Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
tamālokya palāyaṃtaṃ vidhvastadhvajakārmukam |
daityāṃśca muditāniṃdraḥ kartavyaṃ nādhyagacchata || 1 ||
[Analyze grammar]

athāyānnikaṭaṃ viṣṇoḥ sureśastvarayānvitaḥ |
uvāca cainaṃ madhuramutsāhaparibṛṃhitam || 2 ||
[Analyze grammar]

kimebhiḥ krīḍase deva dānavairduṣṭamānasaiḥ |
durjanairlabdharaṃdhrasya puruṣasya kutaḥ kriyāḥ || 3 ||
[Analyze grammar]

śaktenopekṣito nīco manyate balamātmanaḥ |
tasmānna nīcaṃ matimānuṣekṣeta kathaṃcana || 4 ||
[Analyze grammar]

athāgresarasaṃpattyā rathino jayamāyayuḥ |
kaste sakhābhavatpūrvaṃ hiraṇyākṣavadhe vibho || 5 ||
[Analyze grammar]

hiraṇyakaśipurdaityo vīryaśālī madoddhataḥ |
prāpya tvāṃ tṛmavannaṣṭastatra ko'gresarastava || 6 ||
[Analyze grammar]

pūrvaṃ pratibalā daityā madhukaiṭabhasannibhāḥ |
niviṣṭāstvāṃ tu saṃprāpya śalabhā iva pāvakam || 7 ||
[Analyze grammar]

yugeyuge ca daityānāṃ tvatto nāśo'bhavaddhare |
tathaivādyeha bhītānāṃ tvaṃ hi viṣṇo surāśrayaḥ || 8 ||
[Analyze grammar]

evaṃ saṃnodito viṣṇurvyavardhata mahābhujaḥ |
balena tejasā ṛddhyā sarvabhūtāśrayo'rihā || 9 ||
[Analyze grammar]

athovāca sahasrākṣaṃ keśavaḥ prahasanniva |
evametadyathā prāha bhavānasmadgataṃ vacaḥ || 10 ||
[Analyze grammar]

trailokyadānavānsarvāndagdhuṃ śaktaḥ kṣaṇādaham |
durjastārakaḥ kiṃ tu muktvā saptadinaṃ śiśum || 11 ||
[Analyze grammar]

mahiṣaścaiva śuṃbhaśca ubhau vadhyau ca yoṣitā |
jaṃbho durvāsasā śaptaḥ śakravadhyo bhavāniti |
tasmāttvaṃ divyavīryeṇa jahi jaṃbhaṃ madotkaṭam || 12 ||
[Analyze grammar]

avadhyaḥ sarvabhūtānāṃ tvāmṛte sa tu dānavaḥ || 13 ||
[Analyze grammar]

mayā gupto raṇe jaṃbho jagatkaṃṭakamuddhara |
tadvaikuṃṭhavacaḥ śrutvā sahasrākṣomarārihā || 14 ||
[Analyze grammar]

samādiśatsurādhyakṣānsainyasya racanāṃ prati |
tataścābhyarthito devairviṣṇuḥ sainyamakalpayat || 15 ||
[Analyze grammar]

yatsāraṃ sarvalokasya vīryasya tapaso'pi ca |
tadaikādaśa rudrāṃśca cakārāgresarānhariḥ || 16 ||
[Analyze grammar]

vyālīḍhāṃgā mahādevā balino nīlakaṃdharāḥ |
caṃdrakhaṃḍatripuṃḍrāśca piṃgākṣāḥ śūlapāṇayaḥ || 17 ||
[Analyze grammar]

piṃgottuṃgajaṭājūṭāḥ siṃhacarmāvasāyinaḥ |
bhasmoddhūlitagātrāśca bhujamaṃḍalabhairavāḥ || 18 ||
[Analyze grammar]

kapālīśādayo rudrā vidrāvitamahā'surāḥ |
kapālī piṃgalo bhīmo virupākṣo vilohitaḥ || 19 ||
[Analyze grammar]

ajakaḥ śāsanaḥ śāstā śaṃbhuścaṃdro bhavastathā |
eta ekādaśanaṃtabalā rudrāḥ prabhāvinaḥ || 20 ||
[Analyze grammar]

apālayaṃta tridaśānvigarjaṃta ivāṃbudāḥ |
himācalābhe mahati kāṃcanāṃburuhasrahi || 21 ||
[Analyze grammar]

pracaṃcalamahāhemaghaṃṭāsaṃhatimaṃḍite |
airāvate caturdaṃte mattamātaṃga āsthitaḥ || 22 ||
[Analyze grammar]

mahāmadajalasrāve kāmarūpe śatakratuḥ |
tasthau himagireḥ śrṛṃge bhānumāniva dīptimān |
tasyārakṣatpadaṃ savyaṃ māruto'mitavikramaḥ || 23 ||
[Analyze grammar]

jugopāparamagniśca jvālāpūritadiṅmukhaḥ |
pṛṣṭharakṣo'bhava dviṣṇuḥ samareśaḥ śatakratoḥ || 24 ||
[Analyze grammar]

ādityā vasavo viśve marutaścāśvināvapi |
gaṃdharvā rākṣasā yakṣāḥ sakiṃnaramahoragāḥ || 25 ||
[Analyze grammar]

koṭiśaḥkoṭiśaḥ gṛtvā vṛṃdaṃ cihnopalakṣitam |
viśrāvayaṃtaḥ svāṃ kīrtiṃ baṃdivṛndaiḥ puraḥ saraiḥ || 26 ||
[Analyze grammar]

celurdaityavadhe dṛptā nānāvarṇāyudhadhvajāḥ || 27 ||
[Analyze grammar]

śatakratoramaranikāyapālitā patākinī yānaninādanāditā |
sitonnatadhvajapaṭakoṭimaṃḍitā babhūva sā ditisutokavardhinī || 28 ||
[Analyze grammar]

āyāṃtīṃ tāṃ vilokyātha surasenāṃ gajāsuraḥ |
gajarūpī mahāṃścaiva saṃhārāṃbhodhivikramaḥ || 29 ||
[Analyze grammar]

paraśvadhāyudho daityo daśanauṣṭhakasaṃpuṭaḥ |
mamarda caraṇe devāṃścikṣepānyānkareṇa ca || 30 ||
[Analyze grammar]

parānparaśunā jaghne daityeṃdro raudravikramaḥ |
tasyaivaṃ nighnataḥ kruddhā devagandharvakiṃnarāḥ || 31 ||
[Analyze grammar]

mumucuḥ saṃhatāḥ sarve citraśastrāstrasaṃhatim |
paraśvadhāṃśca cakrāṇi bhiṇḍipālānsamudgarān || 32 ||
[Analyze grammar]

kuntānprāsāñcharāṃstīkṣṇānmudgarāṃścāpi duḥsahān |
tānsarvānsograsaddaityo yūthapaḥ kavalāniva || 33 ||
[Analyze grammar]

kopasphuritadaṃṣṭrāgraḥ karasphoṭena nādayan |
surānnaghnaṃścarārājau duṣprekṣyaḥ so'tha dānavaḥ || 34 ||
[Analyze grammar]

yasminyasminnipatati sura vṛṃde gajāsuraḥ |
tasmistīsminmahāśabdo hāhākāro vyajāyata || 35 ||
[Analyze grammar]

atha vidravamānaṃ tablaṃ prekṣva samaṃtataḥ |
rudrāḥ parasparaṃ procurahaṃkārotthitārciṣaḥ || 36 ||
[Analyze grammar]

bhobho gṛhṇata daityeṃdraṃ bhiṃdatainaṃ mahābalāḥ |
karṣatainaṃ śitaiḥ śūlairbhañjatainaṃ hi marmasu || 37 ||
[Analyze grammar]

kapālī vākyamākarṇya śūlaṃ sitaśitaṃmukhe |
saṃmārjya vāmahastena saṃraṃbhādvivṛtekṣaṇaḥ || 38 ||
[Analyze grammar]

protphullāruṇanīlābjasaṃhatiḥ sarvato diśaḥ |
athāgādbhukuṭīvakro daityeṃdrābhimukho raṇe || 39 ||
[Analyze grammar]

dṛḍhena muṣṭibandhena śūlaṃ viṣṛbhya nirmalaḥ |
jaghāna kumbhadeśe tu kapālī gajadānavam || 40 ||
[Analyze grammar]

tato daśāpi te rudrā nirmalāyomayai raṇe |
jaghnuḥ śūlaistu daityeṃdraṃ śailavarṣmāṇamāhave || 41 ||
[Analyze grammar]

susrāva śoṇitaṃ paścātsarvasrotassu tasya vai |
śūlaraktena rudrasya śuśubhe gajadānavaḥ || 42 ||
[Analyze grammar]

protphullāmalanīlābjaṃ śaradīvāmalaṃ saraḥ |
bhasmaśubhratanucchāyai rudra rhaṃsairivāvṛtam || 43 ||
[Analyze grammar]

kruddhaṃ kapālinaṃ daityaḥ pracalatkarṇapallavaḥ |
bhavaṃ ca dantairbibhide nābhideśe jagāsuraḥ || 44 ||
[Analyze grammar]

dṛṣṭvānuraktaṃ rudrābhyāṃ navarudrāstato drutam |
vivyadhurviśikhaiḥ śūlaiḥ śarīramamaradviṣaḥ || 45 ||
[Analyze grammar]

tataḥ kapālinaṃ tyaktvā bhavaṃ cāsurapuṃgavaḥ |
vegena kupito daityo nava rudrānupādravat |
mamarda caraṇāghātairdantaiścāpi kareṇa ca || 46 ||
[Analyze grammar]

tato'sau śūlayuddhena śramamāsādito yadā |
tadā kapālī jagrāha karamasyāmaradviṣaḥ || 47 ||
[Analyze grammar]

bhrāmayāmāsa cātīva vegena ca gajāsuram |
dṛṣṭvāśramāturaṃ daityaṃ kiṃciccyāvitajīvitam || 48 ||
[Analyze grammar]

nirutsāhaṃ raṇe tasmingatayuddhotsavo'bhavat |
tato bhramata evāsya carma utkṛttya bhairavam || 49 ||
[Analyze grammar]

sravatsarvāṃgara ktaughaṃ cakārāṃbaramātmanaḥ |
tuṣṭuvustaṃ tadā devā bahudhā bahubhiḥ stavaiḥ || 50 ||
[Analyze grammar]

ūcuścainaṃ cayo hanyātsa mriyeta tatastvasau |
dṛṣṭvā kapālino rūpaṃ gajacarmāṃbarāvṛtam || 51 ||
[Analyze grammar]

vitresurdudruvurjaghnurnipetuśca sahasraśaḥ |
evaṃ vilulite tasmindānavendre mahābale || 52 ||
[Analyze grammar]

gajaṃ mattamathāruhya śatadundubhināditam |
nimirabhyapatattūrṇaṃ surasainyāni loḍayan || 53 ||
[Analyze grammar]

yāṃyāṃ nimigajo yāti diśaṃ tāṃtāṃ savāhanāḥ |
dudruvuścukruśurdevā bhayenākaṃpitā muhuḥ || 54 ||
[Analyze grammar]

gandhena suramātaṃgā dudruvustasya hastinaḥ |
palāyiteṣu sainyeṣu surāṇāṃ pākaśāsanaḥ || 55 ||
[Analyze grammar]

tasthau dikpālakaiḥ sārdhamaṣṭabhiḥ keśavena ca |
saṃprāptastasya mātaṃgo yāvacchakragajaṃ prati || 56 ||
[Analyze grammar]

tāvacchakragajo bhīto muktvā nādaṃ subhairavam |
dhriyamāṇo'pi yatnena cakora iva tiṣṭhati || 57 ||
[Analyze grammar]

palāyati gaje tasminnārūḍhaḥ pākaśāsanaḥ |
viparītamukhaṃ yuddhaṃ dānavendreṇa so'karot || 58 ||
[Analyze grammar]

śatakra tustu śūlena nimiṃ vakṣasyatāḍayat |
gadayā daṃtinaṃ tasya galladeśehanadbhṛśam || 59 ||
[Analyze grammar]

taṃ prahāraciṃtyaiva nimirnirbhayapauruṣaḥ |
airāvataṃ kaṭīdeśe mudgareṇābhyatāḍayat || 60 ||
[Analyze grammar]

sa hato mudgareṇātha śakrakuñjara āhave |
jagāma paścātpadbhyāṃ ca pṛthivīṃ bhūdharākṛtiḥ || 61 ||
[Analyze grammar]

lāghavātkṣipramutthāya tato'maramahāgajaḥ |
raṇādapasasarpātha bhīṣito nimihastinā || 62 ||
[Analyze grammar]

tato vāyurvavau rūkṣo bahuśarkarapāṃśulaḥ |
sammukho nimimātaṃgo'kaṃpano'calakaṃpanaḥ |
srutarakto babhau śailo ghanadhātuhrado yatā || 63 ||
[Analyze grammar]

dhaneśo'pi gadāṃ gurvī tasya dānavahastinaḥ |
mumoca vegānnyapatatsā gadā tasya mūrdhani || 64 ||
[Analyze grammar]

gajo gadānipātena sa tena parimūrchitaḥ |
daṃtairbhitvā dharāṃ vegātpapātācalasannibhaḥ || 65 ||
[Analyze grammar]

patite ca gaje tasminsiṃhanādo mahānabhūt |
sarvataḥ surasainyānāṃ gajabṛṃhitabṛṃhitaḥ || 66 ||
[Analyze grammar]

heṣāraveṇa cāśvānāṃ rāṇāsphoṭaiśca dhanvinām |
gajaṃ taṃ nihataṃ dṛṣṭvā nimiṃ cāpi parāṅmukham || 67 ||
[Analyze grammar]

surāṇāṃ siṃhanādaṃ ca sannāditadigaṃtaram |
jaṃbho jajvāla kopena saṃdīpta iva pāvakaḥ || 68 ||
[Analyze grammar]

tataḥ sa koparaktākṣo dhnuṣyāropya sāyakam |
tiṣṭheti cābravīttāraṃ sārathiṃ cāpyanaṃdayat || 69 ||
[Analyze grammar]

tamāyāṃtamabhiprekṣya dhanuṣyāhitasā yakam |
śatakraturadīnātmā dṛḍhamādatta kārmukam || 70 ||
[Analyze grammar]

bāṇaṃ ca tailadhautāgramardhacaṃdramajihmagam || 71 ||
[Analyze grammar]

tenāsyaṭa saśaraṃ cāpaṃ ciccheda balavṛtrahā |
apāsya taddhanuśchinnaṃ jaṃbho dānavanaṃdanaḥ || 72 ||
[Analyze grammar]

anyatkārmukādāya vegavadbhārasādhanam |
śarāṃścāśīviṣākārāṃstailadhautājihmagān || 73 ||
[Analyze grammar]

śakraṃ vivyādha daśabhirjatrudeśe ca patribiḥ |
hṛdaye ca tribhiścaiva dvābhyāṃ ca skandhayordvayoḥ || 74 ||
[Analyze grammar]

śakropi dānavendrāya bāṇajālama bhīrayan |
aprāptāndānavendrastu śarāśchakrabhujeritān || 75 ||
[Analyze grammar]

ciccheda śatadhā'kāśe śarairagniśikhopamaiḥ |
tataśca śarajālena devendro dānaveśvaram || 76 ||
[Analyze grammar]

ācchādayata yatnena varṣāsviva ghanairnabhaḥ |
daityo'pi bāṇajālena vivyādha sāyakaiḥ śitaiḥ || 77 ||
[Analyze grammar]

yathā vāyurghanāṭopaṃ yadavāryaṃ diśāṃ mukhe |
śakro'tha krodhasaṃraṃbhānna viśeṣayate yadā || 78 ||
[Analyze grammar]

dānavendraṃ tadā cakre gaṃdharvāstraṃ mahādbhutam |
tato'sya tejasā vyāptamabhūdganagocaram || 79 ||
[Analyze grammar]

gandharvanagaraiścāpi nānāprākāratoraṇaiḥ |
muṃcadbhiradbhutākārairastravṛṣṭiṃ samaṃtataḥ || 80 ||
[Analyze grammar]

tayāstravṛṣṭyā daityānāṃ hanyamānā mahācamūḥ |
jaṃbhaṃ śaraṇamāgacchattrāhitrāhīti bhārata || 81 ||
[Analyze grammar]

tato jaṃbho mahāvīryo vinadya prahasanmuhuḥ |
smaransādhusamācāraṃ daityānāmabhayaṃ dadau || 82 ||
[Analyze grammar]

tato'straṃ mauśalaṃnāma mumoca sumahābhayam |
athogramusalaiḥ sarvamabhavatpūritaṃ jagat || 83 ||
[Analyze grammar]

taiśca bhagnāni sarvāṇi gaṃdharvanagarāṇi ca |
athograika prahāreṇa rathamaśvaṃ gajaṃ suram || 84 ||
[Analyze grammar]

cūrṇayāmāsa tatkṣipraṃ śataśo'tha sahasraśaḥ |
tataḥ surādhipaḥ sakrastvāṣṭramastramudairayat || 85 ||
[Analyze grammar]

saṃdhyamāne tataścāstre niśceruḥ pāvakārciṣaḥ |
tato yaṃtramayā vidyāḥ prādurāsansahasraśaḥ || 86 ||
[Analyze grammar]

tairyaṃtrairabhavadyuddhamaṃtarikṣaṃ vitārakam |
tairyaṃtrairmauśalaṃ bhagnaṃ hanyaṃte cāsurāstadā || 87 ||
[Analyze grammar]

śailāstraṃ mumuce jaṃbho yaṃtrasaṃghātacūrṇanam |
vyāmapramāṇairupalaistato varṣaḥ pravartata || 88 ||
[Analyze grammar]

tvāṣṭroṇa nirmitānyāśu yāni yaṃtrāṇi bhārata |
tenopala nipātena gatāni tilaśastataḥ || 89 ||
[Analyze grammar]

tataḥ śirassu devānāṃ śilāḥ peturmahājavāḥ |
dārayaṃtyaśca vasudhāṃ caturaṃgabalaṃ ca tat || 90 ||
[Analyze grammar]

tato vajrāstramakarotsasrākṣaḥ puraṃdaraḥ |
śilāmahārṣaṃvyaśīryata samaṃtataḥ || 91 ||
[Analyze grammar]

tataḥ praśāṃtaiḥ śailāstrairjaṃbho bhūdharasannibhaḥ |
aiṣīkamastramakaroccūrṇitānyaparākramaḥ || 92 ||
[Analyze grammar]

aiṣīkeṇāgamannāśaṃ vajrāstraṃ giridāraṇam |
vijṛṃbhatyatha caiṣīke paramāstre'tidāruṇe || 93 ||
[Analyze grammar]

jajvalurdevasainyāni sasyaṃdanagajāni ca |
dahyamāneṣva nīkeṣu tejasāstrasya sarvataḥ || 94 ||
[Analyze grammar]

āgneyamastramakarodbalahā pākaśāsanaḥ |
tenāstreṇa ca tannāśamaiṣīkamagamattadā || 95 ||
[Analyze grammar]

tasminpratihate cāstre pāvakāstraṃ vyajṛṃbhata |
jajvāla senā jaṃbhasya rathaḥ sārathireva ca || 96 ||
[Analyze grammar]

taḥ pratihatāstro'sau daityeṃdraḥ pratibhānavān |
vāruṇāstraṃ mumocāthaśamanaṃ pāvakārciṣām || 97 ||
[Analyze grammar]

tato jaladharairvyoma sphuradvidyullatākulaiḥ |
gaṃbhīrākṣasamādhāraiścābhyapūryata modinī || 98 ||
[Analyze grammar]

karīṃdrakaratulyābhirdhārābhiḥ pūritaṃ jagat |
śāṃtamāgneyamastraṃ ca vilokyeṃdraścakāra ha || 99 ||
[Analyze grammar]

vāyavyamastramatulaṃ tena meghā yayuḥ kṣayam |
vāyavyāstrabalenātha nirdhūte meghamaṃḍale || 100 ||
[Analyze grammar]

babhūvānāvilaṃ vyoma nīlotpaladalaprabham |
vāyunā cātirūpeṇa kaṃpitāścaiva dānavāḥ || 101 ||
[Analyze grammar]

na śekustatra te sthātuṃ raṇe'pi balino'pi ye |
jabhastato'bhavacchaulo daśayojanavistṛtaḥ || 102 ||
[Analyze grammar]

mārutapratighātārthaṃ dānavānāṃ balādhipaḥ |
nānāścaryasamāyukto nānādrumalatāvṛtaḥ || 103 ||
[Analyze grammar]

tataḥ praśamite vāyau daityeṃdra parvatākṛtau |
mahāśaniṃ vajramayīṃ mumocāśu śatakratuḥ || 104 ||
[Analyze grammar]

tayāśanyā patitayā daityasyāca larūpiṇaḥ |
kaṃdarāṇi vyaśīryaṃtaṃ samaṃtānnirjharāṇi ca || 105 ||
[Analyze grammar]

tataḥ sā dānaveṃdrasya śailamāyā nyavartata |
nivṛttaśailamāyo'tha dānaveṃdro madotkaṭaḥ || 106 ||
[Analyze grammar]

babhūva kuṃjaro bhīmo mahāśailamayākṛtiḥ |
mamarda ca surānīkaṃ daṃtaiścābhyahanatsurān || 107 ||
[Analyze grammar]

babhaṃja pṛṣṭhataḥ kāṃścitkareṇākṛṣya dānavaḥ |
tataḥ kṣapayatastasya surasainyāni vṛtrahā || 108 ||
[Analyze grammar]

astraṃ trailokyadurdharṣaṃ nārasiṃhaṃ mumoca ha |
tataḥ siṃhasasrāṇi niścerurmaṃtratejasā || 109 ||
[Analyze grammar]

hṛṣṭadaṃṣṭrāṭṭahāsāni krakacābhanakhāni ca |
tairvipāṭitagātro'sau gajamāyāṃ vyapohayat || 110 ||
[Analyze grammar]

tataścāśīviṣo ghoro'bhavatphaṇasamākulaḥ |
viṣaniḥśvāsanirdagdhasurasainyamahārathaḥ || 111 ||
[Analyze grammar]

tato'straṃ gāruḍaṃ cakre śakraḥ saṃpraharanraॅṇe |
tatastasmādgarutmaṃtaḥ sahasrāṇi viniryayuḥ || 112 ||
[Analyze grammar]

tairgarutmadbhirāsādya jaṃbhaṃ bhujagarūpiṇam |
kṛtastu saṃḍhaśo daityaḥ sāsya māyā vyanaśyata || 113 ||
[Analyze grammar]

māyāyāma ca pranaṣṭāyāṃ tato jaṃbho mahāsuraḥ |
cakāra rūpamatulaṃ caṃdrādityapadānugam || 114 ||
[Analyze grammar]

vivṛttanayano grastumiyeṣa surapuṃgavān |
tato'sya praviśadvaktra samahārathakuṃjarā || 115 ||
[Analyze grammar]

surasenā'bhavadbhīmaṃ pātālottālatālukam |
sainyeṣu grasyamāneṣu dānavena balīyasā || 116 ||
[Analyze grammar]

śakro dīnatvamāpannaḥ śrāṃtavāhanavāhanaḥ |
kartavyatāṃ nādhyagacchatprovācedaṃ janārdanam || 117 ||
[Analyze grammar]

kimanaṃtaramevāsti kartavyaṃ no viśeṣataḥ |
tadādiśa ghaṭāmo'sya dānavasya yuyutsataḥ || 118 ||
[Analyze grammar]

tato hariruvācedaṃ vajrāyudhamudāradhīḥ |
na sāṃprataṃ raṇaṃ tyājyaṃ śatrukātarabhairavam || 119 ||
[Analyze grammar]

mā gaccha mohaṃ mā gaccha kṣipramastraṃ smara prabho |
nārāyaṇāstraṃ prayataḥ śrutveti mumuce sa ca || 120 ||
[Analyze grammar]

etasminnaṃtare daityo vivṛtāsyo'grasatkṣaṇāt |
trīṇitrīṇi ca lakṣāṇi kiṃnaroragarakṣasām || 121 ||
[Analyze grammar]

tato nārāyaṇāstraṃ ca nipapātāsya vakṣasi |
mahāstrabhinnahṛdayaḥ susrāva rudhiraṃ ca saḥ || 122 ||
[Analyze grammar]

tataḥ svatejasā rūpaṃ tasya daityasya nāśitaṃm |
tataścāṃ tardadhe daityaḥ kṛtvā hāsaṃ mahotkaṭam || 123 ||
[Analyze grammar]

gaganasthaḥ sa daityendraḥ śastrāśanimatīṃdriyaḥ |
mumoca surasainyānāṃ sahārakaraṇīṃ parām || 124 ||
[Analyze grammar]

tathā paraśvadhāṃścakravajrabāṇānsamudgarān |
kuṃtānkhaḍgānbhiṃḍipālānayomukhaguḍāṃstathā || 125 ||
[Analyze grammar]

vavarṣa dānavo roṣādavadhyānakṣayānapi |
tairastrairdānavonmuktairdevānīkeṣu bhīṣaṇaiḥ || 126 ||
[Analyze grammar]

bāhubhirdharaṇī pūrṇā śirobhiśca sakuṃḍalaiḥ |
ūrubhirgajahastābhaiḥ karīṃdraiścācalopamaiḥ || 127 ||
[Analyze grammar]

bhagneṣā daṃḍacakrākṣai rathaibhiḥ saha |
duḥsaṃcārābhavatpṛthvī māṃsaśoṇitakardamā || 128 ||
[Analyze grammar]

rudhiraughahradāvartā gajadehaśiloccayā |
kabaṃdhanṛtyabahulā mahā surapravāhinī || 129 ||
[Analyze grammar]

śrṛgālagṛdhradhvāṃkṣāṇāṃ paramānaṃdakāriṇī |
piśācajātibhiḥ kīrṇaṃ pītvā'miṣaṃ saśoṇitam || 130 ||
[Analyze grammar]

asaṃbhramābhirbhāryābhiḥ saha nṛtyadbhiruddhatā |
kācitpatnī prakupitā gajakuṃbhāṃtamauktikaiḥ || 131 ||
[Analyze grammar]

piśāco yatra cāśvānāṃ khurānekatra cākarot |
karṇapūreṣu modaṃte paśyaṃtyanyāḥ saroṣataḥ || 132 ||
[Analyze grammar]

prasādayaṃti bahudhā mahākarṇārthakovidāḥ |
kecidvadanti bho devā bho daityāḥ prārthayāmahe || 133 ||
[Analyze grammar]

ākalpamevaṃ yoddhavyamasmākaṃ tṛptihetave |
kecidūcurayaṃ daityo devoyamatimāṃsalaḥ || 134 ||
[Analyze grammar]

mriyate yadi saṃgrāme dhāturdadbho'payācitam |
kecidyudhyatsu vīreṣu sṛkkiṇī saṃlihaṃti ca || 135 ||
[Analyze grammar]

etena payasā vidmo durjanaḥ sujano yathā |
kecidraktanadīnāṃ ca tīreṣvāstikyabuddhayaḥ || 136 ||
[Analyze grammar]

pitṝndevāṃstarpayaṃti śoṇitaiścāmiṣaiḥ śubhaiḥ |
kecidāmiṣarāśisthā dṛṣṭvānyasya karāmiṣam || 137 ||
[Analyze grammar]

dehidehīti vāśāṃto dhaninaḥ kṛpaṇā yathā |
kecitsvayaṃ pratṛptāśca dṛṣṭvā vai khādataḥ parān || 138 ||
[Analyze grammar]

saroṣamoṣṭhau nirbhujya paśyaṃtyevātyasūyayā |
kecitsvamudaraṃ kruddhā niṃdaṃti tāḍayaṃti ca || 139 ||
[Analyze grammar]

sarvabhakṣamabhīpsaṃtastṛptāḥ paradhanaṃ yathā |
kecidāhuradya eva ślāghyā sṛṣṭistu vedhasaḥ || 140 ||
[Analyze grammar]

suprabhātaṃ sunakṣatraṃ pūrvamāsīddhṛthaiva tat |
evaṃ bahuvidhālāpe palādānāṃ tatastataḥ || 141 ||
[Analyze grammar]

adṛśyaḥ samare jaṃbho devāñṭhastrairacūrṇayat |
tataḥ śakrodhaneśaśca varuṇaḥ pavano'nalaḥ || 142 ||
[Analyze grammar]

yamo'tha nirṛtiścāpi divyāstrāṇi mahābalāḥ |
ākāśe mumucuḥ sarve dānavāyābhisaṃdhya tu || 143 ||
[Analyze grammar]

vyarthatāṃ jagmurastrāṇi devānāṃ dānavaṃ prati |
yathātikrūracittānāmārye kṛtyaśatānyapi || 144 ||
[Analyze grammar]

gatiṃ na vividuścāpi śrāṃtā daityāśca devatāḥ |
daityāstrabhinnasarvāṃgā gāvaḥ śītārditā iva || 145 ||
[Analyze grammar]

parasparaṃ vyalīyaṃta hāhākiṃbhāvivādinaḥ |
tāmavasthāṃ harirdṛṣṭvā devāñchakramuvācaha || 146 ||
[Analyze grammar]

aghoramaṃtraṃ smara devarāja astraṃ hi yatpāśupataprabhāvam |
rudreṇa tuṣṭena tava pradattamavyāhataṃ vīravarābhighāti || 147 ||
[Analyze grammar]

evaṃ sa śakro haribodhitastadā praṇamya devaṃ vṛṣaketumīśvaram |
samādade bāṇamamitraghātanaṃ saṃpūjitaṃ daivaraṇe'rddhacaṃdram || 148 ||
[Analyze grammar]

dhanuṣyajayye viniyojya buddhimānnyayojayattatra aghoramaṃtram || 149 ||
[Analyze grammar]

tato vadhāyāśu mumoca tasya vā ākṛṣya karṇāṃtamakuṃṭhadīdhitim |
athāsuraḥ prekṣya mahāstramāpatadvisṛjya māyāṃ sahasā vyavasthitaḥ || 150 ||
[Analyze grammar]

pravepamānena mukhena yujyatācalena gātreṇa ca saṃbhramākulaḥ |
tatastu tasyāstravarābhimaṃtritaḥ śarordhacaṃdraḥ prasabhaṃ mahāraṇe || 151 ||
[Analyze grammar]

puraṃdarasyeṣvasanapramukto madhyārkaviṃvaṃ vapuṣā viḍaṃbayan || 152 ||
[Analyze grammar]

kirīṭakūṭasphurakāṃtisaṃkulaṃ sugaṃdhinānākusumādhivāsitam |
prakīrṇadhūmajvalanābhamūrdhajaṃ nyapātayajjaṃbhiśiraḥ sakuṃḍalam || 153 ||
[Analyze grammar]

tasminniṃdrahate jaṃbhe praśaśaṃsuḥ surā bahu |
vāsudevo'pi bhagavānsādhu sādhviti cābravīt || 154 ||
[Analyze grammar]

tato jaṃbhaṃ hataṃ dṛṣṭvā dānavendrāḥ parāṅmukhāḥ |
sarve te bhagnasaṃkalpā dudruvustārakaṃ prati || 155 ||
[Analyze grammar]

tāṃśca trastānsamālokya śrutvā sa caturo hatān |
sārathiṃ prerayāmāsa yāhīṃdraṃ laghu saṃgare || 156 ||
[Analyze grammar]

tathetyuktvā sa ca prāyāttārake rathamāsthite |
sāvalepaṃ ca sakrodhaṃ sagarvaṃ saparākramam || 157 ||
[Analyze grammar]

sāviṣkāraṃ sadhikkāraṃ prayāto dānaveśvaraḥ |
sa yuktaṃ rathamāsthāya sahasreṇa garutmatām || 158 ||
[Analyze grammar]

sarvāyudhapariṣkāraṃ sarvāstraparirakṣitam |
trailokyaṛddhisaṃpannaṃ kalpāṃtāṃtakanāditam || 159 ||
[Analyze grammar]

sainyena mahatā yukto nādayanvidiśo diśaḥ |
sahasrākṣaśca taṃ dṛṣṭvā tyaktvā vāhanadaṃtinam || 160 ||
[Analyze grammar]

rathaṃ mātalinā yuktaṃ taptahemapariṣkṛtam |
caturyojanavistīrṇaṃ siddhasaṃghapariṣkṛtam || 161 ||
[Analyze grammar]

gaṃdharvakiṃnarodgītamapsaronṛtyasaṃkulam || 162 ||
[Analyze grammar]

sarvāyudhamahābādhaṃ mahāratnasamācitam |
adhyatiṣṭhattaṃ rathaṃ ca parivārya samaṃtataḥ || 163 ||
[Analyze grammar]

dāṃśitā lokapālāśca tasathuḥ sagaruḍadhvajāḥ |
tataścacāla vasudhā vavau rūkṣo marudgaṇaiḥ || 164 ||
[Analyze grammar]

celuśca sāgarāḥ sapta tathā'naśyadraveḥ prabhā |
tato jajvalurastrāṇi tato'kaṃpaṃta vāhanāḥ || 165 ||
[Analyze grammar]

tataḥ samastamudvṛttaṃ tatodṛsyata tārakaḥ |
ekatastārako daityaḥ surasaṃghāstathaikataḥ || 166 ||
[Analyze grammar]

lokāvasāda mekatra lokoddharaṇamekataḥ |
carācarāṇi bhūtāni bhayavismayavaṃti ca || 167 ||
[Analyze grammar]

praśaśaṃsuḥ surāḥ pārtha tadā tasminsamāgame || 168 ||
[Analyze grammar]

astrāṇi tejāṃsi dhanāni yodhā yaśo balaṃ vīraparākramāśca |
sattvaujasānyaṃga babhūvureṣāṃ devāsurāṇāṃ tapasaḥ paraṃ tu naḥ || 169 ||
[Analyze grammar]

athābhimukhamāyāṃtaṃ devā vinatarpavabhiḥ |
bāṇairanalakalpāgrārvivyadhustārakaṃ prati || 170 ||
[Analyze grammar]

sa tānaciṃtya daityeṃdro devabāṇakṣatānhṛdi |
bāṇairvyoma diśaḥ pṛthvīṃ pūrayāmāsa dānavaḥ || 171 ||
[Analyze grammar]

nārāyaṇaṃ ca saptatyā navatyā ca hutāśanam |
daśabhirmārutaṃ mūrdhni yamaṃ daśabhireva ca || 172 ||
[Analyze grammar]

dhanadaṃ caiva saptyā varuṇaṃ ca tathāṣṭabhiḥ |
viṃśatyā nirṛtiṃ daityaḥ punaścāṣṭabhireva ca || 173 ||
[Analyze grammar]

vivyādha punarekaikaṃ daśabhirmarmabhedibhiḥ |
tathā ca mātaliṃ daityo vivyādha tribhirāśugaiḥ || 174 ||
[Analyze grammar]

garuḍaṃ daśabhiścaiva mahiṣaṃ navabhistathā |
punardairtyo'tha devānāṃ tilaśo nataparvabhiḥ || 175 ||
[Analyze grammar]

cakāra varmajālāni ciccheda ca dhanūṃṣi ca |
tato vikavacā devā vidhanuṣkāḥ prapīḍitāḥ || 176 ||
[Analyze grammar]

cāpānyanyāni saṃgṛhya yāvanmuṃcaṃti sāyakān |
tāvadbāṇaṃ samādhāya kālānalasamaprabham || 177 ||
[Analyze grammar]

tāḍayāmāsa śakraṃ sa hṛdi sopi mumocaha |
tatoṃ'tarikṣamālokya dṛṣṭvā sūryaśatākṛtī || 178 ||
[Analyze grammar]

tārkṣyaviṣṇū samājaghne śarābhyāṃ tāvamuhyatām |
pretanāthasya vahneśca varuṇasya śitaiḥ śaraiḥ || 179 ||
[Analyze grammar]

nirṛteścākarotkāryaṃ bhītabītaṃ vimohayan |
nirucchvāsaṃ samāhṛtya cakre bāṇaiḥ samīraṇam || 180 ||
[Analyze grammar]

tataḥ prāpya hariḥ saṃjñāṃ protsāhya ca diśāṃ patīn |
bāṇena sāratheḥ kāyācchiro'hārṣītsakuṇḍalam || 181 ||
[Analyze grammar]

dhūmaketorjvalātkruddhastasya cchittvā nyapātayat |
daityarājakirīṭayaṃ ca ciccheda vāsavastataḥ || 182 ||
[Analyze grammar]

dhaneśaśca dhanuḥ kruddho bibhedabahudhā śaraiḥ |
vāyuścakre ca tilaśo rathaṃ vā kṣoṇikūbaram || 183 ||
[Analyze grammar]

nirṛtistilaśo varṇa cakre bāṇaistato raṇe |
kṛtvaitadatulaṃ karmatiṣṭhatiṣṭheti cābruvan || 184 ||
[Analyze grammar]

lihaṃtaḥ sṛkkiṇīṃ devā vāsudevādayastadā |
dṛṣṭvā tatkarma devānāṃ tārako'tulavikramaḥ || 185 ||
[Analyze grammar]

mumoca mudgaraṃ bhīmaṃ sahasrākṣāya saṃgare |
dṛṣṭvā mudgaramāyāṃtamanivāryaṃ raṇājire || 186 ||
[Analyze grammar]

rathādāplutya dharaṇīmagamatpākaśāsanaḥ |
mudgaro'pi rathopasthe papāta paruṣasvanaḥ || 187 ||
[Analyze grammar]

sa rathaṃ cūrṇayāmāsa na mamāra ca mātaliḥ |
gṛhītvā paṭṭiśaṃ daityo jadhānorasi keśavam || 188 ||
[Analyze grammar]

skandhe garutmataḥ so'pi niṣasāda vicetanaḥ |
khaḍgena rākṣasendraṃ ca bhittvā bhūmāvapātayat || 189 ||
[Analyze grammar]

yamaṃ ca pātayāmāsa bhūmau daityo mukhe hatam |
vahniṃ ca bhiṃḍipālena cakre hatvā vicetanam || 190 ||
[Analyze grammar]

vāyuṃ padā tadākṣipya pātayāmāsa bhūtale |
dhaneśaṃ taddhanuṣkoṭyā kuṭṭayāmāsa kopanaḥ || 191 ||
[Analyze grammar]

tato devanikāyānāmekaikaṃ kṣaṇamātrataḥ |
teṣāmeva jaghānāsau śastrairbālānyathā guruḥ || 192 ||
[Analyze grammar]

labdhasaṃjñastato viṣṇuścakraṃ jagrāha durdharam |
rānaveṃdravasāmedorudhireṇābhiraṃjitam || 193 ||
[Analyze grammar]

mumoca dānaveṃdrasya dṛḍhaṃ vakṣasi keśavaḥ |
papāta cakraṃ daityasya patitaṃ bhāskaradyuti || 194 ||
[Analyze grammar]

vyaśīryatātha kāye'sya nīlotpalamivāśmani |
tato vajraṃ mahendro'pi pramumocārcitaṃ ciram || 195 ||
[Analyze grammar]

tasmiñjayāśā śakrasya dānavendrāya saṃyuge |
tārakasya ca saṃprāpya śarīraṃ śauryaśālinaḥ || 196 ||
[Analyze grammar]

viśīryata vikīrṇārciḥ śatadhā khaṇḍaśo gatam |
tato vāyuradīnātmā vegena mahatā nadan || 197 ||
[Analyze grammar]

jvalitajvalanābhāsamaṃkuśaṃ pramumoca ha |
viśīrṇaṃ tasya taccāṃge dṛṣṭvā vāyurmahāruṣā || 198 ||
[Analyze grammar]

tataḥ śailendramutpāṭya puṣpitadrumakaṃdaram |
cikṣepa dānavendrāya daśayojanavistṛtam || 199 ||
[Analyze grammar]

mahīdharaṃ tamāyāṃtaṃ sasmitaṃ daityapuṃgavaḥ |
jagrāha vāmahastena bālaḥ kandukalīlayā || 200 ||
[Analyze grammar]

tatastenaiva cāhatya pātayāmāsa cāṃtakam |
daṇḍaṃ tataḥ samudyamya kṛtāṃtaḥ krodhamūrchitaḥ || 201 ||
[Analyze grammar]

daityendramūrdhni cikṣepa bhrāmya vegena durjayam |
so'surasyāpatanmūrdhni daityastaṃ jagṛhe smayan || 202 ||
[Analyze grammar]

kalpāṃtalokadahano jvalano roṣasaṃjvalan |
śaktiṃ cikṣepadurdharṣāṃ dānavendrāya saṃyuge || 203 ||
[Analyze grammar]

tataḥ śirīṣamāleva sāsya vakṣasyarājata |
tataḥ khaḍgaṃ samākṛṣya kośādākāśanirmalam || 204 ||
[Analyze grammar]

dyuti bhāsitatrailokyaṃ lokapālo'pi nirṛtiḥ |
cikṣepa dānavendrāya tasya mūrdhni papāta ha || 205 ||
[Analyze grammar]

patitaścāgamatkhaḍgaḥ sa śīghraṃ śatakhaṇḍatām |
jaleśaśca tataḥ kruddho mahābhairavarūpiṇam || 206 ||
[Analyze grammar]

mumoca pāśaṃ daityendrabhujabandhābilāṣukaḥ |
sa daityabhujamāsādya pāśaḥ sadyo vyapadyata || 207 ||
[Analyze grammar]

sphuṭitaḥ krakacakrūradaśanālirahīśvaraḥ |
tato'śvinau sacaṃdrārkau sādhyāśca vasavaśca ye || 208 ||
[Analyze grammar]

yakṣarākṣasaganadharvāḥ sarpāścāstraiḥ pṛthagvidhaiḥ |
jaghnurdaityeśvaraṃ sarve bhūyaśaste mahābalāḥ || 209 ||
[Analyze grammar]

na cāstrāṇyasyāsajjanta gātre vajrācalopame |
tato devanavaplutya tārako dānavādipaḥ || 210 ||
[Analyze grammar]

jaghāna koṭiśaḥ kruddho muṣṭipārṣṇibhireva ca |
tathāvidhaṃ tasya vīryamālokya bhagavānhariḥ || 211 ||
[Analyze grammar]

palāyadhvamaho devā vadannantarhito'bhavat |
śakrādayastato devāḥ palāyanakṛtādarāḥ || 212 ||
[Analyze grammar]

kālanemimukhairdaityeruparuddhā madotkaṭaiḥ |
muṣṭibhiḥ pādaghātaiśca keśaṣvākṛṣya tairmudā || 213 ||
[Analyze grammar]

tāritāḥ śuṣkasaritaṃ devamārgāśca daṃśitāḥ |
bahudhā cāpyakṛṣyaṃta lokapālā mahāsuraiḥ || 214 ||
[Analyze grammar]

tato ninādaḥ saṃjajñe daityānāṃ balaśālinām |
kampayanpṛthivīṃ dyāṃ ca pātālāni ca bhārata || 215 ||
[Analyze grammar]

jayeti muditā daityāstuṣṭuvustārakaṃ tadā |
śaṃkhāṃśca pūrayāmāsuḥ kundendusadṛśaprabhān || 216 ||
[Analyze grammar]

dhanurbāṇaravāṃścogrānkarāghātāṃśca cakrire |
bhṛśaṃ harṣānvitā daityā neduśca nanṛturmuhuḥ || 217 ||
[Analyze grammar]

tato devānpuraskṛtya paśupālaḥ paśūniva |
daityendro rathamāsthāya jagāma sahito'suraiḥ || 218 ||
[Analyze grammar]

mahīsāgarakūlasthaṃ tārakaḥ sa puraṃ balī |
yojanadvādaśāyāmaṃ tāmraprākāraśobhitam || 219 ||
[Analyze grammar]

prāsādarbahubhiḥ kīrṇaṃ divyāścaryopaśobhitam |
yatra śabdāstrayo naiva jīryaṃte cāniśaṃpure || 220 ||
[Analyze grammar]

gītaghoṣaśca vyāghoṣo bhujyaṃtāṃ viṣayāstviti |
tatpraviśya puraṃ rājā jagāma svakamālayam || 221 ||
[Analyze grammar]

mahotsavena mahatā putrastrīpratinaṃditaḥ |
tatra divyāṃ sabhāṃ rājā prāpya siṃhāsanasthitaḥ || 222 ||
[Analyze grammar]

stūyamāno ditisutairapsarobhirvinoditaḥ |
divyāsanasthairdaityeṃdrairvṛtaḥ siṃhairiva prabhuḥ || 223 ||
[Analyze grammar]

etasminnaṃtare kāci ddivyastrī tatpure'bhavat |
vismitastairvṛto daityaiḥ provācedaṃ smayanniva || 224 ||
[Analyze grammar]

rūpeṇānupamā pārtha nānābharaṇabhūṣitā |
tāṃ dṛṣṭavā tārako rājā bhṛśaṃ vai vismito'bhavat || 225 ||
[Analyze grammar]

kāsi devī mama brūhi kiṃ mayā rūpasuṃdari |
tvatsamāṃ yoṣitaṃ naiva dṛṣṭavaṃtaḥ purā vayam || 226 ||
[Analyze grammar]

stryuvāca |
ahaṃ trailokyalakṣmīti viddhi māṃ daityasattama |
arjitā tapasā cāsmi tvayā vīryeṇa vā vibho || 227 ||
[Analyze grammar]

vīryavaṃtaṃ tvanalasaṃ tapasvinamakātaram |
dātāraṃ cāpi bhoktāraṃ yuktyā sevāmi taṃ naram || 228 ||
[Analyze grammar]

bhīruṃ nirviṇṇmatyarthaṃ sādhvīpīḍākaraṃ naram |
sarvātiśaṃkinaṃ sadyastyajāmi ditinaṃdana || 229 ||
[Analyze grammar]

maheṃdraṇa ca mātā te yadā sā vyapamānitā |
tadaiva tyaktaprāyo'sāvidānīṃ tava saṃvaśe || 230 ||
[Analyze grammar]

tārakaśca tataḥ prāha paramaṃ ceti tāṃ tadā |
sā cāviveśa taṃ devī trijagatpūjitā ramā || 231 ||
[Analyze grammar]

tato daityādhipaṃ nāryo dānavānāṃ vibhūṣitāḥ |
vīrakāṃsyamupādāya vardhayāṃcakrire mudā || 232 ||
[Analyze grammar]

devāśca dvāri tiṣṭhaṃti baddhā daityairbhṛśāturāḥ |
upahasyamānā nārībhirdaityairanyaiśca nāgaraiḥ || 233 ||
[Analyze grammar]

etasminnaṃtare viṣṇurdaityarūpaṃ samāsthitaḥ |
upahāsakamadhyastho gāthe dve prāha buddhimān || 234 ||
[Analyze grammar]

idamalpataraṃnāma yadamīṣāṃ ca dṛśyate |
mātṛkrodhaṃ smaranrājā kiṃkiṃ yanna kariṣyati || 235 ||
[Analyze grammar]

balīyāṃsaṃ samāsādya na namedyo na cāsti saḥ |
markavacchvetabākīyairupāyaiḥ sthīyatāṃ surāḥ || 236 ||
[Analyze grammar]

upahāsamukhenāmī upadeśaṃ harermukhāt |
samākarṇya tato devā markkarūpeṇa saṃsthitāḥ || 237 ||
[Analyze grammar]

nṛtyaṃtaste ca bahudhā daityāścāsurayoṣitaḥ |
bhṛśaṃ ca nodayāmāsurmudā bhojyāni te daduḥ || 238 ||
[Analyze grammar]

viṣṇurdaityapratīhāraṃ tataḥ provāca buddhimān |
vinodāya mahārājño markānetānprakīrtaya || 239 ||
[Analyze grammar]

pratīhārastato hṛṣṭaḥ sabhāmadhye viveśa saḥ |
jānubhyāṃ dharaṇīṃ gatvā baddhā ca karasaṃpuṭam || 240 ||
[Analyze grammar]

uvācānāvilaṃ vākyamalpākṣaraparisphuṭam |
daityeṃdra markavṛṃdāni dvāri tiṣṭhaṃti te prabho || 241 ||
[Analyze grammar]

bhṛśaṃ vinodakāriṇi spṛhā ceddraṣṭumarhasi |
tanniśamyābravīdrājā kiṃ ciraṃ kriyate tvayā || 242 ||
[Analyze grammar]

kṣattā ceti vacaḥ śrutvā kālanemiṃ tadābravīt |
markānetānmahārājo draṣṭumicchati śīghrataḥ || 243 ||
[Analyze grammar]

rakṣapāla sahaibhistvaṃ rājānamanukūlaya |
kālanemirupādāya markānyāto nṛpaṃ tataḥ || 244 ||
[Analyze grammar]

markamadhye viṣṇumarko yātastyaktvā ca daityatām |
tatastārakadaityasya purato nanṛturbhṛśam || 245 ||
[Analyze grammar]

markā daityakarottālairharṣanādavinoditaiḥ |
tato'timudito rājā teṣāṃ nṛtyena so'bravīt || 246 ||
[Analyze grammar]

abhayaṃ vo markadevāstuṣṭo yacchāmyahaṃ tvidam |
madgṛhe sthīyatāmeva na ca kāryaṃ bhayaṃ hṛdi || 247 ||
[Analyze grammar]

iti śrutvā viṣṇumarkaḥ pranṛtyanni damabravīt |
rājanvijñātumicchāmastava gehāvadhiṃ vayam || 248 ||
[Analyze grammar]

evamukte prahasyāha tārako daityasattamaḥ |
tribhūmikaṃ hi me gehamidaṃ yadbhuvanatrayam || 249 ||
[Analyze grammar]

harimarkastataḥ prāha yadyevaṃ svaṃ vacaḥ smara |
trailokye vicaraṃtvete markā rājansunirbhayāḥ || 250 ||
[Analyze grammar]

aśvamedhaśatasyāpi satyaṃ rājanviśiṣyate |
dharmamenaṃ smaransatyaṃ vacanaṃ kuru daityapa || 251 ||
[Analyze grammar]

tataḥ suvismito daityaḥ prāhedaṃ vacanaṃ tadā |
markaṭāho prabuddho'si satyaṃ brūhi ca ko bhavān || 252 ||
[Analyze grammar]

śrībhagavānuvāca |
ahaṃ nārāyaṇonāma yadi śrotramupāgataḥ |
devānāṃ rakṣaṇārthāya markarūpamupāśritaḥ || 253 ||
[Analyze grammar]

taccenmānyatamo dharmastava tadvacanaṃ svakam |
paripālaya te gehaṃ vicaraṃtu surāstvamī || 254 ||
[Analyze grammar]

avalopaśca rājeṃdra na kartavyastvayā hṛdī |
vīro'hamiti saṃcintya paśyatā kālajaṃ balam || 255 ||
[Analyze grammar]

paryāyairhanyamānānāmabhihaṃtā na vidyate |
mauḍhyametattu yaddveṣṭā kartāhamiti manyate || 256 ||
[Analyze grammar]

ṛṣīṃśca devāṃśca mahāsurāṃśca traividyavṛddhāṃśca vane munīṃśca |
kaṃ vāpado nopanamaṃti kāle kālasya vīryaṃ na tu karturetat || 257 ||
[Analyze grammar]

na maṃtrabalavīryeṇa prajñayā pauruṣeṇa vā |
alabhyaṃ labhyate kāle kāle suptopi viṃdati || 258 ||
[Analyze grammar]

na mātṛpitṛśuśrūṣā na ca daivatapūjanam |
nānyo guṇasamācāraḥ puraṣasya sukhāvahaḥ || 259 ||
[Analyze grammar]

na vidyā na tapo dānaṃ na mitrāṇi na vāṃdhavāḥ |
śaknuvaṃti paritrātuṃ naraṃ kālena pīḍitam || 260 ||
[Analyze grammar]

nāgāmigamanārthaṃ hi pratighātaśatairapi |
śaknuvaṃti prativyoḍhumṛte kālabalaṃ narāḥ || 261 ||
[Analyze grammar]

dehavatpuṇyakarmāṇi jīvavatkāla ucyate |
dvayoḥ samāgame daitya kāryāṇāṃ siddhiriṣyate || 262 ||
[Analyze grammar]

aho daitya tvadviśiṣṭā daityānāṃ koṭayaḥ purā |
śālmalestūlavatkṣiptāḥ kālavātena durdaśāḥ || 263 ||
[Analyze grammar]

idaṃ tu labdhvā tvaṃ sthānamātmānaṃ bahu manyase |
sarvabhūtabhavaṃ devaṃ brahmāṇamiva śāśvatam || 264 ||
[Analyze grammar]

na cedamacalaṃ sthānamanaṃtaṃ cāpi kasyacit |
tvaṃ tu bāliśayā buddhyā mamedamiti manyase || 265 ||
[Analyze grammar]

aviśvāsye viśvasiṣi manyase cā'dhruvaṃ dhruvam |
mamedamiti mohāttvaṃ trilokīśriyamīpsasi || 266 ||
[Analyze grammar]

neyaṃ tava na cāsmākaṃ na cānyeṣāṃ sthirā matā |
atikramya bahūnyāṃstvayi tāvadiyaṃ sthitā || 267 ||
[Analyze grammar]

kaṃcitkālamiyaṃ sthitvā tvayi tāraka caṃcalā |
puṃścalīvāticapalā punaranyaṃ gamiṣyati || 268 ||
[Analyze grammar]

saratnauṣadisaṃpannaṃ sasaritparvatākaram |
tānidānīṃ na paśyāmi yairbhuktaṃ bhuvanatrayam || 269 ||
[Analyze grammar]

hiraṇyakaśipurvīro hiraṇyākṣaśca durjayaḥ |
prahrādo namucirvīro vipracittirvirocanaḥ || 270 ||
[Analyze grammar]

kīrtiḥ śūraśca vīraśca vātāpirilvalastathā |
aśvagrīvaḥ śaṃbaraśca pulomā madhukaiṭabhau || 271 ||
[Analyze grammar]

viśvajitpramukhāścānye dānaveṃdrā mahābalāḥ |
kālena nihatāḥ sarve kālo hi balavattaraḥ || 272 ||
[Analyze grammar]

sarvairvarṣāyutaṃ taptaṃ na tvameko mahātapāḥ |
sarve satyavrataparāḥ sarve cāsanbahuśrutāḥ || 273 ||
[Analyze grammar]

sarve yathārhadātāraḥ sarve dākṣāyaṇīsutāḥ |
jvalaṃtaḥ prajayaṃtaśca kālena pratisaṃhatāḥ || 274 ||
[Analyze grammar]

muṃcecchāṃ kāmabhogeṣu muṃcemaṃ śrībhavaṃ madam |
etadaiśvaryanāśe tvāṃ śokaḥ saṃpīḍayiṣyati || 275 ||
[Analyze grammar]

śokakāle śuco mātvaṃ harṣakāle ca mā hṛṣaḥ |
atītānāgate hi tvā pratyutpannena vartaya || 276 ||
[Analyze grammar]

iṃdraṃ cedāgataḥ kālaḥ sadā yukta mataṃdritam |
kṣamasva na cirāddaitya tvāmapyupagamiṣyati || 277 ||
[Analyze grammar]

ko hi sthātumalaṃ loke mama kruddhasya saṃyuge |
kālastu balavānprāptastena tiṣṭhāmi tāraka || 278 ||
[Analyze grammar]

tvameva vetsi māṃ daitya yohaṃ yādṛkparākramaḥ |
kalpekalpe mahādaityāḥ koṭiśo'rbudaśohatāḥ || 279 ||
[Analyze grammar]

yeṣāṃ tvaṃ koṭibhāge'pi paripūrṇo na tāraka |
kalpekalpe sṛjāmīdaṃ brahmādi sakalaṃ jagat || 280 ||
[Analyze grammar]

icchansaṃjīvayāmyetadanicchannāśaye kṣaṇāt |
na hi tvāṃ notsahe haṃtuṃ sarvadaityasamāyutam || 281 ||
[Analyze grammar]

aṃgulyagreṇa daityeṃdra punardharmaṃ nalopaye |
yadyahaṃ pravaro bhūtvā dharmaṃ brahmavarātmakam || 282 ||
[Analyze grammar]

lopayāmi tataḥ kaṃ ca dharmo'yaṃ śaraṇaṃ vrajet |
ahaṃ karteti mā maṃsthāḥ kartāyastu sadā prabhuḥ || 283 ||
[Analyze grammar]

so'yaṃ kālaḥ pacedviśvaṃ vṛkṣe phalamivāgatam |
yaireva karmabhiḥ saukhyaṃ duḥkhaṃ tairevakarmabhiḥ || 284 ||
[Analyze grammar]

prāpnoti puruṣo daitya paśya kālasya citratām |
sarvaṃ kālavaśādeva bodvavyaṃ dhīryuternaraiḥ || 285 ||
[Analyze grammar]

svakarmaparipākasya phaladaṃ vai vidurbudhāḥ |
tasmātkarma śubhaṃ kāryaṃ puṇyātpuṇyātmakaṃ ca yat || 286 ||
[Analyze grammar]

puṇyena tatra sokhyaṃ syāddṛḥkhaṃ pāpena niścitam |
iti saṃciṃtya daityeṃdra svaṃ vacaḥ paripālaya |
maduktaṃ vacanaṃ sarvaṃ yadi maṃtumihārhasi || 287 ||
[Analyze grammar]

tāraka uvāca |
māmatra saṃsthitaṃ dṛṣṭvā kālanemimukhairyutam || 288 ||
[Analyze grammar]

kasyeha na vyathedburmṛtyorapi jivāṃsataḥ |
sā te na vyathate buddhiracalā tattvadarśinī || 289 ||
[Analyze grammar]

bravīṣi yadyattvaṃ vākyaṃ tatathaiva na saṃśayaḥ |
ko hi viśvāsamartheṣu śarīre vā śarīrabhṛt || 290 ||
[Analyze grammar]

kartumutsahate loke dṛṣṭvā saṃprasthitaṃ jagat |
ahamapyevamevainaṃ lokaṃ jānāmyaśāśvatam || 291 ||
[Analyze grammar]

kālāgnāvāhitaṃ ghore guhye satatagatvare |
idamadya kariṣyāmi śvaḥkartāsmītivādinaḥ || 292 ||
[Analyze grammar]

kālo harati saṃprāpte nadīvega ivonmukhān |
idānīṃ tāvadevāsau mayā dṛṣṭo na vismṛtaḥ || 293 ||
[Analyze grammar]

kālena hriyamāṇānāṃ pralāpaḥ śrūyate nṛṇām |
īrṣyābhimānalobheṣu kāmakro dhabhayeṣu ca || 294 ||
[Analyze grammar]

spṛhāmohātivādeṣu lokaḥ sakto na budhyate |
guruṃ vāpyaguruṃ vāpi kṛtyākṛtyaṃ ca keśava || 295 ||
[Analyze grammar]

jānāmi tvāmahaṃ viṣṇo sarvabhūtavaraṃ prabhum |
kiṃ kurmaḥ svasvabhāvena balinā tvāṃ na manmahe || 296 ||
[Analyze grammar]

kecidbhajaṃti tvāṃ bhaktyā vaireṇa helayā pare |
sarvenukaṃpyāste tubhyamatarātmāsi dehinām || 297 ||
[Analyze grammar]

purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ |
māmālaṃbya mayā muktā yāṃtu sarve divaukasaḥ || 298 ||
[Analyze grammar]

punarmarkasvarūpeṇa bhrāṃtavyaṃ bhuvanatrayam |
spṛhāpi yajñabhāgānāṃ na kāryā samayastvayam || 299 ||
[Analyze grammar]

evamukte tārakeṇa devā harṣaṃ prapedire |
mucyate hṛtalomāpi meṣo lābho hi saunikāt || 300 ||
[Analyze grammar]

śrībhagavānuvāca |
daityeṃdra bhava tattvajño vidyājñānataponvitaḥ |
kālaṃ paśyasi suvyaktaṃ pāṇāvāmalakaṃ yathā || 301 ||
[Analyze grammar]

kālacāritratattvajña śivabhakta mahāmate |
vajrāṃgasuta dhanyo'si spṛhaṇīyo'si dhīmatām || 302 ||
[Analyze grammar]

yāvatte tapaso vīryaṃ tāvadbhuṃkṣvajagattrayam |
etena samayenaite cariṣyaṃti surā jagat || 303 ||
[Analyze grammar]

ityuktvā markayūthena vṛto nārāyaṇaḥ prabhuḥ |
sthānādasmādapākramya meruṃ prati yayau tadā || 304 ||
[Analyze grammar]

tato meruṃ samāgamya provāca vacanaṃ hariḥ |
bhavaṃto yāṃtu brahmaṇaṃ sa dhāsyati ca vo hitam || 305 ||
[Analyze grammar]

apramattaiḥ sadā bhāvyaṃ pālyaśca samayastathā |
ityuktvā bhagavānviṣṇustatraivāṃtaradhīyata || 306 ||
[Analyze grammar]

praṇataḥ saṃstuto devairbrahmāṇaṃ ca surā yayuḥ || 307 ||
[Analyze grammar]

divyottamaistatra gatairabhiṣṭuto vidīptatejā bhuvanatraye'pi |
vajrāṃgaputro'pi mumoda vīraḥ śivaprasādena maharddhimāpya || 308 ||
[Analyze grammar]

svayamindro nimirvahniḥ kālanemiryamo'pi ca |
stambhaśca nirṛtisthāne mahiṣo varuṇāstathā || 309 ||
[Analyze grammar]

meṣo vātādhikāri ca kujaṃbho dhanado'bhavat |
anyeṣāṃ cādhikārāṃśca daityānāṃ tārako dadau || 310 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: