Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LI

śrīvasiṣṭha uvāca |
paridīrghāsu tanvīṣu sutīkṣṇāsu sitāsu ca |
kṣuradhāropamānāsu cittavṛttiṣu tiṣṭha mā || 1 ||
[Analyze grammar]

kālena mahatā kṣetre jāteyaṃ buddhivallarī |
vṛddhiṃ vivekasekena naya tāṃ nayakovida || 2 ||
[Analyze grammar]

yāvanmlāyati no kāyalatikā kālabhāsvatā |
bhūtale'patitāṃ tāvadenāmuddhṛtya dhāraya || 3 ||
[Analyze grammar]

madvākyārthaikatattvajña madvākyārthaikabhāvanāt |
sukhamāpnoṣi sarpāriryathābhraravabhāvanāt || 4 ||
[Analyze grammar]

uddālakavadālūnaṃ viśīrṇaṃ bhūtapañcakam |
kṛtvā kṛtvā dhiyā dhīradhīrayāntarvicāraya || 5 ||
[Analyze grammar]

śrīrāma uvāca |
kena krameṇa bhagavanmuninoddālakena tat |
bhūtapañcakamālūnaṃ kṛtvāntaḥ pravicāritam || 6 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śrṛṇu rāma yathāpūrvaṃ bhūtavṛndavicāraṇāt |
uddālakena saṃprāptā paramā dṛṣṭirakṣatā || 7 ||
[Analyze grammar]

jagajjīrṇagṛhasyāsya koṇe kasmiṃścidātate |
bhūmeraniladignāmni bhūbhṛdbhāṇḍasamākule || 8 ||
[Analyze grammar]

gandhamādanaśailendranāmni kācitkila sthalī |
vidyate kīrṇakusumā drumakarpūrakesarā || 9 ||
[Analyze grammar]

vicitravarṇavihagā nānāvallīvilāsinī |
vanecaravyāptataṭī puṣpakesarabhāsinī || 10 ||
[Analyze grammar]

kvacitsphītamahāratnā kvacillolāmbujotpalā |
kvacinnīhārakabarī sarasīdarpaṇā kvacit || 11 ||
[Analyze grammar]

tatra kasmiṃścidudite sānau saralapādape |
āgulphākīrṇakusume snigdhacchāyamahādrume || 12 ||
[Analyze grammar]

uddālako nāma munirmaunī mānī mahāmatiḥ |
aprāptayauvanaḥ pūrvamuvāsoddāmatāpasaḥ || 13 ||
[Analyze grammar]

prathamaṃ tu babhūvāsāvalpaprajño vicāravān |
aprāptapadaviśrāntiraprabuddhaḥ śubhāśayaḥ || 14 ||
[Analyze grammar]

tataḥ krameṇa tapasā śāstrārthaniyamaiḥ kramaiḥ |
viveka ājagāmainaṃ navarturiva bhūtalam || 15 ||
[Analyze grammar]

athemaṃ cintayāmāsa saṃsārāmayabhīrudhīḥ |
ekānta eva nivasankadācitkāntamānasaḥ || 16 ||
[Analyze grammar]

kiṃ tatprāpyaṃ pradhānaṃ syādyadviśrāntau na śocyate |
yatprāpya janmanā bhūyaḥ saṃbandho nopajāyate || 17 ||
[Analyze grammar]

kadāhaṃ tyaktamanane pade paramapāvane |
ciraṃ viśrāntimeṣyāmi meruśrṛṅga ivāmbudaḥ || 18 ||
[Analyze grammar]

kadā śamamupaiṣyanti mamāntarbhogasaṃvidaḥ |
ālolakallolaravā ūrmayo'mbunidhāviva || 19 ||
[Analyze grammar]

idaṃ kṛtvedamapyanyatkartavyamiti kalpanām |
kadāntarvihasiṣyāmi padaviśrāntayā dhiyā || 20 ||
[Analyze grammar]

kadā vikalpajālaṃ me na lagiṣyati cetasi |
sthitamapyujjhitāsaṅgaṃ payaḥ padmadale yathā || 21 ||
[Analyze grammar]

kadā bahulakallolāṃ nāvā paramayā dhiyā |
paritīrṇo bhaviṣyāmi mattāṃ tṛṣṇātaraṅgiṇīm || 22 ||
[Analyze grammar]

kademāṃ jāgatairbhūtaiḥ kriyamāṇāmasanmayīm |
kriyāmapahasiṣyāmi bālalīlāmivākulām || 23 ||
[Analyze grammar]

kadā vikalpaparyastaṃ mano dolāvadolanam |
śamameṣyati me śāntavātaujasa iva bhramaḥ || 24 ||
[Analyze grammar]

kadoditavapurbhāsā vihasañjāgatīrgatīḥ |
antaḥ saṃtoṣameṣyāmi virāḍātmeva pūrṇadhīḥ || 25 ||
[Analyze grammar]

antaḥ samasamākāraḥ saumyaḥ sarvārthanispṛhaḥ |
kadopaśamameṣyāmi manthamuktāmṛtābdhivat || 26 ||
[Analyze grammar]

kademāmacalāṃ dṛśyaśriyamāśāśatātmikām |
sarvāṃ suṣuptavatpaśyanbhaviṣyāmyantarātataḥ || 27 ||
[Analyze grammar]

sabāhyābhyantaraṃ sarva śāntakalpanayā dhiyā |
paśyaṃścinmātramakhilaṃ bhāvayiṣyāmyahaṃ kadā || 28 ||
[Analyze grammar]

kadopaśāntacittātmā cittāmupagataḥ parām |
paramālokameṣyāmi jātyandhavigamādiva || 29 ||
[Analyze grammar]

kadābhyāsopalabhyena citprakāśena cāruṇā |
dūrādālokayiṣyāmi tanvīṃ kālakalāmimām || 30 ||
[Analyze grammar]

īhitānīhitairmukto heyopādeyavarjitaḥ |
kadāntastoṣameṣyāmi svaprakāśapade sthitaḥ || 33 ||
[Analyze grammar]

kadāśākauśikīkīrṇā jāḍyajīrṇahṛdambujā |
kṣayameṣyati kṛṣṇeyaṃ kadā me doṣayāminī || 32 ||
[Analyze grammar]

kadopaśāntamanano dharaṇīdharakandare |
sameṣyāmi śilāsāmyaṃ nirvikalpasamādhinā || 33 ||
[Analyze grammar]

kadā me mānamātaṅgaḥ svābhimānamahāmadaḥ |
sattvāvabodhahariṇā hato nāśamupaiṣyati || 34 ||
[Analyze grammar]

niraṃśadhyānaviśrāntermūkasya mama mūrdhani |
kadā tārṇaṃ kariṣyanti kulāyaṃ vanaghūrṇikāḥ || 35 ||
[Analyze grammar]

kadā niḥśaṅkamurasi dhyānadhīradhiyaḥ khagāḥ |
mama viśrāntimeṣyanti śailasthāṇvacalasthiteḥ || 36 ||
[Analyze grammar]

tṛṣṇākarañjajaṭilāṃ janmajarjaragulmikām |
saṃsārāraṇyasarasīṃ tyaktvā yāsyāmyahaṃ kadā || 37 ||
[Analyze grammar]

iti cintāparavaśo vana uddālako dvijaḥ |
punaḥ punastūpaviśandhyānābhyāsaṃ cakāra ha || 38 ||
[Analyze grammar]

viṣayairnīyamāne tu citte markaṭacañcale |
na sa lebhe samādhānapratiṣṭhāṃ prītidāyinīm || 39 ||
[Analyze grammar]

kadācidbāhyasaṃsparśaparityāgādanantaram |
tasyāgacchaccittakapiḥ prodvegaṃ sattvasaṃsthitau || 40 ||
[Analyze grammar]

kadācidāntarān sparśānparityajya manaḥkapiḥ |
lolatvāttasya saṃyāto viṣayaṃ viṣadagdhavat || 41 ||
[Analyze grammar]

kadāciduditārkābhaṃ tejo dṛṣṭvāntare manaḥ |
viṣayonmukhatāṃ yātaṃ tasya tāmarasekṣaṇa || 42 ||
[Analyze grammar]

āntarāndhyatamastyāgaṃ kṛtvā viṣayalampaṭam |
tasyoḍḍīya mano yāti kadācittrastapakṣivat || 43 ||
[Analyze grammar]

bāhyānābhyantarānsparśāṃstyaktvā nidrāṃ ca tanmanaḥ |
tamastejontike lebhe kadācicchāśvatīṃ sthitim || 44 ||
[Analyze grammar]

iti paryākulasyāntaḥ sa khalu dhyānavṛttiṣu |
darīṣvanvahamugrāsu vātamagna iva drumaḥ || 45 ||
[Analyze grammar]

atiṣṭhaddhyānasaṃrūḍhamananaḥ saṃkaṭe yathā |
dolāyitavapustucchatṛṣṇātīrataraṅgakaiḥ || 46 ||
[Analyze grammar]

atha paryākulamanā vijahāra munirgirau |
pratyahaṃ divasādhīśo mahāmerāvivaikakaḥ || 47 ||
[Analyze grammar]

samastabhūtaduṣprāpāmekadā prāpa kandarām |
saṃśāntasarvasaṃcārāṃ munirmokṣadaśāmiva || 48 ||
[Analyze grammar]

aparyākulitāṃ vātairaprāptamṛgapakṣiṇīm |
adṛṣṭāṃ devagandharvaiḥ paramākāśaśobhanām || 49 ||
[Analyze grammar]

puṣpaprakarasaṃchannāṃ mṛduśādvalakomalām |
jyotīrasāśmasaṃprotaiḥ kṛtāṃ marakatairiva || 50 ||
[Analyze grammar]

susnigdhaśītalacchāyāṃ prakaṭāṃ ratnadīpakaiḥ |
suguptāṃ vanadevīnāmantaḥpurakuṭīmiva || 51 ||
[Analyze grammar]

kulambanāhimālokāṃ nātyuṣṇāṃ nātiśītalām |
śāradasyoditārkasya hemagaurīṃ prabhāmiva || 52 ||
[Analyze grammar]

bālālokaparimlānāṃ komalāśabdamārutām |
mañjarījaṭilopetāṃ bālāṃ mālāvatīmiva || 53 ||
[Analyze grammar]

upaśamapadavīmivānurūpāṃ kamalajaviśramaṇāya yogyarūpām |
kusumanikarakomalābhirāmāṃ sarasijakoṭarakomalāṃ samantāt || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: