Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter L

śrīvasiṣṭha uvāca |
evameṣātivitatā durjñānā raghunandana |
mahāmohamayī māyā viṣamā pāramātmikī || 1 ||
[Analyze grammar]

kva muhūrtadvayasvapnasaṃbhramāllokadṛṣṭatā |
kvānekavarṣasaṃbhuktaśvapacāvanipabhramaḥ || 2 ||
[Analyze grammar]

kva saṃbhramopalabdhatvaṃ kva pratyakṣanidarśanam |
kvāsatyatvamasaṃdigdhaṃ kva satyapariṇāmitā || 3 ||
[Analyze grammar]

ato vacmi mahābāho māyeyaṃ viṣamānvaham |
asāvadhānamanasaṃ saṃyojayati saṃkaṭe || 4 ||
[Analyze grammar]

śrīrāma uvāca |
evamasya kathaṃ brahmanmāyācakrasya rodhanam |
kuryuḥ pravahato vegātsarvāṅgacchedakāriṇaḥ || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
asya saṃsārarūpasya māyācakrasya rāghava |
cittaṃ viddhi mahānābhiṃ bhramato bhramadāyinaḥ || 6 ||
[Analyze grammar]

tasmindrutamavaṣṭabdhe dhiyā puruṣayatnataḥ |
gṛhītanābhivahanānmāyācakraṃ nirudhyate || 7 ||
[Analyze grammar]

avaṣṭabdhamanonābhimohacakraṃ na gacchati |
yathā rajjvāṃ niruddhāyāṃ kīlakaṃ rajjuveṣṭitam || 8 ||
[Analyze grammar]

cakrayuddhaikatajjño'si kasmājjānāsi nānagha |
cakraṃ nābhāvavaṣṭabdhaṃ vaśamāyāti nānyathā || 9 ||
[Analyze grammar]

cittaṃ nābhimavaṣṭabhya tasmādyatnena rāghava |
saṃsāracakraṃ vahanādātmanaḥ parirodhaya || 10 ||
[Analyze grammar]

etāṃ yuktiṃ vinā duḥkhamanantamitamātmanaḥ |
asyāṃ dṛṣṭau kṣaṇādantaṃ gatamevāvalokaya || 11 ||
[Analyze grammar]

cittākramaṇamātrāttu paramādauṣadhādṛte |
prayatnenāpi saṃsāramahārogo na śāmyati || 12 ||
[Analyze grammar]

tasmādrāghava saṃtyajya tīrthadānatapaḥkriyāḥ |
śreyase paramāyāntaścittameva vaśaṃ kuru || 13 ||
[Analyze grammar]

cittāntareva saṃsāraḥ kumbhāntaḥ kumbhakhaṃ yathā |
cittanāśe na saṃsāraḥ kumbhanāśe na kumbhakham || 14 ||
[Analyze grammar]

ciraṃ saṃsaraṇākāśakoṭaraṃ cittakumbhakham |
vināśyātulitākāśasvarūpaṃ rūpamāviśa || 15 ||
[Analyze grammar]

vartamānamanāyāsaṃ bhajadvāhyadhiyā kṣaṇam |
bhūtaṃ bhaviṣyadabhajadyāti cittamacittatām || 16 ||
[Analyze grammar]

saṃkalpāṃśānusaṃdhānavarjanaṃ cetpratikṣaṇam |
karoṣi tadacittatvaṃ prāpta evāsi pāvanam || 17 ||
[Analyze grammar]

yāvatsaṃkalpakalanā tāvaccittavibhūtayaḥ |
yāvajjaladavistārastāvatkhajalabindavaḥ || 18 ||
[Analyze grammar]

sacittaṃ cetanaṃ yāvattāvatsaṃkalpakalpanam |
sacandrāṃśu jagadyāvattāvatprāleyaleśakāḥ || 19 ||
[Analyze grammar]

cetanaṃ cittariktaṃ cedbhāvitaṃ tatsvasaṃsṛteḥ |
āmūlameva dagdhāni viddhi mūlāni siddhavat || 20 ||
[Analyze grammar]

cetanaṃ cittariktaṃ hi pratyakcetanamucyate |
nirmanaskasvabhāvaṃ tanna tatra kalanāmalaḥ || 21 ||
[Analyze grammar]

sā satyatā sā śivatā sāvasthā pāramātmikī |
sarvajñatā sā sā dṛṣṭirnatu yatra manaḥ kṣatam || 22 ||
[Analyze grammar]

mano yatra tu tatrāśāstatra duḥkhasukhāni ca |
sadā saṃnidhimāyānti śmaśāna iva vāyasāḥ || 23 ||
[Analyze grammar]

vastutattvāvabodhena sarvabhāvavyavasthiteḥ |
sasṛtivrataterbījaṃ saṃkalpenopajāyate || 24 ||
[Analyze grammar]

śāstrasajjanasaṃparkasaṃtatābhyāsayogataḥ |
jāgatānāmavastutvaṃ bhāvānāmavagamyate || 25 ||
[Analyze grammar]

avivekādupāhṛtya cetasodyamaniścayaiḥ |
balātkāreṇa saṃyojyaṃ śāstrasatpuruṣakramaiḥ || 26 ||
[Analyze grammar]

mukhyaṃ kāraṇamātmaiva paramātmāvalokane |
agādhe patitaṃ ratnaṃ ratnenaivāvalokyate || 27 ||
[Analyze grammar]

svānubhūtāni duḥkhāni svātmaiva tyaktumicchati |
tenātmaivātmavijñāne heturekaḥ paraḥ smṛtaḥ || 28 ||
[Analyze grammar]

pralapanvisṛjangṛhṇannunmiṣannimiṣannapi |
nirastamananānantasaṃvinmātraparo bhava || 29 ||
[Analyze grammar]

jāyamānastathā jīvanmriyamāṇaḥ kriyārataḥ |
svātmanyamalatāṃ prāpte saṃvidaṃśe sthiro bhava || 30 ||
[Analyze grammar]

mamedaṃ tadayaṃ so'hamiti saṃtyajya vāsanāḥ |
ekaniṣṭhatayāntasthasaṃvinmātraparo bhava || 31 ||
[Analyze grammar]

vartamānabhaviṣyantyoḥ sthityorādehamekadhīḥ |
svasaṃvittyānusaṃdhānasamādhānaparo bhava || 32 ||
[Analyze grammar]

bālyayauvanavṛddheṣu duḥkheṣu ca sukheṣu ca |
jāgratsvapnasuṣupteṣu svasaṃvittiparo bhava || 33 ||
[Analyze grammar]

malaṃ saṃvedyamutsṛjya mano nirgalayanparam |
āśāpāśamalaṃ chittvā svasaṃvittiparo bhava || 34 ||
[Analyze grammar]

śubhāśubhasvasaṃketasaṃśāntāśāviṣūcikaḥ |
naṣṭeṣṭāniṣṭadṛṣṭistvaṃ saṃvitsāraparo bhava || 35 ||
[Analyze grammar]

sakartṛkarmakaraṇānsvāsparśānantarā spṛśan |
nirvikalpanirālambaḥ svacinmātraparo bhava || 36 ||
[Analyze grammar]

jāgratyeva hi saṃsuptāṃ bhāvayansusthirāṃ sthitim |
sarvamasmīti saṃcintya sattaikātmavapurbhava || 37 ||
[Analyze grammar]

nānā'nānādaśāmukto yukto muktatayā same |
samagrakalanādīpaḥ svacinmātraparo bhava || 38 ||
[Analyze grammar]

ātmatāparate tyaktvā nirvibhāgo jagatsthitau |
vajrastambhavadātmānamavalambya sthiro bhava || 39 ||
[Analyze grammar]

sthitvāntarmānasānpāśānāśārūpānudārayā |
dhiyā dhairyaikadharmiṇyā nirdharmādharmatā vraja || 40 ||
[Analyze grammar]

samāsvādayatastattvaṃ svasaṃvedanadharmiṇaḥ |
viṣaṃ hālāhalamapi yāsyatyamṛtatāmatha || 41 ||
[Analyze grammar]

tadodeti mahāmohaḥ saṃsṛtibhramakāraṇam |
nirmalāyā niraṃśāyāḥ saṃvitteścāmatiryadā || 42 ||
[Analyze grammar]

tadā saṃkṣīyate mohaḥ saṃsārabhramakāraṇam |
nirmalāyāṃ niraṃśāyāṃ svasaṃvittau sthitiryadā || 43 ||
[Analyze grammar]

svarūpamanuyātasya tīrṇasyāśāmahārṇavam |
prasariṣyati te saṃvitsaryāṃśuriva sarvataḥ || 44 ||
[Analyze grammar]

svabhāvamālokayata ānandādvayasaṃsthiteḥ |
rasāyanamapi svādu rāma prativiṣāyate || 45 ||
[Analyze grammar]

tairno bhajāmahe puṃbhirye svabhāvamupāgatāḥ |
śeṣāḥ puruṣanāmāno gardabhā dīrghabāhavaḥ || 46 ||
[Analyze grammar]

parvatātparvataṃ yānti puro'dreriva dantinaḥ |
parāṃ koṭiṃ prayātasya svasaṃvittyunnatasthiteḥ || 47 ||
[Analyze grammar]

adṛṣṭādṛśyasīmno'ntaḥ sūryādīnyakhilānyapi |
na tejāṃsyupakurvanti svasaṃviddivyacakṣuṣaḥ || 48 ||
[Analyze grammar]

avastutāṃ vrajantyete mādhyāhnā iva dīpakāḥ |
arkādayo mahālokā vidyayādhigatātmanaḥ || 49 ||
[Analyze grammar]

tejoṃśuṣu prabhāveṣu baliṣvapi mahatsvapi |
sarveṣūnnatiyukteṣu tattvajñaḥ paramonnataḥ || 50 ||
[Analyze grammar]

bhāntīha bhāsā yasyārkavahnīndumaṇitārakāḥ |
tathā jagati rājante jñātajñeyā narottamāḥ || 51 ||
[Analyze grammar]

dharāvivarakīṭebhyo gardabhebhyo'pi mānavaḥ |
tiryagbhyaścāpyatattvajñā rāma tucchatarāḥ smṛtāḥ || 52 ||
[Analyze grammar]

tāvatsaṃmohavetālo dehī yāvadanātmavān |
ātmajña eva saṃyuktaścetaneneti tadvidaḥ || 53 ||
[Analyze grammar]

anātmajño hi duḥkhehaḥ prasphurannapi bhūtale |
śava eva bhramatyuccairātmajñastu sacetanaḥ || 54 ||
[Analyze grammar]

dūrādātmajñatā yāti citte pīvaratāṃ gate |
ālokalakṣmīrabhito mahāmegha ivotthite || 55 ||
[Analyze grammar]

bhogābhogatiraskāraiḥ kārśyaṃ neyaṃ śanairmanaḥ |
rasāpahāraistajjñena kālenājīrṇaparṇavat || 56 ||
[Analyze grammar]

anyātmanyātmabhāvena dehamātrāsthayānayā |
putradārakuṭumbaiśca ceto gacchati pīnatām || 57 ||
[Analyze grammar]

ahaṃkāravikāreṇa mamatāmalahelayā |
idaṃ mameti bhāvena ceto gacchati pīnatām || 58 ||
[Analyze grammar]

jarāmaraṇaduḥkhena vyarthamunnatimīyuṣā |
doṣāśīviṣakośena ceto gacchati pīnatām || 59 ||
[Analyze grammar]

ādhivyādhivilāsena samāśvāsena saṃsṛteḥ |
heyādeyaprayatnena ceto gacchati pīnatām || 60 ||
[Analyze grammar]

snehena dhanalobhena lābhena maṇiyoṣitām |
āpātaramaṇīyena ceto gacchati pīnatām || 61 ||
[Analyze grammar]

durāśākṣīrapānena bhogānilabalena ca |
āsthādānena cāreṇa cittāhiryāti pīnatām || 62 ||
[Analyze grammar]

āgamāpāyavapuṣā viṣavaiṣamyaśaṃsinā |
bhogābhogena bhīmena ceto gacchati pīnatām || 63 ||
[Analyze grammar]

śarīraduḥśvabhraciraprarūḍhaṃ cintācayoccākṛtimañjarīkam |
jarāmṛtivyādhiphalaughanamraṃ kāmopabhogaughavikāsipuṣpam || 64 ||
[Analyze grammar]

vicārasārakrakacena cittaviṣadrumaṃ tvadbhutamadrikalpam |
āśāmahāśākhamaśaṅkamenaṃ chindhi prasahyātra vikalpapatram || 65 ||
[Analyze grammar]

mattekṣaṇaṃ caikataṭopaveśaṃ viśrāntisaukhyeṣvasamarthamugram |
ālokanotkaṃ sujanakramāllakhaṇḍasya caṇḍaṃ sukhaduḥkhagaṇḍam || 66 ||
[Analyze grammar]

cetogajaṃ kāyakukānanasthaṃ sutīkṣṇayā dhīkarajāgrapaṅktyā |
vidārayādīrghavikāradantaṃ kriyākaraṃ rāghava rājasiṃha || 67 ||
[Analyze grammar]

ratiṃ gataṃ nityamasatpradeśe śarīramāṃsagrasanena puṣṭam |
duṣṭakriyākarkaśacañcudaṇḍamekekṣaṇaṃ puṣṭatamoṃśukṛṣṇam || 68 ||
[Analyze grammar]

dūre samutsāraya bhārabhūtaṃ duśceṣṭitaṃ karkaśamāraṭantam |
gandhodgataṃ kāyakulāyakośāddoṣopaśāntyai nijacittakākam || 69 ||
[Analyze grammar]

tṛṣṇāpiśācyā paricaryamāṇaṃ viśrāntamajñānamahāvaṭeṣu |
bhrāntaṃ ciraṃ dehaśateṣvaṭavyāṃ svasaṃsṛtau cetanavarjiteṣu || 70 ||
[Analyze grammar]

vivekavairāgyaguruprayatnamantraiḥ svatantraiḥ svacidātmagehāt |
notsādayeccittapiśācamenaṃ yāvatkutastāvadihātmasiddhiḥ || 71 ||
[Analyze grammar]

śubhāśubhāsyaṃ hatamānavaughaṃ cintāviṣaṃ kāyakukañcukaṃ ca |
ajasramacchaśvasanāśanaṃ ca sarvasya nānābhayanāśadaṃ ca || 72 ||
[Analyze grammar]

hṛdajjaduḥśālmalikoṭarasthamamoghayā citkhagamantraśaktyā |
nītvā śamaṃ rāma manomahāhiṃ bhayaṃ bhṛśaṃ projjhya bhavābhayātmā || 73 ||
[Analyze grammar]

amaṅgalākāradharaḥ śarīraśavāvalīsaṃtatasevanena |
digāvalīsaṃbhramaṇaśramārtaḥ śmaśānasevī vapuṣā kṣatena || 74 ||
[Analyze grammar]

bhogamiṣo dikṣvabhidhāvamāna utkandharo dhīravivṛddhagardhaḥ |
uḍḍīya vai gacchati cittagṛdhro dehadrumāttannipuṇaṃ jayaste || 75 ||
[Analyze grammar]

bhrāntaṃ vanānteṣu digantareṣu phalārthinaṃ cañcalamākulāṅgam |
janmāvanerjanmamahiṃ prayātaṃ saṃsārabandhaṃ janatāṃ hasantam || 76 ||
[Analyze grammar]

drume'kṣināsākusume bhujādiśākhe vilolāṅgulijālapatre |
samullasantaṃ parimārayāntarmanomahāmarkaṭamaṅga siddhyai || 77 ||
[Analyze grammar]

abhyutthitaṃ satphalasaṃkṣayāya lasanmukhāsaṅgitaḍitprakāśam |
varṣantamāsāramanarthasārthamāndolitaṃ vāsanavātyayāntaḥ || 78 ||
[Analyze grammar]

saṃkalpasaṃkalpanavarjanogramantraprabhāvādhṛdayāmbarastham |
sotsāhamutsādaya cittameghaṃ bṛhatphalaṃ prāpya bhavālamādyaḥ || 79 ||
[Analyze grammar]

granthīkṛtaṃ karmabhirātmasṛṣṭermantrairabhedyaṃ jvalanairadagdham |
pīḍāṃ parāmātmani kalpayantaṃ samastajātyantaradīrghadāma || 80 ||
[Analyze grammar]

saṃprotaniḥsaṃkhyaśarīramālaṃ balādasaṃkalpanamātraśastraiḥ |
chittvā svayaṃ rāghava cittapāśaṃ yathāsukhaṃ tvaṃ viharāstaśaṅkaḥ || 81 ||
[Analyze grammar]

phūtkāradagdhākhilapānthalokamatyantaduṣprāpaparaprabodham |
āśīviṣaṃ śoṣitalokakhaṇḍaṃ vyāttyāmiṣoddhūtaśarīradaṇḍam || 82 ||
[Analyze grammar]

āmantharaṃ dehaguhāsu guptaṃ saṃkalpaghorājagaraṃ javena |
akāmanānāmamahānalena balena dagdhvā vibhavo bhava tvam || 83 ||
[Analyze grammar]

cittena cetaḥ śamamāśu nītvā śuddhena ghorāstramivāstrayuktyā |
cirāya sādho tyaja cañcalatvaṃ vimarkaṭo vṛkṣa ivākṣataśrīḥ || 84 ||
[Analyze grammar]

amalamiti ca kṛtvā cetasā vītaśaṅkamupaśamitamano'ntaḥ sarvamādehameva |
tṛṇalavalaghu paśyaṃllīlayā heyadṛṣṭyā piva vihara ramasva prāptasaṃsārapāraḥ || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter L

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: