Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LI

śrīvasiṣṭha uvāca |
paridīrghāsu tanvīṣu sutīkṣṇāsu sitāsu ca |
kṣuradhāropamānāsu cittavṛttiṣu tiṣṭha mā || 1 ||
[Analyze grammar]

kālena mahatā kṣetre jāteyaṃ buddhivallarī |
vṛddhiṃ vivekasekena naya tāṃ nayakovida || 2 ||
[Analyze grammar]

yāvanmlāyati no kāyalatikā kālabhāsvatā |
bhūtale'patitāṃ tāvadenāmuddhṛtya dhāraya || 3 ||
[Analyze grammar]

madvākyārthaikatattvajña madvākyārthaikabhāvanāt |
sukhamāpnoṣi sarpāriryathābhraravabhāvanāt || 4 ||
[Analyze grammar]

uddālakavadālūnaṃ viśīrṇaṃ bhūtapañcakam |
kṛtvā kṛtvā dhiyā dhīradhīrayāntarvicāraya || 5 ||
[Analyze grammar]

śrīrāma uvāca |
kena krameṇa bhagavanmuninoddālakena tat |
bhūtapañcakamālūnaṃ kṛtvāntaḥ pravicāritam || 6 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śrṛṇu rāma yathāpūrvaṃ bhūtavṛndavicāraṇāt |
uddālakena saṃprāptā paramā dṛṣṭirakṣatā || 7 ||
[Analyze grammar]

jagajjīrṇagṛhasyāsya koṇe kasmiṃścidātate |
bhūmeraniladignāmni bhūbhṛdbhāṇḍasamākule || 8 ||
[Analyze grammar]

gandhamādanaśailendranāmni kācitkila sthalī |
vidyate kīrṇakusumā drumakarpūrakesarā || 9 ||
[Analyze grammar]

vicitravarṇavihagā nānāvallīvilāsinī |
vanecaravyāptataṭī puṣpakesarabhāsinī || 10 ||
[Analyze grammar]

kvacitsphītamahāratnā kvacillolāmbujotpalā |
kvacinnīhārakabarī sarasīdarpaṇā kvacit || 11 ||
[Analyze grammar]

tatra kasmiṃścidudite sānau saralapādape |
āgulphākīrṇakusume snigdhacchāyamahādrume || 12 ||
[Analyze grammar]

uddālako nāma munirmaunī mānī mahāmatiḥ |
aprāptayauvanaḥ pūrvamuvāsoddāmatāpasaḥ || 13 ||
[Analyze grammar]

prathamaṃ tu babhūvāsāvalpaprajño vicāravān |
aprāptapadaviśrāntiraprabuddhaḥ śubhāśayaḥ || 14 ||
[Analyze grammar]

tataḥ krameṇa tapasā śāstrārthaniyamaiḥ kramaiḥ |
viveka ājagāmainaṃ navarturiva bhūtalam || 15 ||
[Analyze grammar]

athemaṃ cintayāmāsa saṃsārāmayabhīrudhīḥ |
ekānta eva nivasankadācitkāntamānasaḥ || 16 ||
[Analyze grammar]

kiṃ tatprāpyaṃ pradhānaṃ syādyadviśrāntau na śocyate |
yatprāpya janmanā bhūyaḥ saṃbandho nopajāyate || 17 ||
[Analyze grammar]

kadāhaṃ tyaktamanane pade paramapāvane |
ciraṃ viśrāntimeṣyāmi meruśrṛṅga ivāmbudaḥ || 18 ||
[Analyze grammar]

kadā śamamupaiṣyanti mamāntarbhogasaṃvidaḥ |
ālolakallolaravā ūrmayo'mbunidhāviva || 19 ||
[Analyze grammar]

idaṃ kṛtvedamapyanyatkartavyamiti kalpanām |
kadāntarvihasiṣyāmi padaviśrāntayā dhiyā || 20 ||
[Analyze grammar]

kadā vikalpajālaṃ me na lagiṣyati cetasi |
sthitamapyujjhitāsaṅgaṃ payaḥ padmadale yathā || 21 ||
[Analyze grammar]

kadā bahulakallolāṃ nāvā paramayā dhiyā |
paritīrṇo bhaviṣyāmi mattāṃ tṛṣṇātaraṅgiṇīm || 22 ||
[Analyze grammar]

kademāṃ jāgatairbhūtaiḥ kriyamāṇāmasanmayīm |
kriyāmapahasiṣyāmi bālalīlāmivākulām || 23 ||
[Analyze grammar]

kadā vikalpaparyastaṃ mano dolāvadolanam |
śamameṣyati me śāntavātaujasa iva bhramaḥ || 24 ||
[Analyze grammar]

kadoditavapurbhāsā vihasañjāgatīrgatīḥ |
antaḥ saṃtoṣameṣyāmi virāḍātmeva pūrṇadhīḥ || 25 ||
[Analyze grammar]

antaḥ samasamākāraḥ saumyaḥ sarvārthanispṛhaḥ |
kadopaśamameṣyāmi manthamuktāmṛtābdhivat || 26 ||
[Analyze grammar]

kademāmacalāṃ dṛśyaśriyamāśāśatātmikām |
sarvāṃ suṣuptavatpaśyanbhaviṣyāmyantarātataḥ || 27 ||
[Analyze grammar]

sabāhyābhyantaraṃ sarva śāntakalpanayā dhiyā |
paśyaṃścinmātramakhilaṃ bhāvayiṣyāmyahaṃ kadā || 28 ||
[Analyze grammar]

kadopaśāntacittātmā cittāmupagataḥ parām |
paramālokameṣyāmi jātyandhavigamādiva || 29 ||
[Analyze grammar]

kadābhyāsopalabhyena citprakāśena cāruṇā |
dūrādālokayiṣyāmi tanvīṃ kālakalāmimām || 30 ||
[Analyze grammar]

īhitānīhitairmukto heyopādeyavarjitaḥ |
kadāntastoṣameṣyāmi svaprakāśapade sthitaḥ || 33 ||
[Analyze grammar]

kadāśākauśikīkīrṇā jāḍyajīrṇahṛdambujā |
kṣayameṣyati kṛṣṇeyaṃ kadā me doṣayāminī || 32 ||
[Analyze grammar]

kadopaśāntamanano dharaṇīdharakandare |
sameṣyāmi śilāsāmyaṃ nirvikalpasamādhinā || 33 ||
[Analyze grammar]

kadā me mānamātaṅgaḥ svābhimānamahāmadaḥ |
sattvāvabodhahariṇā hato nāśamupaiṣyati || 34 ||
[Analyze grammar]

niraṃśadhyānaviśrāntermūkasya mama mūrdhani |
kadā tārṇaṃ kariṣyanti kulāyaṃ vanaghūrṇikāḥ || 35 ||
[Analyze grammar]

kadā niḥśaṅkamurasi dhyānadhīradhiyaḥ khagāḥ |
mama viśrāntimeṣyanti śailasthāṇvacalasthiteḥ || 36 ||
[Analyze grammar]

tṛṣṇākarañjajaṭilāṃ janmajarjaragulmikām |
saṃsārāraṇyasarasīṃ tyaktvā yāsyāmyahaṃ kadā || 37 ||
[Analyze grammar]

iti cintāparavaśo vana uddālako dvijaḥ |
punaḥ punastūpaviśandhyānābhyāsaṃ cakāra ha || 38 ||
[Analyze grammar]

viṣayairnīyamāne tu citte markaṭacañcale |
na sa lebhe samādhānapratiṣṭhāṃ prītidāyinīm || 39 ||
[Analyze grammar]

kadācidbāhyasaṃsparśaparityāgādanantaram |
tasyāgacchaccittakapiḥ prodvegaṃ sattvasaṃsthitau || 40 ||
[Analyze grammar]

kadācidāntarān sparśānparityajya manaḥkapiḥ |
lolatvāttasya saṃyāto viṣayaṃ viṣadagdhavat || 41 ||
[Analyze grammar]

kadāciduditārkābhaṃ tejo dṛṣṭvāntare manaḥ |
viṣayonmukhatāṃ yātaṃ tasya tāmarasekṣaṇa || 42 ||
[Analyze grammar]

āntarāndhyatamastyāgaṃ kṛtvā viṣayalampaṭam |
tasyoḍḍīya mano yāti kadācittrastapakṣivat || 43 ||
[Analyze grammar]

bāhyānābhyantarānsparśāṃstyaktvā nidrāṃ ca tanmanaḥ |
tamastejontike lebhe kadācicchāśvatīṃ sthitim || 44 ||
[Analyze grammar]

iti paryākulasyāntaḥ sa khalu dhyānavṛttiṣu |
darīṣvanvahamugrāsu vātamagna iva drumaḥ || 45 ||
[Analyze grammar]

atiṣṭhaddhyānasaṃrūḍhamananaḥ saṃkaṭe yathā |
dolāyitavapustucchatṛṣṇātīrataraṅgakaiḥ || 46 ||
[Analyze grammar]

atha paryākulamanā vijahāra munirgirau |
pratyahaṃ divasādhīśo mahāmerāvivaikakaḥ || 47 ||
[Analyze grammar]

samastabhūtaduṣprāpāmekadā prāpa kandarām |
saṃśāntasarvasaṃcārāṃ munirmokṣadaśāmiva || 48 ||
[Analyze grammar]

aparyākulitāṃ vātairaprāptamṛgapakṣiṇīm |
adṛṣṭāṃ devagandharvaiḥ paramākāśaśobhanām || 49 ||
[Analyze grammar]

puṣpaprakarasaṃchannāṃ mṛduśādvalakomalām |
jyotīrasāśmasaṃprotaiḥ kṛtāṃ marakatairiva || 50 ||
[Analyze grammar]

susnigdhaśītalacchāyāṃ prakaṭāṃ ratnadīpakaiḥ |
suguptāṃ vanadevīnāmantaḥpurakuṭīmiva || 51 ||
[Analyze grammar]

kulambanāhimālokāṃ nātyuṣṇāṃ nātiśītalām |
śāradasyoditārkasya hemagaurīṃ prabhāmiva || 52 ||
[Analyze grammar]

bālālokaparimlānāṃ komalāśabdamārutām |
mañjarījaṭilopetāṃ bālāṃ mālāvatīmiva || 53 ||
[Analyze grammar]

upaśamapadavīmivānurūpāṃ kamalajaviśramaṇāya yogyarūpām |
kusumanikarakomalābhirāmāṃ sarasijakoṭarakomalāṃ samantāt || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: