṃ śrutvā hariśarmāpi sa dvijaḥ |
savismayenākhyātaṃ śrutvā caivamabhāṣata || 406 || {56}
[Analyze grammar]

priye śrutaṃ mayā satyaṃ dhīmatyā yadgṛhe 'dhunā |
mahāsaṃpatsamudbhūtā vasundhārāprasādataḥ || 407 || {57}
[Analyze grammar]

yadi naitatpratīto 'pi janaiḥ sā dhīmatī sutā |
svagṛhe 'tra samāhūya tvamevaṃ paripṛchyatāṃ || 408 || {58}
[Analyze grammar]

kathaṃ saṃjāyate saṃpanmahatī te gṛhe 'dhunā |
etatsatyaṃ tvayā putrī puro me kathyatāmiti || 409 || {59}
[Analyze grammar]

evaṃ bhartrā samākhyātaṃ śrutva sā dhīmatīprasūḥ |
tatheti prativijñāya svasakhīmevamabravīt || 410 || {60}
[Analyze grammar]

śṛṇu sakhi sutāyā me dhīmatyā yadgṛhe 'dhunā |
saṃbhūtā mahatī saṃpadvasuṃdhārā prasādataḥ || 411 || {61}
[Analyze grammar]

iti śrutaṃ mayā satyaṃ draṣṭumichāmi tatkhalu |
tattāṃ sutāṃ samāhūya samādarādihānaya || 412 || {62}
[Analyze grammar]

iti tayā samākhyātaṃ śrutvā sā supriyā sakhī |
tatheti prativijñapya dhīmatyā bhavane yayau || 413 || {63}
[Analyze grammar]

tatra sā samupāsṛtya dhīmatīṃ tāṃ subhadrikāṃ |
dṛṣṭvā savismayānaṃdayuktā natvaivamabravīt || 414 || {64}
[Analyze grammar]

bhadre 'haṃ preṣitā mātrā tvadāhvānaṃ pratīha tat |
sahasā tvaṃ samāgaṃtumarhasi svātmajānvitā || 415 || {65}
[Analyze grammar]

iti tayā samākhyātaṃ śrutvā sā dhīmatī mudā |
hasantī tāṃ sakhīṃ mātuḥ samālokyaivamabravīt || 416 || {66}
[Analyze grammar]

ayi māṃ smarate mātā kimarthaṃ sāṃprataṃ kathaṃ |
tadāhaṃ na smṛtā mātrā dāridriyaduḥkhinī yadā || 417 || {67}
[Analyze grammar]

tathāpyahaṃ mukhaṃ māturdraṣṭumichāmi sāṃprataṃ |
tathāhamāgamiṣyāmi yathā mātuḥ samīhitaṃ || 418 || {68}
[Analyze grammar]

ityuktvā dhīmatī sātha putraṃ ca bhūṣaṇaṃ |
bhūṣayitvā suvastraiśca prāvārya samamaṇḍayat || 419 || {69}
[Analyze grammar]

svayaṃ ca sā prasādhitvā duṣyapaṭṭāmvarāvṛtā |
śrīmad ratnāmvalaṃkārairmaṇḍitāṃgābhiśobhitā || 420 || {70}
[Analyze grammar]

tataḥ sakhyā tayā sārddhaṃ putraputrīsamanvitā |
saṃprasthitā janaiścāpi saha māturgṛhe yayau || 421 || {71}
[Analyze grammar]

tatra sā jananī dṛṣṭvā dhīmatīṃ tāṃ samāgatāṃ |
taṃ suputraṃ suputrīṃ ca paśyantī samupācaran || 422 || {72}
[Analyze grammar]

tatra tāṃ jananīṃ dṛṣṭvā dhīmatī sātmajānvitā |
sahasā samupāgatya natvāpṛchatsukauśalaṃ || 423 || {73}
[Analyze grammar]

jananī sāpi tāṃ putrīṃ putraputrīsamanvitāṃ |
dhīmatīṃ sahasāliṃgya papracha kauśalaṃ mudā || 424 || {74}
[Analyze grammar]

tataḥ sā dhīmatī putrī putraputrīsamanvitā |
mātrā sahābhigachaṃtī piturgehamupāsarat || 425 || {75}
[Analyze grammar]

tatra sādhīmatīṃ putrīṃ putraputrīsahāgatāṃ |
dṛṣṭvā sa janako 'pyevaṃ paśyanpratyudyayau mudā || 426 || {76}
[Analyze grammar]

janakaṃ taṃ samālokya dhīmatī sātmajānvitā |
saṃsmitā samupāsṛtya natvāpṛchatsukauśalaṃ || 427 || {77}
[Analyze grammar]

pitāpi sa samālokya dhīmatīṃ tāṃ śubhāṃśikāṃ |
putraputryau ca saṃbhāṣya papracha kauśalaṃ mudā || 428 || {78}
[Analyze grammar]

pitā sa jananī sāpi dhīmatīṃ tāṃ subhāvinīṃ |
pautraṃ pautrīṃ ca saṃdhṛtvā svagṛhe jagmaturmudā || 429 || {79}
[Analyze grammar]

tatra sā jananī tasyāḥ pautryāḥ pautrasya cādarāt |
pādānprakṣālayitvāśu svakamānayat || 430 || {80}
[Analyze grammar]

tadāsanaṃ samāstīrya tāṃ putrīṃ svayamādarāt |
pautraṃ pautrīṃ ca tān sarvān saṃdhṛtvā saṃnyaveśayat || 431 || {81}
[Analyze grammar]

tatrāsane samāśritya pārśvayorvāmadakṣayoḥ |
putrīṃ putramupasthāpya tasthau sā dhīmatī smitā || 432 || {82}
[Analyze grammar]

tāmāgatāṃ samākarṇya sarve 'pi jātayo mudā |
sahasā draṣṭumāgatya sā daraṃ samupāyayuḥ || 433 || {83}
[Analyze grammar]

tathā te vāṃdhavāḥ sarve suhṛtminrajanā api |
tāṃ tathā svagṛhāyātāṃ kuśalaṃ praṣṭumāyayuḥ || 434 || {84}
[Analyze grammar]

tathā tāśca bhaginyo 'pi tāsāṃ sarve 'pi cātmajāḥ |
tāṃ dhīmatīṃ tathāyātāṃ śrutvā draṣṭu samā yayuḥ || 435 || {85}
[Analyze grammar]

evamanye 'pi lokāśca dhīmatīṃ tāṃ subhūṣaṇāṃ |
svamāturgṛhamāyātāṃ śrutvā draṣṭumupāyayuḥ || 436 || {86}
[Analyze grammar]

tatretaṃ dhīmatīṃ kāṃtāṃ suvastrabhūṣaṇāvṛtāṃ |
te sajñātyādayaḥ sarve dṛṣṭvā vismayamāyayuḥ || 437 || {87}
[Analyze grammar]

tato 'nujā bhaginyādi jñātivaṃdhusuhṛjjanāḥ |
sarve tāṃ sādaraṃ natvā paprachuḥ kuśalaṃ mudā || 438 || {88}
[Analyze grammar]

tathā sā dhīmatī cāpi jñātivaṃdhusuhṛjjanān |
vandanīyānstānnatvāpṛchatsukauśalaṃ || 439 || {89}
[Analyze grammar]

tataḥ sā jananī tasyai dhīmatyai sādarānmudā |
varṇagaṃdharasopetaṃ bhojanaṃ samupāharat || 440 || {90}
[Analyze grammar]

tathā sautāya sautāyai bhojanaṃ surasānvitaṃ |
sādaramupaḍhokitvā pura evamabhāṣata || 441 || {91}
[Analyze grammar]

gṛhṇāṇa surasaṃ bhogyaṃ bhukṣva hṛddhīmati priye |
yo sauta saute ca saudārdda procyutaṃ yadabhīpsitaṃ || 442 || {92}
[Analyze grammar]

janako vitathya sarvo bhaginyo bhrātaro 'pi ca |
bhātṛjāyāṃ sukhāścāpi tasyāścakruḥ samādaraṃ || 443 || {93}
[Analyze grammar]

tathādarāṃ kṛtaṃ sarve śrutvā sā dhīmatī tadā |
pūrvavṛttimanusmṛtvā manasaivaṃ vyaciṃtayat || 444 || {94}
[Analyze grammar]

naivāhaṃ mānitā hyebhirnāyaṃ putro 'pi mānitaḥ |
na ca yaṃ mānitā putri dhanamevātra manyate || 445 || {95}
[Analyze grammar]

yadā na me gṛhe saṃpaddaridro 'haṃ ca duḥkhinī |
tademe sarva ete 'pi nāpi 'paśyanmukhaṃ mama || 446 || {96}
[Analyze grammar]

idānīṃ me gṛhe saṃpajjātā tatsukhānvitāṃ |
evaṃ mate 'pi sarve māṃ mānayaṃti samādarāt || 447 || {97}
[Analyze grammar]

yadahaṃ mānitā naiva dhanamevābhimānyate |
tad yasya taiḥ kriyate mānyaṃ sa bhuṃjyādidamādaraṃ || 448 || {98}
[Analyze grammar]

iti sā manasā dhyātvā sarvāṇi bhūṣaṇānyapi |
svāni putrasya putryāśca saṃnirīkṣya samādade || 449 || {99}
[Analyze grammar]

tataḥ sā dhīmatī kāṃśasthālyāṃ sarvāṇi tānyapi |
bhūṣaṇāni prasāryaivaṃ sādaraṃ pratyabhāṣata || 450 || {100}
[Analyze grammar]

bho bho bhavanti sarvāṇi bhūṣaṇāni priyāṇi me |
idaṃ saurasikaṃ bhojyaṃ prāśnuta svechayā sukhaṃ || 451 || {1}
[Analyze grammar]

saṃsāre mānanīyaṃ hi dhanameva sadādarāt |
dhanānurūpeṇa yal loke mānyate niṃdyate naraḥ || 452 || {2}
[Analyze grammar]

dhanavānpuruṣo loke nīco 'pi mānyate 'guṇaḥ |
nirdhanā guṇavāṃścāpi sujāto 'pi na mānyate || 453 || {3}
[Analyze grammar]

dhanānurūpeṇa sarvatra vicāramānyabhojanaṃ |
dhanaprasaṃgato mūrkho nīco 'pi dhanyato bhavet || 454 || {4}
[Analyze grammar]

yāvatsaṃpadgṛhe tāval loke samādrito naraḥ |
yadā saṃpadvihīne tu tadā sa bhūtavaccaret || 455 || {5}
[Analyze grammar]

iti sābhilapantyeva sarvāṇi bhūṣaṇānyapi |
tāni punaḥ samādāya yathā sthānaṃ nyayojayat || 456 || {6}
[Analyze grammar]

tatastadbhojanaṃ kiṃcidbhaktvā sā svātmajānvitā |
natvaiva pitarau bhartturgṛhe yayau prasāditā || 457 || {7}
[Analyze grammar]

tatra sā dhīmatī bhartturviṣṇudāsasya pādayoḥ |
natvā sarvapravṛttāṃtaṃ nyavedayatpuraḥ sthitā || 458 || {8}
[Analyze grammar]

etadbhāryāsamākhyātaṃ śrutvā sa brāhmaṇaḥ patiḥ |
muditastāṃ sukalyāṇīṃ bhāryaṃ dṛṣṭvaivamabravīt || 459 || {9}
[Analyze grammar]

dhanyo 'si tvaṃ sukalyāṇī yatte samupādeśataḥ |
śrīdevīvratamādhāya samāpnomi susaṃpadaṃ || 460 || {10}
[Analyze grammar]

priye tvāmatra tadratnasaṃbhavakulasaṃbhavāṃ |
śrīvasudhāmahādevīsamāṃ manye 'hamātmanā || 461 || {11}
[Analyze grammar]

ityuktvā brāhmaṇo bharttā viṣṇudāsaḥ kṛtāṃjaliḥ |
dhīmatīṃ taṃ sukalyāṇīṃ natvaivaṃ punarabravīt || 462 || {12}
[Analyze grammar]

priye tava prasādena sāphalyaṃ janma me 'dhunā |
yacchrīvasuṃdharādevyā upāsako vratī bhave || 463 || {13}
[Analyze grammar]

tanmayā prakṛtaṃ pāpaṃ tatsarvaṃ kṣīyate 'dhunā |
saṃpattiḥ saṃprajātā ca naiva kṣīṇā bhave dhi naḥ || 464 || {14}
[Analyze grammar]

tathā vayaṃ sadāpyasyāḥ śrīdevyāḥ śaraṇaṃ gatāḥ |
yathāvidhi vrataṃ dhṛtvā caremahi śubhe 'dhunā || 465 || {15}
[Analyze grammar]

triratnabhajanaṃ kṛtvā datvārthibhyo yathepsitaṃ |
yāvajjīvaṃ śubhaṃ kṛtvā bhuktvā saukhyaṃ caremahi || 466 || {16}
[Analyze grammar]

etatpuṇyavipākena sarvadā sadgatīṃ gatāḥ |
kramātsaṃbodhimāsādya buddhapadaṃ labhemahi || 467 || {17}
[Analyze grammar]

iti bhartroditaṃ śrutvā dhīmatī sānumoditā |
tathā sadā vasuṃdhārāvrataṃ dhṛtvā śubhe 'carat || 468 || {18}
[Analyze grammar]

tataḥ sā dhīmatī tasyāḥ śāṃtamateḥ purogatā |
sarvametatpravṛttāṃtaṃ nivedyaivamabhāṣata || 469 || {19}
[Analyze grammar]

priye sakhi mahābhāge bhavatkṛpāprasādataḥ |
pāpaṃ me kṣīyate sarvaṃ tajjanma saphalaṃ bhave || 470 || {20}
[Analyze grammar]

saṃpattiḥ saṃprajātā me naiva kṣīṇā bhavedapi |
tad yāvajjīvitaṃ devyāḥ śaraṇastho bhajāni hi || 471 || {21}
[Analyze grammar]

tvameva śāstā na cānyā hi saddharmopadeśinī |
tanme puṇyānubhāvena saṃbuddhapadamāpnuhi || 472 || {22}
[Analyze grammar]

ityudite tamāśrutvā śāṃtamatiśca sā mudā |
dhīmatīṃ tāṃ samālokya punarevamabhāṣāta || 473 || {23}
[Analyze grammar]

bhadre dhīmati saṃbuddhaśaraṇasthā sadādarāt |
śrīdevyāvratamādhāya śubhe cara samāhitā || 474 || {24}
[Analyze grammar]

etatpuṇyavipākena sarvadā sadgatīṃ gatā |
kramātsaṃbodhimāsādya saṃbuddhapadamāpnuyāḥ || 475 || {25}
[Analyze grammar]

iti matvātra saṃsāre śubhaṃ dharmārthasādhanaṃ |
dharmo lokahitārthāya tal lokārthe dharmamācareḥ || 476 || {26}
[Analyze grammar]

iti tayoditaṃ śrutvā dhīmatī sā prabodhitā |
tatheti pratinaṃditvā muditā svagṛhe yayau || 477 || {27}
[Analyze grammar]

tataḥ prabhṛti sā sādhvī dhīmatī sarvadā gṛhe |
śrīdevyā bhajanaṃ kṛtvā datvā dānaṃ śubhe 'carat || 478 || {28}
[Analyze grammar]

tathā tasyā gṛhe saṃpaddine dine pravarddhitā |
sarvasatvopabhogyārthaṃ babhūva dharmasādhinī || 479 || {29}
[Analyze grammar]

tathā sā dhīmatī dṛṣṭvā sarvasaṃpatpravarddhitāṃ |
mudā lokahitaṃ kṛtvā pracacāra śubhe sadā || 480 || {30}
[Analyze grammar]

iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate |
tathā tvamapi rājendra vasudhārāvrataṃ cara || 481 || {31}
[Analyze grammar]

prajāścāpi mahārāja bodhayitvā prayatnataḥ |
śrīdevyāḥ śaraṇe sthāpya vrataṃ cāraya sarvadā || 482 || {32}
[Analyze grammar]

tathā te sarvadā kṣemaṃ sarvatrāpi bhaveddhruvaṃ |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 483 || {33}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ |
tathetyabhyanumoditvā prābhyanandatsapārṣadaḥ || 484 || {34}
[Analyze grammar]

dhīmatyā ye 'vadānaṃ śubhaphaladamidaṃ suprasannāḥ śṛṇvanti |
śrāvayanti pramuditamanasā bodhicaryānurāgāḥ |
sarve te bodhisatvāḥ sakalaguṇadharāḥ sarvasaṃpatsamṛddhāḥ |
śrīmanto lokaśreṣṭhā jinanilayagatāḥ saṃvasaṃti sukhāḍhyāḥ || 485 || {35}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Dhīmatī-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: