Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 36 - Mukta-avadāna

athāśoko mahīpālaḥ sāṃjaliḥ samupāśritaḥ |
upaguptaṃ yatiṃ natvā punarevamabhāṣata || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhati || 2 || {2}
[Analyze grammar]

iti saṃprārthitaṃ rājñā śrutvā so 'rhan sudhīryatiḥ |
tamaśokaṃ mahārājaṃ samālokyaivamabravīt || 3 || {3}
[Analyze grammar]

śṛṇu sādhu mahārāja yathā me gurubhāṣitaṃ |
tathātrāhaṃ pravakṣyāmi tava cittaviśuddhaye || 4 || {4}
[Analyze grammar]

tadyathābhūnmahāpūryāṃ śrāvastyāṃ śrīdasaṃnibhaḥ |
śreṣṭhī mahādhanaḥ sādhuḥ puṣyābhidho mahājanaḥ || 5 || {5}
[Analyze grammar]

tasya bhāryā subhadrāṃgī rāmākhyā śrīsamānikā |
kuladharmasamācarā svāmicaryānucāriṇī || 6 || {6}
[Analyze grammar]

yayā patnyā subhāvinyā sārddhaṃ puṣyaḥ sa sanmatiḥ |
yathākāmaḥ sukhaṃ bhuktvā reme samupacārayan || 7 || {7}
[Analyze grammar]

tataḥ sā samaye kāṃtā garbhiṇī varddhitodarā |
svalpāhāraratā pāṇḍuvarṇā kṛśābhavatkramāt || 8 || {8}
[Analyze grammar]

tataḥ sā samaye 'sūta dārikāṃ divyasuṃdarīṃ |
śironivaddhamuktā srakkohitāmabhirocinīṃ || 9 || {9}
[Analyze grammar]

tāṃ saṃjātāṃ śirovaddhamuktāmālāṃ praśobhitāṃ |
dārikāṃ sā prasū dṛṣṭvā sacitrānaṃdito 'bhavat || 10 || {10}
[Analyze grammar]

tacchrutvā sa pitā puṣyo vismayoddhatamānasaḥ |
upetya tāṃ sutāṃ dṛṣṭvā tasthau paśyan savismayaḥ || 11 || {11}
[Analyze grammar]

tataste jñātayaḥ sarve vaṃdhumitrasuhṛjjanāḥ |
tāṃ saṃjātāṃ niśamyāśu draṣṭumājagmurādarāt || 12 || {12}
[Analyze grammar]

tatra tāṃ dārikāṃ kāṃtāṃ śiromuktāsraganvitāṃ |
darśanīyāṃ subhadrāṃgīṃ prādrākṣuste ciraṃ mudā || 13 || {13}
[Analyze grammar]

ahosviddevakanyeyaṃ nūnaṃ mānyā na mānavī |
yadiyaṃ jātamātrāpi bhābhiḥ śobhate puraṃ || 14 || {14}
[Analyze grammar]

iti saṃbhāṣya te sarve jñātivaṃdhū suhṛjjanāḥ |
suciraṃ tāṃ samālokya vismitā niryayustataḥ || 15 || {15}
[Analyze grammar]

tataḥ sa janakastasyāḥ kṛtvā jatimahaṃ mudā |
sarvāñjñātīn samāmaṃtrya pura evamabhāṣata || 16 || {16}
[Analyze grammar]

bhavanto 'syāḥ sutāyā me dṛṣṭvā saṃpannimittamāṃ |
yathā loke prasiddhaṃ syāttathā nāmābhidhīyatāṃ || 17 || {17}
[Analyze grammar]

iti tenoditaṃ śrutvā sarve te jñātivāṃdhavāḥ |
tannimittaṃ samālokya taṃ puṣyamevamabruvan || 18 || {18}
[Analyze grammar]

sādho yatsaṃprajāteyaṃ muktāmālāśiroruhā |
tadasyā nāma mukteti prasiddhaṃ bhavatu dhruvaṃ || 19 || {19}
[Analyze grammar]

evaṃ taiḥ jñātibhiḥ sarvaiḥ samākhyātaṃ niśamya saḥ |
puṣyastasyāḥ sutāyāstannāmaprasiddhamacārayat || 20 || {20}
[Analyze grammar]

tataḥ sā dārikā muktā dhātrībhiḥ pratipālitā |
aṣṭābhirabhipuṣyāṃgā pravṛddhābhūd hradābjavat || 21 || {21}
[Analyze grammar]

tataḥ sā dārikā kāntā pravṛddhābhūtkumārikā |
guruṇāṃ samupāśritya kramādvidyā aśikṣate || 22 || {21*}
[Analyze grammar]

tatra sā sumatīrmuktā lipipāraṃ gatā kramāt |
sarvaśāstrakalāvidyāpāraṃ yayau vicakṣaṇā || 23 || {22}
[Analyze grammar]

tataḥ sā dānasaṃraktā sarvārthibhyo yathepsitaṃ |
saddharmapraṇidhānena dadau nityaṃ prasāditā || 24 || {23}
[Analyze grammar]

sarve 'pi yācakāstasyā gṛhaṃ dṛṣṭvā samāgatāḥ |
taddattaṃ dravyamādāya prayayuḥ saṃpramoditāḥ || 25 || {24}
[Analyze grammar]

tadaiko brāhmaṇastasyā muktāmālāṃ śiroruhāṃ |
dṛṣṭvā lobhākulātmā sa gṛhaṃ gatvā samāśrayat || 26 || {25}
[Analyze grammar]

tatra sa brāhmaṇo dṛṣṭvā tāṃ kanyāṃ saṃpradāyanīṃ |
upetyāśīrvacoddatvā prārthayadevamādarāt || 27 || {26}
[Analyze grammar]

jayo 'stu te sadā bhadre ciraṃ jivyāḥ sukhānvitā |
yathā te vāṃchate cittaṃ tathā sarvaṃ prasiddhyatu || 28 || {27}
[Analyze grammar]

bhadre 'haṃ te guṇācchrutvā dūrato yadihāvraje |
tadarthaṃ śṛṇu te vakṣye tacchrutvā me prasīdatu || 29 || {28}
[Analyze grammar]

yadiyaṃ te śirobaddhā muktāmālā praśobhitā |
tadimāṃ me pradatvātra mano mama vinodaya || 30 || {29}
[Analyze grammar]

iti saṃprārthite tena sā muktā saṃpradānikā |
tāṃ pradātuṃ samichantī taṃ vipramevamabravīt || 31 || {30}
[Analyze grammar]

sādhu vipra kṣaṇaṃ tiṣṭha mā vrajasvānyataḥ kvacit |
pitrorājñāṃ samāyācya dāsyāmi te imāmapi || 32 || {31}
[Analyze grammar]

ityuktvā sa samāśvāsya brāhmaṇaṃ taṃ pralobhitaṃ |
sahasā purato gatvā pitrorevamabhāṣata || 33 || {32}
[Analyze grammar]

pitaramba gṛhe 'smākaṃ brāhmaṇo 'rthī samāgataḥ |
sa mamemāṃ śirorūḍhāṃ muktāmālāṃ prayācate || 34 || {33}
[Analyze grammar]

tadimāṃ dātumichāmi tasmai viprāya sādhave |
tadanujñāṃ pradattaṃ me yadyasti vāṃ dayāmapi || 35 || {34}
[Analyze grammar]

iti putryoditaṃ śrutvā sa pitā vismayāhataḥ |
tāṃ putrīṃ suciraṃ dṛṣṭvā paribhāṣyaivamabravīt || 36 || {35}
[Analyze grammar]

bho vatsa kiṃ samīkṣyaivaṃ svamastaka samudbhavāṃ |
netravatkathamutkṛtya pradadyādarthine sute || 37 || {36}
[Analyze grammar]

yadi dātuṃ samichā te brāhmaṇāyārthine sute |
tadanyatprārthitaṃ dravyaṃ pradadasva yathepsitaṃ || 38 || {37}
[Analyze grammar]

iti pitroditaṃ śrutvā sā muktā duhitā sudhīḥ |
janakaṃ taṃ samālokya praṇatvā caivamabravīt || 39 || {38}
[Analyze grammar]

śṛṇu tāta yadarthe 'haṃ svaśiraḥsaṃbhavāmapi |
muktāmālaṃ samuddhṛtya ditsāmi tatpravakṣyate || 40 || {39}
[Analyze grammar]

anityaṃ khalu saṃsāre mānuṣye janma durlabhaṃ |
kṣaṇadhvaṃsi śarīraṃ ca jīvitaṃ ca tṛṇāmbuvat || 41 || {40}
[Analyze grammar]

tatrāpi bahavo rogāḥ saṃpado 'pyaticaṃcalaḥ |
durlabhā kṣaṇasaṃpacca dharmamatiśca durlabhā || 42 || {41}
[Analyze grammar]

kiṃ nityamatra saṃsāre ko hi nityasthito bhave |
ityanityāmimāṃ muktāmālāṃ ditsāmyahaṃ pita || 43 || {42}
[Analyze grammar]

ko 'nyatra mānuṣā dehāddānaṃ kartuṃ praśaknuyāt |
ityāpyahaṃ samīkṣyātra dātumiche kajāmapi || 44 || {43}
[Analyze grammar]

kasyātra vigrahe mṛtyorviśvāsaṃ vidyate khalu |
iti matvāpi tātemāṃ ditsāmi muktakāsrajaṃ || 45 || {44}
[Analyze grammar]

kasyātra jīvitaṃ kāye svechayā samavasthitaṃ |
evaṃ vijñāya tātemaṃ mālāṃ ditsāmi puṣpavat || 46 || {45}
[Analyze grammar]

ko nātra pīḍyate rogaiḥ sakleśairdevasaṃbhavaiḥ |
ityevaṃ samīkṣyaimāṃ dātumichāmi muktikāṃ || 47 || {46}
[Analyze grammar]

kasya saṃpatsthirā gehe astāścapi sthitirna hi |
evaṃ vijñāya tatemaṃ ditsāmi kusumākṛtiṃ || 48 || {47}
[Analyze grammar]

kasya cātra śubhe dṛṣṭirjāyāttiṣṭhecca sarvadā |
evaṃ vāpi parijñāya ditsāmīmāṃ kajāmapi || 49 || {48}
[Analyze grammar]

sadā na jāyate naivaṃ dharme matiḥ kathaṃ cana |
iti dṛṣṭvāpi me cittamimāṃ ditsati puṣpavat || 50 || {49}
[Analyze grammar]

imāṃ me daivasaṃjātāṃ śiraḥsthāṃ keśasādṛśīṃ |
dātumichāmyahaṃ tāta saddharmaratnalabdhaye || 51 || {50}
[Analyze grammar]

kiyatkālaṃ ca jīveyaṃ sarveṣāṃ maraṇaṃ dhruvaṃ |
yāvadjīvitamuktāyāmiyaṃ muktāpi nakṣyati || 52 || {51}
[Analyze grammar]

yadiyaṃ me śirojāpi prāṇena saha nakṣyati |
taddattā vāpyadattāpi sarvathāpi vinakṣyati || 53 || {52}
[Analyze grammar]

etaddevaṃ samīkṣye māṃ muktāṃ puṣpasrajaṃ yathā |
kajāmapi samuddhṛtya dātumichāmyahaṃ pita || 54 || {53}
[Analyze grammar]

tadatra mā kṛthā vighnaṃ mama saddharmasādhane |
tadanujñāṃ pradatvā me prārthitaṃ saphalaṃ kuru || 55 || {54}
[Analyze grammar]

yadi na dīyate 'nujñāṃ dānavighnaphalaṃ lābheḥ |
tato te duṣkṛtirjāyāttato hi durgatiṃ vrajeḥ || 56 || {55}
[Analyze grammar]

yadyanujñāṃ pradānena satyaṃ pūrayase mama |
tataste sukṛtirjāyāttena yāyāddhi sadgatiṃ || 57 || {56}
[Analyze grammar]

sadgatau sarvadā saukhyaṃ bhuktvā careḥ śubheṣvapi |
tataḥ krameṇa saṃbodhiṃ prāpya buddhatvamāpnuyāḥ || 58 || {57}
[Analyze grammar]

evaṃ vījñāya tātātra vārayituṃ na me 'rhati |
tadanujñapya me satyaṃ saṃpūrayitumarhati || 59 || {58}
[Analyze grammar]

iti putryā tayākhyātaṃ śrutvā pitā sa bodhitaḥ |
tāṃ muktāṃ sumātiḥ putrīṃ samālokyaivamabravīt || 60 || {59}
[Analyze grammar]

yattvayaivaṃ samākhyātaṃ tatsarvaṃ satyameva hi |
yadi śraddhāsti te dātuṃ pradehi kiṃ nivāraye || 61 || {60}
[Analyze grammar]

iti pitrābhyanujñāte sā muktā parimoditā |
tāṃ śiraḥsadbhavāṃ muktāṃ mālāmutkartumaichata || 62 || {61}
[Analyze grammar]

tadā sā jananī dṛṣṭvā tāṃ muktāṃ svātmajāṃ priyāṃ |
śirojāmapi tāṃ muktāṃ mālāmutkartu vāṃchinīṃ || 63 || {62}
[Analyze grammar]

sahasā gāḍhamāliṃgya vārayituṃ samudyatā |
galadaśruviliptākṣā vilapaṃtyaivamabravīt || 64 || {63}
[Analyze grammar]

hā priye svātmaje putrī kathamajñāsi sāṃprataṃ |
indriyavattanūdbhūtāmapi dātuṃ yadīchasi || 65 || {64}
[Analyze grammar]

yacchirojāṃ samutkṛtya muktāmālāṃ svadaivajāṃ |
kimanyadiha paśyanti viprāya dātumichasi || 66 || {65}
[Analyze grammar]

yadi dāne 'tivāṃchā te pradehi tad yadipsitaṃ |
imāmeva śirojatāṃ mā dāḥ kasmai cidarthine || 67 || {66}
[Analyze grammar]

damiyaṃ svatanūdbhūtā sahajā jīvitendraiḥ |
tadiyaṃ kathamutkṛtya dātavyeti vicāraya || 68 || {67}
[Analyze grammar]

yadīmaṃ svaśirorūḍhāṃ balenotkṛtya dāsyasi |
tadeyaṃ nakṣyate nūnaṃ jīvitena saha dhruvaṃ || 69 || {68}
[Analyze grammar]

vinaṣṭe jīvite kāye ko dharmaṃ sādhayetpunaḥ |
dharmaṃ vinātra saṃsāre nirarthaṃ sarvasādhanaṃ || 70 || {69}
[Analyze grammar]

dharmamūlaṃ hi saṃsāre satkāyajīvitaṃ kila |
tajjīvitāśrayaḥ kāyo rakṣitavyaḥ prayatnataḥ || 71 || {70}
[Analyze grammar]

yatkāyaprāṇarakṣārthaṃ saṃsāre dharmasādhanaṃ |
kāyaprāṇaṃ vinā ko 'rthaḥ saṃsāre dharmasādhane || 72 || {71}
[Analyze grammar]

dharmārthakāmamokṣādi sādhanaṃ sukhakāraṇaṃ |
abhāve jīvite kāye kasyārthe sukhasādhanaṃ || 73 || {72}
[Analyze grammar]

yatsvajīve na pakṣyaivaṃ kimarthe dātumichasi |
svakāyajīvarakṣārthaṃ dānādi puṇyasādhanaṃ || 74 || {73}
[Analyze grammar]

svakāyajīvitaṃ tyaktvā kimarthe puṇyasādhanaṃ |
svakāyajīva bhadrārthe guṇadravyavṛṣārjanaṃ || 75 || {74}
[Analyze grammar]

iti satyaṃ mayākhyātaṃ hitārthaṃ te priyātmaje |
śrutvemaṃ netravad rakṣyā mā dāḥ kasmai cidarthine || 76 || {75}
[Analyze grammar]

yadi te 'sti vṛṣe vāṃchā datveto 'nyad yathepsitaṃ |
gṛhe vrataṃ caratyevaṃ sukhena puṇyamarjaya || 77 || {76}
[Analyze grammar]

etatpuṇyavipākena sarvatra te śubhaṃ bhavet |
sarvadā durgatiṃ naiva yāyātsadā tu sadgatiṃ || 78 || {77}
[Analyze grammar]

evaṃ matvātmaje śrutvā saddharmaṃ saugatoditaṃ |
triratnabhajanaṃ kṛtvā gṛhe vrataṃ sukhaṃ cara || 79 || {78}
[Analyze grammar]

etatpuṇyaviśuddhā tvaṃ sarvadā śubhabhāvinī |
kramātsaṃbodhimāsādya saṃbuddhapadamāpnuyāḥ || 80 || {79}
[Analyze grammar]

iti mātrā samākhyātaṃ śrutvā muktātmajāpi sā |
utthāyāśruvirukṣā yayau śokālaye śanaiḥ || 81 || {80}
[Analyze grammar]

tatra śayātalāsīnā muktādānacintayā |
saṃbuddhasmaraṇaṃ kṛtvā tasthau dhyānasamāhitā || 82 || {81}
[Analyze grammar]

tatra taddhyānasaṃmūḍhā nidrāsuptendriyāpi sā |
tameva śrīghanaṃ smṛtvā tasthau niścaritāśayāḥ || 83 || {82}
[Analyze grammar]

tāmevāṃ saṃsthitāṃ dṛṣṭvā bhagavān sa munīśvaraḥ |
svapna iva samābhāṣya muktāmevaṃ vyabodhayat || 84 || {83}
[Analyze grammar]

vatse mātra viṣīda tvaṃ pradeyeyaṃ kajāpi te |
pradīyatāṃ samuddhṛtya punaḥ prādurbhaviṣyati || 85 || {84}
[Analyze grammar]

iti saṃbhāṣitaṃ śrutvā svapne iva samutthitā |
sā muktā vismayākrāntacittā tasthau suniśalā || 86 || {85}
[Analyze grammar]

tataḥ sā taṃ jagannāthaṃ smṛtvā taccintayākulā |
kimetatsatyamevaṃ syāditi jñātuṃ samaichata || 87 || {86}
[Analyze grammar]

tataḥ sā svayamuddhṛtya svaśiraḥsthāṃ svapāṇinā |
muktāmālāṃ mudālokya tāṃ śāstre samakalpayat || 88 || {87}
[Analyze grammar]

tato 'naṃtaramevaṃ sā muktāmālābhiśobhitā |
tasyāḥ śirasamubhūtā rarāja tatsamānikā || 89 || {88}
[Analyze grammar]

tāṃ samālokya sā muktā kanyātivismayānvitā |
sahasā purato gatvā māturevaṃ nyavedayat || 90 || {89}
[Analyze grammar]

mātaradya munīndrasya kṛpādṛṣṭiprasādataḥ |
yathā mayā pratijñātaṃ pūryeta me tathā dhruvaṃ || 91 || {90}
[Analyze grammar]

ityuktvā sā mudā muktā samuddhṛtāṃ śiroruhāṃ |
ye ubhe darśayitvāgre māturevamabhāṣata || 92 || {91}
[Analyze grammar]

mātarahaṃ vipannāśā śayā talasamāśritā |
saṃbuddhaṃ manasā dhyātvā tiṣṭhāmi dānaciṃtayā || 93 || {92}
[Analyze grammar]

yadā me dhyānasuptāyā hṛdi nidropasarpate |
tadaivaṃ sarvanāthena samādiṣṭaṃ śrutaṃ mayā || 94 || {93}
[Analyze grammar]

pradeyeyaṃ śirojātā muktāmālā tvayā mudā |
punaḥ prādurbhavedbhūyo 'pyetatsamānikā dhruvaṃ || 95 || {94}
[Analyze grammar]

iti śrutvā prabuddhāhaṃ kimetatsūnṛtaṃ bhavet |
iti kṛtvā samuddhṛtya paśyāmīmāṃ pramoditā || 96 || {95}
[Analyze grammar]

tato 'naṃtaramevaṃ me śirasyaitatsamānikā |
muktāmālā samudbhūtā dṛśyatāmiyamambike || 97 || {96}
[Analyze grammar]

ityuktvā sā sutā muktā tasyā mātuḥ puro mudā |
muktāṃ mālāṃ upasthāpya darśayantyevamāha ca || 98 || {97}
[Analyze grammar]

imāṃ māturjagacchāstre mudā saṃkalpayāmyahaṃ |
tadenāṃ trijagacchāstre saṃpradātuṃ vrajeya hi || 99 || {98}
[Analyze grammar]

iti putryā samākhyātaṃ śrutvā sā jananī mudā |
tāṃ muktāsrajamālokya tacchirojāṃ ca harṣitā || 100 || {99}
[Analyze grammar]

muhurmuhuḥ samīkṣantī tāṃ sutāmevamabravīt |
dhanyāsi bhadrikā putri tvayā yathā samīhitaṃ || 101 || {100}
[Analyze grammar]

tathā te siddhyate nūnaṃ saṃbuddhasyānubhāvātaḥ |
tadimāṃ tvaṃ samādāyā yathā saṃkalpitaṃ tvayā || 102 || {1}
[Analyze grammar]

tathā tasmai munīndrāya prābhyarcya dātumarhasi |
tathā te 'ṅgīkṛtaṃ putri tatsatyaṃ setsyate dhruvaṃ || 103 || {2}
[Analyze grammar]

etatpuṇyānubhāvaiśca sarvadā sadgatiṃ vrajeḥ |
iti matvā jagacchāsturupahṛtya bhajādarāt || 104 || {3}
[Analyze grammar]

tathā cāsmai dvijāyaivamādāya dātumarhati |
tathā te 'ṅgī kṛte siddhe sarvatra maṃgalaṃ bhavet || 105 || {4}
[Analyze grammar]

saphalaṃ mānuṣe janma sadā ca sadgatau sthitiḥ || 106 || {5}
[Analyze grammar]

iti mātroditaṃ śrutvā pratisaṃmoditāśayā |
sā tatheti pratiśrutya tathā kartuṃ samaichata || 107 || {6}
[Analyze grammar]

tathā saitatpravṛttāṃtaṃ bhartturagre nyavedayat |
śrutvā bharttāpi puṣyaḥ samuditābhyanvamodata || 108 || {7}
[Analyze grammar]

tasminnavasare tatra śrāvastyāṃ jetakāśrame |
vihāre bhagavān so 'rhan vijahāra sasāṃghikaḥ || 109 || {8}
[Analyze grammar]

tatra sa trijagacchāstā bodhicaryāṃ prakāśayan |
sarvasatvasahitārthena dharmamādeṣṭumārabhat || 110 || {9}
[Analyze grammar]

tadā te bhikṣavaḥ sarve śrāvakāścailakādayaḥ |
bhikṣuṇyo vratinaścāpi bodhisatvagaṇā api || 111 || {10}
[Analyze grammar]

upāsakagaṇāścāpi tathā copāsikā api |
sarve te samupāśritya samātasthuḥ samāhitāḥ || 112 || {11}
[Analyze grammar]

tathā śakrādayo devā brahmādyā brahmacāriṇaḥ |
dānavā lokapālāśca yakṣagaṃdharvakinnarāḥ || 113 || {11!}
[Analyze grammar]

rākṣasā garuḍā nāgāḥ siddhavidyādharādayaḥ |
yatayo yoginaścāpi nirgranthāstīrthikā api || 114 || {12}
[Analyze grammar]

ṛṣayo brāhmaṇāścāpi tapaśvino maharddhikāḥ |
rājānaḥ kṣatriyāścāpi vaiśyā rājakumārakāḥ || 115 || {}
[Analyze grammar]

śreṣṭhino maṃtriṇo 'mātyā gṛhasthāśca mahājanāḥ |
vaṇijaḥ sārthavāhāśca paurikāḥ śilpino 'pi ca || 116 || {24}
[Analyze grammar]

grāmyā jānapadāścāpi tathānyaddeśavāsinaḥ |
sarve te samupāgatya dṛṣṭvā taṃ śrīghanaṃ mudā || 117 || {15}
[Analyze grammar]

natvā pradakṣiṇīkṛtya samabhyarcya yathākramaṃ |
kṛtāñjalipuṭā natvā parivṛtya samaṃtataḥ || 118 || {16}
[Analyze grammar]

tatsaddharmāmṛtaṃ pātumupatasthuḥ samāhitāḥ |
tadā sa bhagavāndṛṣṭvā tān sarvān samupasthitān |
ādimadhyāṃtakalyāṇaṃ saddharmaṃ samupādiśat || 119 || {17}
[Analyze grammar]

tatsaddharmaṃ samākarṇya sarve lokāḥ [prabodhikāh] prabodhitāḥ |
sarvasatvahitārtheṣu babhūvuḥ bodhicāriṇaḥ || 120 || {18}
[Analyze grammar]

tadā sā kanyakā muktā sakhībhiḥ saha moditā[ḥ] |
muktāmālāṃ samādāya dharmaṃ śrotumupācarat || 121 || {19}
[Analyze grammar]

tatra taṃ śrīghanaṃ dṛṣṭvā natvā sā sāṃjalirmudā |
tridhā pradakṣiṇīkṛtya tasya śāstuḥ purogatā || 122 || {20}
[Analyze grammar]

tatrāgre tāmupasthapya muktāmālāṃ kṛtāṃjaliḥ |
pādau natvā prasannāsyā dharmaṃ śrotumupāśrayat || 123 || {21}
[Analyze grammar]

tataḥ sa bhagavāṃstasyā dṛṣṭvāśayaṃ viśuddhitaṃ |
āryasatyaṃ samārabhya saddharmaṃ samupādiśat || 124 || {22}
[Analyze grammar]

tatsaddharmaṃ samākarṇya sā muktā paribodhitā |
dharmaviśeṣamājñāya babhūva bodhivāñchinī || 125 || {23}
[Analyze grammar]

tatra sā kanyakā muktā satkāyadṛṣṭiparvataṃ |
hitvā jñānāsinā śrotaāpattiphalamāyayau || 126 || {24}
[Analyze grammar]

tataḥ sā bhadrikā muktā dṛṣṭasatyā pramoditā |
sāṃjaliścaraṇau śāsturnatvā svagṛhamāyayau || 127 || {25}
[Analyze grammar]

tataḥ sā ca samādāya muktāmālaṃ svamūrddhajaṃ |
suprasannāśayā tasmai dvijāya pradadau mudā || 128 || {26}
[Analyze grammar]

tāṃ muktāsrajamādāya brāhmaṇaḥ saṃpramoditaḥ |
tasyai bhadrāśiṣaṃ datvā sahasā svagṛhe 'vrajat || 129 || {27}
[Analyze grammar]

tathā sā muditā gatvā sarvārthibhyo yathepsitaṃ |
triratnabhajanaṃ kṛtvā śubhadharme samācarat || 130 || {28}
[Analyze grammar]

tadā tasyā guṇāñchrutvā bahavaḥ kāmarāgiṇaḥ |
saratnaprābhṛtaṃ datvā tāṃ prārthayitumīchire || 131 || {29}
[Analyze grammar]

kumārā bhurbhujā tasyāḥ pitaraṃ puṣyamādarāt |
svasvadūtaiḥ saratnāni datvā saṃprārthayanmudā || 132 || {30}
[Analyze grammar]

tathā dvijakumārāśca maṃtriputrāśca kāminaḥ |
vaiśyaputrāstathānye na dhanino vaṇigātmajāḥ || 133 || {31}
[Analyze grammar]

sārthavāhasutāścāpi tathā śilpisutā api |
mahājanasutāścaivamanye 'pi kāmamohitāḥ || 134 || {32}
[Analyze grammar]

sarve te tāṃ subhadrāṃgīṃ muktāṃ muktābhyalaṃkṛtāṃ |
dṛṣṭvā rāgāgnisaṃtaptāstanmukhāmṛtavāṃchinaḥ || 135 || {33}
[Analyze grammar]

savastrālaṃkāraratnāni datva dūtaiḥ pṛthakpṛthak |
tasyāstaṃ janakaṃ puṣyaṃ prārthayannevamādarāt || 136 || {34}
[Analyze grammar]

tathā taiḥ prārthyamāno 'sau puṣyo dūtaiḥ pṛthakpṛthak |
taddattaṃ prābhṛtaṃ dṛṣṭvā tasthau taṃ kṣubhitāśayaḥ || 137 || {35}
[Analyze grammar]

tata utthāya puṣyaḥ sa śokāgāre viṣaṇṇadhīḥ |
gatvā śayātalāsīno manasaivaṃ vyaciṃtayat || 138 || {36}
[Analyze grammar]

hāre duḥkhaṃ prajātaṃ me kiṃ kariṣyāmi sāṃprataṃ |
ekaiva duhitā me 'sti yācakā bahavo 'pi me || 139 || {37}
[Analyze grammar]

yadyekasmai pradāsyāmi sarve 'nye syurmama dviṣaḥ |
atrāhaṃ kiṃ kariṣyāmi yadupāyaṃ na manyate || 140 || {38}
[Analyze grammar]

iti cintāviṣaṇṇāsyastasthau mohaviṣārditaḥ || 141 || {39!}
[Analyze grammar]

tatraivaṃ saṃsthitaṃ dṛṣṭvā janakaṃ taṃ samohitaṃ |
sametya sātmajā muktā natvaivaṃ paryapṛchata || 142 || {40}
[Analyze grammar]

tāta kiṃ te mano duḥkhaṃ yadevaṃ tiṣṭhase 'dhumā |
tatsatyaṃ samupākhyā prabodhayātmajāmimāṃ || 143 || {41}
[Analyze grammar]

iti saṃprārthite putryā tayā sa janakaḥ sudhīḥ |
taṃ muktāṃ svātmajaṃ dṛṣṭvā sucirādevamabravīt || 144 || {42}
[Analyze grammar]

ayi putri subhadrāṃgī kimatrāhaṃ vadeya hi |
yattvamekā sutā me 'sti yācakā bahavāstava || 145 || {43}
[Analyze grammar]

yadyekasmai pradāsyāmi tvāmekaṃ divyasuṃdarīṃ |
te sarve 'nye bhaveyurme śatravo hyapakāriṇaḥ || 146 || {44}
[Analyze grammar]

iti cintāvidagdhātmā tiṣṭhāmyevaṃ hi nānyathā |
tadupāyaṃ na paśyāmi yato me jāyate bhayaṃ || 147 || {45}
[Analyze grammar]

iti pitroditaṃ śrutvā sā muktā duhitā punaḥ |
janakaṃ taṃ samālokya bodhayantyevamabravīt || 148 || {46}
[Analyze grammar]

nāhaṃ kāmārthinī tāta saṃbuddhaśāsane gatā |
pravrajya saṃvaraṃ dhṛtvā cariṣyāmi śubhāṃ cariṃ || 149 || {47}
[Analyze grammar]

iti me niścitaṃ cittamanyathā na karomi hi |
tadatra mā viṣīda tvaṃ tadanujñāṃ pradehi me || 150 || {48}
[Analyze grammar]

iti putryā tathākhyātaṃ sa puṣyo janakaḥ sudhīḥ |
svātmajāṃ tāṃ samālokya punarevamabhāṣata || 151 || {49}
[Analyze grammar]

ayi putri kathaṃ tāvatpravrajyāṃ carituṃ saheḥ |
tvaṃ hi bālā subhadrāṅgī kumārī sukhamedhinī || 152 || {50}
[Analyze grammar]

tasmād yāvatkumārī tvaṃ tāvadgehe samāśritā |
triratnabhajanaṃ kṛtvā caropāsakasaṃvaraṃ || 153 || {51}
[Analyze grammar]

iti pitryoditaṃ śrutvā sā muktā duhitā sudhīḥ |
tathā hīti pratiśrutya prabodhitānvamoditaḥ || 154 || {52}
[Analyze grammar]

tathā sā bhadrikā muktā śuddhaśīlā subhāvinī |
triratnabhajanaṃ kṛtvā cere upāsikāvrataṃ || 155 || {53}
[Analyze grammar]

yadā sā yauvanī kāṃtā muktā muktātiśobhitā |
tadā kaniṣṭhaputreṇa dṛṣṭānāthānnasaṃstṛtaḥ || 156 || {54}
[Analyze grammar]

tataḥ so 'nāthabhṛtputraḥ supriyākhyo 'bhimoditaḥ |
kāmarāgāgnisaṃtapto rogī vābhūdviṣaṇṇadhīḥ || 157 || {55}
[Analyze grammar]

taṃ putraṃ kāmarāgārttaṃ dṛṣṭvā so 'nāthapiṇḍadaḥ |
tannimittaṃ samālokya samāśvāsyaivamabravīt || 158 || {56}
[Analyze grammar]

bho putraivaṃ kimarthe tvaṃ rogīva tiṣṭhase 'dhunā |
tadvadasva mamāgre 'pi yadichati manastava || 159 || {57}
[Analyze grammar]

iti pitroditam śrutvā supriyaḥ sa viniḥśvasan |
pitaraṃ taṃ samālokya śanairevamabhāṣata || 160 || {58}
[Analyze grammar]

tāta yo 'sau subhadrāṅgī muktā muktātiśobhitā |
dṛṣṭvā mayānurūpeti mano me harate 'pi sā || 161 || {59}
[Analyze grammar]

tadabhilāṣarāgāgnidāhasaṃtoṣitaṃ manaḥ |
tad rāgāgniśamopāyaṃ kartumarhati me 'dhunā || 162 || {60}
[Analyze grammar]

iti putroditaṃ śrutvā so 'nāthapiṇḍadaḥ pitā |
putrasya prāṇarakṣārthaṃ yācituṃ tāṃ samaihata || 163 || {61}
[Analyze grammar]

tataḥ sa dūtamāhūya pura evamabhāṣata |
sādho gacha gṛhasthasya puṣyasyaiva paro vada || 164 || {62}
[Analyze grammar]

sādho tadduhitā bhadrā taddīyatāṃ sutāya me |
evaṃ kṛte 'pi saṃbaṃdhaṃ yāvajjīvaṃ sukhāya nau || 165 || {63}
[Analyze grammar]

ityuktvā tasya puṣyasya tāṃ muktākhyāṃ subhāvinīṃ |
prārthayitvā sutāyāsmai dātuṃ me 'rhati sarvathā || 166 || {64}
[Analyze grammar]

iti tenoditaṃ śrutvā tatheti pratibhāṣya saḥ |
dūtaḥ prābhṛtamādāya puṣyasya samupācarat || 167 || {65}
[Analyze grammar]

tatra tasya puraḥ sthāpya prābhṛtaṃ saṃvinodayan |
yathānāthabhṛtādiṣṭaṃ tathā sarvaṃ nyavedayat || 168 || {66}
[Analyze grammar]

taduktaṃ sarvamākarṇya sa puṣyaḥ paribodhitaḥ |
muktāṃ tāṃ svātmajāṃ putrīṃ samāmaṃtryaivamabravīt || 169 || {67}
[Analyze grammar]

ayi priyātmaje putri tvamanāthabhṛtā satā |
supriyāya svaputrāya prārthitā tvaṃ prasīda tat || 170 || {68}
[Analyze grammar]

iti pitroditaṃ śrutvā muktā sā duhitā satī |
pitaraṃ taṃ samālokya praṇatvaivamabhāṣata || 171 || {69}
[Analyze grammar]

nāhaṃ kāmārthinī tāta saṃbuddhaśaraṇaṃ gatā |
pravrajyāsaṃvaraṃ dhṛtvā cariṣyāmi śubhāṃ carīṃ || 172 || {70}
[Analyze grammar]

iti putryoditaṃ śrutvā sa puṣyo 'bhihatāśayaḥ |
duhitāṃ tāṃ ciraṃ dṛṣṭvā punarevamabhāṣata || 173 || {71}
[Analyze grammar]

he sute kathameva tvaṃ vadethāḥ kiṃ na manyase |
yadasau gṛhabhṛnnāthastadvacaḥ śrūyate na kaiḥ || 174 || {72}
[Analyze grammar]

tad yāvad yauvanī bhūtā tāvadbharttā sahānugāḥ |
triratnabhajanaṃ kṛtvā cara vrataṃ gṛhe sukhaṃ || 175 || {73}
[Analyze grammar]

yadā vṛddhā vyavasthāsyai tadā tvaṃ saugatāśrame |
pravrajyāsaṃvaraṃ dhṛtvā pracarasva śubhāṃ carīṃ || 176 || {74}
[Analyze grammar]

iti pitrā samādiṣṭaṃ śrutvā sā duhitā sudhīḥ |
pitro vākyaṃ kathaṃ laṃghyamiti matvaivamabravīt || 177 || {75}
[Analyze grammar]

nāhaṃ kāmarthinī tāta saddharmasādhanārthinī |
tathāpi tvadvaco 'laṃghyamiti śroṣyāmi te vacaḥ || 178 || {76}
[Analyze grammar]

yadi me samayaṃ dhṛtvā satyavākyaṃ dadāti me |
vṛṇuyāṃ taṃ patiṃ nanumiti me vacanaṃ dhruvaṃ || 179 || {77}
[Analyze grammar]

iti putryoditaṃ śrutva sa puṣyaḥ paribodhitaḥ |
etatsarvaṃ pravṛttāṃtaṃ dūtasyāgre nyavedayat || 180 || {78}
[Analyze grammar]

dūtāpi tatpravṛttāṃtaṃ śrutvā tatheti satvarāḥ |
anāthapiṇḍadasyāgre vistareṇa nyavedayat || 181 || {79}
[Analyze grammar]

so 'nāthapiṇḍadaścāpi śrutvā sa pratimoditaḥ |
sarvametatpravṛttāṃtaṃ putrasyāgre nyavedayat || 182 || {80}
[Analyze grammar]

etatpitrā samākhyātaṃ śrutvā sa supriyaḥ sudhīḥ |
tathā hīti pratijñāya dūtasyāgre nyavedayat || 183 || {81}
[Analyze grammar]

dūtaśca tadvacaḥ śrutvā puṣyasya purato gataḥ |
sarvametatpravṛttāṃtaṃ vistareṇa nyavedayat || 184 || {82}
[Analyze grammar]

puṣyo 'pi tatsamākhyātaṃ śrutvā patnyāḥ puro 'vadat |
sāpi tajjananī śrutvā putryā agre nyavedayat || 185 || {83}
[Analyze grammar]

tanmātrā samupādiṣṭaṃ śrutvā sā duhitā satī |
tathā hīti pratiśrutya tūṣṇībhūtvādhyuvāsa tat || 186 || {84}
[Analyze grammar]

tataḥ sa janakaḥ puṣyo matvā putryādhivāsitaṃ |
tasyā vivāhasāmagrīṃ sahasā samasādhayat || 187 || {85}
[Analyze grammar]

tataḥ sa janakaḥ puṣyo 'pyanāthapiṇḍadātmajaṃ |
supriyaṃ taṃ samānīya satkṛtya samamānayat || 188 || {86}
[Analyze grammar]

tatastāmātmajāṃ muktāṃ supriyāya subhāvine |
saṃkalpya pradadau puṣyo janakaḥ sa yathāvidhiḥ || 189 || {87}
[Analyze grammar]

tataḥ sa supriyo bharttā tāṃmuktāṃ ramaṇīṃ priyāṃ |
bhāryāṃ svagṛhe ānīya reme bhuktvā yathāsukhaṃ || 190 || {88}
[Analyze grammar]

evaṃ sā bhāvinī muktā kāñcitkālaṃ gṛhe mudā |
bharttrā saha yathākāmaṃ bhuktvā reme pramoditā || 191 || {89}
[Analyze grammar]

tatastau daṃpatī dehe vṛddhatva samupākrame |
pitroḥ pādānpraṇatvaivaṃ prārthayataṃ samādarāt || 192 || {90}
[Analyze grammar]

pitarau yatkṛtaṃ satyamāvābhyāṃ tatsusiddhaye |
pūrayituṃ samichāvastadājñāṃ dātumarhatha || 193 || {91}
[Analyze grammar]

iti saṃprārthitaṃ tābhyāṃ śrutvā pitā sa sā prasūḥ |
dṛṣṭvā tau daṃpatī śrāddhāyuktāvevaṃ samūcatuḥ || 194 || {92}
[Analyze grammar]

yadi vāṃ vidyate vāṃchā carituṃ saugataṃ vrataṃ |
tatsatyapūraye tasmātpracarata samāhitau || 195 || {93}
[Analyze grammar]

iti tābhyāmanujñāte daṃpatī tau pramoditau |
pitroḥ pādānpraṇatvaiva pratasthuḥ sahasā gṛhāt || 196 || {94}
[Analyze grammar]

tatastau jetakodyāne vihāre samupāgatau |
bhagavantaṃ tamānamya pravrajyāṃ samayācatāṃ || 197 || {95}
[Analyze grammar]

bhagavannātha sarvajña vijānāti yadāvayoḥ |
satyaṃ tatpūrayiṣyāvastatpravrajyāṃ dadātu vāṃ || 198 || {96}
[Analyze grammar]

iti saṃprārthite tābhyaṃ bhagavāṃ dakṣapāṇinā |
spṛṣṭvā tacchirasordṛṣṭvā samāmaṃtryaivamādiśat || 199 || {97}
[Analyze grammar]

evaṃ caratamādāya pravrajyāvratamuttamaṃ |
svaparātmahitārtheṣu brahmacaryaṃ samāhitau || 200 || {98}
[Analyze grammar]

ityādiṣṭe munīndreṇa tāv ubhāvapi muṃḍitau |
khikkhirīpātravibhrāṇau ca bhartuścīvarāvṛtau || 201 || {99}
[Analyze grammar]

tato 'vidyāgaṇaṃ bhitvā prāptavidyāviśāradau |
sarvakleśagaṇāñjitvā sākṣādarhatvamāvatuḥ || 202 || {100}
[Analyze grammar]

tatastau vimalātmānau priśuddhatrimaṇḍalau |
jitendriyāū samācārau nirvikalpau niraṃjanau || 203 || {1}
[Analyze grammar]

sarveṣāmapi lokānāṃ traidhātukanivāsināṃ |
pūjyau mānyau ca vaṃdyau tāvabhūtaṃ brahmacāriṇau || 204 || {2}
[Analyze grammar]

taddṛṣṭvā te bhikṣavaḥ sarve vismayoddhatamānasā |
bhagavaṃtaṃ tamānamya paprachustatpurākṛtaṃ || 205 || {3}
[Analyze grammar]

bhagavan kiṃ kṛtaṃ karma purābhyāṃ sukṛtaṃ kuha |
tatsarvaṃ samupādiśya sarvānnaḥ paribodhaya || 206 || {4}
[Analyze grammar]

iti saṃprārthite sarvairbhikṣubhiḥ sa munīśvaraḥ |
sarvāṃstāṃ śrāvakānbhikṣūn samālokyaivamādiśat || 207 || {5}
[Analyze grammar]

śṛṇuta bhikṣavaḥ karma yadābhyāṃ prakṛtaṃ purā |
tatsarvaṃ vaḥ pravakṣyāmi śrutvā cābhyanumodata || 208 || {6}
[Analyze grammar]

tad yathābhūtpurā śāstā kāśyapākhyamunīśvaraḥ |
sarvajño 'rhaṃ jagannātho dharmarājastathāgataḥ || 209 || {7}
[Analyze grammar]

bhagavān sa mṛgāraṇye vārāṇasyāṃ jinārame |
sarvasatvahitārthena vijahāra sasāṃghikaḥ || 210 || {8}
[Analyze grammar]

tadā tatra mahān sādhuḥ śrīmāñchrīdopamaḥ sudhīḥ |
sadā tasya munīndrasya saddharmaśrāvako 'bhajat || 211 || {9}
[Analyze grammar]

tataḥ sa buddhimāndātā sarvalokahitārthataḥ |
chandakabhikṣaṇaṃ tatra yācitvā paṃcavārṣikaṃ || 212 || {10}
[Analyze grammar]

kāśyapasya munīndrasya sasaṃghaya niraṃtaraṃ |
sapūjābhojanairnityamupasthātuṃ samaichata || 213 || {11}
[Analyze grammar]

tataḥ sa nṛpaterājñāṃ samāsādya pramoditaḥ |
hastiskandhe samāruhya ghaṇṭāvādyaṃ pravādayan || 214 || {12}
[Analyze grammar]

sarvatra viṣaye tatra vārāṇasyāḥ samaṃtataḥ |
chaṃdakabhikṣaṇaṃ sārddhaṃ yācituṃ prācarajjanaiḥ || 215 || {13}
[Analyze grammar]

taṃ dṛṣṭvā sārthavāhasya bhāryā bhadrā subhāvinī |
sā tasyai śiraso mucya muktāhāraṃ dadau mudā || 216 || {14}
[Analyze grammar]

tatastasyāḥ śiraskaṃ tanmuktāhāravyapohitaṃ |
dṣṭvā sa vismito hāryaṃ tāmeva paryapṛchata || 217 || {15}
[Analyze grammar]

kvāsau bhadre śirasthaste muktāhāro na vidyate |
kasyai dattastvayā kena hṛto vā tadvadasva me || 218 || {16}
[Analyze grammar]

iti bhartrābhipṛṣṭe sā muditā racitāṃjaliḥ |
bharttāraṃ taṃ praṇatvaivaṃ vinodayitumabravīt || 219 || {17}
[Analyze grammar]

āryaputra prasīdātra mā kṛthā roṣatāmiha |
yanmayā śraddhayā dattaśchaṃdakabhikṣaṇe 'pyasau || 220 || {18}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sārthavāhastataścaran |
niṣkrīya bahumūlyena tasyai patnyai dadau punaḥ || 221 || {19}
[Analyze grammar]

taṃ muktāhāramālokya sārthabhṛtaḥ priyāpi sā |
saṃpradattaṃ mayā śāstu iti taṃ nāgrahīdapi || 222 || {20}
[Analyze grammar]

tataḥ sa sārthabhṛtsvāmī tāṃ bhāryāṃ ramaṇīṃ priyāṃ |
snehārdacakṣuṣā dṛṣṭvā punarevamabhāṣata || 223 || {21}
[Analyze grammar]

bahumūlyena bhadre yaṃ mayā krītastu dīyate |
tatkasmānnechasīdaṃ madgrahītuṃ kathameva hi || 224 || {22}
[Analyze grammar]

iti bhartroditam śrutvā sā dattaṃ svāminā punaḥ |
taṃ muktāhāramādāya bharttuścittaṃ vyanodayat || 225 || {23}
[Analyze grammar]

tataḥ sā viṣayāraktā saddharmaguṇavāṃchinī |
taṃ saṃpūjāṃgamādāya yayau śāsturmudāśrame || 226 || {24}
[Analyze grammar]

tatraitadgandhakuṭyāṃ sā kṛtvā sugaṃdhilepanaṃ |
supuṣpaiśca samākīrya natvā kṛtvā pradakṣiṇāṃ || 227 || {25}
[Analyze grammar]

tataḥ sā muditā tasya kāśyapasya jagadguroḥ |
muktāhāraṃ puraḥ kṣiptvā praṇanāma kṛtāṃjaliḥ || 228 || {26}
[Analyze grammar]

tato buddhānubhavena muktāhāraḥ sa tatkṣaṇaṃ |
tasya śāstuḥ śiraḥ saṃstho rarāja saṃprabhāsayan || 229 || {27}
[Analyze grammar]

taddṛṣṭvā sā suprasannāsyāḥ saṃbodhiguṇalālasāḥ |
śāstuḥ pādau praṇatvaivaṃ praṇidhānaṃ vyadhānmudā || 230 || {28}
[Analyze grammar]

etatpuṇyavipākena śāstāramīdṛśaṃ jinaṃ |
ārāgyedṛgguṇānāṃ ca lābhī syāṃ sarvathā bhave || 231 || {29}
[Analyze grammar]

evaṃ sā bhāvinī kāṃtā tasya śāstu jagadguroḥ |
praṇidhānaṃ sadā kṛtvā prabheje saṃprasāditā || 232 || {30}
[Analyze grammar]

yo 'sau sārthapaterbhāryā mukteyaṃ sā subhāvinī |
manyatāmiti yuṣmābhirnānyathā tu hi bhikṣavaḥ || 233 || {31}
[Analyze grammar]

yadanayā tadā tasya kāśyapasya jagadguroḥ |
pūjāṅgaiḥ śraddhayābhyarcya muktāhāraḥ praḍhokitaḥ || 234 || {32}
[Analyze grammar]

etatpuṇyavipākena jāteyaṃ sukule 'dhunā |
śirasyasyāśca saṃrūḍho muktāmālā sahodbhavā || 235 || {33}
[Analyze grammar]

yathānayā kṛtaṃ tatra praṇidhānaṃ tathā 'dhunā |
māṃ śāstāramāgamya sākṣādarhatvamāpyate || 236 || {34}
[Analyze grammar]

evaṃ hi yatkṛtaṃ yena tenaiva bhujyate phalaṃ |
abhuktaṃ kṣīyate naiva karma na cānyathā kvacit || 237 || {35}
[Analyze grammar]

evaṃ matvātra saṃsāre sarvadā śubhavāṃchibhiḥ |
saddharmaṃ samupāśritya caritavyaṃ śubhe sadā || 238 || {36}
[Analyze grammar]

śubhe caranti ye nityaṃ na te gachaṃti durgatīṃ |
sadgatimeva saṃyānti bodhiṃ ca samavāpnuyuḥ || 239 || {37}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā te sāṃghikā api |
sarve tatheti vijñapya prābhyanaṃdanprabodhitāḥ || 240 || {38}
[Analyze grammar]

ityādiṣṭaṃ hi me śāstrā śrutaṃ mayā tathocyate |
śrutvāpyevaṃ tathā rājaṃ caritavyaṃ śubhe sadā || 241 || {39}
[Analyze grammar]

prajāścāpi mahārāja bodhayitvā prayatnataḥ |
bodhimārge pratisthāpya pālayasva samāhitaḥ || 242 || {40}
[Analyze grammar]

tathā hi te sadā bhadraṃ sarvatrāpi bhaveddhruvaṃ |
kramādbodhiṃ ca saṃprāpya saṃbuddhapadamāpnuyāḥ || 243 || {41}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ |
tathā hīti pratijñapya prābhyanaṃdatsapārṣadaḥ || 244 || {42}
[Analyze grammar]

muktāvadānaṃ manujā idaṃ ye śṛṇvaṃti ye cāpi niśāmayanti |
te sarva evaṃ sukhitā śubhāni kṛtvā prayānti sugatālayante || 245 || {43}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Mukta-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: