Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLIX

śrīvasiṣṭha uvāca |
atha gādhirgate viṣṇau punarbhūtādikaṃ kramāt |
svayaṃ mohavicārārthaṃ babhrāmābhramivāmbare || 1 ||
[Analyze grammar]

upalabhya tathaivātmavṛttāntaṃ janatastataḥ |
harimārādhayāmāsa punaradriguhāṃ gataḥ || 2 ||
[Analyze grammar]

ājagāmainamalpena kālenātha janārdanaḥ |
sakṛdārādhanenaiva mādhavo yāti bandhutām || 3 ||
[Analyze grammar]

uvāca gādhiṃ bhagavānmayūramiva vāridaḥ |
kiṃ tvaṃ prārthayase bhūyastapaseti prasādavān || 4 ||
[Analyze grammar]

gādhiruvāca |
bhrānto'smi deva ṣaṇmāsānbhūtakīrajanāspadam |
tatra vyabhicaratyasmadvṛttānto na kathāsvapi || 5 ||
[Analyze grammar]

māyayā bhūtabhūrdṛṣṭā tvayetyukto'smi kiṃ prabho |
mohanāśāya mahatāṃ vaco no mohavṛddhaye || 6 ||
[Analyze grammar]

śrībhagavānuvāca |
kākatālīyayogena cetasi śvapacasthitiḥ |
sarveṣāṃ bhūtakīrāṇāṃ taveva pratibimbati || 7 ||
[Analyze grammar]

tenāṅga tava vṛttāntaṃ yathāvatkathayanti te |
pratibhāso hi nāyāti punarapratibhāsatām || 8 ||
[Analyze grammar]

kenacicchvapacenānte grāmasya racitaṃ gṛham |
tattvayā dṛṣṭamāviṣṭamiṣṭakākhaṇḍatāṃ gatam || 9 ||
[Analyze grammar]

kadācitpratibhaikaiva bahūnāmapi jāyate |
kākolatālasthitivadvicitrā hi manogatiḥ || 10 ||
[Analyze grammar]

tathāhi bahavaḥ svapnamekaṃ paśyanti mānavāḥ |
svāpabhramadamaireyamadamantharacittavat || 11 ||
[Analyze grammar]

ekasyāmeva līlāyāṃ ramante bahubālakāḥ |
ekasyāmeva nīlāyāṃ vanasthalyāmivaiṇakāḥ || 12 ||
[Analyze grammar]

vahavastulyakālaṃ ca pratibhāsena karmaṇām |
janā yatante svaphalapāke'tibahulākṛtau || 15 ||
[Analyze grammar]

pratibandhābhyanujñānāṃ kālo dāteti yā śrutiḥ |
vipra saṃkalpamātro'sau kālo hyātmani tiṣṭhati || 14 ||
[Analyze grammar]

amūrto bhagavānkālo brahmaiva tamajaṃ viduḥ |
na jahāti na cādatte kiṃcitkasya kadeti ca || 15 ||
[Analyze grammar]

laukiko yastvayaṃ kālo varṣakalpayugātmakaḥ |
saṃkalpyate padārthaughaiḥ padārthaughaśca tena tu || 16 ||
[Analyze grammar]

samānapratibhāsotthasaṃbhramaṃ bhrāntacetasaḥ |
tathā taṃ dṛṣṭavantaste bhūtakīrajanoccayāḥ || 17 ||
[Analyze grammar]

svavyāpāraparo bhūtvā dhiyātmānaṃ vicāraya |
sādho gatamanomohamihaivāsva vrajāmyaham || 18 ||
[Analyze grammar]

ityuktvā bhagavānviṣṇurjagāmāntardhimīśvaraḥ |
atiṣṭhatkandare gādhirādhipīvarayā dhiyā || 11 ||
[Analyze grammar]

tataḥ katipayeṣvadrau māseṣvatigateṣu saḥ |
punarārādhayāmāsa puṇḍarīkakaraṃ dvijaḥ || 20 ||
[Analyze grammar]

dadarśa caikadā nāthamāgataṃ praṇanāma tam |
pūjayāmāsa manasā coktenovāca ceśvaram || 21 ||
[Analyze grammar]

gādhiruvāca |
bhagavansaṃsmaraṃścaitāmātmanaḥ śvapacasthitam |
imāṃ saṃsāramāyāṃ ca parimuhyāmi cetasā || 22 ||
[Analyze grammar]

taduktvāsva yathāvastu mahāmohanivṛttaye |
ekasminneva vimale māṃ niyojaya karmaṇi || 23 ||
[Analyze grammar]

śrībhagavānuvāca |
brahman jagadidaṃ māyāmahāśambaraḍambaram |
sarvā āścaryakalanāḥ saṃbhavantīha vismṛteḥ || 24 ||
[Analyze grammar]

bhūtakīrapure mohāddṛṣṭavāṃstattathā bhavān |
ityetatsaṃbhavatyeva dṛśyate hi janairbhramaḥ || 25 ||
[Analyze grammar]

bhūtāstvamiva kīrāśca dṛṣṭavantastathā bhramam |
mudhaivetyapi satyābhaṃ samakālādisaṃbhavāt || 25 ||
[Analyze grammar]

idaṃ tu śṛṇu vakṣyāmi yathābhūtamaninditam |
yathaiti tanutāṃ cintā mārgaśīrṣalateva te || 27 ||
[Analyze grammar]

yo'sau kaṭaṃjako nāma śvapaco bhūtamaṇḍale |
tenaiva saṃniveśena sa tathaivābhavatpurā || 28 ||
[Analyze grammar]

tathaiva vikalatratvaṃ prāpya deśāntaraṃ gataḥ |
babhūva kīranṛpatiḥ praviveśānalaṃ tataḥ || 29 ||
[Analyze grammar]

bhavataḥ kevalaṃ citte jalāntarvartinastadā |
pratibhātā tathābhūtā kaṭaṃjācārasaṃsthitiḥ || 3 ||
[Analyze grammar]

draṣṭānubhūtamapyarthaṃ kadācidvismaratyalam |
kadācidapyadṛṣṭaṃ tu cetaḥ paśyati dṛṣṭavat || 31 ||
[Analyze grammar]

yathā svapnamanorājyadhātusaṃsthitivibhramāḥ |
jāgratyapi tathaivāṅga dṛśyante manasā svayam || 32 ||
[Analyze grammar]

bhaviṣyadbhūtakālasthaṃ yathā traikālyadarśinaḥ |
pratibhābheti gādhe yatkaṭaṃjācaritaṃ tathā || 33 ||
[Analyze grammar]

ayaṃ so'hamidaṃ tanma iti majjati nātmavān |
ayaṃ so'hamidaṃ tanma iti majjatyanātmavān || 34 ||
[Analyze grammar]

sarvamevāhameveti tattvajño nāvasīdati |
na gṛhṇāti padārtheṣu vibhāgānarthabhāvanam || 35 ||
[Analyze grammar]

tenāsau bhramayogeṣu sukhaduḥkhavilāsiṣu |
na nimajjati magno'pi tumbīpātramivāmbhasi || 36 ||
[Analyze grammar]

tvaṃ tāvadvāsanājālagrastacitto vicetanaḥ |
kiṃciccheṣamahāvyādhiriva na svasthamāgataḥ || 37 ||
[Analyze grammar]

jñānasyāparipūrṇatvānna śakroṣi manobhramam |
vinivārayituṃ meghamasamyagyatnavāniva || 38 ||
[Analyze grammar]

yadeva te manomātre sahasā pratibhāsate |
taruruccajaneneva tenaivākramyase kṣaṇāt || 39 ||
[Analyze grammar]

cittaṃ nābhiḥ kilāsyeha māyācakrasya sarvataḥ |
sthīyate cettadākramya tanna kiṃcitprabādhate || 40 ||
[Analyze grammar]

tvamuttiṣṭha gireḥ kuñje daśavarṣāṇyakhinnadhīḥ |
tapaḥ kuru tato jñānamanantaṃ samavāpsyasi || 41 ||
[Analyze grammar]

ityuktvā puṇḍarīkākṣastatraivāntaradhīyata |
vātābhravaddīpakavadyamunotpīḍavatkṣaṇāt || 42 ||
[Analyze grammar]

gādhirvivekavaśajaṃ vairāgyapadamāgataḥ |
śaratsamayaparyante vairasyamiva pādapaḥ || 43 ||
[Analyze grammar]

vicitraṃ ceṣṭitaṃ dhāturasamañjasamāgatam |
bhramadbhamabharonmuktamatirmandamagarhayat || 44 ||
[Analyze grammar]

jagāma karuṇārdrātmā niyamāyottamaśriye |
viśrāntyai ṛṣyamūkaṃ tu payodhara ivācalam || 45 ||
[Analyze grammar]

nirastāśeṣasaṃkalpastapastatra cakāra ha |
daśavarṣāṇi tenāsāvātmajñānamavāpa ha || 46 ||
[Analyze grammar]

aramata tadanu svāṃ prāpya sattāṃ mahātmā hyapagatabhayaśoko bhogabhūmāvanīṣu |
satatamuditajīvanmuktarūpaḥ praśāntaḥ sakala iva śaśāṅko ghūrṇitāpūrṇacetāḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: