Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
taṃ dṛṣṭvā dānavāḥ sarve kruddhāḥ svaiḥsvairbalairvṛtāḥ |
saraghā iva mākṣikaṃ rurudhuḥ sarvatastataḥ || 1 ||
[Analyze grammar]

parvatābhe gaje bhīme madasrāviṇi durdame |
sitacitrapatāke tu prabhinnakaraṭāmukhe || 2 ||
[Analyze grammar]

svarṇavarṇāṃcite yadvannage dāvāgnisaṃvṛte |
āruhyajau nimirdaityo hariṃ pratyudyayau balī || 3 ||
[Analyze grammar]

tasyāsandānavā raudrā gajasya parirakṣiṇaḥ |
saptaviṃśatikoṭyaśca kirīṭakavacojjavalāḥ || 4 ||
[Analyze grammar]

aśvamāruhya śailābhaṃ harimādravat |
paṃcayojanapragrīvamuṣṭramāsthāya jaṃbhakaḥ || 5 ||
[Analyze grammar]

śumbho meṣaṃ samāruhyāvrajaddvādaśayojanam |
apare dānavendrāśca yattā nānāstrāpāṇayaḥ || 6 ||
[Analyze grammar]

ājagmuḥ samare kruddhā viṣṇumakliṣṭakāriṇam |
paragheṇa nimirdaityo mathano mudgareṇa ca || 7 ||
[Analyze grammar]

śumbhaḥ śūlena tīkṣṇena prāsena grasanastathā |
cakreṇa krathanaḥ kruddho jaṃbhaḥ śaktyā mahāraṇe || 8 ||
[Analyze grammar]

jaghnurnārāyaṇaṃ śeṣā viśikhairmarmabhedibhiḥ |
tānyastrāṇi prayuktāni viviśuḥ puruṣottamam || 9 ||
[Analyze grammar]

upadeśā guroryadvatsacchiṣyaṃ bahudheritāḥ |
tataḥ kruddho harirgṛhya dhanurbāṇāṃśca puṣkalān || 10 ||
[Analyze grammar]

mamarda daityasenāṃ taddharmamarthavaco yathā |
nimiṃ vivyādha viṃśatyā vāṇairanalavarcasaiḥ || 11 ||
[Analyze grammar]

mathanaṃ daśabhiścaiva śumbhaṃ paṃcabhireva ca |
śatena mahiṣaṃ kruddho vivyādhorasi mādhavaḥ || 12 ||
[Analyze grammar]

jaṃbhaṃ dvādaśabhistīkṣṇaiḥ sarvāṃścaikaika śo'ṣṭabhiḥ |
tasya tallāghavaṃ dṛṣṭvā dānavāḥ krodhamūrchitāḥ || 13 ||
[Analyze grammar]

cakrurgāḍhataraṃ yatnamāvṛṇvānā hariṃ śaraiḥ |
cicchedātha dhanurjyāṃ ca nimirbhallena dānavaḥ || 14 ||
[Analyze grammar]

hastāccāpaṃ ca saṃraṃbhācciccheda mahiṣāsuraḥ |
ṣīḍayāmāsā garuḍaṃ jaṃbho bāṇāyutaistribhiḥ || 15 ||
[Analyze grammar]

bhujāvasya ca vivyādha śaṃbho bāṇāyutena vai |
tato vismitacittastu gadāṃ jagrāha mādhavaḥ || 16 ||
[Analyze grammar]

tāṃ prāhiṇotsa vegena mathanāya mahāhave |
tāmāprāptāṃ nimirbāṇairmuśalābhaiḥ sahasraśaḥ || 17 ||
[Analyze grammar]

āhatya pātayāmāsa vinadankālameghavat |
tatoṃ'tarikṣe hāheti bhūtānāṃ jajñire kathāḥ || 18 ||
[Analyze grammar]

naitadasti balaṃ vyaktaṃ yatrāśīryata sā gadā |
tāṃ hariḥ patitāṃ dṛṣṭvā asthāne prārthanāmiva || 19 ||
[Analyze grammar]

jagrāha mudgaraṃ ghoraṃ divyaratnapariṣkṛtam |
taṃ mumocātivegena nimimuddiśya dānavam || 20 ||
[Analyze grammar]

tamāyāṃtaṃ viyatyeva trayo daityā hyavārayan |
gadayā daṃbhadaityastu grasanaḥ paṭṭiśena tu || 21 ||
[Analyze grammar]

śaktyā ca mahiṣo daityo vinadaṃto mahāraravam |
nirākṛtaṃ tamālokya durjanaiḥ sujanaṃ yathā || 22 ||
[Analyze grammar]

jagrāha śaktimugrogrāṃ śataghaṃṭāmahāsvanām |
jaṃbhāya tāṃ samuddiśya prāhiṇodbhīṣaṇeraṇe || 23 ||
[Analyze grammar]

tāmāyāntīmathālokya jaṃbho'nyasya rathāttvarāt |
āplutya līlayā gṛhṇankāminīṃ kāmuko yathā || 24 ||
[Analyze grammar]

tayaiva garuḍaṃ mūrdhni jaghne sa prahasanbalī |
tato bhūyo rathaṃ prāpya ghanurgṛhyabhyayojayat || 25 ||
[Analyze grammar]

vicetāścābhavadyuddhe garuḍaḥ śaktipīḍitaḥ |
tataḥ prahasya taṃ viṣṇuḥ sādhusādhviti bhārata || 26 ||
[Analyze grammar]

karasparśena kṛtavānvimohaṃ vinatātmajam |
samāśvāsya ca taṃ vāgbhiḥ śaktiṃ dṛṣṭvā ca niṣphalām || 27 ||
[Analyze grammar]

kubhāryasya yathā puṃsaḥ sarvaṃsyācciṃtitaṃ vṛthā |
dṛṭhasāramahāmaurvīmanyāṃ saṃyojayattataḥ || 28 ||
[Analyze grammar]

kṛtvā ca talanirghoṣaṃ raudramastraṃ mumoca saḥ |
tato'stratejasā sarvamākāśaṃ naiva dṛśyate || 29 ||
[Analyze grammar]

bhūmirdiśaśca vidiśo bāmajālamayā bubhuḥ |
dṛṣṭvā tadastramāhātmyaṃ senānīrgrasano'suraḥ || 30 ||
[Analyze grammar]

brāhmamastraṃ cakārāśu sarvāstravinivāraṇam |
tena tatpraśamaṃ yātaṃ raudrāstraṃ lokabhīṣaṇam || 31 ||
[Analyze grammar]

astre pratihate tasminviṣṇurdānavasūdanaḥ |
kāladaṃḍāstramakarotsarvalokabhayaṃkaram || 32 ||
[Analyze grammar]

saṃdhīyamānestre tasminmārutaḥ paruṣo vavau |
cakaṃpe ca mahī devī bhinnāścāṃbudhayo'bhavan || 33 ||
[Analyze grammar]

tadastramugraṃ dṛṣṭvā tu dānavā yuddhadurmadāḥ |
cakrurastrāṇi divyāni nānārūpāṇi saṃyuge || 34 ||
[Analyze grammar]

nārāyaṇāṃstraṃ grasanastu cakre tvāṣṭraṃ nimiścāstravaraṃ mumoca |
aiṣīkamastraṃ ca cakāra jaṃbho yuddhasya daṇḍāstra nivāraṇāya || 35 ||
[Analyze grammar]

yāvacca saṃdhānavaśaṃ prayāṃti nārāyaṇādīni nivāraṇāya |
tāvatkṣaṇenaiva jaghāna koṭīṃdaityeśvarāṇāṃ kila kāladaṃḍaḥ || 36 ||
[Analyze grammar]

anaṃtaraṃ śāṃtabhayaṃ tadastraṃ daityāstrayogena ca kāladaṇḍam |
śāṃtaṃ tadālokya hariḥ svamastraṃ kopena kālānalatulyamūrtiḥ || 37 ||
[Analyze grammar]

jagrāha cakraṃ tapanā yutaprabhamugrāramātmānamiva dvitīyam |
cikṣepa senāpataye jvalaṃtaṃ caturbhūjaḥ saṃyati saṃpragṛhya || 38 ||
[Analyze grammar]

tadāvrajaccakramatho vilokya sarvātmanā daityavarāḥ svavīryāt |
nāśaknunvārayituṃ pracaṃḍaṃ daivaṃ yathā pūrvamivopapannam || 39 ||
[Analyze grammar]

tadapratarkyaṃ navahetitulyaṃ cakraṃ papāta grasanasya kaṇṭhe |
tadraktadhārā ruṇaghoranābhi jagāma bhūyopi karaṃ murāreḥ || 40 ||
[Analyze grammar]

cakrāhataḥ saṃyati dānavaśca papāta bhūmau pramamāra cāpi |
daityāśca śeṣā bhṛśaśaukamāpuḥ krodhaṃ ca kecitpipiṣurbhujāṃśca || 41 ||
[Analyze grammar]

tato vinihate daitye grasane balanāyake |
nirmaryādamayudhyaṃta hariṇā saha dānavāḥ || 42 ||
[Analyze grammar]

paṭṭiśairmuśalaiḥ prāsaigni dābhiḥ kaṇapairapi |
tīkṣṇānanaiśca nārācaiścakraiḥ śaktibhireva ca || 43 ||
[Analyze grammar]

tadastrajālaṃ tairmuktaṃ labdhalakṣo janārdanaḥ |
ekaikaṃ śatadhā cakre bāṇairagni śikhopamaiḥ || 44 ||
[Analyze grammar]

jaghāna teṣāṃ saṃkruddhaḥ koṭikoṭiṃ janārdanaḥ |
tataste sahasā bhūtvā nyapatankeśavopari || 45 ||
[Analyze grammar]

garuḍaṃ jagṛhuḥ kecitpādayoḥ śataśo'surāḥ |
lalaṃbire ca pakṣābhyāṃ mukhe cānye lalaṃbire || 46 ||
[Analyze grammar]

keśavasyāpi dhanuṣi bhujayoḥ śīrṣa eva ca |
lalaṃbire mahādaityā ninadaṃto muhurmuhuḥ || 47 ||
[Analyze grammar]

tadadbhutaṃ mahaddṛṣṭvā siddhacāraṇavārtikāḥ |
hāheti mumucurnādasaṃbare cāstuvanharim || 48 ||
[Analyze grammar]

tato harirvinirdhūya pātayāmāsa tānbhuvi |
yathā prabuddhaḥ puruṣo doṣānsaṃsārasaṃbhavān || 49 ||
[Analyze grammar]

vikośaṃ ca tataḥ naṃdakaṃ khaḍgamuttamam |
carma cāpyamalaṃ viṣṇuḥ padātistānadhāvata || 50 ||
[Analyze grammar]

tato muhūrtamātreṇa padmāni daśa keśavaḥ |
cakartta mārge bahubhirvicarandaityasattamān || 51 ||
[Analyze grammar]

tato nimiprabhṛtayo vinadyāsurasattamāḥ |
adhāvaṃta maheṣvāsāḥ keśavaṃ pādacāriṇam || 52 ||
[Analyze grammar]

garutmāṃścābhyayāttūrṇamāruroha ca taṃ hariḥ |
uvāca ca garutmaṃtaṃ tasmiṃśca tumule raṇe || 53 || || 9 ||
[Analyze grammar]

aśrāṃto yadi tārkṣyāsi mathanaṃ prati tadvraja |
śrāṃtaścecca muhūrtaṃ tvaṃ raṇādapasṛto bhava || 54 ||
[Analyze grammar]

tārkṣya uvāca |
na me śramo'sti lokeśa kiṃcitsaṃsmarataśca me |
yanme sutānvāhanatve kalpayāmāsa tārakaḥ || 55 ||
[Analyze grammar]

iti bravanraṇe daityaṃ mathanaṃ prati so'gamat |
daityastavabhimukhaṃ dṛṣṭvā śaṃkhacakragadādharam || 56 ||
[Analyze grammar]

jaghāna bhiṃḍipālena śitadhāreṇa vakṣasi |
taṃ prahāramaciṃtyaiva viṣṇustasminmahāhave || 57 ||
[Analyze grammar]

jaghāna paṃcabhirbāṇairgirīṃdrasyāpi bhedakaiḥ |
ākarṇakṛṣṭairdaśabhiḥ punarviddhaḥ stanāṃtare || 58 ||
[Analyze grammar]

vicetano muhūrtātsa saṃstabhya mathanaḥ punaḥ |
gṛhītvā parighaṃ mūrdhni janārdanamatāḍayat || 59 ||
[Analyze grammar]

viṣṇustena prahāreṇa kiṃcidāghūrṇito'bhavat |
tataḥ kopavivṛttākṣo gadāṃ jagrāha mādhavaḥ || 60 ||
[Analyze grammar]

tayā saṃtāḍayāmāsa mathanaṃ hṛdaye dṛḍham |
sa papāta tathā bhūmau cūrṇitāṃgo mamāra ca || 61 ||
[Analyze grammar]

tasminnipatite bhūmau mathane mathite bhṛśam |
avasādaṃ yuyurdaityāḥ sarve te yuddhamaṇḍale || 62 ||
[Analyze grammar]

tatasteṣu viṣaṇṇeṣu dānaveṣvatimāniṣu |
cukopa raktanayano mahiṣo dānaveśvaraḥ || 63 ||
[Analyze grammar]

pratyudyayau hariṃ raudraḥ svabāhubalamāśritaḥ |
rīkṣṇadhāreṇa śūlena mahiṣo harimardayan || 64 ||
[Analyze grammar]

śaktyā ca garuḍaṃ vīro hṛdaye'bhyahanaddṛḍham |
tato vivṛtya vadanaṃ mahāmalaguhānibham || 65 ||
[Analyze grammar]

grastumaicchadraṇe daityaḥ sagarutmaṃtamacyutam |
athācyuto'pi vijñāya dānavasya cikīrṣitam || 66 ||
[Analyze grammar]

vadanaṃ pūrayāmāsa divyaistrairmahābalaḥ |
sa tairbāṇairabhihato mahiṣo'calasaṃnibhaḥ || 67 ||
[Analyze grammar]

parivartitakāyārdhaḥ papātātha mamāra ca |
mahiṣaṃ patitaṃ dṛṣṭvā jīvayitvā punarhariḥ || 68 ||
[Analyze grammar]

mahiṣaṃ prāha mattastvaṃ vadhaṃ nārhasi dānava |
yoṣidvadhyaḥ puroktastvaṃ sākṣātkamalayoninā || 69 ||
[Analyze grammar]

uttiṣṭha gaccha manmukto drutamasmānmahāraṇāt |
ityukto hariṇā tasmāddeśādapagato'suraḥ || 70 ||
[Analyze grammar]

tasminparāṅmukhe daitye mahiṣe śuṃbhadānavaḥ |
saṃdaṣṭauṣṭhapuṭāṭopo bhṛkuṭīkuṭilānanaḥ || 71 ||
[Analyze grammar]

nirmadhya pāṇinā pāṇiṃ dhanurādāya bhairavam |
sajjīkṛtya mahāghorānmumoca śataśaḥ śarān || 72 ||
[Analyze grammar]

sa citrayodhī dṛḍhamuṣṭipātastataśva viṣṇuṃ ca daityaḥ |
bāṇairjvaladvahniśikhānikāśaiḥ kṣiptairasaṃkhyaiḥ pratighāhīnaiḥ || 73 ||
[Analyze grammar]

viṣṇuśca daityeṃdraśarārdito bhṛśaṃ bhuśuṃḍimādāya kṛtāṃtatulyām |
tayā mukhaṃ cāsya pipeṣa saṃkhye śuṃbhasya jatruṃ ca dharādharābham || 74 ||
[Analyze grammar]

tatastribhiḥ śaṃbhubhujaṃ dviṣaṣṭyā sūtasya śīrṣaṃ daśakṣiśca ketum |
viṣṇurvikṛṣṭaiḥ śravaṇāvasānaṃ daityasya bāṇairjvalanārkavarṇaiḥ || 75 ||
[Analyze grammar]

sa taiśca viddho vyathito babhūva daityeśvaro visrutaśoṇitāktaḥ |
tato'sya kiṃciccalitasya dhairyāduvāca śaṃkhāṃbujasārṅgapāṇiḥ || 76 ||
[Analyze grammar]

yoṣitsuvadhyo'si raṇaṃ vibhuṃca śuṃbhā'śubha svalpatarairahobhiḥ |
mattorhasi tvaṃ na vṛthaiva mūḍha tato'payātaḥ sa ca śaṃbhadānavaḥ || 77 ||
[Analyze grammar]

jambho'tha tadviṣṇumukhānniśamya jagarja coccaiḥ kṛtasiṃhanādaḥ |
provāca vākyaṃ ca salīlamājau mahāṭṭahāsena jagadvikaṃpya || 78 ||
[Analyze grammar]

kimebhiste jalāvāsa daityairhīnaparākramaiḥ |
māmāsādaya yuddhe'sminyadi te pauruṣaṃ kvacit || 79 ||
[Analyze grammar]

yatte pūrvaṃ hatā daityā hiraṇyākṣamukhāḥ kila |
jaṃbhastadābhavannaiva paśya māmadya saṃsthitam || 80 ||
[Analyze grammar]

paśya tālapratī kāśau bhujāvetau hare mama |
vakṣo vā vajrakaṭhinaṃ mayi prahara tatsukham || 81 ||
[Analyze grammar]

ityuktaḥ keśavastena sṛkkiṇī saṃlihanruṣā |
mumoca parighaṃghoraṃ virīṇāmapi dāraṇam || 82 ||
[Analyze grammar]

tatastasyāpyanupadaṃ kālāyasamayaṃ dṛḍham |
mumoca mudgaraṃ viṣṇurdvitīyaṃ parvataṃ yathā || 83 ||
[Analyze grammar]

tadāyudhadvayaṃ dṛṣṭvā jaṃbho nyasya rathe dhanuḥ |
āplutya parighaṃ gṛhya garuḍaṃ tena jaghnivān || 84 ||
[Analyze grammar]

dvitīyaṃ mudgaraṃ cānu gṛhītvā vinadanraṇe |
sarvaprāṇena goviṃdaṃ tena mūrdhni jaghāna saḥ || 85 ||
[Analyze grammar]

tābhyāṃ cātiprahārābhyāmubhau garuḍakeśavau |
mohāviṣṭau vicetaskau mṛtakalpāvivāsatām || 86 ||
[Analyze grammar]

tadadbhutaṃ mahaddṛṣṭvā jagarjurdaityasattamāḥ |
naitānharṣamadoddhūtānidaṃ sehe jagattadā || 87 ||
[Analyze grammar]

siṃhanādaistalonnāhairdhanurnādaiśca bāṇajaiḥ |
jaṃbhaṃ te harṣayāmāsurvāsāṃsyādudhuvuśca te || 88 ||
[Analyze grammar]

śaṃkhāṃśca pūrayāmāsuścikṣipurdevatā bhṛśam || 89 ||
[Analyze grammar]

saṃjñāmavāpyātha mahāraṇe hariḥ savainateyaḥ parirabhya jaṃbham |
parāṅmukhaḥ saṃyugādapradhṛṣyātpalāyanaṃ vegaparaścakāra || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: