Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter L

śrīvasiṣṭha uvāca |
evameṣātivitatā durjñānā raghunandana |
mahāmohamayī māyā viṣamā pāramātmikī || 1 ||
[Analyze grammar]

kva muhūrtadvayasvapnasaṃbhramāllokadṛṣṭatā |
kvānekavarṣasaṃbhuktaśvapacāvanipabhramaḥ || 2 ||
[Analyze grammar]

kva saṃbhramopalabdhatvaṃ kva pratyakṣanidarśanam |
kvāsatyatvamasaṃdigdhaṃ kva satyapariṇāmitā || 3 ||
[Analyze grammar]

ato vacmi mahābāho māyeyaṃ viṣamānvaham |
asāvadhānamanasaṃ saṃyojayati saṃkaṭe || 4 ||
[Analyze grammar]

śrīrāma uvāca |
evamasya kathaṃ brahmanmāyācakrasya rodhanam |
kuryuḥ pravahato vegātsarvāṅgacchedakāriṇaḥ || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
asya saṃsārarūpasya māyācakrasya rāghava |
cittaṃ viddhi mahānābhiṃ bhramato bhramadāyinaḥ || 6 ||
[Analyze grammar]

tasmindrutamavaṣṭabdhe dhiyā puruṣayatnataḥ |
gṛhītanābhivahanānmāyācakraṃ nirudhyate || 7 ||
[Analyze grammar]

avaṣṭabdhamanonābhimohacakraṃ na gacchati |
yathā rajjvāṃ niruddhāyāṃ kīlakaṃ rajjuveṣṭitam || 8 ||
[Analyze grammar]

cakrayuddhaikatajjño'si kasmājjānāsi nānagha |
cakraṃ nābhāvavaṣṭabdhaṃ vaśamāyāti nānyathā || 9 ||
[Analyze grammar]

cittaṃ nābhimavaṣṭabhya tasmādyatnena rāghava |
saṃsāracakraṃ vahanādātmanaḥ parirodhaya || 10 ||
[Analyze grammar]

etāṃ yuktiṃ vinā duḥkhamanantamitamātmanaḥ |
asyāṃ dṛṣṭau kṣaṇādantaṃ gatamevāvalokaya || 11 ||
[Analyze grammar]

cittākramaṇamātrāttu paramādauṣadhādṛte |
prayatnenāpi saṃsāramahārogo na śāmyati || 12 ||
[Analyze grammar]

tasmādrāghava saṃtyajya tīrthadānatapaḥkriyāḥ |
śreyase paramāyāntaścittameva vaśaṃ kuru || 13 ||
[Analyze grammar]

cittāntareva saṃsāraḥ kumbhāntaḥ kumbhakhaṃ yathā |
cittanāśe na saṃsāraḥ kumbhanāśe na kumbhakham || 14 ||
[Analyze grammar]

ciraṃ saṃsaraṇākāśakoṭaraṃ cittakumbhakham |
vināśyātulitākāśasvarūpaṃ rūpamāviśa || 15 ||
[Analyze grammar]

vartamānamanāyāsaṃ bhajadvāhyadhiyā kṣaṇam |
bhūtaṃ bhaviṣyadabhajadyāti cittamacittatām || 16 ||
[Analyze grammar]

saṃkalpāṃśānusaṃdhānavarjanaṃ cetpratikṣaṇam |
karoṣi tadacittatvaṃ prāpta evāsi pāvanam || 17 ||
[Analyze grammar]

yāvatsaṃkalpakalanā tāvaccittavibhūtayaḥ |
yāvajjaladavistārastāvatkhajalabindavaḥ || 18 ||
[Analyze grammar]

sacittaṃ cetanaṃ yāvattāvatsaṃkalpakalpanam |
sacandrāṃśu jagadyāvattāvatprāleyaleśakāḥ || 19 ||
[Analyze grammar]

cetanaṃ cittariktaṃ cedbhāvitaṃ tatsvasaṃsṛteḥ |
āmūlameva dagdhāni viddhi mūlāni siddhavat || 20 ||
[Analyze grammar]

cetanaṃ cittariktaṃ hi pratyakcetanamucyate |
nirmanaskasvabhāvaṃ tanna tatra kalanāmalaḥ || 21 ||
[Analyze grammar]

sā satyatā sā śivatā sāvasthā pāramātmikī |
sarvajñatā sā sā dṛṣṭirnatu yatra manaḥ kṣatam || 22 ||
[Analyze grammar]

mano yatra tu tatrāśāstatra duḥkhasukhāni ca |
sadā saṃnidhimāyānti śmaśāna iva vāyasāḥ || 23 ||
[Analyze grammar]

vastutattvāvabodhena sarvabhāvavyavasthiteḥ |
sasṛtivrataterbījaṃ saṃkalpenopajāyate || 24 ||
[Analyze grammar]

śāstrasajjanasaṃparkasaṃtatābhyāsayogataḥ |
jāgatānāmavastutvaṃ bhāvānāmavagamyate || 25 ||
[Analyze grammar]

avivekādupāhṛtya cetasodyamaniścayaiḥ |
balātkāreṇa saṃyojyaṃ śāstrasatpuruṣakramaiḥ || 26 ||
[Analyze grammar]

mukhyaṃ kāraṇamātmaiva paramātmāvalokane |
agādhe patitaṃ ratnaṃ ratnenaivāvalokyate || 27 ||
[Analyze grammar]

svānubhūtāni duḥkhāni svātmaiva tyaktumicchati |
tenātmaivātmavijñāne heturekaḥ paraḥ smṛtaḥ || 28 ||
[Analyze grammar]

pralapanvisṛjangṛhṇannunmiṣannimiṣannapi |
nirastamananānantasaṃvinmātraparo bhava || 29 ||
[Analyze grammar]

jāyamānastathā jīvanmriyamāṇaḥ kriyārataḥ |
svātmanyamalatāṃ prāpte saṃvidaṃśe sthiro bhava || 30 ||
[Analyze grammar]

mamedaṃ tadayaṃ so'hamiti saṃtyajya vāsanāḥ |
ekaniṣṭhatayāntasthasaṃvinmātraparo bhava || 31 ||
[Analyze grammar]

vartamānabhaviṣyantyoḥ sthityorādehamekadhīḥ |
svasaṃvittyānusaṃdhānasamādhānaparo bhava || 32 ||
[Analyze grammar]

bālyayauvanavṛddheṣu duḥkheṣu ca sukheṣu ca |
jāgratsvapnasuṣupteṣu svasaṃvittiparo bhava || 33 ||
[Analyze grammar]

malaṃ saṃvedyamutsṛjya mano nirgalayanparam |
āśāpāśamalaṃ chittvā svasaṃvittiparo bhava || 34 ||
[Analyze grammar]

śubhāśubhasvasaṃketasaṃśāntāśāviṣūcikaḥ |
naṣṭeṣṭāniṣṭadṛṣṭistvaṃ saṃvitsāraparo bhava || 35 ||
[Analyze grammar]

sakartṛkarmakaraṇānsvāsparśānantarā spṛśan |
nirvikalpanirālambaḥ svacinmātraparo bhava || 36 ||
[Analyze grammar]

jāgratyeva hi saṃsuptāṃ bhāvayansusthirāṃ sthitim |
sarvamasmīti saṃcintya sattaikātmavapurbhava || 37 ||
[Analyze grammar]

nānā'nānādaśāmukto yukto muktatayā same |
samagrakalanādīpaḥ svacinmātraparo bhava || 38 ||
[Analyze grammar]

ātmatāparate tyaktvā nirvibhāgo jagatsthitau |
vajrastambhavadātmānamavalambya sthiro bhava || 39 ||
[Analyze grammar]

sthitvāntarmānasānpāśānāśārūpānudārayā |
dhiyā dhairyaikadharmiṇyā nirdharmādharmatā vraja || 40 ||
[Analyze grammar]

samāsvādayatastattvaṃ svasaṃvedanadharmiṇaḥ |
viṣaṃ hālāhalamapi yāsyatyamṛtatāmatha || 41 ||
[Analyze grammar]

tadodeti mahāmohaḥ saṃsṛtibhramakāraṇam |
nirmalāyā niraṃśāyāḥ saṃvitteścāmatiryadā || 42 ||
[Analyze grammar]

tadā saṃkṣīyate mohaḥ saṃsārabhramakāraṇam |
nirmalāyāṃ niraṃśāyāṃ svasaṃvittau sthitiryadā || 43 ||
[Analyze grammar]

svarūpamanuyātasya tīrṇasyāśāmahārṇavam |
prasariṣyati te saṃvitsaryāṃśuriva sarvataḥ || 44 ||
[Analyze grammar]

svabhāvamālokayata ānandādvayasaṃsthiteḥ |
rasāyanamapi svādu rāma prativiṣāyate || 45 ||
[Analyze grammar]

tairno bhajāmahe puṃbhirye svabhāvamupāgatāḥ |
śeṣāḥ puruṣanāmāno gardabhā dīrghabāhavaḥ || 46 ||
[Analyze grammar]

parvatātparvataṃ yānti puro'dreriva dantinaḥ |
parāṃ koṭiṃ prayātasya svasaṃvittyunnatasthiteḥ || 47 ||
[Analyze grammar]

adṛṣṭādṛśyasīmno'ntaḥ sūryādīnyakhilānyapi |
na tejāṃsyupakurvanti svasaṃviddivyacakṣuṣaḥ || 48 ||
[Analyze grammar]

avastutāṃ vrajantyete mādhyāhnā iva dīpakāḥ |
arkādayo mahālokā vidyayādhigatātmanaḥ || 49 ||
[Analyze grammar]

tejoṃśuṣu prabhāveṣu baliṣvapi mahatsvapi |
sarveṣūnnatiyukteṣu tattvajñaḥ paramonnataḥ || 50 ||
[Analyze grammar]

bhāntīha bhāsā yasyārkavahnīndumaṇitārakāḥ |
tathā jagati rājante jñātajñeyā narottamāḥ || 51 ||
[Analyze grammar]

dharāvivarakīṭebhyo gardabhebhyo'pi mānavaḥ |
tiryagbhyaścāpyatattvajñā rāma tucchatarāḥ smṛtāḥ || 52 ||
[Analyze grammar]

tāvatsaṃmohavetālo dehī yāvadanātmavān |
ātmajña eva saṃyuktaścetaneneti tadvidaḥ || 53 ||
[Analyze grammar]

anātmajño hi duḥkhehaḥ prasphurannapi bhūtale |
śava eva bhramatyuccairātmajñastu sacetanaḥ || 54 ||
[Analyze grammar]

dūrādātmajñatā yāti citte pīvaratāṃ gate |
ālokalakṣmīrabhito mahāmegha ivotthite || 55 ||
[Analyze grammar]

bhogābhogatiraskāraiḥ kārśyaṃ neyaṃ śanairmanaḥ |
rasāpahāraistajjñena kālenājīrṇaparṇavat || 56 ||
[Analyze grammar]

anyātmanyātmabhāvena dehamātrāsthayānayā |
putradārakuṭumbaiśca ceto gacchati pīnatām || 57 ||
[Analyze grammar]

ahaṃkāravikāreṇa mamatāmalahelayā |
idaṃ mameti bhāvena ceto gacchati pīnatām || 58 ||
[Analyze grammar]

jarāmaraṇaduḥkhena vyarthamunnatimīyuṣā |
doṣāśīviṣakośena ceto gacchati pīnatām || 59 ||
[Analyze grammar]

ādhivyādhivilāsena samāśvāsena saṃsṛteḥ |
heyādeyaprayatnena ceto gacchati pīnatām || 60 ||
[Analyze grammar]

snehena dhanalobhena lābhena maṇiyoṣitām |
āpātaramaṇīyena ceto gacchati pīnatām || 61 ||
[Analyze grammar]

durāśākṣīrapānena bhogānilabalena ca |
āsthādānena cāreṇa cittāhiryāti pīnatām || 62 ||
[Analyze grammar]

āgamāpāyavapuṣā viṣavaiṣamyaśaṃsinā |
bhogābhogena bhīmena ceto gacchati pīnatām || 63 ||
[Analyze grammar]

śarīraduḥśvabhraciraprarūḍhaṃ cintācayoccākṛtimañjarīkam |
jarāmṛtivyādhiphalaughanamraṃ kāmopabhogaughavikāsipuṣpam || 64 ||
[Analyze grammar]

vicārasārakrakacena cittaviṣadrumaṃ tvadbhutamadrikalpam |
āśāmahāśākhamaśaṅkamenaṃ chindhi prasahyātra vikalpapatram || 65 ||
[Analyze grammar]

mattekṣaṇaṃ caikataṭopaveśaṃ viśrāntisaukhyeṣvasamarthamugram |
ālokanotkaṃ sujanakramāllakhaṇḍasya caṇḍaṃ sukhaduḥkhagaṇḍam || 66 ||
[Analyze grammar]

cetogajaṃ kāyakukānanasthaṃ sutīkṣṇayā dhīkarajāgrapaṅktyā |
vidārayādīrghavikāradantaṃ kriyākaraṃ rāghava rājasiṃha || 67 ||
[Analyze grammar]

ratiṃ gataṃ nityamasatpradeśe śarīramāṃsagrasanena puṣṭam |
duṣṭakriyākarkaśacañcudaṇḍamekekṣaṇaṃ puṣṭatamoṃśukṛṣṇam || 68 ||
[Analyze grammar]

dūre samutsāraya bhārabhūtaṃ duśceṣṭitaṃ karkaśamāraṭantam |
gandhodgataṃ kāyakulāyakośāddoṣopaśāntyai nijacittakākam || 69 ||
[Analyze grammar]

tṛṣṇāpiśācyā paricaryamāṇaṃ viśrāntamajñānamahāvaṭeṣu |
bhrāntaṃ ciraṃ dehaśateṣvaṭavyāṃ svasaṃsṛtau cetanavarjiteṣu || 70 ||
[Analyze grammar]

vivekavairāgyaguruprayatnamantraiḥ svatantraiḥ svacidātmagehāt |
notsādayeccittapiśācamenaṃ yāvatkutastāvadihātmasiddhiḥ || 71 ||
[Analyze grammar]

śubhāśubhāsyaṃ hatamānavaughaṃ cintāviṣaṃ kāyakukañcukaṃ ca |
ajasramacchaśvasanāśanaṃ ca sarvasya nānābhayanāśadaṃ ca || 72 ||
[Analyze grammar]

hṛdajjaduḥśālmalikoṭarasthamamoghayā citkhagamantraśaktyā |
nītvā śamaṃ rāma manomahāhiṃ bhayaṃ bhṛśaṃ projjhya bhavābhayātmā || 73 ||
[Analyze grammar]

amaṅgalākāradharaḥ śarīraśavāvalīsaṃtatasevanena |
digāvalīsaṃbhramaṇaśramārtaḥ śmaśānasevī vapuṣā kṣatena || 74 ||
[Analyze grammar]

bhogamiṣo dikṣvabhidhāvamāna utkandharo dhīravivṛddhagardhaḥ |
uḍḍīya vai gacchati cittagṛdhro dehadrumāttannipuṇaṃ jayaste || 75 ||
[Analyze grammar]

bhrāntaṃ vanānteṣu digantareṣu phalārthinaṃ cañcalamākulāṅgam |
janmāvanerjanmamahiṃ prayātaṃ saṃsārabandhaṃ janatāṃ hasantam || 76 ||
[Analyze grammar]

drume'kṣināsākusume bhujādiśākhe vilolāṅgulijālapatre |
samullasantaṃ parimārayāntarmanomahāmarkaṭamaṅga siddhyai || 77 ||
[Analyze grammar]

abhyutthitaṃ satphalasaṃkṣayāya lasanmukhāsaṅgitaḍitprakāśam |
varṣantamāsāramanarthasārthamāndolitaṃ vāsanavātyayāntaḥ || 78 ||
[Analyze grammar]

saṃkalpasaṃkalpanavarjanogramantraprabhāvādhṛdayāmbarastham |
sotsāhamutsādaya cittameghaṃ bṛhatphalaṃ prāpya bhavālamādyaḥ || 79 ||
[Analyze grammar]

granthīkṛtaṃ karmabhirātmasṛṣṭermantrairabhedyaṃ jvalanairadagdham |
pīḍāṃ parāmātmani kalpayantaṃ samastajātyantaradīrghadāma || 80 ||
[Analyze grammar]

saṃprotaniḥsaṃkhyaśarīramālaṃ balādasaṃkalpanamātraśastraiḥ |
chittvā svayaṃ rāghava cittapāśaṃ yathāsukhaṃ tvaṃ viharāstaśaṅkaḥ || 81 ||
[Analyze grammar]

phūtkāradagdhākhilapānthalokamatyantaduṣprāpaparaprabodham |
āśīviṣaṃ śoṣitalokakhaṇḍaṃ vyāttyāmiṣoddhūtaśarīradaṇḍam || 82 ||
[Analyze grammar]

āmantharaṃ dehaguhāsu guptaṃ saṃkalpaghorājagaraṃ javena |
akāmanānāmamahānalena balena dagdhvā vibhavo bhava tvam || 83 ||
[Analyze grammar]

cittena cetaḥ śamamāśu nītvā śuddhena ghorāstramivāstrayuktyā |
cirāya sādho tyaja cañcalatvaṃ vimarkaṭo vṛkṣa ivākṣataśrīḥ || 84 ||
[Analyze grammar]

amalamiti ca kṛtvā cetasā vītaśaṅkamupaśamitamano'ntaḥ sarvamādehameva |
tṛṇalavalaghu paśyaṃllīlayā heyadṛṣṭyā piva vihara ramasva prāptasaṃsārapāraḥ || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter L

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: