Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
evaṃ viprakṛtā devā maheṃdrasahitāstadā |
yayuḥ svāyaṃbhuvaṃ dāma markarūpamupāśritāḥ || 1 ||
[Analyze grammar]

tataśca vismito brahmā prāha tānsurapuṃgavān |
svarūpeṇeha tiṣṭhadhvaṃ nātra vastārakādbhayam || 2 ||
[Analyze grammar]

tato devāḥ svarūpasthāḥ pramlānavadanāṃbujāḥ |
tuṣṭuvuḥ praṇatāḥ sarve pitaraṃ putrakā yathā || 3 ||
[Analyze grammar]

namo jagatprasūtyai te hetave pālakāya ca |
saṃhartre ca namastubhyaṃ tisro'vasthāstava prabho || 4 ||
[Analyze grammar]

tvamapaḥ prathamaṃ sṛṣṭvā tāsu vīryamavāsṛjaḥ |
tadaṇḍamabhavaddhaimaṃ yasmillokāścarācarāḥ || 5 ||
[Analyze grammar]

vedeṣvāhurvirāḍrūpaṃ tvāmekarūpamīdṛśam |
pātālaṃ pādamūlaṃ ca pārṣṇipāde rasātalam || 6 ||
[Analyze grammar]

mahātalaṃ cāsya gulphau jaṃghe cāpi talātalam |
sutalaṃ jānunī cāsya ūrū ca vitalātale || 7 ||
[Analyze grammar]

mahītalaṃ ca jaghanaṃ nābhiścāsya nabhastalam |
jyotiḥ padamuraḥ sthānaṃ svarloko bāhurucyate || 8 ||
[Analyze grammar]

grīvā mahaścavadanaṃ janalokaḥ prakīrtyate |
lalāṭaṃ ca tapolokaḥ śīrṣa satyamudāhṛtam || 9 ||
[Analyze grammar]

candrasūryau ca nayane diśaḥ śrotre nāsikāśvinau |
ātmānaṃ brahmaraṃdhrasthamāhustvāṃ vedavādinaḥ || 10 ||
[Analyze grammar]

evaṃ ye te virāḍrūpaṃ saṃsmaraṃta upāsate |
janmabandhavinirmuktā yāṃti tvāṃ paramaṃ padam || 11 ||
[Analyze grammar]

evaṃ sthūlaṃ prāṇimadhyaṃ ca śūkṣmaṃ bhāvebhāve bhāvitaṃ tvāṃ gṛṇaṃti |
sarvatrasthaṃ tvāmataḥ prāhurvedāstasmai tubhyaṃ padamja idvidhema || 12 ||
[Analyze grammar]

evaṃ stuto viraṃcistu kṛpayābhipariplutaḥ |
jānannapi tadā prāha teṣāmāśvāsahetave || 13 ||
[Analyze grammar]

sarve bhavanto duḥkhārtāḥ parimlānamukhāṃbujāḥ |
bhraṣṭāyudāstathā'kasmādbhraṣṭā bharaṇavāsasaḥ || 14 ||
[Analyze grammar]

mamaivayaṃ kṛtirdevā bhavatāṃ yadvaḍambanā |
yadvairājaśarīre me bhavanto bāhusaṃjñakāḥ || 15 ||
[Analyze grammar]

yadyadvibhūtimatsattvaṃ dhārmikaṃ corjitaṃ mahat |
tatrāsīdbāhunāśo me bāhusthāne ca te mama || 16 ||
[Analyze grammar]

tannūnaṃ mama bhagnau ca bāhū tena durātmanā |
yena copahṛtaṃ devāstanmamākhyātu marhatha || 17 ||
[Analyze grammar]

devā ūcuḥ |
yo'sau vajrāṃgatanayastvayā dattavaraḥ prabho |
bhṛśaṃ viprakṛtāstena tattvaṃ jānāsi tattvataḥ || 18 ||
[Analyze grammar]

yattanmahīsamudrasya taṭaṃ śārvikatīrthakam |
tadākramya kṛtaṃ tena marubhūmisamaṃ prabhoḥ || 19 ||
[Analyze grammar]

ṛddhayaḥ sarvadevānāṃ gṛhītāstena sarvataḥ |
mahābhūtasvarūpeṇa sa eva ca jagatpatiḥ || 20 ||
[Analyze grammar]

caṃdrasūryau grahāstārā yaccānyaddevapakṣataḥ |
tacca sarvaṃ nirākṛtya sthāpito daityapakṣakaḥ || 21 ||
[Analyze grammar]

vayaṃ ca vidhṛtā stena bahūpahasitāstathā |
prasādānmuktāśca kathaṃcidiva kaṣṭataḥ || 22 ||
[Analyze grammar]

tadvayaṃ śaraṇaṃ prāptāḥ pīḍitāḥ kṣuttṛṣārditāḥ |
dharmarakṣā karāśceti saṃciṃtya trātumarhasi || 23 ||
[Analyze grammar]

ityuktaḥ svātmabhūrdevaḥ surairdaityaviceṣṭitam |
surānuvāca bhagavānataḥ saṃciṃtya tattvataḥ || 24 ||
[Analyze grammar]

avadhyastārako daityaḥ sarvairapi surāsuraiḥ |
yasya vadhyaśca nādyāpi sa jāto bhagavānpunaḥ || 25 ||
[Analyze grammar]

mayā ca varadānena cchandayitvā nivāritaḥ || 26 ||
[Analyze grammar]

tapasā sa hidīpto'bhūttrailokyadahanātmakaḥ |
sa ca vavre vadhaṃ daityaḥ śiśataḥ saptavāsarāt || 27 ||
[Analyze grammar]

sa ca saptadino bālaḥ śaṃkarādyo bhaviṣyati |
tārakasya ca vīrasya vadhakartā bhaviṣyati || 28 ||
[Analyze grammar]

satīnāmā tu yā devī vinaṣṭā dakṣahelayā |
sā bhaviṣyati kalyāṇī himācalaśarīrajā || 29 ||
[Analyze grammar]

śaṃkarasya ca tasyāśca yatnaḥ kāryaḥ samāgame |
ahamapyasya kāryasya śeṣaṃ kartā na saṃśayaḥ || 30 ||
[Analyze grammar]

ityuktāstridaśāstena sākṣātkalayoninā |
jagmurmeruṃ praṇamyeśaṃ markarūpeṇa saṃvṛtāḥ || 31 ||
[Analyze grammar]

tato gateṣu deveṣu brahmā lokapitāmahaḥ |
niśāṃ sasmāra bhagavānsvāṃ tanuṃ pūrvasaṃbhavām || 32 ||
[Analyze grammar]

tato bhagavatī rātrirupatasthe pitāmaham |
tāṃ vivikte samālokya tathovāca vibhāvarīm || 33 ||
[Analyze grammar]

vibhāvari mahākāryaṃ vibudhānāmupasthitam |
tatkartavyaṃ tvayā devi śrṛṇu kāryasya niścayam || 34 ||
[Analyze grammar]

tārakonāma daityeṃdraḥ suraketuranirjjitaḥ |
tasyābhāvāya bhagavāñjanayiṣyati yaṃ śivaḥ || 35 ||
[Analyze grammar]

sutaḥ sa bhavitā tasya tārakasyāṃtakārakaḥ |
ahaṃ tvādau yadā jātastadāpaśyaṃ puraḥsthitam || 36 ||
[Analyze grammar]

ardhanārīśvaraṃ devaṃ vyāpya viśvamavasthitam |
dṛṣṭvā tamabruvaṃ devaṃ bhajasveti ca bhaktitaḥ || 37 ||
[Analyze grammar]

tato nārī pṛthagjātā puruṣaśca tathā pṛthak |
tasyāścaivāṃśajāḥ sarvāḥ striyastribhuvane smṛtāḥ || 38 ||
[Analyze grammar]

ekādaśa ca rudrāśca puruṣāstasya cāṃśajāḥ |
tāṃ nārīmahāmālokya putraṃ dakṣamathā bravam || 39 ||
[Analyze grammar]

bhajasva putrīṃ jagatī mamāpi ca tavāpi ca |
puṃduḥkhanakāttrātrī putrī te bhāvinī tviyam || 40 ||
[Analyze grammar]

evamukto mayā dakṣaḥ putrītve pari kalpitām |
rudrāya dattavānbhaktyā nāma dattvā satīti yat || 41 ||
[Analyze grammar]

tataḥ kāle caṃ kasmiṃścidavamene ca tāṃ pitā |
mumūrṣuḥ pāpasaṃkalpo durātmā kulakajjalaḥ || 42 ||
[Analyze grammar]

ye rudraṃ naiva manyaṃte te sphuṭaṃ kulakajjalāḥ |
piśācāste durātmāno bhavaṃti brahmarākṣasāḥ || 43 ||
[Analyze grammar]

avamānena tasyāpi yathā devī jahau tanum |
yathā yajñaḥ sa ca dhvasto bhavena viditaṃ hi te || 44 ||
[Analyze grammar]

adhunā himaśailasya bhavitrī duhitā ca sā |
maheśvaraṃ patiṃ sā ca punaḥ prāpsyati niścitam || 45 ||
[Analyze grammar]

tadidaṃ ca tvayā kāryaṃ menāgarbhe praviśya ca |
tasyāśchaviṃ kuru kṛṣṇāṃ yathā kālī bhavettu sā || 46 ||
[Analyze grammar]

yadā rudropahasitā tapastapsyati sā mahat |
samāptaniyamā devī yadā cogrā bhaviṣyati || 47 ||
[Analyze grammar]

svayameva yadā rūpaṃ sugauraṃ pratipatsyate |
viraheṇa haraścāsyā matvā śūnyaṃ jagattrayam || 48 ||
[Analyze grammar]

tasyaiva himaśailasya kaṃdare siddhasevite |
pratīkṣamāṇastāṃ devīmugraṃ saṃtapsyate tapaḥ || 49 ||
[Analyze grammar]

tayoḥ sutaptatapasorbhavitā yo mahānsutaḥ |
bhaviṣyati sa daityasya tārakasya nivārakaḥ || 50 ||
[Analyze grammar]

tapaso hi vinā nāsti siddhiḥ kutrāpi śobhane |
sarvāsāṃ karmasiddhīnāṃ mūlaṃ hi tapa ucyate || 51 ||
[Analyze grammar]

tvayāpi dānavo devi dehanirgatayā tadā |
caṃḍamuṃḍapurogāśca haṃtavyā lokadurjayāḥ || 52 ||
[Analyze grammar]

yasmāccaṃḍaṃ ca muṃḍaṃ ca tvaṃ devi nihaniṣyasi |
cāmuṃḍeti tato loke khyātā devi bhaviṣyasi || 53 ||
[Analyze grammar]

tatastvāṃ varade devī lokaḥ saṃpūjayiṣyati |
bhederbahuvidhākāraiḥ sarvagāṃ kāmasādhanīm || 54 ||
[Analyze grammar]

oṃkāravaktrāṃ gāyatrīṃ tvāmarcaṃti dvijottamāḥ |
ūrjitāṃ baladāṃ pāpi rājānaḥ sumahābalāḥ || 55 ||
[Analyze grammar]

vaiśyāśca bhūtimityeva śivāṃ śūdrāstathā śubhe |
kṣāṃtirmunīnāmakṣobhyā dayā niyamināmapi || 56 ||
[Analyze grammar]

tvaṃ mahopāya sandohā nītirnayavisarpiṇām |
paristhitistvamarthānāṃ tvamaho prāṇikā matā || 57 ||
[Analyze grammar]

tvaṃ yuktiḥ sarvabhūtānāṃ tvaṃ gatiḥ sarvadehinām |
ratistvaṃ raticittānāṃ prītistvaṃ hṛdyadarśinām || 58 ||
[Analyze grammar]

tvaṃ kāṃtiḥ śubharūpāṇāṃ tvaṃ śāṃti śubhakarmiṇām |
tvaṃ bhrāṃtirmūḍhacittānāṃ tvaṃ phalaṃ kratuyājinām || 59 ||
[Analyze grammar]

jaladhīnāṃ mahāvelā tvaṃ ca līlā vilāsinām |
saṃbhūtistvaṃ padārthānāṃ sthitistvaṃ lokapālinī || 60 ||
[Analyze grammar]

tvaṃ kālarātrirniḥśeṣa bhuvanāvalināśinī |
priyakaṃṭhagrahānandadāyinī tvaṃ vibhāvarī || 61 ||
[Analyze grammar]

prasīda praṇatānasmānsaumyadṛṣṭyā vilokaya || 62 ||
[Analyze grammar]

iti stuvaṃto ye devi pūjayiṣyaṃti tvāṃ śubhe |
te sarvakāmānāpsyaṃti niyatā nātra saṃśayaḥ || 63 ||
[Analyze grammar]

ityuktā tu niśādevī tathetyuktvā kṛtāñjaliḥ |
jagāma tvaritā pūrvaṃ gṛhaṃ himagirermahat || 64 ||
[Analyze grammar]

tatrā'sīnāṃ mahāharmye ratnabhittisamāśraye |
dadarśa menāmāpāṃḍucchavivaktrasaroruhām || 65 ||
[Analyze grammar]

kiṃcicchayāmamukhodagrastanabhāgāvanāmitām |
mahauṣadhigaṇabaddhamaṃtrarājaniṣevitām || 66 ||
[Analyze grammar]

tataḥ kiṃcitpramilite menānetrāṃbujadvaye |
āviveśamukhaṃ rātrirbrahmaṇo vacanāttadā || 67 ||
[Analyze grammar]

janmadāyā jaganmātuḥ krameṇa jaṭharāṃtaram |
araṃjayacchaviṃ devyā guhamāturvibhāvarī || 68 ||
[Analyze grammar]

tato jaganmaṃ galadā menā himagireḥ priyā |
brāhme muhūrte subhage prāsūyata śubhānanām || 69 ||
[Analyze grammar]

tasyāṃ tu jāyamānāyāṃ jaṃtavaḥ sthāṇujaṃgamāḥ |
abhavansukhinaḥ sarve sarvalokanivāsinaḥ || 70 ||
[Analyze grammar]

abhavatkrūrasattvānāṃ cetaḥ śāṃtaṃ ca dehinām |
jyotiṣāmapi tejastvamabhavatsutarāṃ tadā || 71 ||
[Analyze grammar]

vanāśritāścauṣadhayaḥ svādavaṃti phalāni ca |
gaṃdhavaṃti ca mālyāni vimalaṃ ca nabho'bhavat || 72 ||
[Analyze grammar]

mārutaśca sukhasparśo diśaśca sumanoharāḥ |
vismṛtā ni ca śāstrāṇi prādurbhāvaṃ prapedire || 73 ||
[Analyze grammar]

prabhāvastīrthamukhyānāṃ tadā puṇyatamo'bhavat |
satye dharme cādhyayane yajñe dāne tapasyapi || 74 ||
[Analyze grammar]

sarveṣāmabhavacchraddhā janmakāle guhāraṇeḥ |
aṃtarikṣemarāścāpi praharṣotphullalocanāḥ || 75 ||
[Analyze grammar]

haribrahmamaheṃdrārkavāyuvahnipurogamāḥ |
puṣpavṛṣṭiṃ pramumucustasminmenāgṛhe śubhe || 76 ||
[Analyze grammar]

meruprabhṛtayaścāpi mūrtimaṃto mahānagāḥ |
tasminmahotsave prāptā vīrakāṃsyopaśobhitāḥ || 77 ||
[Analyze grammar]

sāgarāḥ saritaścaiva samājagmuśca sarvaśaḥ || 78 ||
[Analyze grammar]

himaśailo'bhavalloke tadā sarvaiścarācaraiḥ |
sevyaścāpyabhigamyaśca pūjanīyaśca bhārata || 79 ||
[Analyze grammar]

anubhūyotsavaṃ te ca jagmuḥ svānālayāṃstadā || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: