Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 38 - Vasundhara-avadāna

athāśoko maharājaḥ kṛtāñjalipuṭo mudā |
upaguptaṃ yatiṃ natvā punarevamabhāṣata || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi vasudhārāvrataṃ kadā |
kena kuha kathaṃ martyaloke pracāritaṃ purā || 2 || {2}
[Analyze grammar]

tadatra no bhavāñcchāstaryathā pravarttitaṃ purā |
tathā sarvaṃ samākhyātuṃ vistareṇa samarhati || 3 || {3}
[Analyze grammar]

iti saṃprārthitaṃ rājñā śrutvā so 'rhanmahāmatiḥ |
aśokaṃ taṃ mahīpālaṃ samālokyaivamabravīt || 4 || {4}
[Analyze grammar]

śṛṇu rājanyathākhyātaṃ guruṇā me srutaṃ mayā |
tathāhaṃ te pravakṣyāmi vasudhārāvratodbhavaṃ || 5 || {5}
[Analyze grammar]

tadyathā bhagavānbuddhaḥ śākyamunistathāgataḥ |
sarvajño 'rhaṃ jagacchāstā dharmarājo vināyakaḥ || 6 || {6}
[Analyze grammar]

sa ekasamaye tatra kauśānvyā upakaṇṭhike |
vihāre ghoṣirārāme vijahāra sasāṃghikaḥ || 7 || {7}
[Analyze grammar]

tadā śakrādayo devā brahmādi brāhmaṇā api |
daityendrā lokapālāśca saddharmaśravaṇotsukāḥ || 8 || {8}
[Analyze grammar]

rākṣasā garuḍā nāgā yakṣagaṃdharvakinnarāḥ |
siddhā vidyādharāścāpi tathā cāpyapsarogaṇāḥ || 9 || {9}
[Analyze grammar]

yogino yatayastīrthā ṛṣayo brahmacāriṇaḥ |
rājāno rājaputrāśca vaiśyāśca maṃtriṇo janāḥ || 10 || {10}
[Analyze grammar]

amātyāḥ sainikāścāpi gṛhasthāśca mahājanāḥ |
vaṇijaḥ sārthavāhāśca śilpinaḥ paurikā api || 11 || {11}
[Analyze grammar]

grāmyā jānapadāścāpi tathānyadeśavāsinaḥ |
evamanye 'pi lokāśca saddharmāmṛtavāṃchinaḥ || 12 || {12}
[Analyze grammar]

sarve te tatra kauśāṃvyā ghoṣilārāma āgatāḥ |
sabhāsanasamāsīnaṃ prādrākṣustaṃ munīśvaraṃ || 13 || {13}
[Analyze grammar]

dṛṣṭvā te muditāḥ sarve praṇatvā samupāsṛtāḥ |
yathākramaṃ samabhyarcya kṛtvā tritvaḥ pradakṣiṇaṃ || 14 || {14}
[Analyze grammar]

tatsaddharmāmṛtaṃ pātumupatasthuḥ samāhitāḥ || 15 || {15}
[Analyze grammar]

tatra te tatsabhāsīnā bhikṣavaḥ śrāvakā api |
bhikṣuṇyaścailakāścaivamupāsakā upāsikāḥ || 16 || {16}
[Analyze grammar]

bodhisatvā mahāsatvāḥ saṃbodhivratacāriṇaḥ |
vasuṃdharāvratotpattiṃ śrotuṃ sarve samīchire || 17 || {17}
[Analyze grammar]

tatrānaṃdaḥ parijñāya teṣāṃ manaḥsamīhitaṃ |
sāṃjaliḥ purataḥ sthitvā natvaivaṃ prārthayanmuniṃ || 18 || {18}
[Analyze grammar]

bhagavan sarvavicchāstānime sarve sabhājanāḥ |
vasulakṣmīvratotpattiṃ śrotumichanti āsṛtāḥ || 19 || {19}
[Analyze grammar]

tadbhavāṃstrijagacchāstā sarvasatvābhibodhane |
vasulakṣmīvratotpattiṃ samupādeṣṭumarhati || 20 || {20}
[Analyze grammar]

ityānaṃdena bhadreṇa prārthite sa munīśvaraḥ |
tān sabhāsaṃsthitān sarvān samālokyaivamādiśat || 21 || {21}
[Analyze grammar]

śṛṇvānanda pravakṣyāmi munīndreṇa yathoditaṃ |
vajradharābdhigambhīranirghoṣeṇa śrutaṃ mayā || 22 || {22}
[Analyze grammar]

tadyathābhūtpurā rājā sūryodayābhidho nṛpaḥ |
śrīpure nagare ramye cakravarttī nṛpādhipaḥ || 23 || {23}
[Analyze grammar]

daśākuśalasaṃraktaḥ pramadājanavaśyagaḥ |
tadā tatra narāḥ sarve 'pyasanmitropadeśataḥ |
daśākusalamūleṣu karmasu saṃpracerire || 24 || {24}
[Analyze grammar]

tadā tatpāpadoṣeṇa mahetayaḥ pravarttitāḥ |
tadītisamupākrāntā saṃkṣobhitābhavanmahī || 25 || {25}
[Analyze grammar]

tataḥ sarvatra deśeṣu durbhikṣamabhavadbhuvi |
tadā te manujāḥ sarve daridrā abhavan kramāt || 26 || {26}
[Analyze grammar]

tataste nirdhanāḥ sarve kṣutpipāsāhatāturāḥ |
lobhitā nirdayāḥ krūrāḥ praduṣṭā duritāratāḥ |
svakuladharmamaryādaṃ vilaṃghyāpyaśubhe 'caran || 27 || {27}
[Analyze grammar]

tataḥ sarve 'pi te lokā andhā iva kumārgagāḥ |
asatsaṃgānusaṃraktāḥ pracerurnarakāmukhāḥ || 28 || {28}
[Analyze grammar]

tadā tatpāpasaṃghṛṣṭaduḥkhāgniparitāpitā |
śoṣitevābhavadbhūmī nirguṇā nīrasā kharā || 29 || {29}
[Analyze grammar]

tadā sarve 'pi satvāśca kṣuttṛṣṇāgnyahidāhitāḥ |
nirāśā mṛtyumichanto niṣeduḥ parimohitāḥ || 30 || {30}
[Analyze grammar]

tadaikasmindine tatra tuṣitabhuvane sthitāḥ |
śrīdevīpramukhā devyo vasundharyāḥ sahāyikāḥ || 31 || {31}
[Analyze grammar]

sarvāstā militā martyaloke gaṃtuṃ samipsavaḥ |
kimidānīṃ manuṣyāṇāmavastheti samīkṣire || 32 || {32}
[Analyze grammar]

tatastānmanujān sarvāndaridrānpāpacāriṇaḥ |
dṛṣṭvā tāḥ sakalā devyā dayārttā evamabruvan || 33 || {33}
[Analyze grammar]

aho duḥkhaṃ manuṣyāṇāṃ yatpāpe niratā narāḥ |
daridrā nirdayāḥ krūrā bhavanti narakāmukhāḥ || 34 || {34}
[Analyze grammar]

tattatra martyaloke 'pi daridryaduḥkhaśāntaye |
yatnācchrīvasudhārāyā vrataṃ cārayemahi || 35 || {35}
[Analyze grammar]

tataste manujāḥ sarve śrutvā dṛṣṭvānumoditāḥ |
śrīdevyāḥ śaraṇaṃ gatvā careyurvratamādarāt || 36 || {36}
[Analyze grammar]

tadā tatpuṇyasaṃpūtāḥ sarve te mānavā api |
śrīmantaḥ sukhino bhadre careyuḥ sarvadādarāt || 37 || {37}
[Analyze grammar]

tataste manujāḥ sarve daśakuśalasaṃratāḥ |
parasparahitaṃ kṛtvā careyurbodhisaṃvaraṃ || 38 || {38}
[Analyze grammar]

tataste bhadritātmānaḥ sarvasatvahitodyatāḥ |
bodhisatvā mahāsatvā bhaveyurbodhicāriṇaḥ || 39 || {39}
[Analyze grammar]

tataste sadguṇādhānāstriratnabhajanāratāḥ |
kramātsaṃbodhimāsādya saṃbuddhapadamāpnuyuḥ || 40 || {40}
[Analyze grammar]

iti hetorvayaṃ sarvāḥ śrīdevyāḥ purato gatāḥ |
etatsarvapravṛttāṃtaṃ vijñāpayema sāṃprataṃ || 41 || {41}
[Analyze grammar]

ityevaṃ saṃmataṃ kṛtvā sarvā devyo 'pi tāstataḥ |
śrīvasudhāmahādevyā ālaye samupācaran || 42 || {42}
[Analyze grammar]

tatra tāḥ sakalā devyaḥ sāṃjalaya upāsṛtāḥ |
tāṃ śrīvasuṃdharāṃ devīṃ praṇatvaivaṃ nyavedayan || 43 || {43}
[Analyze grammar]

bhagavati mahādevi vijānīyādbhavaṃtyapi |
yanmanuṣyā daridrāste bhavanti pāpacāriṇaḥ || 44 || {44}
[Analyze grammar]

tadbhavatī prayatnena manujānstān suduḥkhitān |
kṛpayā sahasālokya sarvānnuddharttumarhati || 45 || {45}
[Analyze grammar]

iti saṃprārthite tābhirdevībhiḥ sā vasundharā |
tā devī sakalā dṛṣṭvā prasannāsyaivamabravīt || 46 || {46}
[Analyze grammar]

aho duḥkhaṃ manuṣyāṇāṃ yatra śāstā na sadguruḥ |
tena te 'kuśalācārāḥ sarve narā daridratāḥ || 47 || {47}
[Analyze grammar]

pāpābhissaṃratā duṣṭā kṣuttṛṣṇāgnyabhidāhitāḥ |
durbhagā nirdayāḥ krūrāḥ pateyurnarake dhruvaṃ || 48 || {48}
[Analyze grammar]

iti hetorahaṃ tesāṃ martyānāṃ duḥkhaśāṃtaye |
saṃvare tānnupasthāpya bodhau niyojayemahi || 49 || {49}
[Analyze grammar]

iti niścitya sā devī vasulakṣmī kṛpārditā |
tatra samādhimādhāya trimurttiṃ sā samādadhau || 50 || {50}
[Analyze grammar]

tadyathaikā vasuṃdharyā mahālakṣmī dvitīyakā |
tṛtīyikā kumāryāśca trimūrttiriti sā dadhe || 51 || {51}
[Analyze grammar]

tataḥ sā śrīmahādevī gaṃtuṃ martyālaye svayaṃ |
naṃdīmukhāśvaghoṣau dvau samāmaṃtryaivamādiśat || 52 || {52}
[Analyze grammar]

naṃdīmukhāśvaghoṣau yanmayā saṃprārthitaṃ yathā |
tathā tanme mahatkāryaṃ harttumarhatha sarvathā || 53 || {53}
[Analyze grammar]

ityādiṣṭaṃ tayā devyā niśamya tau kṛtāṃjaliḥ |
nandimukhāśvaghoṣau tāṃ devīṃ natvaivamūcatuḥ || 54 || {54}
[Analyze grammar]

devi kiṃ te mahatkāryaṃ tadā jñāpayatu dhruvaṃ |
yathādiṣṭaṃ bhavatyāśu kariṣyāvastathā khalu || 55 || {55}
[Analyze grammar]

iti tābhyāṃ samākhyātaṃ śrutvā sā śrīvasuṃdharā |
mahādevī prasannāsyā tau dṛṣṭvaivamabhāṣata || 56 || {56}
[Analyze grammar]

śṛṇuta bhadramukhau yanme kāryaṃ vāṃ tanmayocyate |
tathā yuvāṃ samādhāya karttumarhatha sāṃprataṃ || 57 || {57}
[Analyze grammar]

yannarā bhūtale sarve daridrā atiduḥkhitā |
pāpābhiniratā duṣṭā bhavanti narakāmukhāḥ || 58 || {58}
[Analyze grammar]

tattān sarvān samuddharttumichāmi sarvathā 'dhunā |
tridhā mūrttimahaṃ dhṛtvā gacheyaṃ tanmahītale || 59 || {59}
[Analyze grammar]

tayo rājā mahīpālaḥ sarvalokādhipaḥ prabhuḥ |
taṃ evaṃ prathamaṃ dharme vinīya yojayemahi || 60 || {60}
[Analyze grammar]

yatra rājā svayaṃ dharme sthitvā caretsamāhitaḥ |
tatra sarve 'nugā rājño dharme careyurādarāt || 61 || {61}
[Analyze grammar]

yatrābhinirato rājā carate 'pyaśubhe śubhe |
tatra sarve 'pi lokāste pracareyurhi sādaraṃ || 62 || {62}
[Analyze grammar]

ityādau nṛpati dharme yojanīyaḥ prayatnataḥ |
tataḥ sa nṛpatiḥ sārvāl lokāndharme niyojayet || 63 || {63}
[Analyze grammar]

tataḥ sarve 'pi lokāste daśākuśalavaimukhāḥ |
saddharme hi ratā bhadre pracareyuḥ samāhitāḥ || 64 || {64}
[Analyze grammar]

tataḥ sarve 'pi te lokāḥ parasparahitonmukhāḥ |
triratnabhajanaṃ kṛtvā careyuḥ saṃvare sadā || 65 || {65}
[Analyze grammar]

tataste sarvadā śreyaḥ kṛtvā yāyuḥ sukhāvatīṃ |
tatrāpi saṃvaraṃ dhṛtvā pracareyuḥ sukhānvitāḥ || 66 || {66}
[Analyze grammar]

tataḥ kramātsamādhāya sarvapāramitāsvapi |
carantaḥ sarvasatvānāṃ hitaṃ kuryuḥ sadādarāt || 67 || {67}
[Analyze grammar]

tataste bodhisatvāḥ syuḥ saddharmaguṇaratninaḥ |
śuddhātmāno mahāsatvā bhaviṣyanti jinātmajāḥ || 68 || {68}
[Analyze grammar]

tataḥ sarve 'pi te dhīrāḥ pariśuddha trimaṇḍalāḥ |
triyānabodhimāsādya saṃbuddhapadamāpnuyuḥ || 69 || {69}
[Analyze grammar]

iti hetorahaṃ teṣāṃ satvānāṃ vinayārthataḥ |
trimūrttirūpamādhāya gachāmi bhūtale 'dhunā || 70 || {70}
[Analyze grammar]

tad yuvāṃ me vaco dhṛtvā gantumarhatha bhūtale |
tatra gatvā prayatnena sarvathāhara taṃ nṛpaṃ || 71 || {71}
[Analyze grammar]

tato 'haṃ taṃ vaśīkṛtya bodhayitvā prayatnataḥ |
saddharmacāriṇaṃ kṛtvā cārayiṣyāmi me vrataṃ || 72 || {72}
[Analyze grammar]

iti tayā mahādevyā samādiṣṭaṃ niśamya tau |
nandimukhāśvaghoṣau tāṃ devīṃ natvaivamūcatuḥ || 73 || {73}
[Analyze grammar]

bhadre devi tavādeśaṃ dhṛtvāvāṃ śirasā tathā |
gatvā nṛpaṃ samāhṛtya prāṇayiṣyāvahe puraḥ || 74 || {74}
[Analyze grammar]

ityuktvā tau prasannāsyau kṛtāṃjalipuṭo mudā |
pādau devyāḥ praṇatvaivaṃ prajagmatustato bhuvi || 75 || {75}
[Analyze grammar]

trimūrttirūpamādhāya vasulakṣmīrapi svayaṃ |
śrīdevyādisakhīyuktā gaṃgātīramupāgatāḥ || 76 || {76}
[Analyze grammar]

tatra tau bhūtale gatvā prāpaśyataṃ samaṃtataḥ |
ramaṇīyaṃ mahodyāne puṣkariṇīpraśobhitaṃ || 77 || {77}
[Analyze grammar]

dṛṣṭvā tāv ubhau tatra kṣaṇaṃ viśramya saṃsthitau |
tato mithasamāsīnau dṛṣṭvaivaṃ samabhāṣatāṃ || 78 || {78}
[Analyze grammar]

aho ramyaṃ mahīlokaṃ taḍāgodyānamaṇḍitaṃ |
tatkathamiha rājānamapaharttuṃ carevahi || 79 || {79}
[Analyze grammar]

tatra nandīmukhaḥ prāha divyastrīsuṃdaraṃ vapuḥ |
dhṛtvāvāṃ surasaṃgītaṃ gāyantau prācarevahi || 80 || {80}
[Analyze grammar]

nūnaṃ sa nṛpatī rājā dṛṣṭvā nau divyasuṃdaraṃ |
vapuḥ kāmāgnisaṃtaptaḥ samāharttumupācaret || 81 || {81}
[Analyze grammar]

tadāvāṃ sahasāhṛtya nṛpatiṃ taṃ prayatnataḥ |
mohayitvā vaśīkṛtya devyā upānayevahi || 82 || {82}
[Analyze grammar]

iti saṃbhāṣaṇaṃ kṛtvā vidhāya ca susaṃmataṃ |
nandimukhāśvaghoṣau tau strīrūpaṃ dadhatustathā || 83 || {83}
[Analyze grammar]

tataste divyarāmāṃśe manābhirāmaniḥsvanaiḥ |
gāyaṃtyau surasaṃgītaṃ durgāsthane niṣedatuḥ || 84 || {84}
[Analyze grammar]

tayostatsurasaṃgītaṃ śrutvā tatpuravāsinaḥ |
janāḥ kautūhalākrāntacittā draṣṭumupāsaran || 85 || {85}
[Analyze grammar]

dṛṣṭvā te divyarūpāṃśe sarve te vismayānvitāḥ |
devakanye ime nūnamiti proktvā samīkṣire || 86 || {86}
[Analyze grammar]

divyāṃśe te samālokya sarve te vismayoddhatāḥ |
aho citramiti proktvā pratyāyayuścirātpuraṃ || 87 || {87}
[Analyze grammar]

tatra te surakanyāṃśe naikasthāne niṣedatuḥ |
pratidinaṃ caturddikṣu pragāyaṃtyau praceratuḥ || 88 || {88}
[Analyze grammar]

tathā te caritaṃ dṛṣṭvā sarve te paurikā api |
atyadbhutasamākrāṃtacittā ceruḥ praśaṃkitāḥ || 89 || {89}
[Analyze grammar]

tataste paurikā lokāḥ sādbhutaśaṃkitāśayāḥ |
nṛpateḥ purato gatvā praṇatvaivaṃ nyavedayet || 90 || {90}
[Analyze grammar]

jaya deva mahārāja vijānīyā bhavānnapi |
tathāpyatra mahaccitraṃ vijñaptuṃ vayamāgatāḥ || 91 || {91}
[Analyze grammar]

tadatra surarāmāṃśe ubhe striyau sulakṣaṇau |
gāyantyau surasaṃgītaṃ durgāsthāne samāśrite || 92 || {92}
[Analyze grammar]

pratidinaṃ caturdikṣu tathā te devakanyake |
gāyaṃtyo surasaṃgītaṃ bhramitvā carato mudā || 93 || {93}
[Analyze grammar]

tannimittaṃ kathaṃ rājaṃ cchubhaṃ vā syādathāśubhaṃ |
iti praṣṭuṃ samāyāmo vayaṃ sarve 'pi nānyathā || 94 || {94}
[Analyze grammar]

iti taiḥ paurikaiḥ sarvairniveditaṃ niśamya saḥ |
mahīpatiḥ kṣaṇaṃ dhyātvā tato dṛṣṭvaivamabravīt || 95 || {95}
[Analyze grammar]

strībhirālāpitaṃ gītaṃ śubhāya na bhavetkvacit |
ityuktvā sa viṣaṇṇātmā manasaivaṃ vyacintayat || 96 || {96}
[Analyze grammar]

kṣemaṃ neme bhavennūnaṃ yatte striyau na mānave |
strīrūpā vahinirmāya preṣite kena māyayā || 97 || {97}
[Analyze grammar]

tadatra kiṃ bhavennūnaṃ tannimittaṃ śubhaṃ na hi |
kimupāyaṃ kariṣyāmi na manye ko hitaṃ diśet || 98 || {98}
[Analyze grammar]

iti ciṃttā viṣaṇṇātmā nṛpatiḥ sa viniśvasan |
śokālaye samāsīno vahi naivācaretkvacit || 99 || {99}
[Analyze grammar]

tathā sthitaṃ narendraṃ taṃ matvā vahiranirgataṃ |
nandīmukho 'svaghoṣaṃ taṃ samālokyaivamabravīt || 100 || {100}
[Analyze grammar]

aśvaghoṣa narendro 'sau tathāpi na vahiścaret |
tadatra kiṃ kariṣyāvo yannṛpo na vahiścaret || 101 || {1}
[Analyze grammar]

iti tenoditaṃ śrutva so 'śvaghoṣo vicintayan |
taṃ nandimukhamālokya bodhayannevamabravīt || 102 || {2}
[Analyze grammar]

śṛṇu naṃdimukhopāyaṃ yena nṛpaḥ sa nicaret |
tadahaṃ saṃpravakṣyāmi tannṛpāharaṇaṃ prati || 103 || {3}
[Analyze grammar]

yattatra nṛpatergehe māyāgninābhidhakṣyate |
tadā sa nṛpatistrastaḥ kopito niḥsaredvahi || 104 || {4}
[Analyze grammar]

tadā taṃ nṛpatiṃ dūrātsamāhṛtya prayatnataḥ |
sahasā purato devyā upaneṣyāvahe drutaṃ || 105 || {5}
[Analyze grammar]

iti tenoditaṃ śrutvā nandīmukhaḥ sa bodhitaḥ |
tathā hīti pratiśrutya tathā kartuṃ samaichata || 106 || {6}
[Analyze grammar]

tatastau saṃmataṃ kṛtvā tato 'pyantarhitau drutaṃ |
gatvā māyāgninā tābhyāṃ pradāhitaṃ nṛpālayaṃ || 107 || {7}
[Analyze grammar]

taddṛṣṭvā nṛpatistrastaḥ sahasā niścaranstataḥ |
upāyaistajjvaladvahniṃ śamayāmāsa satvaraṃ || 108 || {8}
[Analyze grammar]

tataḥ sa bhūpatī rājā taccintāparikheṭitaḥ |
śokāgare viṣaṇṇātmā sthitaścaiva vyacintayat || 109 || {9}
[Analyze grammar]

aho sadyaphalaṃ hyetad yatstrīgītanimittajaṃ |
tadatra kiṃ kariṣyāmi yenaitacchāmyate 'śubhaṃ || 110 || {10}
[Analyze grammar]

bhūyo 'pyatra bhavedanyanmahotpātamamaṃgalaṃ |
kathamatra pratīkāraṃ kariṣyāmi na manyate || 111 || {11}
[Analyze grammar]

iti ciṃtāviṣaṇṇātmā nṛpatiḥ sa vimohitaḥ |
śokāgāre samāsīno naiva vahirviniryayau || 112 || {12}
[Analyze grammar]

tathāpi svālayāsīnaṃ dṛṣṭvā vahirayāyinaṃ |
nandīmukhāśvaghoṣau tau punarevaṃ samūcatuḥ || 113 || {13}
[Analyze grammar]

tathāpi sa nṛpo rājā naiva vahirviniḥsaret |
tadatra kiṃ kariṣyāvo yenāśu niścarennṛpaḥ || 114 || {14}
[Analyze grammar]

tataścāpi samālokya so 'śvaghoṣo vicintayan |
naṃdīmukhaṃ sahāyaṃ taṃ samāmaṃtryaivamabravīt || 115 || {15}
[Analyze grammar]

bho sakhe sa mahārājastathāpi nātra niścaret |
tadatra kiṃ vilambena yatnena taṃ harevahi || 116 || {16}
[Analyze grammar]

varāharūpamādhāya tasyodyāne manorame |
sarvatrotpātanaṃ kastuṃ pracārevo 'dhunā drutaṃ || 117 || {17}
[Analyze grammar]

iti tenoditaṃ śrutvā naṃdīmukhastatheti sā |
pratiśrutya sakhāyaṃ taṃ samālokyaivamabravīt || 118 || {18}
[Analyze grammar]

evamapi kariṣyāvo devīkāryābhisiddhaye |
iti tau saṃmataṃ kṛtvā tatrodyāne prajagmatuḥ || 119 || {19}
[Analyze grammar]

tatra tau samupālokya puṣkariṇīṃ manoramāṃ |
nānāpuṣpasamākīrṇāṃ paśyaṃtau tasthatuściraṃ || 120 || {20}
[Analyze grammar]

tato nandīmukho dṛṣṭvā tamudyānaṃ manoramaṃ |
puskariṇīṃ ca prāmodya gaṃdhāḍhyāmevamabravīt || 121 || {21}
[Analyze grammar]

ahodyānaṃ manoramyaṃ suramyaṃ ca saro varaṃ |
nedaṃ vidhvaṃsanīyaṃ hi kathaṃ vidhvaṃsayevahi || 122 || {21!}
[Analyze grammar]

iti tenoditaṃ śrutvā so 'śvaghoṣo viciṃtayan |
udyānaṃ tatsaro dṛṣṭvācirādevamabhāṣata || 123 || {22}
[Analyze grammar]

yathābhilaṣitaṃ devyāḥ sādhayeva tathā drutaṃ |
tannṛpatimapāharttuṃ tadidaṃ dhvaṃsayāvahe || 124 || {23}
[Analyze grammar]

ityuktvā saumataṃ kṛtvā tāv ubhau mahadāśrayaṃ |
varāharūpamāsthāya prajagmatussarastaṭe || 125 || {24}
[Analyze grammar]

raktākṣau hṛṣṭaromāṇau nādāpuritadiṅmukhau |
siṃhaśārdūlasadṛśau damṣṭravibhīṣaṇānanau || 126 || {25}
[Analyze grammar]

tatra tau prasarantau tadudyānaṃ tatsaro 'pi ca |
vindhvaṃsitumupākramya praceratuḥ samaṃtataḥ || 127 || {26}
[Analyze grammar]

tau varāhau samālokya traste udyānapālakaḥ |
sahasā sa vinirgatya tato rājakule yayau || 128 || {27}
[Analyze grammar]

tatra sa samupāsṛtya rājñaḥ pādau kṛtāṃjaliḥ |
natvā trāsavibhinnāsyaḥ pura evaṃ nyavedayat || 129 || {28}
[Analyze grammar]

jaya deva vijānīyā yadudyāne sarovaraṃ |
dvau varāhāv upākramya dhvaṃsituṃ caratā 'dhunā || 130 || {29}
[Analyze grammar]

tadatra sahasā deva sarvasainyajanānnapi |
samupāhūya tau haṃtuṃ preṣayasva drutaṃ vane || 131 || {30}
[Analyze grammar]

iti tenoditaṃ śrutvā sa rājā parikopitaḥ |
sahasā sainyamāhūya svayaṃ tau hantumudyayau || 132 || {31}
[Analyze grammar]

tataḥ sa nṛpatī rājā samaṃtrīsainyapaurikāḥ |
sahasā nādayan vādyānstatrodyāne upācarat || 133 || {32}
[Analyze grammar]

tatra sa nṛpatirdṛṣṭvā samaṃtrisainyapaurikān |
tān sarvān samupāmaṃtrya punarevamupādiśat || 134 || {33}
[Analyze grammar]

bho bhavanto janāḥ sarve sajjīkṛtya samāhitāḥ |
atra dṛṣṭvopatiṣṭhantu parivṛtya samaṃtataḥ || 135 || {34}
[Analyze grammar]

ahaṃ prāgdiśi tiṣṭhāmi yāmye 'mātyāḥ samaṃtriṇaḥ |
paścimādiśi sainānyaḥ paurāstiṣṭhantu cottare || 136 || {35}
[Analyze grammar]

evaṃ sarve 'pyamātyādyāḥ sarvadikṣu samāhitāḥ |
sajjīkṛtyābhitiṣṭhantu parivṛtya samaṃtataḥ || 137 || {36}
[Analyze grammar]

yatra sthāne varāhau tau boddhuṃ naivābhiśaknutha |
yataścāsau parāyetāṃ taddiksthāndaṇḍayeya hi || 138 || {37}
[Analyze grammar]

iti me vacanaṃ śrutvā sarve yūyaṃ samāhitāḥ |
sajjīkṛtya samālokya parivṛtyānutiṣṭhata || 139 || {38}
[Analyze grammar]

iti rājñā samādiṣṭaṃ śrutvā sarve 'pi te janāḥ |
tatheti prativijñapya tathā sthātuṃ pracerire || 140 || {39}
[Analyze grammar]

tathā rājā sthitaḥ prācyāṃ yāmye 'mātyagaṇāstathā |
senānyo paścimāyāṃ ca paurāstasthustathottare || 141 || {40}
[Analyze grammar]

evaṃ te sanṛpā lokāḥ sāmātyasainyapaurikāḥ |
sajjīkṛtya samālokya sarve tasthuḥ samāhitāḥ || 142 || {41}
[Analyze grammar]

evaṃ te sarvato dikṣu nirudhya samavasthitāḥ |
sarvavādyābhinirghoṣaṃ mahārāvairakheṭayan || 143 || {42}
[Analyze grammar]

tatsavādyamahārāvaṃ śrutvā tau tānupasthitān |
samaṃtataḥ samālokya mahāśabdaṃ vyamuṃcatāṃ || 144 || {43}
[Analyze grammar]

tatastau sahasotpātamahāvāte pravarttataiḥ |
kṛtvāndhakāraṇairlokya rājānamadhyadhāvatāṃ || 145 || {44}
[Analyze grammar]

tatra sa nṛpatistābhyāṃ spṛśyamāno vimūrchitaḥ |
saṃtrāsaparibhūyātmā kaṃpito nyapatadbhuvi || 146 || {45}
[Analyze grammar]

tataścirātsamutthāya kutremāviti lokya saḥ |
sahasāśvaṃ samāruhya tadanuprāsaranyayau || 147 || {46}
[Analyze grammar]

tathā te maṃtriṇo 'mātyāḥ sainyalokāśca paurikāḥ |
sarve te 'pyanudhāvantaḥ pradudruvurnṛpānugāḥ || 148 || {47}
[Analyze grammar]

sa nṛpāśvasamārūḍhastadvarāhānugaḥ śaraṃ |
maurvīyuktaiḥ samādhāya vegādvanamupāviśat || 149 || {48}
[Analyze grammar]

tatra tau māyikau tyaktvā vārāhadehamāśu tau |
niviśyāśvaṃ samāhṛtya prerayatāṃ vanāṃtare || 150 || {49}
[Analyze grammar]

tatra so 'śvo mahāvegādvāyunā riva mahājavi |
vilaṃghya nimnagāṃ chailāṃ pradudrāva mahāvane || 151 || {50}
[Analyze grammar]

tataste maṃtriṇo 'mātyāḥ sainānyaḥ sainikāḥ prajāḥ |
nṛpaṃ dūravanāviṣṭaṃ dṛṣṭvā pratyāyayuḥ śramāt || 152 || {51}
[Analyze grammar]

sena eko mahāvīraḥ svāmyamārgānusaṃcaran |
asakteḥ asahastūrṇaṃ kamaṇḍalukarastadā || 153 || {52}
[Analyze grammar]

chāyeva sahago vegādvanāṃtare tathānvagāt || 154 || {53}
[Analyze grammar]

tatrātivegato rājā vāyuhato samāhitaḥ |
aśvavṛkṣatale so 'śvāddhāvatā nyapatadbhuvi || 155 || {54}
[Analyze grammar]

tatra sa mūrchito rājā kṣaṇaṃ tasthāvacetanaḥ |
tataḥ senaḥ prayatnena niḥśvasanrudatiṣṭhata || 156 || {55}
[Analyze grammar]

tataḥ sena samāśvāsya dhṛtvā taṃ nṛpamātmanā |
saha tatrāsane sthāpya vyaśrāmayecchramānvitaṃ || 157 || {56}
[Analyze grammar]

tataḥ sa nṛpa ālokya tamaśvaṃ samupasthitaṃ |
tṛṣārtto niḥśvasan senaṃ muhurdṛṣṭvaivamabravīt || 158 || {57}
[Analyze grammar]

aho sena mahatkaṣṭaṃ jāyate nāvihā 'dhunā |
yatsudūre mahāraṇye majjāvahe sudustare || 159 || {58}
[Analyze grammar]

tadatra kiṃ kariṣyāvo yatsarve nirvṛto janāḥ |
sudūre nirjane 'raṇye ko 'tra mārgaṃ hi nirdiśet || 160 || {59}
[Analyze grammar]

yadatrātitṛṣārtto 'haṃ tāpavātāhatāturaḥ |
śramakleśāgnisaṃdagdho dhairyeṇāpi vimocitaḥ || 161 || {60}
[Analyze grammar]

tadatra sahasā sena mama jīvitarakṣaṇaṃ |
yatastato 'pi vānviṣya śītalāmṛtamānaya || 162 || {61}
[Analyze grammar]

iti rājñoditaṃ śrutvā sa seneḥ sahasotthitaḥ |
svāminaṃ taṃ samāśvāsya paśyannevamabhāṣata || 163 || {62}
[Analyze grammar]

mā viṣīdāta rājendra yatkṣatriyo 'si dhīravān |
tadbhavāndhairyamālambya muhurttaṃ sthātumarhati || 164 || {63}
[Analyze grammar]

yatastato 'pi vānviṣya pāṇīyamamṛtopamaṃ |
sahasā samupānīya dāsyāmi te narādhipa || 165 || {64}
[Analyze grammar]

tad yāvannātra pāṇīyaṃ dhṛtvāgachāmi sarvathā |
tāvaddhairyaṃ samālambya tiṣṭhāśvena saha prabho || 166 || {65}
[Analyze grammar]

iti vijñapya seno 'sau svāminaṃ taṃ narādhipaṃ |
samāśvāsya supāṇīyamanveṣituṃ drutaṃ yayau || 167 || {66}
[Analyze grammar]

tatra sa samupālokya sarvatrāpyabhilokayan |
supāṇīyamanasādya paśyandūratare yayān || 168 || {67}
[Analyze grammar]

tatra suranadīśabdaṃ śrutvā senaḥ sa satvaraḥ |
tacchabdaṃ samanuśrutvā tatrābhyanusaranyayau || 169 || {68}
[Analyze grammar]

tatra tīraṃ samāsādya suranadyāḥ samāditaḥ |
sahasā samupāśritya pānīyaṃ surasaṃ papau || 170 || {69}
[Analyze grammar]

tatra sa parituṣṭātmā samaṃtato vilokayan |
tatpāre śuddhite dvīpe prādrākṣīdapsarogaṇān || 171 || {70}
[Analyze grammar]

tānapsarogaṇāndṛṣṭvā sa seno vismayānvitaḥ |
mudā vilokayanneva tasthau citrārppitā yathā || 172 || {71}
[Analyze grammar]

tatrasthaṃtaṃ samālokya sarvā apsaraso 'pi tāḥ |
kathamatrāgataḥ kastvaṃ prehīti samakandayan || 173 || {72}
[Analyze grammar]

iti tābhiḥ samāhūtaṃ śrutvā sa sena ātmanā |
suranadīṃ vilaṃghyāśu tatprabhāvādupāsarat || 174 || {73}
[Analyze grammar]

tatra sa samupāśritya sarvānstānapsarogaṇān |
sāṃjaliḥ suprasannāsyaḥ praṇatvaivaṃ nyavedayat || 175 || {74}
[Analyze grammar]

mahādevyā vijānīdhvaṃ yattrailokyeṣu viśrutaḥ |
sūryodayo mahārājastasyāhaṃ sevako 'nugaḥ || 176 || {75}
[Analyze grammar]

yannṛpasya varāhābhyāṃ udyānaṃ dhvaṃsitaṃ tataḥ |
tau varāhau nihaṃtuṃ sa nṛpo 'nudhāvati drutaṃ || 177 || {76}
[Analyze grammar]

aśvenāpahṛto rājā sa mayaikena naujjhitaḥ |
atyabhidhāvato 'raṇye patito 'śvādihā 'dhunā || 178 || {77}
[Analyze grammar]

aśokavṛkṣa āśritya gharmavātā hato 'turaḥ |
śramatṛsārditastatra sthito 'mbu pātumichati || 179 || {78}
[Analyze grammar]

tadambu sarvato 'nviṣya kutrāpi labhyate na hi |
nadīśabdamihākarṇya sahasāhamupāsare || 180 || {79}
[Analyze grammar]

atra me bhāgyayogena preṣito 'hamihāgataḥ |
labhāmi darśanaṃ devyo bhavāṃtīnamaho 'dhunā || 181 || {80}
[Analyze grammar]

ityuktvā sena ālokya sāṃjaliḥ purato gataḥ |
tāḥ sarvā apsarā devīnatvaitaṃ samapṛchata || 182 || {81}
[Analyze grammar]

bho devyo bhavantyo 'pi kimarthamiha tiṣṭhatha |
vaktavyaṃ cettadarthaṃ me samupādeṣṭumarhatha || 183 || {82}
[Analyze grammar]

iti saṃprārthitaṃ tena niśamyāyāpsaro 'dhipāḥ |
sā taṃ senaṃ samāmaṃtrya purarevamupādiśat || 184 || {83}
[Analyze grammar]

mānava tvaṃ na jānāsi yadidaṃ vratamuttamaṃ |
śrīvasudhāmahādevyā vayaṃ sarvāścarāmahe || 185 || {84}
[Analyze grammar]

iti devyā tayākhyātaṃ śrutvā senaḥ sa moditaḥ |
tadvrataṃ dharttumichaṃstāṃ devīṃ natvaivamabravīt || 186 || {85}
[Analyze grammar]

prasīda me mahādevi yacchrīdevyā idaṃ vrataṃ |
ahamapi samichāmi dhartuṃ tanme upādiśa || 187 || {86}
[Analyze grammar]

iti tenārthitaṃ śrutvā sā devī paritoṣitā |
taṃ senaṃ sudhiyaṃ dhīraṃ matvaivamabravītpunaḥ || 188 || {87}
[Analyze grammar]

mānava vadi te vāṃchāpyasti śrīvasudhāvrate |
tattāvadiha saṃpaśya samāpyetā 'dhunā vrataṃ || 189 || {88}
[Analyze grammar]

paścātte 'haṃ samākhyāya śrīdevyā vratasādhanaṃ |
vidhiṃ samupadekṣyāmi saṃbuddhena yathoditaṃ || 190 || {89}
[Analyze grammar]

ityuktvā sāpsaro devī sarvāstā apsarogaṇāḥ |
prāhūya tannadītīre vratārambhaṃ tathākarot || 191 || {90}
[Analyze grammar]

tatra tāḥ samupāśritya sarvā devyā yathākramaṃ |
yathāvidhi samārabhya vrataṃ pūrṇaṃ pracakrire || 192 || {91}
[Analyze grammar]

tadvrataṃ samupālokya sa seno 'bhyanumoditaḥ |
aṣṭāṃgapraṇatiṃ kṛtvā sāṃjalirevamabravīt || 193 || {92}
[Analyze grammar]

aho bhāgyena saṃprāptaṃ śridevīvratadarśanaṃ |
tanmetiḥ kṣīyate pāpamātmāri śuddhyate 'dhunā || 194 || {93}
[Analyze grammar]

prasīdata mahādevyaḥ sarvā me kṛpayā dṛśā |
paśyantyo 'nugrahaṃ kṛtvā vrate pradātumarhataṃ || 195 || {94}
[Analyze grammar]

sarvadāhaṃ cariṣyāmi śrīdevyāḥ śaraṇaṃ gatāḥ |
tadvratavidhi saṃpūrṇaṃ samupādeṣṭumarhatha || 196 || {95}
[Analyze grammar]

iti saṃprārthitaṃ tena śrutvā devī pradhānikā |
sā taṃ senaṃ viśuddhāṃśaṃ dṛṣṭvaivaṃ samupādiśat || 197 || {96}
[Analyze grammar]

śṛṇu sādho samādhāya vratavidhiṃ samucyate |
vajradharābdhigaṃbhīranirghoṣeṇa yathoditaṃ || 198 || {97}
[Analyze grammar]

bhādrapade 'site pakṣe śuklapakṣe 'pi vā tathā |
māghe māse ca tadvacca sarveṣvapi ca māsu vā || 199 || {98}
[Analyze grammar]

dvitīyāyāmupātīrthe snātvā śuddhāmvarāvṛtaḥ |
śuddhabhūmī pradeśeṣu saṃśodhayetsamaṃtataḥ || 200 || {99}
[Analyze grammar]

mṛdgomayaśubhāmbhobhiḥ pralipya pariśodhayan |
tatra ratnamayaraṅgai dhātucūrṇaiśca paṃcabhiḥ || 201 || {100}
[Analyze grammar]

pauṣpikairvrīhicūrṇairvā tathā pāṣāṇacūrṇakaiḥ |
yathāvidhi samārabhya sūtrayitvā yathākramaṃ || 202 || {1}
[Analyze grammar]

guruḥ śiṣyaiḥ sahālakṣya varttayenmaṇḍalaṃ kramāt |
tatra devyādi cihnāni likhed yathāvidhi kramāt || 203 || {2}
[Analyze grammar]

saptavrīhyāvalībhiśca saṃveṣṭayetsamaṃtataḥ |
tatastīrthāmbusaṃpūrṇānpītavastrāvṛtān ghaṭān |
ṣoḍaśadevatācihna lakṣitānpariśuddhitān || 204 || {3}
[Analyze grammar]

paṃcaratnāmṛtauṣadhyapallavapratisaṃyutān |
suvarṇatilakachatradhvajapatākikānvitān || 205 || {4}
[Analyze grammar]

bahiḥ pītāmbujāvalyāṃ saṃsthāpya veṣṭayetkramāt |
dhvajacāmarasaṃyuktavitānaiḥ parimaṃḍayet || 206 || {5}
[Analyze grammar]

vicitrapuṣpamālābhiḥ sugaṃdhibhiḥ samaṃtataḥ |
saurabhyadhūpanai dīpai paṃktibhiścābhiśobhayet || 207 || {6}
[Analyze grammar]

tatastanmaṇḍale devīṃ sagaṇāṃ śrīvasuṃdharāṃ |
dhyātvāvāhya samabhyarcya pratiṣṭhāpyādhivāsayet || 208 || {7}
[Analyze grammar]

tato rātrau trisaṃdhyaṃ ca samabhyarcya yathāvidhiḥ |
baliṃ paṃcāmṛtairyuktaṃ datvā devīṃ smaraṃścaret || 209 || {8}
[Analyze grammar]

tataḥ prātastṛtīyāyāṃ tīrthe dravyaiḥ sugaṃdhibhiḥ |
saha śuddhāmbubhiḥ snātvā śuddhapītāmvarāvṛtaḥ || 210 || {9}
[Analyze grammar]

paṃcagavyaiḥ svamātmānaṃ pariṣiṃcya viśodhayet |
maṇḍale sagaṇāṃ devīṃ dhyātvāvāhya samarcayet || 211 || {10}
[Analyze grammar]

vratīnāpi tathā snātvā śuddhapītāmvarāvṛtāḥ |
paṃcagavyaistathā sarvārabhisiṃcya viśodhayet || 212 || {11}
[Analyze grammar]

tataste vratinaḥ sarve ācāryapramukhāḥ kramāt |
madhyāhne yakṣarājasya digmukhāḥ svāsanāḥ śritāḥ || 213 || {12}
[Analyze grammar]

yathācāryasamādiṣṭaṃ tathādhārya samāhitāḥ |
ādau vajradharaṃ natvā triratnaṃ śaraṇaṃ gatāḥ || 214 || {13}
[Analyze grammar]

maṃtrale sagaṇāṃ devīṃ dhyātvārcaye yathākramaṃ || 215 || {14!}
[Analyze grammar]

tadyathā gururācāryaḥ śūnye drīkārasaṃbhavaṃ |
pītavarṇaṃ mahāpadmaṃ tatrasthaṃ candramaṇḍalaṃ |
tadutthaṃ śrībhavaṃ ratnaparvataṃ tasya copari |
tvaṃja bhadraghaṭāsīnāṃ bhāvayecchrīvasuṃdharāṃ || 216 || {15}
[Analyze grammar]

pītāmekamukhāṃ kāṃtām ṣaḍbhujāṃ lalitāsanāṃ |
savye varadasaṃbuddhaṃ praṇāmaratnamaṃjalīṃ || 217 || {16}
[Analyze grammar]

vāme bhadraghaṭaprajñā pustakadhānyamaṃjaliṃ |
dadhānaṃ ratnasaṃbuddhamakuṭinīṃ susuṃdarīṃ || 218 || {17}
[Analyze grammar]

pītapaṭṭāvṛtāṃ divyaratnālaṃkārabhūṣitaṃ |
taddvitīyapuṭe pṛṣṭhe pīto vajrāsano jināḥ || 219 || {18}
[Analyze grammar]

vajradharābdhinirghoṣo varābhayapradānabhṛt || 220 || {19}
[Analyze grammar]

dakṣiṇe dvibhujārakto varadavajrahastakaḥ |
lokeśvaro rājallīlāvajraparyaṃkasaṃsthitaḥ || 221 || {20}
[Analyze grammar]

vajrapāṇistathā vāme varadavajrabhṛtkaraḥ |
haritā rājasaṃlīlā vajraparyaṃkasaṃsthitaḥ || 222 || {21}
[Analyze grammar]

līlā devī puraḥ pītā satvaparyaṃkasaṃsthitā |
bhujadvayena sarvopakaraṇādhikṛtiṃ tadā || 223 || {22}
[Analyze grammar]

tadvāme varuṇaḥ śvetaḥ satvaparyaṃkasaṃsthitaḥ |
vījapūrakamutsaṅgasthitiṃ karadvayena bhṛt || 224 || {23}
[Analyze grammar]

nīlobhe dakṣiṇe bhadraḥ satvaparyaṃkasaṃsthitaḥ |
bījapūrakamekena vibhratkroḍaṃ tathāparaṃ || 225 || {24}
[Analyze grammar]

civikuṇḍalirāgneye iṣadraktastathāsthitaḥ |
bījapūrakamutsaṅge sthitiṃ dorbhyāṃ samā tathā || 226 || {25}
[Analyze grammar]

nairṛtye kelimālī ca śyāmavarṇastathā sthitaḥ |
bījapūrakamutsaṃgasthitaṃ dadhatkaradvayaḥ || 227 || {26}
[Analyze grammar]

vāyavye ca mukhendrākhyaḥ pītavarṇastathā sthitaḥ |
bījapūrakamutsaṃgasthitiṃ dadhatkaradvayaṃ || 228 || {27}
[Analyze grammar]

carendro gaurariśāne satvaparyaṃkasaṃsthitaḥ |
bījapūrakamutsaṃgasthitiṃ dadhadbhujadvayaḥ || 229 || {28}
[Analyze grammar]

tattṛtīyapuṭe pūrve guptā devī tathā sthitā |
haridvarṇā bhujābhyāṃ sa cāmaraṃ vibhratī dharā || 230 || {29}
[Analyze grammar]

nairṛte vasuguptākhyā devī raktāstathā sthitā |
bhujābhyāṃ vibhratī chatraṃ sarvaratnasamujvalaṃ || 231 || {30}
[Analyze grammar]

sarasvatī ca vāyavye devī pītā tathā sthitā |
dhvajahastā subhadrāṃgī sarvavidyārthadāyinī || 232 || {31}
[Analyze grammar]

iśāne caṃdrakāṃtākhyā devī śvetā tathā sthitā |
patākā vibhratī sarvaratnālaṃkārabhūṣitā || 233 || {32}
[Analyze grammar]

pūrvadvāre mahāyakṣo māṇibhadrastathā sthitaḥ |
kuṃkumābhā dadhaddorbhyāṃ nakulībījapūrakau || 234 || {33}
[Analyze grammar]

dakṣiṇe pūrṇabhadrākhyo nīlavarṇastathāsthitaḥ |
karābhyāṃ vidadhad ratnastavakaṃ bījapūrakaṃ || 235 || {34}
[Analyze grammar]

paścime dhanado raktaḥ satvaparyaṃkasaṃsthitaḥ |
bhujadvayena vibhrāṇaḥ sughaṭabījapūrakau || 236 || {35}
[Analyze grammar]

uttare pītavarṇaśca vaiśravaṇastathā sthitaḥ |
bhujābhyāṃ saṃdadhad ratnaprasavabījapūrakauḥ || 237 || {36}
[Analyze grammar]

ityetā devatā sarvāḥ śrīdevīpramukhān kramāt |
dhyātvāvāhya tato datvā pādyācamanaprokṣaṇaṃ || 238 || {37}
[Analyze grammar]

tatastā maṇḍale sarvāḥ pratiṣṭhāpya yathā kramaṃ |
ṣoḍaśavidhipūjāṃgaiḥ samarcayed yathā vidhi || 239 || {38}
[Analyze grammar]

gaṃdhaṃ puṣpaṃ tathā dhūpaṃ dīpaṃ naivedyameva ca |
ete paṃcopacārāstu kaivalyaphaladāyinaḥ || 240 || {39}
[Analyze grammar]

pādyamarghyaṃ tathā snānaṃ madhuparkācanaṃ tathā |
gaṃdhaṃ puṣpaṃ ca dhūpaṃ ca dīpaṃ naivedyameva ca |
pūtanācamanīyaṃ ca daśaitān saṃpracakṣyate || 241 || {40}
[Analyze grammar]

āsanaṃ svāgataṃ pādyamarghyamācamanīyakaṃ |
madhuparkācamanasnānaṃ vasanābharaṇāni ca || 242 || {41}
[Analyze grammar]

sugaṃdhasumano dhūpadīpanaivedyacaṃdanaṃ |
prayojayedarcanāyāmupacārāstu ṣoḍaśaḥ || 243 || {42}
[Analyze grammar]

tato devyāḥ svahṛtmaṃtraṃ tathā upahṛdayaṃ japet |
sarvāsāmapi maṃtrāṇi yāvacchatasahasradhā || 244 || {43}
[Analyze grammar]

tataḥ stotrādibhi stutvā kṛtāṃjalipuṭo mudā |
kṛtvā pradakṣiṇānyevaṃ aṣṭāṃgaiḥ praṇayetpunaḥ || 245 || {44}
[Analyze grammar]

tataśca sāṃjaliḥ sthitvā prakuryātpāpadeśanāṃ |
puṇyānumodanāṃ capi saṃsthitiyācanāmapi || 246 || {45}
[Analyze grammar]

tataḥ kṣīrodanaiḥ śuddharasaiḥ paṃcāmṛtairyutaṃ |
baliṃ gāthāḥ paṭhandadyātsarvabhūtā hi tuṣṭaye || 247 || {46}
[Analyze grammar]

tathā te vratinaḥ sarve sarvaṃ dhṛtvā samāhitāḥ |
yathā śāstrā samādiṣṭamanukuryu vrataṃ kramāt || 248 || {47}
[Analyze grammar]

tataste vratinaḥ sarve dānaṃ dadyuḥ sa dakṣiṇaṃ |
gurave devatābhyo 'pi praṇameyuśca sādaraṃ || 249 || {48}
[Analyze grammar]

tataḥ kṣamārthanaṃ kṛtvā sūtraṃ ṣoḍaśabheditaṃ |
ṣoḍaśagraṃthitaṃ pītaṃ vratibhyo gururarpayet || 250 || {49}
[Analyze grammar]

tatsūtraṃ te samādāya sarve 'pi vratino mudā |
rakṣārthaṃ svakare vadhvā dadhyurvratasamāptitaḥ || 251 || {50}
[Analyze grammar]

tataste vratinaḥ sarve dhṛtvā saṃpattiprārthanāṃ |
natvā kṣamārthanāṃ cāpi kṛtvā careyurutthitāḥ || 252 || {51}
[Analyze grammar]

tato dinatriyāmāgre yavagodhūmapiṣṭakaṃ |
saha paṃcāmṛtaiḥ sarvaiḥ kuryustadvratapālanāṃ || 253 || {52}
[Analyze grammar]

tatastevratinaḥ sarve snātvā cāpi samāhitāḥ |
dīpamālāḥ samujvālya tiṣṭheyu niśi jāgritāḥ || 254 || {53}
[Analyze grammar]

tāṃ devīṃ sagaṇāṃ smṛtvā paṭhanto dhāraṇīmapi |
japastotrādikaṃ kṛtvā toṣayeyurupasthitāḥ || 255 || {54}
[Analyze grammar]

evaṃ te tanniśāṃ sarve vyatilaṃghya punastathā |
prātaḥ sugaṃdhibhistīrthe snātva śuddhāmvarāvṛtāḥ || 256 || {55}
[Analyze grammar]

tāṃ devīṃ sagaṇāṃ dhyātvā samāvāhya yathākramaṃ |
sarvapūjopahāraiśca prārcayeyustathādarāt || 257 || {56}
[Analyze grammar]

japastotrādikaṃ kṛtvā ratvā sāṃjalayo mudā |
kṛtvā pradakṣiṇāṃ cāpi kuryuraṣṭāṅgaprāṇatiṃ || 258 || {57}
[Analyze grammar]

tataśca purataḥ sthitvā prakuryuḥ pāpadeśanāṃ |
puṇyānumodanāṃ cāpi prārthayeyuḥ susaṃsthitiṃ || 259 || {58}
[Analyze grammar]

tataḥ saṃbodhicaryārthaṃ sarvasatvahitārthataḥ |
sarvadravyasusaṃpattiḥ prārthayeyuryathechayā || 260 || {59}
[Analyze grammar]

tato guruṃ samabhyarcya datvā dānaṃ sadakṣiṇaṃ |
śraddhayā praṇatiṃ kṛtvā toṣayeyuḥ samādarāt || 261 || {60}
[Analyze grammar]

tato bhūtavaliṃ datvā prārthayitvā yathepsitaṃ |
kṛtvā kṣamārthanāṃ cāpi visarjayed yathāvidhi || 262 || {61}
[Analyze grammar]

tataḥ śāstā sa ācāryaḥ kṛtvā cāpi kṣamārthanāṃ |
saṃpūrṇaṃ tadvrataṃ kṛtvā vratasūtraṃ samāharet || 263 || {62}
[Analyze grammar]

tato 'bhiṣekamādāya vratināpyabhiṣiṃcayet |
śubhāśiṣaṃ pradatvā ca tanmaṇḍalaṃ visarjayet || 264 || {63}
[Analyze grammar]

tatastad rajamādāya koṣṭhāgāre suguptite |
nikṣipya pratisaṃsthāpya nityaṃ nametsadādarāt || 265 || {64}
[Analyze grammar]

aparaṃ puṣpādikaṃ sarvaṃ nirmālyaṃ savidambhasi |
nāgānabhyarcya tatsarvaṃ samarppitvā pravāhayet || 266 || {65}
[Analyze grammar]

tannadījalamādāya gṛhe tataḥ samācaret |
tatra sarvatra geheṣu tajjalairabhiṣiṃcayet || 267 || {66}
[Analyze grammar]

tatastanmaṇḍale sthāne samāvāhya yathāvidhi |
śrīkumārīṃ mahādevīṃ samabhyarcya hi toṣayet || 268 || {67}
[Analyze grammar]

tatprasādaṃ samādāya gaṇacakraṃ yathāvidhi |
samabhyarcya yathārheṇa bhojanenapi toṣayet || 269 || {68}
[Analyze grammar]

evaṃ tadvratasaṃpūrṇaṃ kṛtvā sarve pramoditāḥ |
śrivasudhāṃ mahādevīṃ smṛtvā careyurābhavaṃ || 270 || {69}
[Analyze grammar]

evametadvidhānena śrīdevyāḥ śaraṇaṃ gataḥ |
yathāvidhi samādhāya vrataṃ caretsamādarāt || 271 || {70}
[Analyze grammar]

tasya gṛhe tadārabhya śrīdevī śrīvasundharā |
svayamāgatya sarvatra kṣemaṃ kṛtvā vasetsadā || 272 || {71}
[Analyze grammar]

tadārābhya sadā tasya gṛhe sarvatra maṃgalaṃ |
nirupadravamānaṃdaṃ sarvadāpi bhaveddhruvaṃ || 273 || {72}
[Analyze grammar]

tatastasya gṛhe saṃpaddine dine pravarddhitā |
sarvadravyābhisaṃpūrṇā śrīdasyeva samudbhavet || 274 || {73}
[Analyze grammar]

atha cāpi tathā śaktau yaḥ śrāddhaḥ puruṣaḥ sudhīḥ |
snātvā śuddhāmvaro gehe śodhayitvā samaṃtataḥ || 275 || {74}
[Analyze grammar]

śrīdevyāḥ pratimāyaivaṃ paṭaṃ vāpi prasārya ca |
yathāśakti samabhyarcya dhāraṇīṃ sarvadā paṭhet || 276 || {75}
[Analyze grammar]

tasyāpi ca gṛhe tiṣṭhecchrīdevī sagaṇānvitā |
tathā tatra bhavedevaṃ maṃgalaṃ nirupadravaṃ || 277 || {76}
[Analyze grammar]

tadā tasya gṛhe saṃpaddine dine hi varddhate |
sarvadravyābhisaṃpūrṇā bhavenna kṣiṇuyātkvacit || 278 || {77}
[Analyze grammar]

atha vā prāktane pītarajasā maṃḍalaṃ tathā |
varttayitvātra tad rātrīṃ niyamenātināmayet || 279 || {78}
[Analyze grammar]

prātaḥ snātvā sugaṃdhena śuddhapītāmvarāvṛtaḥ |
brahmacārī viśuddhātmā triratnaśaraṇaṃ gataḥ || 280 || {79}
[Analyze grammar]

tāṃ śrīvasuṃdharāṃ devīṃ dhyātvāhya samāhitaḥ |
yathāśakti samabhyarcya dhāraṇīṃ śraddhayā paṭhet || 281 || {80}
[Analyze grammar]

tasyāpi ca gṛhe bhadraṃ kṛtvā devī vasetsadā |
tatastathā kramātsaṃpatparivṛddhā bhaveddhruvaṃ || 282 || {81}
[Analyze grammar]

atha prātastathā snātvā śuddhavastrāvṛtaḥ sudhīḥ |
brahmacārī samādhāya triratnaśaraṇaṃ gataḥ || 283 || {82}
[Analyze grammar]

śubhe sthāne paṭaṃ cāpi devyā mūrttiṃ prasārya ca |
yāthāśakti samabhyarcya trivārāndhāraṇīṃ paṭhet || 284 || {83}
[Analyze grammar]

tasyāpi ca gṛhe bhadraṃ kṛtvā devī sadā vaset |
tathā tatra mahāsaṃpadabhivṛddhā bhaveddhruvaṃ || 285 || {84}
[Analyze grammar]

atha vā ca tathā snātvā śuddhavastrāvṛtaḥ sudhīḥ |
brahmacārī viśuddhātmā triratnaśaraṇaṃ gataḥ || 286 || {85}
[Analyze grammar]

śubhe sthāne gṛhe devyāścandanenāpi maṃḍalaṃ |
varttayitvā tathā devīṃ dhyatvāvāhya samarcayet || 287 || {86}
[Analyze grammar]

saṃpaṭheddhāraṇīṃ caivaṃ kuryājjapastavādikaṃ |
kṛtvā pradakṣiṇānyevaṃ natvā saṃprārthayennidhiṃ || 288 || {87}
[Analyze grammar]

tasyāpi ca gṛhe devī maṃgalaṃ nirupadravaṃ |
kṛtvā svayaṃ samāśritya nivasetsarvadā dhruvaṃ || 289 || {88}
[Analyze grammar]

tatastatra gṛhe saṃpatsarvadravyasamanvitā |
abhivṛddhya bhavennūnaṃ nidhiścāpi samudbhavet || 290 || {89}
[Analyze grammar]

atha vā svagṛhe śuddhe kośakoṣṭhālaye 'pi ca |
tathā paragṛhe vāpi manoramye 'bhiśodhite || 291 || {90}
[Analyze grammar]

atha tathāgatasyāpi lokeśasyāpi cāgrataḥ |
tathānyabodhisatvānāṃ devatānāṃ tathāgrataḥ || 292 || {91}
[Analyze grammar]

candanenāpi kṛtvaivaṃ śrīdevyā maṇḍalaṃ tathā |
vidhivanmanasā dhyātvā samāvāhya samarcayet || 293 || {92}
[Analyze grammar]

tathā tathāgatānaṃ ca trailokādhipaterapi |
tathānyabodhisatvānāṃ yathāśakti samarcayet || 294 || {93}
[Analyze grammar]

tatastāṃ sagaṇāṃ devīṃ dhyātvā japetsamāhitaḥ |
saṃpaṭheddhāraṇīṃ cāpi śraddhayā bhaktimānasaḥ || 295 || {94}
[Analyze grammar]

tatha caikamahorātramavichinnaṃ paṃthenmudā |
yāvattripaṃcasaptāhorātrāṇi ca paṭhettathā || 296 || {95}
[Analyze grammar]

ācāryaśca tathā rātrau striḥ kṛtvā divasasya ca |
sa lokapālabhūtebhyo baliṃ dadyād yathāvidhi || 297 || {96}
[Analyze grammar]

tato dānapatiḥ śāstre sarvopakaraṇādikaṃ |
dāne sadakṣiṇaṃ dadyādanyebhyo 'pi tathādarāt || 298 || {97}
[Analyze grammar]

tataśca sāṃjalirnatvā prārthayitvā kṣamāmapi |
saṃbodhisādhanīṃ dravyasaṃpattiṃ prārthayenmudā || 299 || {98}
[Analyze grammar]

tataḥ sarvaṃ samāpyaivaiḥ kṛtvāpi tadvisarjanaṃ |
yathārhabhojanaiḥ sarvāñchāstrādīn samatoṣayet || 300 || {99}
[Analyze grammar]

tanmaṇḍale rajaḥ sarvaṃ samādāya sapuṣpakaṃ |
koṣṭhakoṣṭhālayāgāre nikṣipya sthāpayetsadā || 301 || {100}
[Analyze grammar]

tad rajo yatra nikṣiptaṃ tatra saṃpatpravarddhitaḥ |
sarvadravyābhisaṃpūrṇā bhavenna kṣiṇuyātkvacit || 302 || {1}
[Analyze grammar]

nirmālyamaparaṃ sarvaṃ sanaivedyadhvajādikaṃ |
nadyāṃ nāgān samabhyarya saṃprakṣipya pravāhayet || 303 || {2}
[Analyze grammar]

tatastaddhāraṇīvidyā bhavetpaṭhitasiddhitā |
yatrāpi paṭhyate tatra saṃpatpravarddhitā bhavet || 304 || {3}
[Analyze grammar]

evaṃ satyaṃ samākhyātaṃ sarvairapi munīśvaraṃ |
śrīdevyāḥ sādhanaṃ kalyaṃ matvaivaṃ cara tadvrataṃ || 305 || {4}
[Analyze grammar]

ya evaṃ śrīmahādevyāḥ śraddhayā śaraṇaṃ gataḥ |
yathāvidhi samādhāya carate vratamādarāt || 306 || {5}
[Analyze grammar]

tasya māragaṇāḥ sarve satvopadravakārakāḥ |
viheṭhanāṃ sadā kvāpi karttu maivābhiśaknuyuḥ || 307 || {6}
[Analyze grammar]

sarvaśakrādayo devāḥ sarvadaityādhipā api |
grahāstārāśca siddhāśca sādhyā vidyādharā api || 308 || {7}
[Analyze grammar]

lokapālāśca sarve 'pi gaṃdharvāḥ kiṃnarā api |
yakṣāśca rākṣasāḥ sarve nāgāśca garuḍā api || 309 || {8}
[Analyze grammar]

mātṛkā bhairavāḥ sarve sakumāravināyakāḥ |
mahākālāśca ḍākinyaḥ śākinyo 'pi tathāparāḥ || 310 || {9}
[Analyze grammar]

yoginyo 'pi tathā sarve vīrā yamāntakādayaḥ |
rakṣanti sarvadā nityaṃ śrīdevyāḥ śaraṇāśritaṃ || 311 || {10}
[Analyze grammar]

dhāraṇīpāṭhakaṃ yo 'pi sādhakaṃ vratacāriṇaṃ |
tathā bhūtagaṇāḥ sarve piśācāśca durāśayāḥ || 312 || {11}
[Analyze grammar]

sarve jvarādayo rogā apasmārādayo 'pi ca || 313 || {12}
[Analyze grammar]

unmādā piṭakāścāpi sarve kuṣṭhāśca kachavaḥ |
śrīdevīvratino dehe na spṛśaṃti kadācana || 314 || {13}
[Analyze grammar]

ītayaśca tathā sarvā mahopadravakārakāḥ |
tasya deśe gṛhe dehe na viśanti kadā cana || 315 || {14}
[Analyze grammar]

vasuṃdharyā vrate yatra dhāraṇī ca pravarttate |
tatra māragaṇā duṣṭā upasargā viśanti na || 316 || {15}
[Analyze grammar]

nṛpāgnyudakā caurādi duṣṭāḥ śaṭhāśca vaṃcakāḥ |
śrīdevīvratinaḥ kiṃcidapakartuṃ na śaknuyuḥ || 317 || {16}
[Analyze grammar]

yaśca śrīvasudhārāyā bhaktimāñcharaṇaṃ gataḥ |
sarvadā smaraṇaṃ kṛtvā bhajate saṃcaradvrataṃ || 318 || {17}
[Analyze grammar]

yaśca tasyā mahādevyā dhāraṇīṃ muditaḥ smaran |
paṭhate sarvadāpyevaṃ parebhyo 'pi samādiśet || 319 || {18}
[Analyze grammar]

yaścaitaddhāraṇīṃ samyag 'likhel likhāyayedapi |
likhitāṃ samādāya saṃsthāpya bhajate gṛhe || 320 || {19}
[Analyze grammar]

yaścāpi hṛdayaṃ devyā likhitvā bhūrjapatrake |
mūrddhni kaṇṭhe bhuje vāhau dadhāti nityamādarāt || 321 || {20}
[Analyze grammar]

teṣāmapi ca sarveṣāṃ māravighnopasargikāḥ |
sarve 'pi sarvadā kvāpi hyapakarttuṃ na śaknuyuḥ || 322 || {21}
[Analyze grammar]

sarve 'pi bodhisatvāste traidhātukanivāsinaḥ |
etadvidyānubhāvena dānapāramitāśritāḥ || 323 || {22}
[Analyze grammar]

sarvopakaraṇaiḥ sarvān satvān saṃtarppayantyapi |
tathā dānaṃ sadā kṛtvā bodhimārge caranti ye || 324 || {23}
[Analyze grammar]

te sarve krameṇaivaṃ pūrya pāramitā daśaḥ |
sarvānmāragāṇāṃ jitvā prāpnuyu bodhisaṃpadaṃ || 325 || {24}
[Analyze grammar]

sarvabhūpāśca rājānaścakravarttyādayo nṛpāḥ |
pālayanti prajā lokāndharmairlakṣmīvratodbhavaiḥ || 326 || {25}
[Analyze grammar]

evamanye 'pi lokāśca ye ye saṃpatsamṛddhitāḥ |
mahādhanā mahābhogāḥ sarvadravyasamanvitāḥ || 327 || {26}
[Analyze grammar]

datvā dānaṃ sukhaṃ bhuktvā yāvajjīvaṃ śubhe sadā |
pracarantyapi sarve te jñeyā lakṣmīprasādataḥ || 328 || {27}
[Analyze grammar]

ye śrīdevyā vrataṃ dhṛtvā sarvārthibhyo yathepsitaṃ |
dadāti te mahāsatvāḥ śrīmantaḥ sadguṇānvitāḥ || 329 || {28}
[Analyze grammar]

yaśaḥsaṃpatsamāpannāḥ sarvavidyākalāspadāḥ |
dharmātmāno maheśākhyaḥ sudhiyaḥ satyavādinaḥ || 330 || {29}
[Analyze grammar]

suśīlāḥ subhagā bhadrāḥ kṣāntisaurabhyavāsinaḥ |
saumyendriyā viśuddhāṃgāḥ karuṇārdraśubhāśayāḥ || 331 || {30}
[Analyze grammar]

balavīryamahotsāhā niḥkleśāḥ susamāhitāḥ |
jitendriyā mahādhīrāḥ prajñāvanto vicakṣaṇāḥ || 332 || {31}
[Analyze grammar]

upāyavidhivijñāśca sarvasatvahitārthinaḥ |
supraṇidhisamādhānā balino brahmacāriṇaḥ || 333 || {32}
[Analyze grammar]

jñānavijñānavidvānsaḥ sarvasatvaśubhaṃkarāḥ |
bodhisatvā jagannāthā buddhātmajā bhavaṃtyapi || 334 || {33}
[Analyze grammar]

yatibhirnā atītāste varttamānā anāgatāḥ |
te 'pi sarve mahādevyā vratapuṇyānubhāvataḥ || 335 || {34}
[Analyze grammar]

kramātpāramitāḥ sarvāḥ paripūrya samāhitāḥ |
bodhilabdhā bhavaṃtyevaṃ lapsyaṃti nānyathā khalu || 336 || {35}
[Analyze grammar]

evaṃ matvā mahāvidyaṃ śrīdevīṃ dhāraṇīṃ parāṃ |
samādhāya paṭhannityaṃ vrataṃ cara samādarāt || 337 || {36}
[Analyze grammar]

eṣā mahaiśvarī devī bodhilakṣmīrjineśvaśrī |
jananī sarvabuddhānāṃ dhātrī mātānupālinī || 338 || {37}
[Analyze grammar]

adhṛṣyā sarvaduṣṭānāṃ sarvavighnavināśinī |
mahāvidyeśvarī bhadrā sarvāriṣṭhanisūdanī || 339 || {38}
[Analyze grammar]

yasyāḥ śaraṇamātreṇa vrataṃ caraṃti mānavāḥ |
dāridryaduḥkhaśokāgnau na pataṃti kadāpi te || 340 || {39}
[Analyze grammar]

acintitāni ratnādi dhanadravyaguṇāni ca |
yaśodharmārthakāmādi sukhāni samavāpnuyuḥ || 341 || {40}
[Analyze grammar]

etatpuṇyamasaṃkhyeyamaprameyaṃ mahattaraṃ |
sarvairapi munīndrairhi saṃkhyātuṃ nāpi śakyate || 342 || {41}
[Analyze grammar]

sarve vratajapuṇyānāni saṃkhyātumabhiśakyate |
tadetadvratapuṇyānāṃ saṃkhyātuṃ kena śakyate || 343 || {42}
[Analyze grammar]

yadetadvratasādṛśyaṃ kutrāpi no hi vidyate |
tadadhikaṃ kuto loke sarvatrāpi na dṛśyate || 344 || {43}
[Analyze grammar]

īdṛkpuṇyamahāratnaṃ trailokyeṣvapi durllabhaṃ |
triratnabhajanādeva labhyate bhuvi mānavaṃ || 345 || {44}
[Analyze grammar]

tadevaṃ tvaṃ parijñāya triratnaśaraṇaṃ gataḥ |
śrīdevīṃ vidhināvāhya vrataṃ cara samāhitaḥ || 346 || {45}
[Analyze grammar]

etatpuṇyānubhāvena sarvadā sadgatīṃ gataḥ |
śrīsaṃpattisamāpannaḥ pradātā sukhabhṛdbhavet || 347 || {46}
[Analyze grammar]

trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ || 348 || {47!}
[Analyze grammar]

iti hetormahādevyāḥ svayaṃ tvaṃ śaraṇaṃ gataḥ |
vrataṃ caraṃstathā loke pracāraya samaṃtataḥ || 349 || {48}
[Analyze grammar]

iti tayā mahādevyāḥ samādiṣṭaṃ niśamya saḥ |
senaḥ kṛtāṃjalirnatvā tāṃ devīmevamabravīt || 350 || {49}
[Analyze grammar]

evaṃ devi kariṣyāmi bhavatyājñāṃ śiro vahan |
tatprasīda mahādevyā dhāraṇīṃ saṃpradehi me || 351 || {50}
[Analyze grammar]

iti saṃprārthitaṃ tena śrutvā sā saṃprasāditā |
devī taṃ senamālokya samāmaṃtryaivamādiśat || 352 || {51}
[Analyze grammar]

sādhu sena gṛhāṇa tvaṃ devyāyā dhāraṇīṃ varāṃ |
svayaṃ paṭhaṃ parebhyo 'pi deśayasva yathāvidhi || 353 || {52}
[Analyze grammar]

ityādiśyāpsarorūpā sā śrīdevī vasuṃdharā |
tasmai senāsu tāṃ devyā dhāraṇīṃ saṃpaṭhandadau || 354 || {53}
[Analyze grammar]

sa senastāṃ mahādevīṃ praṇatvā sāṃjalirmudā |
śrīdevyā dhāraṇīṃ vidyāṃ praṇatvā śraddhayādade || 355 || {54}
[Analyze grammar]

tataḥ sā cāpsaro devī tasmai senāya sādaraṃ |
sa paṃcāmṛtagodhūmai piṣṭakaṃ pālane dadau || 356 || {55}
[Analyze grammar]

taddattaṃ piṣṭataṃ taṃ sa seno dṛṣṭvā pramoditaḥ |
praṇatvādāya taṃ bhūpaṃ smṛtvā na bubhuje svayaṃ || 357 || {56}
[Analyze grammar]

tadā divyapsarorūpaṃ tyaktvā sākṣāttrimūrttidhṛk |
caṃdramaṇḍalamadhyasthabhadraghaṭoparisthitā || 358 || {57}
[Analyze grammar]

darśayāmāsa rūpaṃ svaṃ prabhāmaṇḍalavarttitaṃ |
anyā devyo 'pi rūpaṃ svaṃ dhṛtvā devīṃ vasuṃdharāṃ || 359 || {58}
[Analyze grammar]

parivṛtya puro dhāya patākādhvajacāmaraiḥ |
vījayaṃtyaḥ sarvadikṣu tasthu saṃproktarūpavat || 360 || {59}
[Analyze grammar]

tataḥ sa sena utthāya tāṃ devīṃ sagaṇāṃ mudā |
muhurmuhurvaddhagala aṣṭāṅgaiḥ praṇatiṃ vyadhāt || 361 || {60}
[Analyze grammar]

tataḥ sa sena ādhāya sapaṃcāmṛtapiṣṭakaṃ |
taṃ jalaṃ ca samādhāya sahasā nṛpāṃtike yayau || 362 || {61}
[Analyze grammar]

tatra sa sena ālokya nṛpaṃ durādupāgataṃ |
tadamṛtādikaṃ sarvamupasthāpyāpyadhaukayat || 363 || {62}
[Analyze grammar]

tataḥ sa sena ālokya taṃ nṛpaṃ sāṃjalirmudā |
praṇatvā suprasannāsyaḥ purataḥ samupāśrayat || 364 || {63}
[Analyze grammar]

tamamṛtādikaṃ sarvaṃ dṛṣṭvā sa vismito nṛpaḥ |
kiṃ vilaṃvaṃ kṛtaścaitadityevaṃ tamapṛchata || 365 || {67!}
[Analyze grammar]

iti pṛṣṭe narendreṇa sa senaḥ samupāśritaḥ |
taṃ narendraṃ samālokya vinayannevamabravīt || 366 || {68}
[Analyze grammar]

kṣamasva bho mahārāja yadarthe me vilaṃvitaṃ |
tatsarvaṃ samupākhyāya bhavantaṃ bodhayānyapi || 367 || {69}
[Analyze grammar]

idaṃ tāvanmahārāja suranadyamṛtaṃ pivā |
idaṃ paṃcāmṛtaṃ cāpi bhukṣvedaṃ ca supiṣṭakaṃ || 368 || {70}
[Analyze grammar]

ityuktvā sa samādāya kamaṇḍaluṃ samarppayat |
bhogyaṃ paṃcāmṛtaṃ cāpi piṣṭakaṃ cāgrataḥ prabhoḥ || 369 || {71}
[Analyze grammar]

tadamṛtādikaṃ sarvaṃ dṛṣṭvā sa mudito nṛpaḥ |
kamaṇḍaluṃ samādāya papau tatsurasāmṛtaṃ || 370 || {72}
[Analyze grammar]

tataḥ sa nṛpatistuṣṭo nistṛṣṇāhlāditāśayaḥ |
taṃ ca paṃcāmṛtaṃ bhogyaṃ bubhuje piṣṭakānyapi || 371 || {73}
[Analyze grammar]

tataḥ sa nṛpatistuṣṭo mahānaṃdapramoditaḥ |
taṃ senaṃ sumatiṃ dhīraṃ samālokyaivamabravīt || 372 || {73!}
[Analyze grammar]

tvamapīdaṃ sudhākalpamamṛtaṃ piva sanmate |
bhukṣva pacāmṛtaṃ bhogyaṃ piṣṭakaṃ cedamuttamaṃ || 373 || {74}
[Analyze grammar]

iti rājñā samādiṣṭe sa senaḥ pratimaṃḍitaḥ |
tadamṛtādikaṃ sarvamādāya bubhuje svayaṃ || 374 || {75}
[Analyze grammar]

tatastaccheṣamādāya sa senaḥ paritoṣitaḥ |
aśvāya samupasthāpya sarvaṃ dadau vinodayan || 375 || {76}
[Analyze grammar]

so 'pi cāśvaḥ samālokya tatsarvamamṛtādikaṃ |
āśvādya paribhuṃjāno mahānaṃdaṃ samāyayau || 376 || {77}
[Analyze grammar]

tataḥ sa nṛpati rājā pariśuddhāśayo mudā |
taṃ senaṃ tamupāmaṃtrya punarevamapṛchata || 377 || {78}
[Analyze grammar]

aho sena tvamānītaṃ yadetadamṛtādikaṃ |
kutaḥ kathaṃ samāsādya tatsatyaṃ vaktumarhasi || 378 || {79}
[Analyze grammar]

ityevaṃ prārthite rājñā sa senaḥ sāṃjalirmudā |
svāminaṃ taṃ nṛpaṃ natvā samālokyaivamabravīt || 379 || {80}
[Analyze grammar]

śṛṇu rājan samādhāya yadetadamṛtādikaṃ |
mayāsādya samānītaṃ tatsaṃnivedayāni te || 380 || {81}
[Analyze grammar]

yadatra tvaṃ tṛṣārtto 'si tadarthe 'haṃ sasaṃbhramaḥ |
jalamanveṣituṃ tatra vane paśyanbhramāmyahaṃ || 381 || {82}
[Analyze grammar]

kutrāpi dṛśyate nātra pānīyaṃ nirjane vane |
tato dūrataraṃ gatvā jalamanveṣituṃ bhrame || 382 || {83}
[Analyze grammar]

tatrāpi dṛśyate naiva jalaṃ kvāpi samaṃtataḥ |
tato 'tidūrato nadyāḥ śabdaṃ śṛṇvannanuvraje || 383 || {84}
[Analyze grammar]

tacchabdānusaran gatvā paśyāmi suranimnagāṃ |
tatra devīgaṇāścāpi paśyāmi vratacārikāḥ || 384 || {85}
[Analyze grammar]

tatra tāsāṃ samālokya samākraṃdaṃti sādaraṃ |
tato 'haṃ tatprabhāvena tāṃ nadīṃ laṃghayan vraje || 385 || {86}
[Analyze grammar]

tatra māṃ samupāhūya sarvā tā apsarogaṇāḥ |
kutaḥ kathamihāyāsi tvaṃ vadeti babhāṣire || 386 || {87}
[Analyze grammar]

tato 'haṃ samupāsṛtya tāḥ sarvā apsarogaṇāḥ |
sāṃjaliḥ sādaraṃ natvā pura evaṃ nivedaya || 387 || {88}
[Analyze grammar]

sūryodayo mahārājo mahīpālo narādhipaḥ |
tasyodyāne varāhau dvau prakurvāta upadravaṃ || 388 || {89}
[Analyze grammar]

tanniśamya sa bhūpālaḥ samaṃtrisainyapaurikaḥ |
saha bhogyaṃ samāruhya varāhau haṃtuṃ udyayau || 389 || {90}
[Analyze grammar]

tatrodyāne caturdikṣu parivṛtya samaṃtataḥ |
hāhākāraṃ prakurvantastiṣṭhanti te nṛpādayaḥ || 390 || {91}
[Analyze grammar]

tatastau dvau mahāghorau varāhau saha sāgataḥ |
udyānānnirgatau vegānnṛpāntikātparāgatau || 391 || {92}
[Analyze grammar]

tatra sa nṛpatiḥ kopāttau varāhāvanudrutaḥ |
aśvamāruhya vegena praviṣṭo bhramate vane || 392 || {93}
[Analyze grammar]

tatra sa nṛpatiraśvādvegātpradhāvato 'patat |
śramatāpapipāsārtto tarutale niṣīdati || 393 || {94}
[Analyze grammar]

tasya rājñastṛṣārttasya jalamanveṣituṃ bhraman |
kutrāpi nirjane 'raṇye jalaṃ paśyāmyahaṃ na hi || 394 || {95}
[Analyze grammar]

tato dūrataraṃ gatvā jalamanviṣya sarvataḥ |
bhramandūrānnadīśabdaṃ śrutvāhaṃ samupāsare || 395 || {96}
[Analyze grammar]

etadarthamahaṃ devyo dūrataḥ sahasāgataḥ |
tadbhavantyaḥ prasīdaṃtu dṛśyaṃte bhāgyato mayā || 396 || {97}
[Analyze grammar]

bhavantyo 'pi kimarthe 'tra viharanti samāśritāḥ |
iti pṛṣṭe mayā tāśca devyaḥ sarvāḥ prasāditāḥ || 397 || {93}
[Analyze grammar]

ādarānmāṃ samāmaṃtrya pura evaṃ babhāṣire |
mānava tvaṃ na jānīṣe yadiheva mamāśritā |
tadarthaṃ samupākhyāyastatsaṃśṛṇu samāhitaḥ || 398 || {99}
[Analyze grammar]

yā śrībhagavatī devī māheśvarī vasuṃdharā |
tasyā vrataṃ vayaṃ sarvā caritumiha saṃsthitāḥ || 399 || {100}
[Analyze grammar]

tadatra no vrataṃ paśyaṃ kṣaṇaṃ tiṣṭha samāhitaḥ |
etaddṛṣṭe 'pi te puṇyaṃ saṃprajāyenmahattaraṃ || 400 || {1}
[Analyze grammar]

iti tābhiḥ samādiṣṭaṃ śrutvāhaṃ saṃpramoditaḥ |
tatheti prativijñapya tadvrataṃ draṣṭumāśrame || 401 || {2}
[Analyze grammar]

tatastā apsarodevyaḥ sarvāstatra yathākramaṃ |
svasvāsane samāśritya prārabhanti yathākramāt || 402 || {3}
[Analyze grammar]

tatra tā maṃḍale devīṃ sagaṇāṃ śrīvasuṃdharāṇ |
yathāvidhiṃ samāvāhya pūjayaṃti samādarāt || 403 || {4}
[Analyze grammar]

japastotrādikaṃ kṛtvā sarvāḥ sāṃjalayaśca tāḥ |
natvā pradakṣiṇīkṛtya prārthayaṃti susaṃpadaṃ || 404 || {5}
[Analyze grammar]

tatastā apsarodevyaḥ sarvāḥ samāptite vrate |
sa paṃcāmṛtaiḥ pūpaiḥ kurvaṃti vratapālanāṃ || 405 || {6}
[Analyze grammar]

mahyamapi tathā dattaṃ tābhiḥ sarvābhirādarāt |
idaṃ paṃcāṃṛtaṃ bhojyaṃ godhūmapiṣṭakaṃ varaṃ || 406 || {7}
[Analyze grammar]

smṛtvā bhavaṃtamādāya tābhirdattaṃ samādarāt |
tathā pātre pratiṣṭhāpya gopayāmi tavārthataḥ || 407 || {8}
[Analyze grammar]

tato 'haṃ sāṃjalirnatvā tā devīḥ sakalā api |
tathā caritumālocya prārthayāmi vidhiṃ vrate || 408 || {9}
[Analyze grammar]

mayā saṃprārthitaṃ śrutvā yā taddevī gaṇādhipā |
sā tadvratavidhiṃ samyaksamādiśati me kramāt || 409 || {10}
[Analyze grammar]

tatsarvaṃ samupādiṣṭaṃ śrutvāhaṃ saṃpramoditaḥ |
tathā tadvratamārādhya prechāmi carituṃ sadā || 410 || {11}
[Analyze grammar]

pratyakṣadarśanaṃ labdhvā aṣṭāṃgaiḥ praṇato 'smyahaṃ || 411 || {12}
[Analyze grammar]

tatastāḥ sakalā devīḥ prārthayitvā samādārāt |
idaṃ divyāmṛtaṃ bhojyaṃ prādāya sahasā care || 412 || {13}
[Analyze grammar]

iti heto mahārāja vilamvo jāyate tathā |
tatkṣamasva prabho mātra raukṣyaṃ kṛthāḥ prasīda me || 413 || {14}
[Analyze grammar]

iti tenoditaṃ śrutvā sa rājā vismayānvitaḥ |
taddarśanotsuko dṛṣṭvā taṃ senametadabravīt || 414 || {15}
[Analyze grammar]

aho āścaryamatra yadvasudhārā vrataṃ śrutaṃ |
pratyakṣadarśanamapi labdhaṃ seneha nirjane || 415 || {16}
[Analyze grammar]

mayā na śrūyate kvāpi dṛśyate na kadā cana |
taddraṣṭuṃ sena me cittaṃ samabhilaṣati dhruvaṃ || 416 || {17}
[Analyze grammar]

tasmāttvaṃ tatra māṃ nītvā tā devī darśaya drutaṃ |
iti rājñoditaṃ śrutvā sa senaḥ sacivaḥ sudhīḥ |
tatheti prativijñapya tatra rājñā saha caran || 417 || {18}
[Analyze grammar]

sahasā tau pragachaṃtau taddevīdarśanotsukau |
daivayogātkṣaṇātprāptau tatra sthāne samaikṣatāṃ || 418 || {19}
[Analyze grammar]

tadā tatra na tā devyaḥ sthitāḥ sarvā divaṃ gatāḥ |
vratanirmālyapuṣpādi tatrādrāṣṭāṃ na tāḥ kvacit || 419 || {20}
[Analyze grammar]

tatra sa nṛpatistāsāṃ devīnāṃ darśanaṃ kvacit |
alabhyamāne udvignaparikhinnāśayo 'bhavat || 420 || {21}
[Analyze grammar]

tatra sa nṛpatirnatvā vratasthāne kṛtāṃjaliḥ |
sarvatrāpi samālokya khaṃ paśyannevamabravīt || 421 || {22}
[Analyze grammar]

hā mayā labhyate nātra devīnāṃ darśanaṃ kvacit |
kiṃ mayā prakṛtaṃ pāpaṃ maṃdabhāgyo 'smyahaṃ yataḥ || 422 || {23}
[Analyze grammar]

vrataṃ caritumichāmi tatkathaṃ jñāsyate vidhiṃ |
aho me daivayogena śrutameva na darśanaṃ || 423 || {24}
[Analyze grammar]

tadatra kiṃ kariṣyāmi ko 'tra me vidhimādiśet |
yadichāmi na tatsiddhaṃ vṛthaivetye pariśramaṃ || 424 || {25}
[Analyze grammar]

iti proktvā viṣaṇṇātmā nṛpatiḥ sa vimohitaḥ |
nirāśayā vibhinnāsyo nirjale mīnajātivat || 425 || {26}
[Analyze grammar]

hā heti ninditātmānaṃ hā me bhāgyamapīha dhik || 426 || {27!}
[Analyze grammar]

ityevaṃ vilapannaśrupūrṇāsyo gadgadaḥ svaraḥ |
hṛdi lalāṭe vāhubhyāṃ tāḍayanmūrchito muhuḥ || 427 || {28}
[Analyze grammar]

smṛtimāṃśca svayamapi tasthau tatra viniḥsvasan || 428 || {28!}
[Analyze grammar]

ityevaṃ taṃ sthitaṃ dṛṣṭvā sā śrīdevī vasuṃdharā |
ākāśānmahadāghoṣaṃ tatraivaṃ niracārayat || 429 || {29}
[Analyze grammar]

rājanmātra viṣīda tvaṃ setsyate te 'bhilāṣitaṃ |
sarvaṃ seno vijānāti tatsenaṃ pṛcha tadvidhiṃ || 430 || {30}
[Analyze grammar]

ityākāśātsamuccāraṃ ghoṣaṃ śrutvā sa bhūpatiḥ |
sāṃjaliḥ praṇato 'ṣṭauṣīdūrddhvāsyaḥ śrīvasuṃdharāṃ || 431 || {31}
[Analyze grammar]

yā susmṛtā suruciraṃ suṣṭhutaraṃ pravṛddhaṃ dāridryaduḥkhaduritaṃ śamate narāṇāṃ |
tāṃ kalpavṛkṣasadṛśīṃ vasudhārasaṃjñāṃ bhaktyā namāmi śirasā jagato hitāya || 432 || {31!}
[Analyze grammar]

praṇamāmi sadā vasudhāṃ jananīṃ karuṇārdrahṛdaṃ parivīkṣya janaṃ |
bahudheti bhayānvitaduḥkhataraṃ praṇamāmi sadā vasudhāṃ jananīṃ || 433 || {2!}
[Analyze grammar]

pāpācārasya durbuddherdurbhagasya sadā mama |
kṣaṃtavyo bhūyaśaścāgaḥ śrīvasudhe namo 'stu te || 434 || {3!}
[Analyze grammar]

namaste bho mahādevi prasīda me kṛpāṃ kuru |
bhavaṃtyatra yathādiṣṭaṃ kariṣyāmi tathā khalu || 435 || {32}
[Analyze grammar]

ityuktvā sa nṛpo bhūyastatra natvā kṛtāṃjaliḥ |
taṃ senaṃ purataḥ kṛtvā tato 'caratpramoditaḥ || 436 || {33}
[Analyze grammar]

tataḥ sa nṛpatirgachan sahasā muditāśayaḥ |
tatrāśokatalāsīnamaśvaṃ paśyannupācaran || 437 || {34}
[Analyze grammar]

tatra prātaḥ sa bhūyastamaśvaṃ dṛṣṭvā pramoditaḥ |
rājā taṃ senamānatvā dṛṣṭvā evamabhāṣata || 438 || {35}
[Analyze grammar]

sena tamaśvamāruhya gacha tvaṃ puramāśrame |
mama tavānugachāmi sahasā gachatu dhruvaṃ || 439 || {36}
[Analyze grammar]

iti rājñoditaṃ śrutvā sa senaḥ sāṃjalirnaman |
nṛpatiṃ taṃ mahīpālaṃ samālokyaivamabravīt || 440 || {37}
[Analyze grammar]

naivamatra mahārāja yanme svāmi bhavānprabhuḥ |
tadbhavadvāhanaṃ hīnaṃ kathamārohayeya vai || 441 || {38}
[Analyze grammar]

iti tenoditaṃ śrutvā sūryodaya ātmavit |
rājā taṃ senamānatvā punarevamabhāṣata || 442 || {39}
[Analyze grammar]

mā tvayaivaṃ pravaktavyaṃ yadadyārabhya bhavān guruḥ |
yathākāśasamādiṣṭaṃ tattathā karttumarhasi || 443 || {40}
[Analyze grammar]

iti me vacanaṃ śrutvā mamānukaṃpayā 'dhunā |
śāstaragre 'śvamāruhya pravrajatāmayānvitaḥ || 444 || {41}
[Analyze grammar]

iti rājñoditaṃ śrutvā tatheti sa prabodhitaḥ |
svayamagre 'śvamāruhya pṛṣṭhe prārohayennṛpaṃ || 445 || {42}
[Analyze grammar]

tataḥ sa 'śvastadārūḍho vāyuriva samuccaran |
mahāvegātpuropāṃtaṃ tatkṣaṇātsamupāyayau || 446 || {43}
[Analyze grammar]

tatra taṃ nṛpamāyātaṃ samaṃtrijanapaurikāḥ |
sarve te samupālokya pratyujjagmuḥ pramoditāḥ || 447 || {44}
[Analyze grammar]

tatrāśvapṛṣṭhamārūḍhaṃ nṛpaṃ senaṃ puraḥ sthitaṃ |
dṛṣṭvā te maṃtriṇaḥ sarve paurāśca vismayaṃ yayuḥ || 448 || {45}
[Analyze grammar]

tataste maṃtriṇo 'mātyā paurāḥ sarve pramoditāḥ |
praṇatvā taṃ nṛpaṃ rājakule 'nayanmahotsavaṃ || 449 || {46}
[Analyze grammar]

tatrāśvapṛṣṭhato rājā so 'varuhya svayaṃ tataḥ |
senaṃ puraḥ sthitaṃ paścādavārohayadādarāt || 450 || {47}
[Analyze grammar]

tato rājakule gatvā nṛpaḥ pṛṣṭhataścaran |
pādaprakṣālanasthāne taṃ senamevamabravīt || 451 || {48}
[Analyze grammar]

he sene sumateratra pādaprakṣālayāgrataḥ |
tvattaḥ paścādahaṃ pādau prakṣālayāmi sāṃprataṃ || 452 || {49}
[Analyze grammar]

iti rājñoditaṃ śrutvā sa senaḥ sāṃjalirnaman |
nṛpatiṃ taṃ mahīpālaṃ samālokyaivamabravīt || 453 || {50}
[Analyze grammar]

vibhramo 'si kathaṃ rājanbhavān svāmi narādhipaḥ |
tatprathamaṃ tvamevātra pādau prakṣālaya prabho || 454 || {51}
[Analyze grammar]

iti tenoditaṃ śrutvā nṛpatiḥ sa kṛtāṃjaliḥ |
namaṃstaṃ senamālokya tatraivaṃ saṃnyavedayat || 455 || {52}
[Analyze grammar]

bho sena yadbhavāṃ chāstā mama sanmārgadeśakaḥ |
tadatra prathamaṃ pādau prakṣālayitumarhati || 456 || {53}
[Analyze grammar]

iti saṃprārthite rājñā sa senaḥ paribodhitaḥ |
rājña ājñā hyalaṃghyeti pādau prakṣālayetpuraḥ || 457 || {54}
[Analyze grammar]

tataḥ sa nṛpatiḥ pādau prakṣālyānusaranmudā |
taṃ senaṃ purataḥ kṛtvā prāsāde samupācarat || 458 || {55}
[Analyze grammar]

tatrāsane purodhāya taṃ senaṃ gurumādarāt |
nṛpatiḥ sa sabhāmadhye tasthau lokān vilokayan || 459 || {56}
[Analyze grammar]

tataḥ sa nṛpatirdṛṣṭvā sarvāl lokān sabhāśritān |
sarvavṛttāntamākhyāya vyanodayadvratotsave || 460 || {57}
[Analyze grammar]

tannṛpādeśitaṃ śrutvā sarve lokāḥ pramoditāḥ |
śrīdevyāstadvrataṃ dharttuṃ samaichanta dhanārthinaḥ || 461 || {58}
[Analyze grammar]

tatassarve 'pi te lokā natvā taṃ senamādarāt |
nṛpatiṃ ca samālokya svasvālayaṃ yayurmudā || 462 || {59}
[Analyze grammar]

tataḥ sa nṛpatistena senena guruṇā saha |
sānaṃdaṃ prerayāmāsa dināni katicinmudā || 463 || {60}
[Analyze grammar]

tataḥ sa bhūpatī rājā tadvratasamayāgate |
sāmātyānmaṃtriṇān sarvān samāmaṃtryaivamādiśat || 464 || {16}
[Analyze grammar]

bho maṃtriṇo janāḥ sarve vratasamayamāgataṃ |
tasmātsarve mayā sārddhaṃ vrataṃ caritumarhatha || 465 || {62}
[Analyze grammar]

tadenaṃ senamevātra pravrajyāsadguruṃ kuru |
iti maṃtribhirākhyātaṃ śrutvā nṛpastatheti saḥ |
taṃ senaṃ śāsane bauddhe prāvrājayad yathāvidhi || 466 || {63}
[Analyze grammar]

sātha pravrajito nāmnā śrīsenagupta ityabhūt |
khikkhirīpātrabhṛnmuṇḍaḥ kāṣāyacīvarāvṛtaḥ || 467 || {64}
[Analyze grammar]

tatastadvratamutsṛjya vajradharapadāptaye |
vajrābhiṣekamāsādya vajrācāryo 'bhavatsa ca || 468 || {65}
[Analyze grammar]

tataḥ sa nṛpatī rājā tadvrataṃ karttumādarāt |
śāstāraṃ taṃ samārādhya saṃprārthayed yathāvidhiṃ || 469 || {66}
[Analyze grammar]

tataḥ śrīsenaguptaḥ sa vajrācāryo yathāvidhiḥ |
śrīdevīṃ tāṃ samārādhya pūrvasevāṃ samādadhat || 470 || {67}
[Analyze grammar]

tato bhādrapade māse dvitīyāyāṃ site tare |
prātastīrthe śubhe snātvā śuddhavastrāvṛtaḥ sudhīḥ || 471 || {68}
[Analyze grammar]

prāsādopari mṛdgavyaparilipte subhūtale |
vidhivanmaṃḍalaṃ kṛtvā pratiṣṭhāpyādhivāsayet || 472 || {69}
[Analyze grammar]

tad rātrau ca samārādhya śrīdevīṃ vidhinārcayet |
dīpadhūpādibhiścāpi baliṃ datvābhyatoṣayat || 473 || {70}
[Analyze grammar]

tataḥ prātaḥ sa ācāryastīrthe snātvā suvastrabhṛt |
madhyāhne svāsanāsīna uttarādiṅmukhasthitaḥ || 474 || {71}
[Analyze grammar]

tataḥ ca gururācāryastrisamādhisamāhitaḥ |
śrīdevīṃ sagaṇāṃ samyagāvāhya vidhinārcayet || 475 || {72}
[Analyze grammar]

tataḥ snānaviśuddhāṅgānpariśuddhāmvarāvṛtān |
vratinaḥ sanṛpān sarvānpaṃcagavyairvyaśodhayat || 476 || {73}
[Analyze grammar]

tataste vratinaḥ sarve guruṃ natvā yathākramaṃ |
nṛpatipramukhā evaṃ vrataṃ caritumāśrayat || 477 || {74}
[Analyze grammar]

tataste vratinaḥ sarve śridevīsaṃmukhasthitāḥ |
yathācārya samādiṣṭaṃ tathācaran vrataṃ mudā || 478 || {75}
[Analyze grammar]

tatra tāṃ śrīmahādevīṃ sagaṇāṃ vidhinā kramāt |
samāvāhya samabhyarcya pūjāṅgaiḥ samatoṣayan || 479 || {76}
[Analyze grammar]

japastotrādikaṃ kṛtvā kṛtvā ca pāpadeśanāṃ |
puṇyānumodanāṃ cāpi kṛtvā ca sthitiyācanāṃ || 480 || {77}
[Analyze grammar]

kṛtāṃjalipuṭāḥ sarve te ca kṛtvā pradakṣiṇāṃ |
aṣṭāṅgaiḥ praṇatiṃ kṛtvā saṃprārthayan susaṃpadaṃ || 481 || {78}
[Analyze grammar]

piṣṭakaṃ pāyasaṃ cāpi paṃcāmṛta samanvitaṃ |
phalamūlādikaṃ cāpi samupāḍhokayanmudā || 482 || {79}
[Analyze grammar]

tato lokādhipebhyo 'pi sa bhūtebhyo mahāvaliṃ |
yathāvidhi pradatvā saṃprārthayacchrī samṛddhitāṃ || 483 || {80}
[Analyze grammar]

tataḥ śāstā sa ācāryaḥ prārthayitvā kṣamāṃ mudā |
sarvebhyo vratilokebhyaḥ pratyekaṃ sūtramārppayet || 484 || {81}
[Analyze grammar]

tatsūtraṃ vratinaḥ sarve ādāya guruṇārppitaṃ |
svasvahaste 'bhivaṃdhitvā rakṣārthamādarāddadhuḥ || 485 || {82}
[Analyze grammar]

yā rājño mahiṣī bhāryā cūḍadevīti viśrutā |
saikā tatsūtramādāya ca vandhanevamādarāt || 486 || {83}
[Analyze grammar]

tato vratasamāpte sā svālayaṃ samupāśritā |
tadvratasūtramālokya karavaddhaṃ vyaciṃtayat || 487 || {84}
[Analyze grammar]

kiṃ mamānena sūtreṇa sarvaratnādibhūṣaṇaiḥ |
maṇḍitā yā kare vaddhamiti tyaktuṃ samaihata || 488 || {85}
[Analyze grammar]

tataḥ sā durmatī rājñī rakṣāsūtramapi svayaṃ |
karavaddhamapi chitvā gavākṣātsahasākṣipat || 489 || {86}
[Analyze grammar]

tasminnavasare tatra nimvadevyāḥ sakhī vanāt |
svāminyai bhojanaṃ rājñai yācituṃ samupācarat || 490 || {87}
[Analyze grammar]

tatra sā tadvratotsāhaśabdaṃ śrutvā sa kautukā |
tacchabdanihitasvāntā tasthāvekānta āśritā || 491 || {88}
[Analyze grammar]

cūḍadevyā yadutkṣiptaṃ sūtraṃ vātāyanādbahiḥ |
niścaranmūrddhani tasyāḥ sakhāḥ saṃnyapataddrutaṃ || 492 || {89}
[Analyze grammar]

sā tatsūtraṃ samādāya paśyantī kimidaṃ nviti |
vratasūtramiti jñātvā praṇatvā muditāgrahīt || 493 || {90}
[Analyze grammar]

tataḥ sa preṣikā devyā bhogyamaprārthayaṃtyapi |
tatsūtrameva dhṛtvāśu nimvavanaṃ mudācaran || 494 || {91}
[Analyze grammar]

tatra sā sahasā gatvā bhartṛkāyāḥ purogatāḥ |
tatsūtraṃ samupasthāpya praṇatvaivaṃ nyavedayat || 495 || {92}
[Analyze grammar]

jayo 'stu te mahādevi yadahaṃ rājamaṃdire |
tataḥ śrīvasudhārāyā vrataṃ śṛṇomi cāritaṃ || 496 || {93}
[Analyze grammar]

cūḍadevyā svayaṃ chitvā vratasūtramidaṃ bahiḥ |
kṣiptaṃ gavākṣaraṃdhrānme mūrddhni sajati niścarat || 497 || {94}
[Analyze grammar]

dṛṣṭvā tadahamādāya vratasūtramidaṃ khalu |
iti matvātra te bhogyamayācitvā vraje drutaṃ || 498 || {95}
[Analyze grammar]

tathāvāmapi he devi dhṛtvedaṃ vratasūtrakaṃ |
śrīvasudhāṃ mahādevīṃ smṛtvā vrataṃ carāvahe || 499 || {96}
[Analyze grammar]

sā śrīdevī vasuṃdhārā dṛṣṭvā nau bhaktisādhanaṃ |
svayamatra samāśritya saṃdadyādapi saṃpadaṃ || 500 || {97}
[Analyze grammar]

yadi nau daivayogena saṃpattirnātra vidyate |
puṇyaṃ tu khalu vidyeta tataḥ syājjanma sāphalaṃ || 501 || {98}
[Analyze grammar]

iti matvātra bho devi snātvā śuddhāmvarāvṛtau |
śrīdevīṃ manasā dhyātvā smṛtvā vrataṃ carāvahe || 502 || {99}
[Analyze grammar]

iti sakhyā samākhyātaṃ nimvadevī niśamya sā |
tathetyabhyanumoditvā tathā caritumaichata || 503 || {100}
[Analyze grammar]

tatastatheha evaṃ te snātvā śuddhāmvarāvṛte |
sanmṛdgomaya saṃlipte svagṛhe samupāśrite || 504 || {1}
[Analyze grammar]

manasā śrīmahādevīṃ vasundharāṃ samādarāt |
dhyātvā smṛtvā samādhāya saṃcarate vrataṃ mudā || 505 || {2}
[Analyze grammar]

tasminnavasare tatra sā śrīdevī vasuṃdharā |
vṛddhīrūpadharā rājakuladvāramupācarat || 506 || {3}
[Analyze grammar]

tatra sā jyāyasī vṛddhā prakīrṇaśuklamūrddhajā |
upasṛtya sakhīmekāṃ samāmaṃtryaivamabravīt || 507 || {4}
[Analyze grammar]

bhadrike tvamihāgacha cūḍadevyāḥ puro gatā |
tava mātāmahī dvare tiṣṭhatīti nivedaya || 508 || {5}
[Analyze grammar]

iti tayā samādiṣṭaṃ śrutvā ceṭī tatheti sā |
cūḍadevyāḥ purogatvā samāmaṃtryaivamabravīt || 509 || {6}
[Analyze grammar]

devī mātāmahī vṛddhā jyāyasī te ihāgatā |
bhavaṃtyo darśanaṃ kartumichantī dvāri tiṣṭhati || 510 || {7}
[Analyze grammar]

tadbhavaṃtī samāgacha tasyā darśanamādarāt |
datvā saṃbhāṣaṇaṃ kṛtvā vinodayitumarhati || 511 || {8}
[Analyze grammar]

iti tayā samākhyātaṃ cūḍadevī niśamya sā |
na me mātāmahī kā sā dhyātvetyevaṃ ca prāvadat || 512 || {9}
[Analyze grammar]

mama mātāmahī nāsti kāsāviha samāgatā |
iti proktvā tvayā dvārātsahasā preṣyatāṃ balāt || 513 || {10}
[Analyze grammar]

iti devyoditaṃ śrutvā tatheti sā sakhī gatā |
vṛddhāṃtikamupāśritya dṛṣṭvā tāmevamabravīt || 514 || {11}
[Analyze grammar]

mātāmahī na me kā ciditi devī vadatyapi |
ataḥ sā te mukhaṃ draṣṭuṃ naiveha samupāvrajet || 515 || {12}
[Analyze grammar]

atastvamiha mā tiṣṭha gachātaḥ sahasā vahiḥ |
na vrajeryadi sā devī praiṣayettvāṃ balādapi || 516 || {13}
[Analyze grammar]

iti tayoditaṃ śrutvā sā vṛddhā tata utthitā |
na tiṣṭheyamiti proktvā tataḥ śanairyayau vahiḥ || 517 || {14}
[Analyze grammar]

tataḥ sā śrīmahādevī vṛddhī rūpadharā tathā |
nimvavane sthitāṃ rājñīṃ samuddharttumupācarat || 518 || {15}
[Analyze grammar]

tatra sā jyāyasī vṛddhā śanairdvāramupāśritā |
dṛṣṭvā ceṭīṃ samāhūya mṛdugiraivamabravīt || 519 || {16}
[Analyze grammar]

dārike tvamihāgacha kiṃ cinme vacanaṃ śṛṇu |
rājñā vicāraṇārthe 'haṃ śanairiha samāvraje || 520 || {17}
[Analyze grammar]

etanme vacanam śrutvā nimvadevyā purogatā |
vṛddhekā te mukhaṃ draṣṭumāgateti nivedaya || 521 || {18}
[Analyze grammar]

iti tayoditaṃ śrutvā sā ceṭī sādaraṃ mudā |
paśyaṃti sāṃjalirnatvā tāṃ vṛddhāmevamabravīt || 522 || {19}
[Analyze grammar]

mātāmahi samāgacha bhavaṃtyā gaditaṃ yathā |
tathā devyā niveditvā sahasātrāvrajāmyahaṃ || 523 || {20}
[Analyze grammar]

ityuktvā sā sakhī tasyā nimvadevyāḥ puro gatā |
muditā suprasannāsyā samālokyaivamabravīt || 524 || {21}
[Analyze grammar]

devi tava vicārārthe vṛddhaikeha samāgatā |
tadbhavaṃtī samāmaṃtrya saṃmānayitumarhati || 525 || {22}
[Analyze grammar]

iti sakhyoditaṃ śrutvā nimvadevī samutthitā |
sahasā samupāgatya tāṃ vṛddhāmevamabravīt || 526 || {23}
[Analyze grammar]

svāgataṃ bhadrike jeṣṭhe mātāmahi samāvraja |
śanai dhairyaṃ samālamvya samādhāya samāsara || 527 || {24}
[Analyze grammar]

ityuktvā sā subhadrāṃśā nimvadevī samādarāt |
tāṃ vṛddhāṃ samupāmaṃtrya svāsane samupāśrayat || 528 || {25}
[Analyze grammar]

tatra sā jyāyasī vṛddhā svāsane samupāśṛtā |
tāṃ rājñīṃ sudṛśālokya suprasannaivamabravīt || 529 || {26}
[Analyze grammar]

kiṃ ve 'tra carase vatse tanme vaktuṃ tvamarhasi |
kasminnarthe 'bhilāṣaṃ te tavāpi me puro vada || 530 || {27}
[Analyze grammar]

iti tayā samākhyātaṃ nimvadevī niśamya sā |
tāṃ vṛddhāṃ suprasannāsyā samālokyaivamabravīt || 531 || {28}
[Analyze grammar]

kimatrāhaṃ vadiṣyāmi mandabhāgyāsmi duḥkhitā |
daridritā na me saṃpadvidyate 'tra gṛhe kvacit || 532 || {29}
[Analyze grammar]

vratopahārasāmagrimapi kiṃ cinna vidyate |
tadidaṃ kadarīpatrakṛtamarghādi bhājanaṃ || 533 || {30}
[Analyze grammar]

tanmayā śraddhayā bhaktimātreṇa śrīvasuṃdharāṃ |
dhyātvā smṛtvā samārādhya saṃcaritamidaṃ vrataṃ || 534 || {31}
[Analyze grammar]

vratasādhanasāmagrīsaṃpūrṇaṃ vidyate na me |
tadvidhinā vrataiḥ karttuṃ śakyate na mayā tathā || 535 || {32}
[Analyze grammar]

tanmanobhāvanāmātrapūjāṅgaiḥ śrivasuṃdharāṃ |
mahādevīṃ samārādhya vratamevaṃ carāvahe || 536 || {33}
[Analyze grammar]

etattayā samākhyātaṃ śrutvā sā jyāyasī mudā |
taṃ rājñīṃ sasakhīṃ bhadrāṃ samālokyaivamadiśat || 537 || {34}
[Analyze grammar]

siddhyatu te vrataṃ pūrṇaṃ carasvevaṃ samāhitā |
śraddhayā bhaktibhāvena smṛtvā devīṃ sadā bhaja || 538 || {35}
[Analyze grammar]

tathā sā śrīmahādevī vasulakṣmīḥ prasāditā |
parituṣṭā gṛhe te 'tra sadāpi sagaṇāśnayet || 539 || {36}
[Analyze grammar]

tatastasyā mahādevyāḥ prabhāvena sadā tava |
sarvatrāpi bhavennūnaṃ maṃgalaṃ nirupadravaṃ || 540 || {37}
[Analyze grammar]

tataste sarvasaṃpattiparipūrṇaṃ bhavedgṛhe |
tatastvaṃ svechayā dānaṃ datvārthibhyaḥ śubhe cara || 541 || {38}
[Analyze grammar]

etatpuṇyaparītā tvaṃ sarvadā sadgatīṃ gatāḥ |
pariśuddhāśayā dhīrā suśīlā śubhabhāvinī || 542 || {39}
[Analyze grammar]

sākṣādarhatpadaṃ prāptā saṃbuddhālayamāpnuyāḥ |
evaṃ vijñāya bho vatse saṃbuddhapadalabdhaye |
triratnaśaraṇaṃ kṛtvā śrīdevīṃ bhaja sarvadā || 543 || {40}
[Analyze grammar]

ityuktvā sā mahādevī tyaktvā vṛddhākṛtiṃ tathā |
dhṛtvā rūpaṃ vasuṃdharyā tasthau sarvagaṇairvṛtā || 544 || {41}
[Analyze grammar]

tāṃ devīṃ śrīprabhāsvaṃtīṃ sagaṇān samavasthitān |
ālokya nimvadevī sā tasthau kṣaṇaṃ suvismitā || 545 || {42}
[Analyze grammar]

tataḥ svapnavibuddheva sākṣāttāṃ śrīvasuṃ dharāṃ |
dṛṣṭvā sā sahasotthāya sāṃjali nyapatatpuraḥ || 546 || {43}
[Analyze grammar]

tataḥ sā śrīmahādevī tāṃ rajñīṃ purato natāṃ |
dhṛtvā hastena he vatsa uttiṣṭhetyevamabravīt || 547 || {44}
[Analyze grammar]

vatse dāridryaduḥkhaṃ te naśyate sāṃprataṃ khalu |
sarvadātra gṛhe saṃpatparivṛddhā bhavedapi || 548 || {45}
[Analyze grammar]

ityādiṣṭaṃ tayā devyā nimvadevī niśamya sā |
utthāya sāṃjali devīṃ prādrākṣīttāṃ vasuṃdharāṃ || 549 || {46}
[Analyze grammar]

gṛhe cāpi mahāsaṃpatparipūrṇaṃ samaṃtataḥ |
paśyantī kimidaṃ svapnamityuktvā samalokayat || 550 || {47}
[Analyze grammar]

tataḥ sā śrivasuṃdhārā mahādevī gaṇaiḥ saha |
bhadre 'nubhūyatāṃ saukhyamityuktvānudadhau tataḥ || 551 || {48}
[Analyze grammar]

tatra sā nimvadevī tāṃ śrīdevīṃ sagaṇāṃ tathā |
aṃtardhānagatāṃ dṛṣṭvā kṣaṇaṃ tasthau vimūrchitā || 552 || {49}
[Analyze grammar]

tataścaitanyamāṣādya sā rājñī paribodhitā |
tāṃ devīṃ sagaṇāṃ dhātvā smṛtvā tasthau samāhitaṃ || 553 || {50}
[Analyze grammar]

tatastasyā nimvadevyā udyāneṣu samaṃtataḥ |
sarvapuṣpadrumā jātāstathā sarvaphaladrumāḥ || 554 || {51}
[Analyze grammar]

aṣṭāṅgaguṇasaṃpanna jalapūrṇā manoramāḥ |
padmotpalādi puṣpāḍhyāḥ puṣkariṇyaḥ samudbhavāḥ || 555 || {52}
[Analyze grammar]

gṛhaṃ cāpi manoramyaṃ prāspādaṃ divyasaṃnibhaṃ |
sarvasaṃpatti saṃpūrṇaṃ śrīdapuramivābhavat || 556 || {53}
[Analyze grammar]

tadīdṛgbhavanaṃ dṛṣṭvā tathodyānaṃ manoramaṃ |
naṃditā nimvadevī sā tasthau divyasukhānvitā || 557 || {54}
[Analyze grammar]

tadā sa nṛpatiścūḍadevyā vrataṃ na dhāritaṃ |
vratasūtraṃ visṛṣṭaṃ ca śrutvātiruṣitābhavat || 558 || {55}
[Analyze grammar]

tataḥ so nṛpatī rājā maṃtribhiḥ paribodhitaḥ |
mahiṣīṃ tāṃ priyāṃ bhāryāṃ sametyevamabhāṣata || 559 || {56}
[Analyze grammar]

are re hetunā kena tvayā na dhāritaṃ vrataṃ |
vratasūtraṃ kathaṃ chitvā visṛṣṭaṃ tadvadasva me || 560 || {57}
[Analyze grammar]

iti rājñoditaṃ śrutvā cūḍadevī pragarvitā |
svāminaṃs api taṃ bhūpamanādṛtyaivamabravīt || 561 || {58}
[Analyze grammar]

mamaitacchrīsamṛddhāsti gṛhe ratnādi saṃyutā |
kiṃ tena vratasūtreṇa vratenāpi prayojanaṃ || 562 || {59}
[Analyze grammar]

iti tayoditaṃ śrutvā nṛpatiḥ sa prakopitaḥ |
prayatnādapi tāṃ bhāryāṃ bodhayituṃ śaśāka na || 563 || {60}
[Analyze grammar]

tataḥ sa nṛpati rājā tadvratadhāraṇotsukaḥ |
sakhīmekāṃ samāhūya pura evamabhāṣata || 564 || {61}
[Analyze grammar]

sakhī tvaṃ me vacaḥ śrutvā gacha nimvavane 'dhunā |
nimvadevyāḥ puro gatvā vadasvaivaṃ samādarāt || 565 || {62}
[Analyze grammar]

svāmī sa nṛpatī rājā vrataṃ caritumichati |
vasulakṣmyāstvayā sārddhaṃ tadāśu gamyatāmiti || 566 || {63}
[Analyze grammar]

sā tatheti pratiśrutya drutaṃ nimvavane gatā |
dṛṣṭvodyānaṃ manoramyaṃ kṣaṇaṃ tasthau savismayā || 567 || {64}
[Analyze grammar]

tataḥ sā kautukākrāṃtahṛdayā samupāviśat |
tatra tadbhavanaṃ ramyaṃ dṛṣṭvā tasthau sakautukā || 568 || {65}
[Analyze grammar]

tataḥ sā suciraṃ dṛṣṭvā muditā vismayānvitā |
nimvadevyāḥ puro gatvā pādau natvaivamabravīt || 569 || {66}
[Analyze grammar]

devi tvadantike rājñā preṣitāhaṃ samāgatā |
tadbhavaṃtī prabhorājñāṃ śrotumarhati sāṃprataṃ || 570 || {67}
[Analyze grammar]

sa svāmī śrīvasuṃdharyā vrataṃ carati sapriyaḥ |
cūḍadevyā vrataṃ samyakparitaṃ na pramādataḥ || 571 || {68}
[Analyze grammar]

tattvayā saha sa svāmī vrataṃ caritumichati |
tattvadāhūtaye rājñā preṣitāhaṃ tathātra hi || 572 || {69}
[Analyze grammar]

tadbhavaṃtī prabhorājñāṃ śiro dhṛtvā samādarāt |
tadvrataṃ carituṃ bharttrā sahāśvāgaṃtumarhati || 573 || {70}
[Analyze grammar]

iti tayā samākhyātaṃ nimvadevī niśamya sā |
tāṃ ceṭīṃ svāmino dūtīṃ samālokyaivamabravīt || 574 || {71}
[Analyze grammar]

sakhyatra śrīvasuṃdhārāvrataṃ mayā vidhāryate |
paśya me saṃpado jātāḥ śrīdevīsaṃprasādataḥ || 575 || {72}
[Analyze grammar]

tadahaṃ sāṃprataṃ tatra nechāmi carituṃ vrataṃ |
tadarthāgamanenāpi prayojanaṃ na me 'dhunā || 576 || {73}
[Analyze grammar]

tadahaṃ nāgamiṣyāmi tacchaitatkathitaṃ mayā |
nṛpateḥ purato gatvā vaktavyaṃ nānyathā tvayā || 577 || {74}
[Analyze grammar]

iti tayā samākhyātaṃ śrutvā ceṭī tatheti sā |
tāṃ rājñīṃ sāṃjalī natvā pratyāyayau nṛpālayaṃ || 578 || {75}
[Analyze grammar]

tatra sā nṛpateḥ pādau praṇamya sāṃjaliḥ puraḥ |
uvācaitatpravṛttāṃtaṃ nimvadevyā yathoditaṃ || 579 || {76}
[Analyze grammar]

tattayā kathitaṃ śrutvā sa rājā vismayāhataḥ |
bhūyastāṃ ceṭikāṃ dūtīṃ samāmaṃtryaivamādiśat || 580 || {77}
[Analyze grammar]

bhūyo 'pi tatra gacha tvaṃ bodhayitvā prayatnataḥ |
nimvadevīṃ samāhūya sahasānetumarhati || 581 || {78}
[Analyze grammar]

ityādiṣṭaṃ narendreṇa śrutvā sā ceṭikāpi ca |
nṛpatiṃ taṃ mahārājaṃ praṇatvaivaṃ nyavedayat || 582 || {79}
[Analyze grammar]

kiṃ tatrāhaṃ gamisyāmi nimvadevīha māvrajet |
yatsā tatra mahāsaukhyaṃ bhuktvā tiṣṭhati sāṃprataṃ || 583 || {80}
[Analyze grammar]

yattasyā bhavanaṃ ramyaṃ prāsādaṃ bhavate 'dhunā |
sarvasaṃpattisaṃpūrṇaṃ śrīdasyeva kimucyate || 584 || {81}
[Analyze grammar]

udyāne 'pi manoramyāḥ puṣkariṇyaḥ samudbhavāḥ |
nānāvṛkṣāśca saṃjātāḥ phalapuṣpasamanvitāḥ || 585 || {82}
[Analyze grammar]

kimatra vahimoktena divyaśrī saṃpadānvitaṃ |
yadi tadichasi draṣṭuṃ tatra gatvābhilokaya || 586 || {83}
[Analyze grammar]

evaṃ tayoditaṃ śrutvā sa rājā tṛṣitānvitaḥ |
tathā tadbhavanaṃ draṣṭuṃ sahasā gaṃtumaichata || 587 || {84}
[Analyze grammar]

tataḥ sa nṛpatī rājā sakhimaṃtrijanaiḥ saha |
yānārūḍho vrajanstatra nimvavane upāsarat || 588 || {85}
[Analyze grammar]

tatrodyānaṃ manoramyaṃ sarvavṛkṣāḥ samanvitaṃ |
puṣkariṇīśca dūrātsa rājādrākṣīnmanoharāḥ || 589 || {86}
[Analyze grammar]

bhavanaṃ ca manoramyaṃ prāsādaṃ divyakalpitaṃ |
dṛṣṭvā sa mudito rājā sa śīghraṃ dvārāntike yayau || 590 || {87}
[Analyze grammar]

tannṛpaṃ samupāyātaṃ dṛṣṭvā devyāḥ sakhī drutaṃ |
purataḥ sahasopetya samāmaṃtryaivamabravīt || 591 || {88}
[Analyze grammar]

devī prasīda yadbharttā svāmīha svayamāgataḥ |
tadbhavaṃtī prasannāsyā darśanaṃ dātumarhati || 592 || {89}
[Analyze grammar]

iti sakhyoditam śrutvā nimvadevī praharṣitā |
sahasotthāya paryaṅkaṃ prājñapayatsukomalaṃ || 593 || {90}
[Analyze grammar]

tatra sa bhūpatī rājā praviśya maṃdire caran |
tāṃ devīṃ samupāmaṃtrya prayayau sahite janaiḥ || 594 || {91}
[Analyze grammar]

tatra taṃ prabhumāyātaṃ nimvadevī samīkṣya sā |
sahasotthāya paśyaṃtī nanāma caraṇe prabhoḥ || 595 || {92}
[Analyze grammar]

tatra sa prabhurālokya tāṃ bhāryāṃ śrīsamāṃśikāṃ |
sarvatra kuśalaṃ praśnaṃ kṛtvāsane samāśrayat || 596 || {93}
[Analyze grammar]

tatra tāṃ śrīsamākāraṃ nimvadevīṃ nirīkṣya saḥ |
rājā prabhuḥ svayaṃ dhṛtvā sahāsane nyaveśayat || 597 || {94}
[Analyze grammar]

tatastau daṃpatī tatra sahāsane samāśritau |
parasparaṃ samāśritya niṣedatuḥ pramoditau || 598 || {95}
[Analyze grammar]

tataḥ sa nṛpatī svāmī sakautukapramoditaḥ |
tāṃ bhāryāṃ śrīsamānāṃśaṃ dṛṣṭvaivaṃ paryapṛchata || 599 || {96}
[Analyze grammar]

kathaṃ te bhavanaṃ ramyaṃ prāsādaṃ bhavane 'dhunā |
udyānaṃ ca manoramyaṃ jāyate tadvadasva me || 600 || {97}
[Analyze grammar]

iti pṛṣṭe nareṃdreṇa nimvadevī vinoditā |
taṃ prabhuṃ sāṃjalirnatvā samālokyaivamabravīt || 601 || {98}
[Analyze grammar]

śṛṇu svāminmahārāja yadi śrotuṃ tvamichasi |
tathāhaṃ kathayiṣyāmi yanme saṃpatprajāyate || 602 || {99}
[Analyze grammar]

pratyahaṃ yattvayā dattaṃ tadbhogyaṃ yācituṃ sakhī |
amuṣmindivase tatra mayeyaṃ preṣitācarat || 603 || {100}
[Analyze grammar]

tatreyaṃ sahasā gatvā prāsādaikāṃtamāśritā |
tadā vātāyanātkṣiptaṃ vratasūtramadho 'patat || 604 || {1}
[Analyze grammar]

taddṛṣṭvaivaṃ sakhī gṛhya kimidamiti vīkṣya sā |
vismitā sahasāgatvā mamāgre samadarśayat || 605 || {2}
[Analyze grammar]

taddṛṣṭvāyaṃ mayā pṛṣṭā tyaktvāhāramidaṃ kutaḥ |
sūtramādāya praiṣi tvaṃ tatkathamucyatāmiti || 606 || {3}
[Analyze grammar]

tatheyaṃ paripṛṣṭā me vistareṇaivamabravīt |
svāmini yadi te śrotuṃ vāṃchāsti śrūyatāmiti || 607 || {4}
[Analyze grammar]

pratyahaṃ svāmināhāraṃ dattaṃ tad yācituṃ tadā |
tatra rājakule devyā vratotsāhaṃ śṛṇomyahaṃ || 608 || {5}
[Analyze grammar]

tadvrataśabdamākarṇya tatraikāṃte samāśritā |
tadā vātāyanātkṣiptaṃ sūtraṃ patati me mama || 609 || {6}
[Analyze grammar]

tadidaṃ sūtramālokyamiti vismayānvitā |
tyaktvāhāramidaṃ sūtramādāya sahasā vraje || 610 || {7}
[Analyze grammar]

ityuktveyaṃ sakhī me 'gre upasthāyāpyadarśayat |
vratasūtraṃ tadālokya natvāgṛhnānmudādarāt || 611 || {8}
[Analyze grammar]

tataśceyaṃ sakhi dṛṣṭvā premnā hitārthavāṃchinī |
mātevānunayaṃ kṛtvā mamāgre evamabravīt || 612 || {9}
[Analyze grammar]

bhavaṃtyapi tathā śraddhābhaktimātreṇa sarvadā |
śrīdevīṃ manasā dhyātvā smṛtvārādhya vrataṃ cara || 613 || {10}
[Analyze grammar]

ityasyā vacanaṃ śrutvā tathāhaṃ bhaktimātrataḥ |
śrīdevīṃ manasā dhyātvā smṛtvārādhyācaraṃ vrataṃ || 614 || {11}
[Analyze grammar]

tadaikā jyāyasī vṛddhā mātāmahī tavāgatā |
ityākhyāya śanairatra mamāgre samupāgatā || 615 || {12}
[Analyze grammar]

mayāpi sādareṇātra natvāsane niveśitā |
tataśca māṃ samālokya kuśalaṃ samapṛchata || 616 || {13}
[Analyze grammar]

tataścāsau parijñāya mayātra vratasādhanaṃ |
kiṃ vrataṃ sadhyate vatsa iti māṃ paryapṛchata || 617 || {14}
[Analyze grammar]

tatastāṃ sāṃjalirnatvā nyavedayan samādarāt |
mātāmahi nu me kiṃ cidapi dravyaṃ na vidyate || 618 || {15}
[Analyze grammar]

tadahaṃ śraddhayā bhaktibhāvamātreṇa sādaraṃ |
śrīdevīṃ manasā dhyātvā smṛtvārādhya vrataṃ care || 619 || {16}
[Analyze grammar]

iti mayoditaṃ śrutvā sā vṛddhā parimoditā |
tadvratavidhipuṇyāni yathā kramamupādiśat || 620 || {17}
[Analyze grammar]

tadupādiṣṭamākarṇya muditā saṃpramoditā |
sāṃjalistanpadābje 'haṃ natvā tiṣṭhamadhomukhaḥ || 621 || {18}
[Analyze grammar]

tadā sā tajjyāyasī rūpaṃ tyaktvātra ca kṣaṇādapi |
śrīdevīmūrttimādhāya sagaṇāṃ samadarśayat || 622 || {19}
[Analyze grammar]

ato 'haṃ sahasotthāya dṛṣṭvā tāṃ śrīvasuṃdharāṃ |
gaṇavṛtāṃ samālokya yathāśakti samarcyaṃ || 623 || {20}
[Analyze grammar]

tataḥ sā śrīmahadevī madbhaktiparitoṣitā |
sagaṇā me varaṃ datvā vyavadhānamito 'vrajat || 624 || {21}
[Analyze grammar]

tatastasyā mahālakṣmyā kṛpādṛṣṭiprasādataḥ |
idaṃ me bhavanaṃ ramyaṃ prāsādaṃ bhavate kṣaṇāt || 625 || {22}
[Analyze grammar]

udyānaṃ ca manoramyaṃ nānāpuṣpaphaladrumaiḥ |
padmotpalādi puṣpāḍhyāḥ puṣkariṇyo codbhavāḥ || 626 || {23}
[Analyze grammar]

sadhāturatnajātādi sarvadravyābhipūritaṃ |
koṣṭhāgāraṃ samudbhūtaṃ savastrālaṃkārapūritaṃ || 627 || {24}
[Analyze grammar]

sarvavrīhisamāpūrṇam ṣaḍraradravyapūritaṃ |
ghṛtadadhimadhukṣīramodakādiprapūritaṃ || 628 || {25}
[Analyze grammar]

vividhapānabhojyāni paṭṭapuṣpāsanāni ca |
phalapuṣpādi bhogyāni saṃjāyaṃte kṣaṇādiha || 629 || {26}
[Analyze grammar]

īdṛśī mahatī saṃpatsamudbhūtā mama kṣaṇāt |
tatsarvaṃ śrīmahādevyāḥ prasādādapi nānyathā || 630 || {27}
[Analyze grammar]

iti vijñāya rājendra tasyā devyāḥ sadā mudā |
śraddhayā śaraṇaṃ gatvā vrataṃ caritumarhati || 631 || {28}
[Analyze grammar]

etatpuṇyānubhāvena sarvadā sadgatīṃ vrajeḥ |
yāvadbhavaṃ vrajernaiva durgatīṃ ca kadā cana || 632 || {29}
[Analyze grammar]

sadgatau satsukhānyeva labdho sadā śubhe caran |
triratnabhajanaṃ kṛtvā bodhicaryāṃ caretkramāt || 633 || {30}
[Analyze grammar]

tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramāt |
svayaṃ caraṃ parāṃ cāpi bodhimārge niyojayet || 634 || {31}
[Analyze grammar]

tato māragaṇān sarvāṃ jitvā śuddhatrimaṃḍalaḥ |
arhan saṃbodhimāsādya saṃbuddhapadamāpnuyāt || 635 || {32}
[Analyze grammar]

iti tayā mahādevyāḥ samupādiṣṭamatra me |
tacchrutvā sarvadā svāmi mano 'tirocate vrataṃ || 636 || {33}
[Analyze grammar]

tadahaṃ sarvadā tasyāḥ śrīdevyāḥ śaraṇaṃ gatā |
śraddhayā bhaktibhāvena cariṣyāmi vrataṃ prabho || 637 || {34}
[Analyze grammar]

tathā bhavānapi svamiñchrīdevyāḥ śaraṇaṃ gataḥ |
śraddhābhaktiprasannātmā vrataṃ caritumarhati || 638 || {35}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sa rājābhyanumoditaḥ |
tathā sadā mahādevyā vrataṃ caritumaichata || 639 || {36}
[Analyze grammar]

tatraivaṃ sa mahīpālo nimvadevyā tayā saha |
yathākāmaṃ sukhaṃ bhuktvā tasthau krīḍanyathechayā || 640 || {37}
[Analyze grammar]

evaṃ krīḍan sa rājendro nimvadevyā sahārataḥ |
tatrānaṃdasukhotsāhairnyuvāsa rājyanispṛtaḥ || 641 || {38}
[Analyze grammar]

tatraivaṃ taṃ mahīpālaṃ nimvadevyā saha sthitaṃ |
cūḍadevī samākarṇya cukopātipraroṣitā || 642 || {39}
[Analyze grammar]

tataḥ sā cūḍadevī taṃ svāminaṃ tatra saṃsthitaṃ |
svayaṃ gatvā samākramya saṃmānayitumaichata || 643 || {40}
[Analyze grammar]

tataḥ sā krodhitā caṇḍī cūḍadevī pradhāvitā |
vrajaṃtī sahasā tatra nimvavana upāsarat || 644 || {41}
[Analyze grammar]

tatra tadvratanirmālyaprakṣiptaḥ puṣpasaṃkulaṃ |
sthānaṃ sātiprakopāṃdhā laṃghitvā sahasācarat || 645 || {42}
[Analyze grammar]

tallaṃghitātipāpena sā devī tatkṣaṇādapi |
kolamukhī mahāghorarūpāvichaṃditā bhavat || 646 || {43}
[Analyze grammar]

tatra tāṃ sahasāyātāṃ lokāndṛṣṭvā bhayotthitāḥ |
kolamukhī praviṣṭeti śabdaṃ kṛtvā vicerire || 647 || {44}
[Analyze grammar]

tadvirāvaṃ janāḥ sarve śrutvā tatra samutthitāḥ |
kolāhalamahāśabdaṃ prakurvanta upādruvan || 648 || {45}
[Analyze grammar]

tatkolāhalaṃ śabdaṃ śrutvā saṃtrasitāśayā |
parāyitvā tato 'nyatra pradudrāva vanāṃtare || 649 || {46}
[Analyze grammar]

tatraikā vibhramaṃtī sā daivasaṃpreritā vane |
nirjane durgame 'raṇye parikhinnāpyadhāvata || 650 || {47}
[Analyze grammar]

tathā sā dūrato gatvā prādrākṣītsarasī dvayaṃ |
dṛṣṭvā sā tatra tṛṣṇārttā jalaṃ pātumupācarat || 651 || {48}
[Analyze grammar]

tadā te sarasī yuddhaṃ parasparaṃ pracakratuḥ |
dṛṣṭvā sā vismitā 'pītvā jalaṃ tasthau savismayā || 652 || {49}
[Analyze grammar]

tatra te sarasī dṛṣṭvā tāṃ kolavadanāṃ striyaṃ |
kutra gaṃtumihaiṣi tvamityevaṃ paryapṛchatāṃ || 653 || {50}
[Analyze grammar]

tatpṛṣṭaṃ sā samākarṇya sā śaṃkavismayāhatā |
kimetaditi saṃciṃtya kṣaṇaṃ tasthau vimohitā || 654 || {51}
[Analyze grammar]

tatra sā daivayogena pratilabhya sucetanāṃ |
kiṃ mayātrāpi vaktavyamiti dhyātvā vyaciṃtayat || 655 || {52}
[Analyze grammar]

hā kathamiha prāptāhaṃ bhramāmi nirjane vane |
kiṃ mayā prakṛtaṃ pāpaṃ yena bhraṣṭā carāmyahaṃ || 656 || {53}
[Analyze grammar]

hā kiṃ kuryāṃ kva gacheyaṃ sahāyaikāpi me 'sti na |
sarvathātra vinaṣṭāsmi ko māṃ rakṣedihā 'dhunā || 657 || {54}
[Analyze grammar]

iti ciṃtāviṣaṇṇā sā tasthau tatra nirāśitā |
tataḥ sā daivayogena sasmāra śrīvasuṃdharāṃ || 658 || {55}
[Analyze grammar]

taddevīsmṛtipuṇyena sā karmabhāvinī sudhīḥ |
yatsvayaṃ prakṛtaṃ karma tatsarvaṃ paryabudhyatāṃ || 659 || {56}
[Analyze grammar]

hā mayā durdhiyā tatra samyanna dhāritaṃ vrataṃ |
etatpāpena nūnaṃ me jāte 'yamīdṛśī vipat || 660 || {57}
[Analyze grammar]

tadatra kiṃ kariṣyāmi kolamukhī yato 'smyahaṃ |
tattatra kathaṃ evaṃ hi pratiyāyaṃ nṛpālayaṃ || 661 || {58}
[Analyze grammar]

yaccāhaṃ durmatirduṣṭā svakṛtapāpabhāginī |
taddaivapreṣitā hyatra bhramāmi nirjane vane || 662 || {59}
[Analyze grammar]

tadatra kiṃ careyāhaṃ jīvite 'pi na me ruciḥ |
sarveṣāmapi jaṃtūnāṃ sarvatra maraṇaṃ dhruvaṃ || 663 || {60}
[Analyze grammar]

iti matvāhamatrāpi nirapekṣaḥ svajīvite |
śrīdevyā darśanaṃ karttuṃ smṛtvā gacheya sāṃprataṃ || 664 || {61}
[Analyze grammar]

iti niścitya sā rājñī cūḍadevī samudyatā |
śrīdevyā darśanaṃ kartuṃ smṛtvā caritumaichata || 665 || {62}
[Analyze grammar]

tataḥ sā cūḍadevī te sarasī dve samīkṣya ca |
upetya tajjalaṃ pītvā tīre sthitvaivamabravīt || 666 || {63}
[Analyze grammar]

sarasī yadahaṃ mūḍhā durmatī maṃdabhāginī |
tacchrīvasuṃdharāṃ devīṃ draṣṭumihāvrajāmi hi || 667 || {64}
[Analyze grammar]

iti tayoditaṃ śrutvā puṣkariṇyāv ubhe 'pi te |
tāṃ rājñīṃ samupāmaṃtrya nṛgiraivamabhāṣatāṃ || 668 || {65}
[Analyze grammar]

sādhu sādhu mahābhāge vrajāstu maṃgalaṃ tava |
puna nau vacasā devīmevaṃ pṛcha tvamādarāt || 669 || {7}
[Analyze grammar]

kenāvāṃ hetunā yuddhaṃ kṛtvā tiṣṭhāvahe sadā || 670 || {8}
[Analyze grammar]

ityetatkathitaṃ tābhyāṃ śrutvā rājñī tatheti sā |
pratijñāya tatrānyatra svadaivapreṣitācarat || 671 || {9}
[Analyze grammar]

tatrāraṇye bhramaṃtī sā kiṃ ciddūraṃ gatā tataḥ |
mahāṃtaṃ śūkaraṃ ghoraṃ dadarśa bhīṣaṇākṛtiṃ || 672 || {10}
[Analyze grammar]

tatra sā dūrataḥ sthitvā paśyaṃstaṃ bhīmaśūkaraṃ |
mātrā tiṣṭha vrajānyatra sahaseti tamabravīt || 673 || {11}
[Analyze grammar]

iti tenoditaṃ śrutvā sa śūkaraḥ samutthitaḥ |
sahasopetya tāṃ rājñīṃ samālokyaivamabravīt || 674 || {12}
[Analyze grammar]

kā tvaṃ kuta ihāyāsi kutra gaṃtuṃ pradhāvasi |
ekākinī kathaṃ bhrāṃto vana etadvadasva me || 675 || {13}
[Analyze grammar]

iti tenoditaṃ śrutvā sā devī praticitritā |
śanairupetya taṃ pretaṃ saṃpaśyannevamabravīt || 676 || {14}
[Analyze grammar]

sūryodayanarendrasya bhāryāhaṃ mahiṣī priyā |
śrīdevyā darśanaṃ kartuṃ vāṃchaṃtīha samāvraje || 677 || {15}
[Analyze grammar]

iti tadgaditaṃ śrutvā śūkaraḥ so 'tivismitaḥ |
tāṃ devīṃ samupāśritya paśyannevamabhāṣata || 678 || {16}
[Analyze grammar]

sādhu sādhvi mahābhāge vrajāstu te sumaṃgalaṃ |
tāṃ śrībhagavatīdevīṃ mannāmnā praṇamādarāt || 679 || {17}
[Analyze grammar]

bhūyo me vacasā sādhvī tāṃ devīṃ paripṛchatāṃ |
kenāhaṃ śūkarībhūtastiṣṭhāmīti bhavaṃtyapi || 680 || {18}
[Analyze grammar]

etattatkathitaṃ śrutvā cūḍadevī tatheti sā |
pratijñāya tato 'nyatra vrajaṃtī sahasācarat || 681 || {19}
[Analyze grammar]

tatra sūcīmukhapretamasthikāyaṃ mahodaraṃ |
svakeśaromasaṃchannamapaśyaddūrato vane || 682 || {20}
[Analyze grammar]

tatra sa preta ālokya tāṃ devīṃ samupāgatāṃ |
sahasopetya saṃpaśyanpurastha evamabravīt || 683 || {21}
[Analyze grammar]

ko tvaṃ kuta ihāyāsi kutra gaṃtumihāgatā |
niḥsahāyā kathaṃ bhrāṃtā carate tadvadasva me || 684 || {22}
[Analyze grammar]

iti tatkathitaṃ śrutvā sā devī vismayānvitā |
śanairupetya taṃ pretaṃ paśyaṃtyevamavocata || 685 || {23}
[Analyze grammar]

sūryodayamahībharttu bhāryāhaṃ mahiṣī satī |
śrīdevyā darśane gaṃtuṃ pathānenāvrajāmi hi || 686 || {24}
[Analyze grammar]

iti taduditaṃ śrutvā sa preto 'tivicitritaḥ |
tāṃ devīṃ sāṃjalirnatvā pura evamavocata || 687 || {25}
[Analyze grammar]

sādhu sādhvi mahābhāge carāstu te subhadrakaṃ |
tāṃ śrībhagavatīlakṣmīṃ mannāmnā praṇamādarāt || 688 || {26}
[Analyze grammar]

bhūyo 'pi vacasā me tāṃ śrīdevīṃ paripṛchatu |
kenāhaṃ pāpakenaivaṃ tiṣṭhāmi duḥkhabhāginī || 689 || {27}
[Analyze grammar]

etattatkathitaṃ śrutvā cūḍadevī tatheti sā |
pratiśrutya gatānyatra prādrākṣīddaśapāpinaḥ || 690 || {28}
[Analyze grammar]

te 'pi tāṃ samupāyātāṃ dṛṣṭvopetyevamabruvan |
kā tvaṃ kuta ihāyāsi kutra gaṃtuṃ ca tadvada || 691 || {29}
[Analyze grammar]

iti tairgaditaṃ śrutvā sā devī samupāsthitā |
tān sarvānpāpino dṛṣṭvā pura evamabhāṣata || 692 || {30}
[Analyze grammar]

sūryodayanarendrasya bhāryāhaṃ mahiṣī priyā |
śrīdevyā darśane gaṃtuṃ pathānenāvrajāmyahaṃ || 693 || {31}
[Analyze grammar]

iti tadgaditaṃ śrutvā sarve te daśapāpinaḥ |
kṛtāṃjalipuṭā natvā tāṃ devīmevamabruvan || 694 || {32}
[Analyze grammar]

sādhu devī mahābhāge pravrajāstu jayaṃ tava |
asmākaṃ prakṛtaṃ pāpaṃ tāṃ devīṃ paripṛchatu || 695 || {33}
[Analyze grammar]

iti taddeśitaṃ śrutvā cūḍadevī tatheti sā |
tato 'nyatra vrajaṃtyevaṃ dadarśa kṛṣṇapaṃnagaṃ || 696 || {34}
[Analyze grammar]

tatra sa kṛṣṇasarpastāmālokya samupāgatāṃ |
sahasā samupākramya viṣāgninātyatāpayat || 697 || {35}
[Analyze grammar]

tataḥ sā mūrchitā devī cirātsvayaṃ samutthitā |
tāṃ śrīvasuṃdharāṃ smṛtvā tatra tasthau kṣaṇaṃ tathā || 698 || {36}
[Analyze grammar]

tataḥ sā suṃdarīrūpā tyaktakolamukhābhavat |
kālasarpaḥ sa tāmāha kā tvaṃ kutaḥ samāgatā || 699 || {37}
[Analyze grammar]

cūḍadevī tataḥ prāha sūryodayapriyāsmyahaṃ |
śrīdevīdarśanārthaṃ tu āgatā mānyatha phaṇi || 700 || {38}
[Analyze grammar]

tataḥ pātakamuktā sā pracaraṃtī bubhukṣitā |
bījapūrakamālokya tadādātumupācarat || 701 || {39}
[Analyze grammar]

tatra tatphalamālokya hastābhyāṃ sahasāgrahīt |
tasya hi daivayogena tatphalaṃ na vyamuṃcyata || 702 || {40}
[Analyze grammar]

tatra sā tatphale lagnahastā tasthau tathā kṣaṇaṃ |
tataḥ sā trasitā dṛṣṭvā na gṛhnāmīti cāvadat || 703 || {41}
[Analyze grammar]

etadukte bhujau tasyāstatphalaṃ sahasātyajat |
tataḥ sā vismitānyra bhramaṃtī dūrato 'vrajat || 704 || {42}
[Analyze grammar]

tataḥ sā dūrato nadyāḥ śabdaṃ śrutvā pradhāvitā |
svadaivapreṣitā tatra tīramavāpatatkṣaṇāt || 705 || {43}
[Analyze grammar]

tatra sā tajjalaṃ pātuṃ sahasā samupācarat |
tatra sā tajjalaṃ pītvā snātvā caiva samāśrayat || 706 || {44}
[Analyze grammar]

tatra sā dūrataḥ pūrṇahemaghaṭaśirovahāḥ |
surāṃgaṇāḥ subhadrāṃgā dadarśa samupāgatāḥ || 707 || {45}
[Analyze grammar]

tatra sā tāḥ samālokya sahasopetya sāṃjaliḥ |
praṇatvā samupāsīnā samīkṣyaivamapṛchata || 708 || {46}
[Analyze grammar]

aho bhāgyaṃ mayā labdhaṃ yadbhavatyātra darśitā |
taddṛṣṭvā kṛpayā sarvā snātumarhanti sarvathā || 709 || {47}
[Analyze grammar]

bhavaṃtyo 'mṛtasaṃpūrṇahaimaghaṭaśirovahāḥ |
kutra gaṃtuṃ caraṃtyatra satyametadvadaṃtu me || 710 || {48}
[Analyze grammar]

iti tayoditaṃ śrutvā tāsāmekā pradhānikā |
sālokya cūḍadevīṃ tāṃ samāmaṃtryaivamabravīt || 711 || {49}
[Analyze grammar]

bhadre tvaṃ na jānāsi yā śrīdevī vasuṃdharāḥ |
tasyā ime 'mṛtā pūrṇā nīyaṃte snapane ghaṭāḥ || 712 || {50}
[Analyze grammar]

devīsnānodakaiḥ sarvaireṣā nadī vahatyapi |
etannadyamṛtenātra netre prakṣālya dṛśyatāṃ || 713 || {51}
[Analyze grammar]

evaṃ devyā tayādiṣṭaṃ cūḍadevī niśamya sā |
tathetyabhyanumodaṃtī tathā kartuṃ samaichata || 714 || {52}
[Analyze grammar]

tataḥ sā tannadītīre sthitvāmṛtena cakṣuṣī |
saṃprakṣālya tataḥ sasne papau tadamṛtaṃ mudā || 715 || {53}
[Analyze grammar]

tato nirmuktapāpā sā cūḍadevī pavitritā |
sudṛṣṭirabhavattatra samaṃtāpratihatekṣaṇaḥ || 716 || {54}
[Analyze grammar]

tatrasthā cūḍadevī sā prādrākṣīttatkṣaṇādapi |
śrīvasudhāṃ mahādevīṃ sagaṇāṃ maṇḍalāsthitāṃ || 717 || {55}
[Analyze grammar]

tatra tāṃ śrīmahādevīṃ dṛṣṭvā sā pratimaṃḍitā |
sahasā sāṃjalirnatvā paśyaṃtī samupācarat || 718 || {56}
[Analyze grammar]

tatra sā samupetyāśu kṛtvā pradakṣiṇāṃ mudā |
sagaṇāṃ sa mahādevīṃ praṇanāma kṛtāṃjaliḥ || 719 || {57}
[Analyze grammar]

tataḥ sā śrīmahādevī cūḍadevīṃ samīksya tāṃ |
svāgatāsi samehi tvamityevaṃ samabhāṣata || 720 || {58}
[Analyze grammar]

evaṃ devyā tayādiṣṭaṃ cūḍadevī niśamya sā |
sāṃjaliraśru mocaṃtī devyāḥ pādāmbuje 'patat || 721 || {59}
[Analyze grammar]

tataḥ sā śrīvasuṃdhārā mahādevī vilokya tāṃ |
pādābje patitāṃ dhṛtvā samāśvāsyaivamādiśat || 722 || {60}
[Analyze grammar]

bhāgini bhadra uttiṣṭha dhairyamālaṃvya paśyatāṃ |
mā viṣīda prasīdātra pūrayāmi tavaihitaṃ || 723 || {61}
[Analyze grammar]

etattayā mahādevyā samādiṣṭaṃ niśamya sā |
cūḍadevī prasannāsyā praṇatvaivaṃ nyavedayat || 724 || {62}
[Analyze grammar]

bhagavati jagadbhartti vasudhāre maheśvari |
bhavatyāḥ śaraṇaṃ yāmi kṣamasva me 'parādhatāṃ || 725 || {63}
[Analyze grammar]

prasīda me mahādevi kṛpānugrahatāṃ kuru |
yanmayā prakṛtaṃ pāpaṃ tatsarvaṃ kṣaṃtumarhati || 726 || {64}
[Analyze grammar]

yadetaddūrato cāhaṃ samāyātāsmyavighnataḥ |
tadbhavatyāḥ prasādena nānyatheti hi manyate || 727 || {65}
[Analyze grammar]

tadiha te mahādevyā śraddhayā śaraṇāsthitā |
vrataṃ caritumichāmi tatprasīda kṛpānidhe || 728 || {66}
[Analyze grammar]

iti tayārthitaṃ śrutvā sā śrīdevī vasuṃdharā |
tāṃ śraddhābhisaṃśuddhāṃ samālokyaivamādiśat || 729 || {67}
[Analyze grammar]

sādhu vatse punargatvā svapure svāminā saha |
ācāryeṇa yathādiṣṭaṃ vrataṃ kuru samāhita || 730 || {68}
[Analyze grammar]

tadā tatra gṛhe te 'haṃ svayamāgatya saṃsthitā |
kariṣyāmi sadā bhadraṃ sarvatra nirupadravaṃ || 731 || {69}
[Analyze grammar]

tadā te sarvadā gehe dehe ca maṃgalaṃ bhavet |
tataḥ sarvārthasaṃpattiḥ parivṛddhāḥ susaṃsthitā || 732 || {70}
[Analyze grammar]

tatastadarthamādāya dehe 'rthibhyo yathepsitaṃ |
triratnabhajanaṃ kṛtvā carasva sarvadā śubhe || 733 || {71}
[Analyze grammar]

tathā saṃpārapūrya tvaṃ sarvāḥ pāramitāḥ kramāt |
trividhāṃ bodhimāsādya saṃbuddhapadamāpsyasi || 734 || {72}
[Analyze grammar]

etaddevyā samādiṣṭaṃ cūḍadevī niśamya sā |
tathetyabhyanumodaṃtī pratyaśroṣītpraṇāmitā || 735 || {73}
[Analyze grammar]

tataḥ sā cūḍadevī ca tāṃ śrīdevīṃ vasuṃdharāṃ |
suprasannā samānamya samīkṣyaivaṃ nyavedayat || 736 || {74}
[Analyze grammar]

yanmārgasthitairlokaiḥ saṃdarśitaṃ vaco 'sti me |
dadehaṃ praṣṭumichāmi bhagavati samādiśa || 737 || {75}
[Analyze grammar]

mārge 'haṃ sarasī dṛṣṭvā jalaṃ pātumupācaraṃ |
tadā te sarasī yuddhaṃ prākurvatāṃ parasparaṃ || 738 || {76}
[Analyze grammar]

tataste vigrahāṃte māṃ dṛṣṭvaivaṃ paryapṛchatāṃ |
kutra gaṃtumihāyāsi tatsatyaṃ kathyatāmiti || 739 || {77}
[Analyze grammar]

tacchrutvā vismayākrāṃtahṛdayāhaṃ vilokya te |
śrīdevīdarśanaṃ gaṃtumihaimītyavadamapi || 740 || {78}
[Analyze grammar]

evaṃ mayoditaṃ śrutvā sarasī ta ubhe 'pi ca |
māṃ sa kṛtāṃjalirnatvā samīkṣyaivamabhāṣatāṃ || 741 || {79}
[Analyze grammar]

yadāvāṃ vigrahaṃ nityaṃ kṛtvā tiṣṭhāvahe mithaḥ |
tanno pāpena keneti śrīdevīṃ paripṛchatu || 742 || {80}
[Analyze grammar]

kiṃ tābhyāṃ prakṛtaṃ pāpaṃ yadevaṃ vigrahaṃ mithaḥ |
kṛtvā te tiṣṭhato devi tatsamādeṣṭumarhati || 743 || {81}
[Analyze grammar]

iti tayoditaṃ śrutvā sā śrīdevī vasuṃdharā |
samīkṣya cūḍadevīṃ tāṃ samāmaṃtryaivamādiśat || 744 || {82}
[Analyze grammar]

bhaginyau tau purābhūtaṃ bhojane samaye sadā |
ākruṣya vigrahaṃ kṛtvā pratikṣepaṃ pracakratuḥ || 745 || {83}
[Analyze grammar]

tena pāpena tau dve 'pi sarasī bhūtvā parasparaṃ |
sarvadā vigrahaṃ kṛtvā tiṣṭhataḥ sāṃprataṃ tathā || 746 || {84}
[Analyze grammar]

evaṃ tayoḥ puraḥ proktvā citte tvaṃ paribodhaya |
etacchrutvaiva te vākyaṃ pāpānmuktvai cyato divaṃ || 747 || {85}
[Analyze grammar]

tato 'sau cūḍadevī ca natvā tāṃ śrīvasuṃdharāṃ |
sāṃjaliḥ suprasannātmā samīkṣyevaṃ nyavedayat || 748 || {86}
[Analyze grammar]

bhūyo 'pi śrīmahādevi śūkaro dṛśyate pathi |
so 'pi māṃ samupāyātaṃ dṛṣṭvaivaṃ paryapṛchata || 749 || {87}
[Analyze grammar]

kutra gaṃtumihāyāsi vadasveti niśamya tat |
śrīdevīdarśane gaṃtumihaimītyavadamahaṃ || 750 || {88}
[Analyze grammar]

tataḥ sa śūkaraścāhaṃ prarudatpurāto mama |
kiṃ mayā prakṛtaṃ pāpamiti devyabhipṛchyatāṃ || 751 || {89}
[Analyze grammar]

kiṃ tena prakṛtaṃ pāpaṃ purā kutra kadā kathaṃ |
tatsarvaṃ samupādiśya prabodhayatu me manaḥ || 752 || {90}
[Analyze grammar]

iti tatpṛchitaṃ śrutvā sā śrīdevī vasuṃdharā |
samīkṣya cūḍadevīṃ tāṃ samāmaṃtryaivamabravīt || 753 || {91}
[Analyze grammar]

bhaṇḍāgārī purābhūtsa viśvāsaghātakaḥ kudhīḥ |
janebhyo bhojanaṃ kiṃ ciddatvā sarvaṃ gṛhe 'nayat || 754 || {92}
[Analyze grammar]

etatpāpavipākena bhavati śūkaro 'dhunā |
etatmayā yathākhyātaṃ tathā tasya puro vada || 755 || {93}
[Analyze grammar]

sa tvatkathitamākarṇya pāpamukto divaṃ vrajet || 756 || {94}
[Analyze grammar]

iti devyā samādiṣṭaṃ cūḍadevī niśamya sā |
tatheti prativijñapya punarevaṃ nyavedayat || 757 || {95}
[Analyze grammar]

punarmārge mayā dṛṣṭaḥ pretaḥ sūcīmukho mahān |
kiṃ tena prakṛtaṃ pāpaṃ tava devi samādiśa || 758 || {96}
[Analyze grammar]

iti tatkathitaṃ śrutvā sā śrīdevī maheśvarī |
samīkṣya cūḍadevīṃ tāṃ samāmaṃtryaivamabravīt || 759 || {97}
[Analyze grammar]

purā sa brāhmaṇo vidvān vedavidvādasaṃrataḥ |
siddhāṃtavādino bauddhānpratikṣipyābhiniṃdayan || 760 || {98}
[Analyze grammar]

lobherṣyāmadamātsaryaparītātmā hi mānikaḥ |
āgṛhītapariṣkāraḥ svārthātilālasaḥ kudhīḥ || 761 || {99}
[Analyze grammar]

parebhyo dattamālokya lobhātikaluṣāśayaḥ |
sa chidravacasākruṣya bauddhe dānaṃ nyavārayat || 762 || {100}
[Analyze grammar]

saddharmaśrāvakān sarvāndṛṣṭvā sa duritāśayaḥ |
praduṣṭavacasākṣipya niṃdayanpratyavārayat || 763 || {1}
[Analyze grammar]

kiṃ tena na kṛtaṃ pāpaṃ saddharmavighnakāriṇā |
triratnabhajanotsāhavighātābhyanurāginā || 764 || {2}
[Analyze grammar]

etatpāpavipākena brāhmaṇaḥ sa durāśayaḥ |
sūcīmukho mahākāyaḥ preto bhavati sāṃprataṃ || 765 || {3}
[Analyze grammar]

etanmayā yathākhyātaṃ tathā tasya puro vada |
etatte kathitaṃ śrutvā smṛtimān sa sudhīrbhavet || 766 || {4}
[Analyze grammar]

tataḥ sa svakṛtaṃ pāpaṃ sarvaṃ smṛtvādiśan svayaṃ |
triratnasmaraṇaṃ kṛtvā samicheccarituṃ śubhe || 767 || {5}
[Analyze grammar]

tato vimuktapāpaḥ sa pariśuddhāśayaḥ sudhīḥ |
namo buddhāya dharmāya saṃghāyeti vadanbhajet || 768 || {6}
[Analyze grammar]

tatastatpretalokātsa samutthāya vikalpakaḥ |
pretāśayaṃ parityajya tato 'pi hi divaṃ vrajet || 769 || {7}
[Analyze grammar]

iti tasyā mahādevyā samādiṣṭaṃ niśamya sā |
cūḍadevī prasannāsyā punarevaṃ nyavedayat || 770 || {8}
[Analyze grammar]

bhūyo 'pi pathi bho devi dṛśyate duḥkhitā mayā |
kiṃ kiṃ taiḥ prakṛtaṃ pāpaṃ tatsarvaṃ samupādiśa || 771 || {9}
[Analyze grammar]

iti saṃprārthite rājñyā sā śrīdevī vasuṃdharā |
niśamya cūḍadevīṃ tāṃ samīkṣyaivamupādiśat || 772 || {10}
[Analyze grammar]

te sarve pāpino duṣṭā daśākuśalacāriṇaḥ |
adyāpi duḥkhasaṃtaptā bhramaṃti bhavasāgare || 773 || {11}
[Analyze grammar]

yo hatvā prāṇino bhuṃkta so 'lpāyuṣko bhave bhraman |
adyāpi tadvipākena tiṣṭhatyevaṃ suduḥkhitaḥ || 774 || {12}
[Analyze grammar]

yo 'dattaṃ dravyamādāya prābhuṃkta mithyayāharan |
sa daridro mahāduṣṭo bhavatyadyāpi duḥkhabhāk || 775 || {13}
[Analyze grammar]

yo mithyākāmarāgāṃdho 'gamyā api prabhuktavān |
sa sveṣṭasujanaistyakto bhavatyarivaśe sthitaḥ || 776 || {14}
[Analyze grammar]

mṛṣāvādena yo lokañjayannabhyavaṃcayat |
sa kuṣṭharogavānpūtigaṃdhavaho bhavatyapi || 777 || {15}
[Analyze grammar]

piśunavacanai yo sanmitrabhedaṃ bhave 'karot |
so puṇyakalahonmādī sarvaśatrurbhavatyapi || 778 || {16}
[Analyze grammar]

yo 'sau vibhratsito lokairdurākṛtirdurāśayaḥ |
sa pāruṣyavacasā lokātpurākruyatyabhaṃdayat || 779 || {17}
[Analyze grammar]

sarvabhinneva vā yo 'sau nighnito nādritaḥ kudhīḥ |
sa purā bhinnavādena lokaṃ bhinnāśayaṃ vyadhāt || 780 || {18}
[Analyze grammar]

yo 'sau vimohito mūrkhā vipannabuddhirunmanāḥ |
sābhidhyāyatasā loke saṃpattīśchadmanāhatat || 781 || {19}
[Analyze grammar]

vidveṣī durmatā mohī yo 'sau sajjanagarhitaḥ |
sa vyāpādakhilacittena satvāpakāra udyataḥ || 782 || {20}
[Analyze grammar]

yo 'sau nīcā viṣaṇṇātmā hīneṃdriyo durāśayaḥ |
mithyādṛṣṭi sa saddharmamadhikṣiptvābhyaniṃdayat || 783 || {21}
[Analyze grammar]

iti ye daśā pāpāni prakurvanto carenmudā |
sarve te pāpino duṣṭā bhavaṃti duḥkhino 'dhunā || 784 || {22}
[Analyze grammar]

evaṃ mayā yathākhyātaṃ tathā teṣāṃ puro vada |
etattvaduktamākarṇya smareyuste purākṛtaṃ || 785 || {23}
[Analyze grammar]

tataste durgate bhītāḥ sadgatītamanotsukāḥ |
saddharmasādhanaṃ karttuṃ samicheyuḥ samādarāt || 786 || {24}
[Analyze grammar]

tadā tāṃ pura āmaṃtrya sarvānevaṃ vadādarāt |
yadi cāsti śubhe vāṃchā triratnaṃ sevyatāmiti || 787 || {25}
[Analyze grammar]

tataḥ sarve ime yūyaṃ nirmuktapātakā dhruvaṃ |
sahasā sadgatau saukhyaṃ labhedhvamiti cābruhi || 788 || {26}
[Analyze grammar]

tataste te vacaḥ śrutvā sarve satsaukhya ālasāḥ |
triratnaśaraṇaṃ kṛtvā saṃprayāyuḥ surālayaṃ || 789 || {27}
[Analyze grammar]

ye buddhe śaraṇaṃ yāṃti na te gaṃchaṃti durgatīṃ |
kramātpāramitāḥ pūrya saṃbuddhapadamāpnuyuḥ || 790 || {28}
[Analyze grammar]

śṛṇvaṃti ye ca saddharmaṃ na te gachaṃti durgatīṃ |
sarvadā sadgatiṃ yātāḥ pracareyuḥ śubhe mudā || 791 || {29}
[Analyze grammar]

ye bhajaṃti mudā saṃghe te 'pi na yāṃti durgatīṃ |
sadā lokaśubhaṃ kṛtvā saṃprayāyuḥ sukhāvatīṃ || 792 || {30}
[Analyze grammar]

kālasarppo mayā dṛṣṭo bhūyo mārge maheśvari |
kiṃ tena prakṛtaṃ pāpaṃ tadvadasva vasuṃdhare || 793 || {31}
[Analyze grammar]

devyuvāca |
purā āḍhyo gṛhastho 'bhūdvistīrṇaparivārakaḥ |
saṃpadāmudayairnityaṃ dānadasyeva saṃyutaḥ || 794 || {32}
[Analyze grammar]

tena kākavaliṃ dātuṃ na prasehe kadā cana |
dvijān vinīpakāndṛṣṭvā cittaiḥ prāduṣāyetsadā || 795 || {32*}
[Analyze grammar]

kasmai cidapi kiṃcidvā hyadatvā bubhuje svayaṃ |
sarvadhanasvakodyāne sthāpayāmāsa durmatiḥ || 796 || {33}
[Analyze grammar]

pātakenā 'dhunā tena kṛṣṇasarppo bhavatyasau |
tasyāpi purataḥ sarvaṃ madādiṣṭaṃ tathā vada || 797 || {34}
[Analyze grammar]

so 'pi nirmuktapāpaśca mṛtaḥ svargaṃ vrajeddhruvaṃ || 798 || {35}
[Analyze grammar]

yenaiva yatkṛtaṃ karma tenaiva paribhujyate |
abhuktaṃ kṣīyate naiva karma kvāpi kadā cana || 799 || {36}
[Analyze grammar]

ityetadevamākhyataṃ śrutvā tvaṃ ca samādarāt |
triratnabhajanaṃ kṛtvā cara me vratamuttamaṃ || 800 || {37}
[Analyze grammar]

tathā lokeṣu sarvatra pracāraya mama vrataṃ |
etatpuṇyavipākena sarvadā te bhavecchubhaṃ || 801 || {38}
[Analyze grammar]

tato bodhimatiṃ prāptaḥ purāyitvā yathākramaṃ |
sarvāḥ pāramitā hodhiṃ prāpya buddhapadaṃ vrajeḥ || 802 || {39}
[Analyze grammar]

iti vijñāya kalyāṇi gatvā taṃ svapure punaḥ |
śraddhayā svāminā sārddhaṃ vrataṃ cara samādarāt || 803 || {40}
[Analyze grammar]

ityuktvā sā mahādevī sagaṇā śrīvasuṃdharā |
tataścāṃtarhitā svarge svālayamāgamaddrutaṃ || 804 || {41}
[Analyze grammar]

tatra sā cūḍadevī tāṃ sagaṇāṃ śrīvasuṃdharāṃ |
aṃtardhānagatāṃ dṛṣṭvā kṣaṇaṃ tasthau savismayā || 805 || {42}
[Analyze grammar]

tataḥ sā cūḍadevī tām sagaṇāṃ śrīvasuṃdharāṃ |
smṛtvā kṛtāṃjalirnatvā tataḥ pratyāyayau mudā || 806 || {43}
[Analyze grammar]

tataḥ sā cūḍadevī tāṃ sagaṇāṃ śrīvasuṃdharāṃ |
manasānusmarantyeva pracaraṃti nyavarttataḥ || 807 || {44}
[Analyze grammar]

taṃ kṛṣṇasarpamālokya cūḍadevī bravīti sā |
devyā yathā copadiṣṭaṃ tathā tena purākṛtaṃ || 808 || {45}
[Analyze grammar]

tannāmasmaraṇātso hityaktvā dehaṃ divaṃ yayau |
tatra mārge sametyāsau cūḍadevī yathākramaṃ |
tāṃ daśapāpinaḥ sarvān samīkṣya samupācarat || 809 || {46}
[Analyze grammar]

tatra sā cūḍadevī tāndaśākuśalacāriṇaḥ |
pṛṣṭvā devyā yathādiṣṭaṃ tathā sarvamupādiśat || 810 || {47}
[Analyze grammar]

tacchrutvānusmṛtiṃ prāptāḥ sarve te vismayānvitāḥ |
satyamiti prabhāṣaṃtaḥ śrīdevīśaraṇaṃ yayuḥ || 811 || {48}
[Analyze grammar]

tataste pāpinaḥ sarve śrīdevīdṛkprabhānvitāḥ |
trimaṇḍalaviśuddhāśca śubhe caritumīchire || 812 || {49}
[Analyze grammar]

tataste śraddhayā nityaṃ triratnaśaraṇaṃ gatāḥ |
tāṃ śrīvasuṃdharāṃ devīṃ dhyātva vrataṃ samācaran || 813 || {50}
[Analyze grammar]

tataste śuddhitātmānaḥ sarve 'pi nirmalāśayāḥ |
tatraivaṃ tāṃ mahādevīṃ dhyātvā mṛtā divaṃ yayuḥ || 814 || {51}
[Analyze grammar]

tataśca cūḍadevī sā pracaraṃtī samāgatā |
sūcīmukhaṃ tamālokya dūrataḥ samupācarat || 815 || {52}
[Analyze grammar]

tatra sā sahasā tasya pretasya purato gatā |
śrīdevyāḥ samupādiṣṭaṃ tathā sarvamabhāṣata || 816 || {53}
[Analyze grammar]

tacchrutvā sa purāvṛttamanusmṛtvā niciṃtayat |
paścāttāpāgnisaṃtaptaḥ kṣaṇaṃ tasthau viniḥśvasan || 817 || {54}
[Analyze grammar]

tataḥ sa manasā dhyātvā tāṃ śrīdevīṃ vasuṃdharāṃ |
smarantī sāṃjalirnatvā dideśa sarvapātakaṃ || 818 || {55}
[Analyze grammar]

tataḥ sa pariśuddhātmā nimuktapātakaḥ sudhīḥ |
śrīdevīśaraṇaṃ gatvā dehaṃ tyaktvā divaṃ yayau || 819 || {56}
[Analyze grammar]

tataśca cūḍadevī sā pracaramṭī samāgatā |
śūkaraṃ taṃ samālokya dūrataḥ samupācarat || 820 || {57}
[Analyze grammar]

tataḥ sopasthitā tasya śūkarasya purākṛtaṃ |
yathādiṣṭaṃ mahādivyā tathā sarvamupādiśat || 821 || {58}
[Analyze grammar]

tacchrutvā śūkaraḥ so 'pi samanusmṛtimāptavān |
tatrānutāpasaṃtaptaḥ kṣaṇaṃ tasthau viciṃtayan || 822 || {59}
[Analyze grammar]

tataḥ sa manasā dhyātvā tāṃ śrīdevīṃ vasuṃdharāṃ |
saṃsmṛtvā sāṃjalirnatvā dideśa sarvapātakaṃ || 823 || {60}
[Analyze grammar]

tato nirmuktapāpo 'sau pariśuddhāśayaḥ sudhīḥ |
śrīdevīśaraṇaṃ gatvā dehaṃ tyaktvā divaṃ yayau || 824 || {61}
[Analyze grammar]

tataśca cūḍadevī sā pracaraṃtī samāgatā |
durātte sarasī dṛṣṭvā sahasā samupāsarat || 825 || {62}
[Analyze grammar]

tatra sā samupāsṛtya puṣkariṇyostayoḥ puraḥ |
mahādevyā yathādiṣṭaṃ tathā sarvamupādiśat || 826 || {63}
[Analyze grammar]

tacchrutvā puṣkariṇyau tau samanusmṛtimāptuḥ |
tatrānutāpataptā tau nidhāya taṣṭhatuḥ kṣaṇaṃ || 827 || {64}
[Analyze grammar]

tataste manasā dhyātvā taṃ śrīdevīvasuṃdharāṃ |
saṃsmṛtvā sāṃjalirnatvā dideśatuḥ svapāpakaṃ || 828 || {65}
[Analyze grammar]

tato vimuktapāpau tau pariśuddhāśayo drutaṃ |
puṣkariṇyāśrayaṃ tyaktvā prayayatuḥ surālayaṃ || 829 || {66}
[Analyze grammar]

tatra sarve 'pi te svarge gatāstatsmṛtibhāvinaḥ |
dhyātvā tāṃ śrīmahādevīṃ smṛtvā nityaṃ prabhejire || 830 || {67}
[Analyze grammar]

tatra teṣāṃ mahādevyāḥ prasādācchrī pravarddhitāḥ |
tacchrīsaṃpanmahatsaukhyaṃ bhuktvā sarve te 'raman || 831 || {68}
[Analyze grammar]

tataḥ sā cūḍadevī tān sarvān kṛtvā vimuktitān |
svadeśyābhimukhāyātā sva purāṃtikamāyayau || 832 || {69}
[Analyze grammar]

tatra tāṃ samupāyātāṃ dṛṣṭvā lokāḥ pramoditāḥ |
sahasā nṛpateragre gatvaivaṃ saṃnyavedayat || 833 || {70}
[Analyze grammar]

jaya deva mahārāja cūḍadevī nivarttitā |
tadbhavān sahasopetya tāṃ samānetumarhati || 834 || {71}
[Analyze grammar]

iti niveditaṃ taiḥ sa rājā śrutvā pramoditaḥ |
sahasā maṃtriṇo 'mātyān samāmaṃtryaivamādiśat || 835 || {72}
[Analyze grammar]

cūḍadevī samāyātā tad yūyaṃ sahasādarāt |
pratyudgamya mahotsāhairihānayata tāṃ priyāṃ || 836 || {73}
[Analyze grammar]

iti rājñā samādiṣṭaṃ śrutvā te maṃtriṇo janāḥ |
amātyāḥ sahasā sarve tathetyuktvā mudācaran || 837 || {74}
[Analyze grammar]

tataste maṃtriṇo 'mātyāḥ sajanāḥ paurikā api |
sarve pratyudgatā tatra cūḍadevī samāyayuḥ || 838 || {75}
[Analyze grammar]

tatra sarve 'pi te lokā dṛṣṭvā tāṃ sahasādarāt |
praṇatvā yāta āropya mahotsāhaiḥ pure 'nayat || 839 || {76}
[Analyze grammar]

tatra sā mahiṣī devī mahotsāhapramoditā |
praviśya maṃdire rājñaḥ svāminaḥ samupācarat || 840 || {77}
[Analyze grammar]

tatra sā svāminaṃ dṛṣṭvā sahasopetya sāṃjaliḥ |
praṇatvā svāminā tena sahāsane samāśrayat || 841 || {78}
[Analyze grammar]

tatra sa nṛpatiḥ svāmi tāṃ devīṃ supriyāṃ mudā |
saṃpaśyan kauśalaṃ pṛṣṭvā puna evamapṛchata || 842 || {79}
[Analyze grammar]

kena tvaṃ hetunā kutra gatā kuto 'dhunāgatā |
etatsarvaṃ samākhyāya mano me paribodhaya || 843 || {80}
[Analyze grammar]

ityetatsvāminā tenādiṣṭaṃ cūḍadevī niśamya sā |
svapravṛttāṃtamākhyāya mārgavṛttiṃ nyavedayat || 844 || {81}
[Analyze grammar]

tato 'haṃ sahasā yātā draṣṭuṃ devīṃ vasuṃdharāṃ |
tatra dūrānnadīśabdaṃ śrutvāhaṃ samupācaraṃ || 845 || {82}
[Analyze grammar]

tatra tīre mayā dṛṣṭā devyā jalaghaṭāvahāḥ |
bhavaṃtyaḥ kuta āyātā iti pṛṣṭe 'vadaṃ ca tāḥ || 846 || {83}
[Analyze grammar]

vasudhārāmahādevyāḥ snānārthamime ghaṭāḥ |
nīyaṃte 'mṛtasaṃpūrṇā asmābhiriti manyatāṃ || 847 || {84}
[Analyze grammar]

eṣā nadī mahādevīsnānāmṛtapravāhitā |
tadetadamṛte nātra mukhaṃ prakṣālya dṛśyatāṃ || 848 || {85}
[Analyze grammar]

iti tābhiḥ samādiṣṭaṃ śrutvā tatheti bodhitā |
tannadyā amṛtenāsyaṃ prakṣālya kṣamahaṃ tathā || 849 || {86}
[Analyze grammar]

tadā tatra sabhāsīnāṃ sagaṇāṃ śrivasuṃdharāṃ |
apaśyaṃ tāṃ nadīmāśu laṃghitvā samupācaraṃ || 850 || {87}
[Analyze grammar]

tatrāhaṃ samupāśritya tāndevīṃ śrīvasuṃdharāṃ |
sagaṇāṃ sāṃjalirnatvā tatraikāṃte upāśrayaṃ || 851 || {88}
[Analyze grammar]

tadā sā śrīmahādevī māṃ dṛṣṭvaivamapṛchata |
kutaḥ kimarthamāyāsi tadiha kathyatāmiti || 852 || {89}
[Analyze grammar]

tacchrutvā sāṃjalirnatvā kṛtvā cāpi pradakṣiṇāṃ |
sagaṇāṃ tāṃ mahādevīmupāśrityaivamabruvaṃ || 853 || {90}
[Analyze grammar]

sūryodayanarendrasya bhāryāhaṃ mahiṣī priyā |
bhavatyā darśanaṃ karttuṃ mudātra samupācare || 854 || {91}
[Analyze grammar]

yanmayā maṃdabhāvinyā vrataṃ samyagna dhāritaṃ |
tanmahadaparādhaṃ me bhavatā kṣaṃtumarhati || 855 || {92}
[Analyze grammar]

sarvadāhaṃ mahādevī bhavatyāḥ śaraṇe sthitā |
samyagvrataṃ punardharttumichāmi sāṃprataṃ khalu || 856 || {93}
[Analyze grammar]

tadbhavaṃtī mahādevī kṛtvā me 'nugrahaṃ punaḥ |
kṛpayā tadvratālaṃbhaṃ kārayituṃ samarhati || 857 || {94}
[Analyze grammar]

iti mayārthitaṃ śrutvā sā śrīdevī vasuṃdharā |
kṛpādṛṣṭyā samālokya māmevaṃ samupādiśat || 858 || {95}
[Analyze grammar]

sādhu vatse 'sti te vāṃcā yadi me vratadhāraṇe |
gatvā tvaṃ svagṛhe bhartrā saha vrataṃ carādarāt || 859 || {96}
[Analyze grammar]

tadāhaṃ svayamāgatya drakṣyāmi maṃdiraṃ tava |
tatrāhaṃ samupāśritya dāsyāmi prārthitaṃ varaṃ || 860 || {97}
[Analyze grammar]

ityādiṣṭaṃ mahādevyā śrutvāhaṃ paribodhitā |
tāṃ śrīvasuṃdharāṃ devīmapṛchaṃ punarādarāt || 861 || {98}
[Analyze grammar]

devi mārgasthitairlokaiḥ saṃdarśitaṃ mayocyate |
tadbhavaṃtī samākhyāya māṃ bodhayitumarhati || 862 || {99}
[Analyze grammar]

tacchrutvā sā mahādevī taiḥ sarvaiḥ prakṛtaṃ yathā |
tattatsarvaṃ tathā teṣāṃ karma me samupādiśat || 863 || {100}
[Analyze grammar]

tato 'haṃ śraddhayā bhaktimātreṇa taṃ vasuṃdharāṃ |
śrīdevīṃ sagaṇāṃ cāpi samārcayaṃ samādarāt || 864 || {1}
[Analyze grammar]

tataḥ pradakṣiṇāṃ kṛtvā kṛtāṃjalipuṭo mudā |
aṣṭāṃgaiḥ śrīmahādevyāḥ pādābje praṇatāpataṃ || 865 || {2}
[Analyze grammar]

tataḥ sā sagaṇā devī kṣaṇādaṃtarhitābhavat |
tata utthāya tāṃ devīṃ naivāpaśyatkuhāpi ca || 866 || {3}
[Analyze grammar]

tato 'haṃ vismayākrāṃtahṛdayā tatra kṛtāṃjaliḥ |
smṛtvā sagaṇāṃ devīṃ natvā śanaistato 'caraṃ || 867 || {4}
[Analyze grammar]

tatra mārge samāsādya sarvānstānpāpinaḥ kramāt |
mahādevyā yadādiṣṭaṃ tathākhyāya vyanodayaṃ || 868 || {5}
[Analyze grammar]

tataste pāpinaḥ sarve vacasā me 'nutāpitāḥ |
śrīdevīśaraṇaṃ kṛtvā dehaṃ tyaktvācarandivaṃ || 869 || {6}
[Analyze grammar]

etān satvān samuddhṛtya śrīdevyāḥ saṃprasādataḥ |
kṣemeṇeha samāyātā bhavatāṃ darśanaṃ labhe || 870 || {7}
[Analyze grammar]

ityevaṃ sarvavṛttāṃtaṃ cūḍādevyā niveditaṃ |
śrutvā sa nṛpatiḥ svāmī vismitaścaivamabravīt || 871 || {8}
[Analyze grammar]

aho bhāgyena saṃprāptā śrīdevyā saṃprasādataḥ |
bhāryā tvaṃ mahiṣī cāpi vrataṃ śrīsaṃpado 'pi me || 872 || {9}
[Analyze grammar]

tathā bhūyo 'pyahaṃ devyā yathādiṣṭaṃ samādarāt |
saha tvayā mahiṣyātra carāṇi sarvadā vrataṃ || 873 || {10}
[Analyze grammar]

kimetad rājyabhogyena vinā tvāṃ mahiṣīṃ mama |
etadeva hi saṃsāraṃ yatsabhāryā vrataṃ caret || 874 || {11}
[Analyze grammar]

tadāvāṃ sarvadāpīha śrīdevyāḥ śaraṇaṃ gatau |
śraddhayā vratamārādhya prabhajeva samādarāt || 875 || {12}
[Analyze grammar]

ityevaṃ samupādiśya nṛpatiḥ saṃpramoditaḥ |
tābhyāṃ yuto mahotsāhaiḥ śrīnagaraṃ samāyayau || 876 || {13}
[Analyze grammar]

tayā devyā subhāvinyā sahābhyānaṃdito 'ramat |
dinaikasmiṃścūḍadevī tato garbhandadhau kramāt || 877 || {14}
[Analyze grammar]

prāsūta saptame māsi rājalakṣaṇamaṃḍitaṃ |
prāsādikaṃ supīnāṃgaṃ putraṃ brāhme muhurttake || 878 || {15}
[Analyze grammar]

tataḥ pitā samāhūya sarvānamātyamaṃtriṇaḥ |
śrīsenaguptamācāryaṃ papracha janmakāraṇaṃ || 879 || {16}
[Analyze grammar]

senagupto vicāryaivaṃ bodhayannṛpamabravīt || 880 || {17}
[Analyze grammar]

mā viṣīdātra rājendra yuto yad rājalakṣaṇaiḥ |
yogo 'yaṃ sārvabhaumaḥ syātsaptamāsaphalaṃ śṛṇu || 881 || {18}
[Analyze grammar]

prathame kalalaṃ vidyāddvitīye ghanameva ca |
tṛtīyamāsyaṃ krūraṃ ca caturthe 'sthisamuccayaḥ || 882 || {19}
[Analyze grammar]

paṃcame carmasaṃchannaḥ ṣaṣṭhe 'ṃgajasamudbhavaḥ |
saptame cetanāvāptiriti garbhasthalakṣaṇaṃ || 883 || {20}
[Analyze grammar]

yo bālaḥ saptame māsi jāyate sa tu bhāgyabhāk |
sārvabhauma nṛpo bhūtvā mahīṃ śāsti sunītitaḥ || 884 || {21}
[Analyze grammar]

tasmānnṛpeṃdra taṃ bālaṃ rakṣaṇīyaḥ prayatnataḥ |
ityācāryavacaḥ śrutvā sa rājā parimoditaḥ |
jātakarmādikaṃ karma mahotsavairakārayat || 885 || {22}
[Analyze grammar]

tadācāryaḥ senagupto vratamaṃgalakārakaṃ |
iti matvā nāma cakre maṃgalodaya ityapi || 886 || {23}
[Analyze grammar]

tato bālaḥ śuklapakṣe caṃdra iva dine dine |
pupoṣa vṛddhiṃ sahasā tejobalasamanvitaḥ || 887 || {24}
[Analyze grammar]

tato rājakule rājā bhāryāputrasamanvitaḥ |
vasuṃdharāvratotsāhī muditaḥ samupasthitaḥ || 888 || {25}
[Analyze grammar]

tato vratadinaprāpte bhāryayā saha saṃmataṃ |
kṛtvā sa bhūpatī rājā vrataṃ caritumaichata || 889 || {26}
[Analyze grammar]

tatastadvratasāmagrīṃ sādhayitvā yathāvidhi |
ācāryeṇa yathādiṣṭaṃ tathā sarvaṃ samācarat || 890 || {27}
[Analyze grammar]

śrīdevyā vratamārādhya samahiṣī sa bhūpatiḥ |
yathāvidhi susaṃpūrṇa pracacāra samādarāt || 891 || {28}
[Analyze grammar]

tasminnavasare tatra sā śrīdevī vasuṃdharā |
sagaṇā svayamāgatya bhāsayaṃtī samāśrayat || 892 || {29}
[Analyze grammar]

tāṃ śrīvasuṃdharāṃ devīṃ sagaṇāṃ samupāśritāṃ |
sākṣādālokya rājā sa sabhāryaḥ samupasthitaḥ || 893 || {30}
[Analyze grammar]

pādārghaṃ sahasā datvā pūjāṃgaiśca samarcayat |
kṛtvā pradakṣiṇāṃ natvā sāṃjalirnyapatatpuraḥ || 894 || {31}
[Analyze grammar]

tataḥ sā śrīmahādevī vasulakṣmī vilokya taṃ |
sabhāryaṃ nṛpamutthāya samālokyaivamādiśat || 895 || {32}
[Analyze grammar]

śṛṇu rājanmahābhāga yathā te yatsamīpsitaṃ |
sarvaṃ te 'haṃ pravakṣyāmi satyametadvaco mama || 896 || {33}
[Analyze grammar]

ityādiṣṭe mahālakṣmyā sabhāryaḥ sa nṛpo mudā |
tāṃ devīṃ sāṃjalirnatvā prārthayadevamādarāt || 897 || {34}
[Analyze grammar]

namaste śrīmahādevī prasīda parameśvaśrī |
yathā te īhitaṃ kāryaṃ tadeva dehi me varaṃ || 898 || {35}
[Analyze grammar]

etatsaṃprārthitaṃ rājñā śrutvā sā śrīmaheśvarī |
sabhāryaṃ taṃ mahīpālaṃ samālokyaivamādiśat || 899 || {36}
[Analyze grammar]

sādhu rājan svayaṃ dhṛtvā vrataṃ sarvatra cāraya |
kṛtvaitanme mahatkāryaṃ tataḥ praihi mamālayaṃ || 900 || {37}
[Analyze grammar]

ityādiśya tataḥ sā śrīmahādevī vasuṃdharā |
sagaṇā tatkṣaṇādaṃtarhitā svaṃ bhuvanaṃ yayau || 901 || {38}
[Analyze grammar]

tataḥ sa sapriyo rājā tāṃ devīṃ sagaṇāmapi |
sarvāmantarhitāṃ dṛṣṭvā kṣaṇaṃ tasthau savismayaḥ || 902 || {39}
[Analyze grammar]

tatastathā sa bhūmīndro bhāryayā saha sarvadā |
śrīdevyāḥ śaraṇaṃ gatvā vrataṃ dhṛtvā samācarat || 903 || {40}
[Analyze grammar]

tathā sarvatra lokeṣu śrīdevyā vratamādiśat |
bodhayitvā prayatnena prācārayatsamaṃtataḥ || 904 || {41}
[Analyze grammar]

tathā sa nṛpatirdevyā vrataṃ sarvatra cārayan |
sarveṣāmapi satvānāṃ maṃgalaṃ sarvadākarot || 905 || {42}
[Analyze grammar]

etatpuṇyavipākena sa rājā śrīsamanvitaḥ |
divyātiriktasaukhyāni labdhvā sadā śubhe 'carat || 906 || {43}
[Analyze grammar]

tataḥ sa nṛpatī rājā sarvārthibhyo yathepsitaṃ |
saṃbodhipraṇidhānena datvā vrataṃ sadācarat || 907 || {44}
[Analyze grammar]

tathā sa bhūpatī rājā bhāryayā saha moditaḥ |
śrīdevyāḥ pradadhe bhaktyā vrataṃ sāṣṭottaraṃ śataṃ || 908 || {45}
[Analyze grammar]

tataḥ sa bhāryayā sārddhamabhiṣiṃcyātmajaṃ sutaṃ |
svapade lokadharmārthaṃ kṛtvānte tuṣite yayau || 909 || {46}
[Analyze grammar]

tataḥ sa sapriyastatra śrīdevyāḥ samupasthitaḥ |
sarvadā bhajanaṃ kṛtvā śrīmānstasthau śubhe caran || 910 || {47}
[Analyze grammar]

tatra sa sarvadā satvahitaṃ kṛtvā sukhānvitaḥ |
sarvāḥ pāramitāḥ pūrya saṃbuddhapadamāpsyati || 911 || {48}
[Analyze grammar]

tadārabhya sadā sarvalokeṣu satataṃ śubhaṃ |
triratnabhajanotsāhaṃ pravarttate kṛtāviva || 912 || {49}
[Analyze grammar]

tadā bhuvi tathā devyā svayaṃ vrataṃ pracāritaṃ |
ityetanmunibhiḥ sarvaiḥ khyātamiti śrutaṃ mayā || 913 || {50}
[Analyze grammar]

etanme guruṇākhyātaṃ śrutaṃ maya tathocyate |
tvaṃ cāpyevaṃ mahārāja śrīdevyāścara tadvrataṃ || 914 || {51}
[Analyze grammar]

tathā te sarvadā kṣemaṃ sarvatrāpi bhaveddhruvaṃ |
śrīdasyeva mahāsaṃpadakṣīṇā saṃbhavetkhalu || 915 || {52}
[Analyze grammar]

tatastvaṃ śrīsamādhārā datvārthibhyo yathepsitaṃ |
triratnabhajanaṃ kṛtvā saṃbuddhapadamāpnuyāḥ || 916 || {53}
[Analyze grammar]

evaṃ matvā mahārāja prajāścāpi prabodhayan |
śrīdevyāḥ śaraṇe sthāpya sadā vrataṃ pracāraya || 917 || {54}
[Analyze grammar]

tathā satvahitaṃ kartuṃ saṃbodhiratnalabdhaye |
śrīdevyā dhāraṇīvidyā pradhātavyā sadādarāt || 918 || {55}
[Analyze grammar]

etatpuṇyānubhāvena sarvatra sarvadā bhave |
bhavetaṃ maṃgalotsāhaṃ satataṃ nirupadravaṃ || 919 || {56}
[Analyze grammar]

atītairapi saṃbuddhaiḥ sarvairapi munīśvaraṃ |
śrīdevyā dhāraṇīvidyāratnairlokahitaṃ kṛtaṃ || 920 || {57}
[Analyze grammar]

tathādhunāpi sarvaiśca varttamānairmunīśvaraṃ |
tridevyā dhāraṇīvidyāratnaiḥ satvaśubhaṃ kṛtaṃ || 921 || {58}
[Analyze grammar]

tathā cānāgataiḥ sarvai munīndrairapi sarvataḥ |
śrīdevyā dhāraṇīvidyāratnaiḥ kariṣyate śivaṃ || 922 || {59}
[Analyze grammar]

sarve 'pi sugatā nāthā bodhisatvāḥ kṛpālavaḥ |
śrīdevīsaṃprasādena caranto bhadracārikāṃ || 923 || {60}
[Analyze grammar]

āryasaddharmamādiśya prakurvate jagaddhitaṃ |
evaṃ jagaddhitaṃ karttuṃ saṃbodhiratnamīpsubhiḥ |
śrīdevyā dhāraṇīṃ dhṛtvā caritavyaṃ jagaddhite || 924 || {61}
[Analyze grammar]

ye cāpi śrīmahādevyā dhāraṇīṃ śraddhayādarāt |
bhaktyā paṭhaṃti śṛṇvaṃti pāṭhayantyapi sarvadā || 925 || {62}
[Analyze grammar]

likhitvā pustake vāpi gṛhe sthāpya sadādarāt |
satkṛtya śraddhayābhyarcya dhṛtvāṃjaliṃ namaṃti ye || 926 || {63}
[Analyze grammar]

tathā bhurje likhitvā ca vāhau kaṇṭhe ca mastake |
śrīdevyā dhāraṇīvidyāratnaṃ dadhati ye sadā || 927 || {64}
[Analyze grammar]

eteṣāmapi sarveṣāṃ gṛheṣu viṣayeṣvapi |
sarvatra maṃgalaṃ nityaṃ nirvighnaṃ sarvadā bhavet || 928 || {65}
[Analyze grammar]

ītaya upasargāśca mahotpātā upadravāḥ |
na teṣāṃ viṣaye kvāpi pracareyuḥ kadā cana || 929 || {66}
[Analyze grammar]

jvarāśca vividhā rogāḥ sarvasaṃhārakārakāḥ |
tesāṃ kāyeṣu sarvatra na spṛśeyuḥ kadā cana || 930 || {67}
[Analyze grammar]

apathyamapi pathyaṃ syādviṣo 'pi cāmṛtaṃ bhavet |
teṣāṃ deheṣu sarvatra hitāyate 'hito 'pi ca || 931 || {68}
[Analyze grammar]

brahmaśakrādayo devā ye duṣṭā vahnayo 'pi ca |
yamasya kiṃkarāścāpi rākṣasā garuḍā api || 932 || {69}
[Analyze grammar]

nāgāśca vāyavaścāpi yakṣagaṃdharvakiṃnarāḥ |
bhūtapretapiśācāśca kumbhāṇḍāḥ kaṭapūtanāḥ || 933 || {70}
[Analyze grammar]

evamanye 'pi ye duṣṭāḥ sarvasatvabhayaṃkarāḥ |
sarve te viṣaye teṣāṃ vighnaṃ karttuṃ na śaknuyuḥ || 934 || {71}
[Analyze grammar]

sarve devādayo 'pyete tridhātubhuvanasthitāḥ |
teṣāṃ devīprabhāvena rakṣeyuśca prasāditāḥ || 935 || {72}
[Analyze grammar]

teṣāṃ kāryāṇi sarvāṇi saṃsiddhyeyuravighnataḥ |
teṣāṃ sarvatra kāyeṣu kiṃcidvighnaṃ bhavenna hi || 936 || {73}
[Analyze grammar]

sarvatra gachatāṃ teṣāṃ salābhasiddhimaṃgalaṃ |
bhavedeva sadā naiva vighnatā syātkadā cana || 937 || {74}
[Analyze grammar]

śrīdevīkṛpādṛṣṭiprabhāvena samaṃtataḥ |
sarvārthasādhane siddhirbhavenna tu vighātatā || 938 || {75}
[Analyze grammar]

sarve 'pi lokapālāśca devādayo maharddhikāḥ |
yatayo yoginaḥ siddhā ṛṣayo brahmacāriṇaḥ || 939 || {76}
[Analyze grammar]

grahāstārāgaṇāḥ sarvā yoginyo bhairavā api |
ḍākinyo mātṛkāṣṭāśca mahākālagaṇā api || 940 || {77}
[Analyze grammar]

evamanye 'pi vīreśāḥ sarvaduṣṭapramardakāḥ |
sṛṣṭisaṃsthitisaṃhārakārakā bhīmarūpiṇaḥ || 941 || {78}
[Analyze grammar]

te 'pi sarve samālokya śrīdevīsevakānmudā |
kṛpārddāḥ samupāśritya rakṣeyuḥ sarvadānugāḥ || 942 || {79}
[Analyze grammar]

sarve 'pi bhikṣavo buddhā arhanto brahmacāriṇaḥ |
śrīdevī bhāvino dṛṣṭvā saṃrakṣeyuḥ prasāditāḥ || 943 || {80}
[Analyze grammar]

sarve pratyekabuddhāśca tāñchrīdevyā upāśrikān |
dūrataḥ sudṛśālokya saṃrakṣeyuḥ prasāditāḥ || 944 || {81}
[Analyze grammar]

bodhisatvāśca sarve 'pi tāṃcchrīdevyā upāsakān |
yathepsitaṃ varaṃ datvā pālayeyuḥ kṛpānvitāḥ || 945 || {82}
[Analyze grammar]

sarve 'pi sugatā buddhāḥ śrīdevyāḥ śaraṇe sthitān |
sudṛśā sarvadālokya sa bhaveyurdayānvitāḥ || 946 || {83}
[Analyze grammar]

evaṃ sarve 'pi lokeśā brahmā viṣṇuśivādayaḥ |
śrīdevīdhāraṇīvidyādharāṃ rakṣeyurādarāt || 947 || {84}
[Analyze grammar]

evaṃ sarvairmahābhijñairmunīndrairgaditaṃ khalu |
iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate || 948 || {85}
[Analyze grammar]

śrutvā rājaṃstvamapyevaṃ tacchrīdevīvrataṃ cara |
tataste śrīmahādevīvratapuṇyānubhāvataḥ || 949 || {86}
[Analyze grammar]

mahāsaṃpatpravṛddhā syādakṣīṇā sarvadā sthirā || 950 || {87}
[Analyze grammar]

tatastvaṃ taddravyamādāya sarvārthibhyo yathepsitaṃ |
datvā caracchubhe saukhyaṃ bhuṃkṣva saṃpālayanprajāḥ || 951 || {88}
[Analyze grammar]

etatpuṇyavipākena durgatīṃ na vrajeḥ kvacit |
sarvadā sadgatīṃ yātā dharme caran sukhaṃ vaseḥ || 952 || {89}
[Analyze grammar]

iti matvā mahārāja śrīdevyāḥ śaraṇaṃ gataḥ |
saddharmaṃ svayamākarṇya lokāśca śrāvaya prabho || 953 || {90}
[Analyze grammar]

sarveṣāmapi saṃsāre dharma eva suhṛtsakhā |
tasmādatra prayatnena dharma eva samarjyāṃ |
dharmaṃ tu sarvadharmāṇāṃ praśreṣṭhaṃ saugataṃ varaṃ || 954 || {91}
[Analyze grammar]

yataḥ sarvatra lokeṣu saṃsāre bhadratā sadā |
tasmātsarvatra saṃsāre sadā bhadraṃ samīpsubhiḥ |
satkṛtya saugataṃ dharmaṃ śrotavyaṃ śraddhayādarāt || 955 || {92}
[Analyze grammar]

ye 'pyatra saugataṃ dharmaṃ śṛṇvaṃti śraddhayādarāt |
durgatīṃ te na gachaṃti saṃyāṃti sadgatīṃ sadā || 956 || {93}
[Analyze grammar]

ye cāpi saugataṃ dharmaṃ śrāvayaṃti parānapi |
te 'pi na durgatīṃ yāṃti yāṃti sadgatimeva hi || 957 || {94}
[Analyze grammar]

yaścāpi saugataṃ dharmaṃ prabhāṣati prabedhayan |
so 'pi na durgatiṃ yāti saṃprayāyātsukhāvatīṃ || 958 || {95}
[Analyze grammar]

yasyāpi syātkalau paṃcakaṣāyakleśasaṃkule |
durlabhaṃ saugataṃ dharmaṃ vaktā śrotā ca durlabhaḥ || 959 || {96}
[Analyze grammar]

tadā tān kleśitāl lokāndṛṣṭvā ghṛṇādayāhataḥ |
svakāyajīvitasnehaṃ tyaktvā yo dharmamādiśet || 960 || {97}
[Analyze grammar]

sa eva hi mahābhijño dhīraḥ sudhīrvicakṣaṇaḥ |
sarvakleśavijetā ca mārajitsyājjinātmajaḥ || 961 || {98}
[Analyze grammar]

yaścāpi ca tadā kleśasaṃghasamākule tathā |
tyaktaḥ svaprāṇakāyo yaḥ saddharmaṃ śṛṇuyānmudā || 962 || {99}
[Analyze grammar]

sāpi dhīro mahāvīraḥ sarvakleśābhimardakaḥ |
saṃbodhimārgasaṃprāpto jñātavyo hi jinapriyaḥ || 963 || {100}
[Analyze grammar]

yaścāpyeva kalau kāle saddharmāntarhite tathā |
nisnehasvāsukāyo yaḥ saddharmaṃ śrāvayetparān || 964 || {1}
[Analyze grammar]

sa 'pi syātsugataputro mahādhīro viśāradaḥ |
sarvasarvahitākāṃkṣī bodhisatvaḥ sudhīḥ kṛtī || 965 || {2}
[Analyze grammar]

yaścāpi parataḥ śrutvā saddharmaṃ saugatoditaṃ |
anumodetprasannātmā so 'pi syātsugatātmajaḥ || 966 || {3}
[Analyze grammar]

sarvatīrthābhiṣeke yatpuṇyaṃ tatsarvamāpnuyuḥ |
sarvatra sajjanā nūnaṃ karttavyaṃ nātra saṃśayaṃ || 967 || {4}
[Analyze grammar]

yāvaṃtaḥ prāṇinaḥ satvāstān sarvānyo hi pālayet |
tasya yāvanmahatpuṇyaṃ tatsarvaṃ te samāpnuyuḥ || 968 || {5}
[Analyze grammar]

yāvaṃto bhikṣavo 'rhantastān sarvānyaḥ samarcayet |
tasya puṇyaphalaṃ yāvattatsarvaṃ te hyavāpuyuḥ || 969 || {6}
[Analyze grammar]

yāvatpratyekabuddhāśca tān sarvānyo bhajenmudā |
yāvatpuṇyaphalaṃ tasya labheyuste tato 'rthikaṃ || 970 || {7}
[Analyze grammar]

yāvaṃtaḥ sugatāścāpi tān sarvānyaḥ sadā bhajet |
yāvatpuṇyaṃ mahattasya labheyuste tato 'dhikaṃ || 971 || {8}
[Analyze grammar]

yāvaṃto bhūtale gavastān sarvāñchraddhayā dadet |
tasya yāvanmahatpuṇyaṃ prāpnuyuste tato 'dhikaṃ || 972 || {9}
[Analyze grammar]

merupramāṇasauvarṇaratnarāśiṃ ca yo dadet |
tasya puṇyamasaṃkhyeyaṃ prayāyuste tato 'dhikaṃ || 973 || {10}
[Analyze grammar]

sābdhiśailaṃ mahīṃ sarvāṃ śraddhayā yaḥ samarppayet |
tasya bahutaraṃ puṇyaṃ samyāyuste tato 'dhikaṃ || 974 || {11}
[Analyze grammar]

sauṣadhīdravyabhogyādīnpradadyācchraddhayāpi ca |
tasya puṇyamasaṃkhyeyaṃ labheyuste tato 'dhikaṃ || 975 || {12}
[Analyze grammar]

yasya kalpasahasrāṇi tṛṇāmbuprāśanastayet |
yāvaṃtasya mahatpuṇyaṃ labheyuste tato 'dhikaṃ || 976 || {13}
[Analyze grammar]

yajñakoṭisahasrāṇi kuryād yaḥ śraddhayā mudā |
tāvattasya mahatpuṇyaṃ prāpnuyuste tato 'dhikaṃ || 977 || {14}
[Analyze grammar]

evaṃ yāvaṃti puṇyāni dānavratodbhavānyapi |
saṃti tato 'dhikaṃ puṇyaṃ te sarve samavāpnuyuḥ || 978 || {15}
[Analyze grammar]

iti satyaṃ samākhyātaṃ sarvairapi munīśvaraiḥ |
etanme guruṇādiṣṭaṃ śrutaṃ mayā ca vakṣyate || 979 || {16}
[Analyze grammar]

etatsatyaṃ parijñāya yadi saṃbodhimichasi |
sadā saddharmamākarṇya triratnabhajanaṃ kuru || 980 || {17}
[Analyze grammar]

prajāścāpi mahārāja bodhayitvā prayatnataḥ |
bodhimārge pratiṣṭhāpya pālayasva samāhitaḥ || 981 || {18}
[Analyze grammar]

tataste maṃgalaṃ nityaṃ sarvatrāpi bhaveddhruvaṃ |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 982 || {19}
[Analyze grammar]

etattenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ |
tathetyabhyanumoditvā prābhyanaṃdatsapārṣadaḥ || 983 || {20}
[Analyze grammar]

tataḥ sa upagupto 'rhan vihāre samupāśrayet |
so 'śoko 'pi mahārājastathā dharmaṃ sadācarat || 984 || {21}
[Analyze grammar]

etadevaṃ samākhyāya jayaśrī sa jinātmajaḥ |
sarvāsāṃ śiṣyasaṃghāṃśca samāmaṃtryaivamādiśat || 985 || {22}
[Analyze grammar]

subhāṣitamahāratnamālāmimāṃ prabhāṣati |
yo yatra meva śṛṇvaṃti śrāvayaṃtyapi ye mudā || 986 || {23}
[Analyze grammar]

śrutvānumodaṃti ye ca dṛṣṭvā namaṃti ye mudā |
satkṛtya śraddhayā nityaṃ samabhyarcya bhajaṃti ye || 987 || {24}
[Analyze grammar]

eteṣāṃ tatra sarveṣāṃ bhavaṃtu maṃgalaṃ sadā |
jayaśrī parivṛddhāstu sarvatra sarvadāpi ca || 988 || {25}
[Analyze grammar]

ītaya upasargāśca sarve vighnagaṇā api |
duṣṭā māragaṇāṃścāpi vilayaṃ yāṃtu sarvadā || 989 || {26}
[Analyze grammar]

gṛheṣu sarvadā teṣaṃ lakṣmīstiṣṭhatu susthirāḥ |
dharmārthakāmabhogyāśca saṃsiddhyaṃtu sa medhitāḥ || 990 || {27}
[Analyze grammar]

nīrogā sucirāyuṣkā bhavaṃtu te sukhānvitāḥ |
viratapāpakarmāṇaḥ pracaraṃtu śubhe sadā |
triratnabhajanaṃ kṛtvā bhavaṃtu brahmacāriṇaḥ || 991 || {28}
[Analyze grammar]

sarvasatvahitaiḥ kṛtvā bhuktvā bhadrasukhaṃ sadā |
kramātpāramitāḥ pūrya vrajaṃtu saugataṃ padaṃ || 992 || {29}
[Analyze grammar]

etatpuṇyānubhāvena tatra sarvatra sarvadā |
bhavaṃtu maṃgalaṃ nityaṃ subhikṣaṃ nirupadravaṃ || 993 || {30}
[Analyze grammar]

sarve satvāśca saddharmaṃ sādhayaṃtu samudyatāḥ |
triratnabhajanotsāhaiḥ sarve vrajaṃtu saugatiṃ || 994 || {31}
[Analyze grammar]

kāle varṣaṃtu meghāśca bhūyācchasyavatī mahī |
bahukṣīrapradā gāvo bhavaṃtu vatsalānvitāḥ || 995 || {32}
[Analyze grammar]

sarvadā suphalaiḥ puṣpaṃ vṛkṣāḥ saṃtu samanvitāḥ |
rājā bhavaṃtu dhārmiṣṭho nayasthāḥ saṃtu maṃtriṇaḥ || 996 || {33}
[Analyze grammar]

sarve sainyāśca yodhāro jayaṃtu dūrjanānnarīn |
sarvetayaḥ praśāmyaṃtu saṃtu saukhyānvitāḥ prajāḥ || 997 || {34}
[Analyze grammar]

nīrujāḥ sukhasaṃpannāḥ śrīsaṃpattisamanvitāḥ |
brahmādi lokapālāśca daśadikpā maharddhikāḥ |
vighnāñjitvā śubhaṃ kṛtvā pālayaṃtu prajāḥ sadā || 998 || {35}
[Analyze grammar]

sarve traidhātulokāśca kṛtvā maitrīṃ parasparaṃ |
triratnabhajanaṃ kṛtvā caraṃtu bodhicārikāṃ || 999 || {36}
[Analyze grammar]

sarve bhadrāṇi paśyaṃtu mā kaścitpāpamācarat |
sarvatra śāsanaṃ bauddhaṃ dhṛtvā yāṃtu jinālayaṃ || 1000 || {37}
[Analyze grammar]

evaṃ jayaśrīrmunirājakalpaḥ saṃbodhicaryāpravikāśahetoḥ |
sarvān svaśiṣyānparibodhayan saḥ samādideśa śryavadānamālāṃ |
śrutvāpi te sarva udāracittāḥ śrutvā salokā abhinaṃdyamānāḥ |
saddharmamāśritya sadā triratnaṃ bhaktyā bhajaṃta vyaharanpramādā || 1001 || {38}
[Analyze grammar]

yatredaṃ sūtrarājeṃdraṃ prāvarttayetkalāvapi bhāṣed yaḥ śṛṇuyād yaśca śrāvayed yaśca cārayet |
eteṣāṃ tatra sarveṣāṃ saṃbuddhāḥ sakalā sadā kṛpādṛṣṭyā samālokya kurvaṃtu bhadramābhavaṃ sarvāḥ pāramitā devyastesāṃ tatra sadā śivaṃ |
kurvantyo bodhisaṃbhāraṃ pūrayaṃtu jagaddhite |
anena saddharmarasāmṛtena sarvajñabhāsvadvadanodbhavena |
kleśānalaprahvarirāturāsu prajāsu duḥkhaṃ praśamo 'stu nityaṃ || 1002 || {39}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Vasundhara-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: