Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
akṣaraṃ brahma paramaṃ svabhāvo'dhyātmamucyate |
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ ||3||

The Subodhinī commentary by Śrīdhara

praśnakrameṇaivottaraṃ śrībhagavānuvāca akṣaramiti tribhiḥ | na kṣarati na calatītyakṣaram | nanu jīvo'pyakṣaraḥ | paramaṃ yadakṣaraṃ jagato mūlakāraṇaṃ tadbraham | etadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantīti śruteḥ | svasyaiva brahmaṇa evāṃśatayā jīvarūpeṇa bhavanaṃ svabhāvaḥ | sa evātmānaṃ dehamadhikṛtya bhoktṛtvena vartamāno'dhyātmaśabdenocyate ityarthaḥ | bhūtānāṃ jarāyujādīnāṃ bhāva utpattiḥ | udbhavaśca utkṛṣṭatvena bhavanamudbhavaḥ |

agnau prāstāhutiḥ samyagādityamupatiṣṭhate |
ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajā ||

iti krameṇa vṛddhiḥ | tau bhūtabhāvodbhavau karoti yo visargo devatoddeśena dravyatyāgarūpo yajñaḥ | sarvakarmaṇāmupalakṣaṇametatsa ca karmaśabdavācyaḥ ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ saptānāṃ praśnānāṃ krameṇottaraṃ tribhiḥ ślokaiḥ | praśnakrameṇa hi nirṇaye praṣṭurabhīṣṭasiddhiranāyāsena syādityabhiprāyavān bhagavānatra śloke praśnatrayaṃ krameṇa nirdhāritavān | evaṃ dvitīyaśloke'pi praśnatrayaṃ tṛtīyaśloke tvekamiti vibhāgaḥ | nirupādhikameva brahmātra vivakṣitaṃ brahmaśabdena na tu sopādhikamiti prathamapraśnasyottaramāha akṣaraṃ na kṣaratītyavināśi aśnute sarvamiti sarvavyāpakam | etadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantyasthūlamanaṇu ityādyupakramya etasya akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau
tiṣṭhataḥ nānyadato'sti draṣṭṛ śrutirityādi madhye parāmṛśya etasmin tu khalvakṣarae gārgyākāśa otaśca protaśca ityupasaṃhṛtaṃ śrutyā | sarvopādhiśūnyaṃ sarvasya praśāsitṛ, avyākṛtākāśāntasya kṛtsnasya prapañcasya dhārayitṛ | asmiṃśca śarīrendriyasaṃghāte vijñātṛ | nirupādhikaṃ caitanyaṃ tadiha brahmeti vivakṣitam | etadeva vivṛṇoti paramamiti | paramaṃ svaprakāśaparamānandarūpaṃ praśāsanasya kṛtsnajaḍavargadhāraṇasya ca liṅgasya tatraivopapatteḥ | akṣaramambarāntadhṛteḥ (Vs 1.3.10) iti nyāyāt |

na tvihākṣaraśabdasya varṇamātre rūḍhatvācchrutiliṅgādhikaraṇanyāyamūlakena rūḍhiryogamapaharati iti nyāyena rathakāraśabdena jātiviśeṣavatpraṇavākhyamakṣarameva grāhyaṃ tatroktaliṅgasambhavāt | omityekākṣaraṃ brahmeti ca pareṇa viśeṣaṇātānaarthakyapratihatānāṃ viparītaṃ balābalamiti nyāyāt | varṣāsu rathakāra ādadhīta ityatra tu jātiviśeṣe nāstyasambhava iti viśeṣaḥ | ananyathāsiddhena tu liṅgena śruterbādhaḥ ākāśastalliṅgātityādau vivṛtaḥ | etāvāṃstviha viśeṣaḥ | ananyathāsiddhena liṅgena śruterbādhe yatra yogaḥ sambhavati tatra sa eva gṛhyate mukhyatvāt | yathājyaiḥ stuvate pṛṣṭaiḥ
stuvata ityādau | yathā cātraivākṣaraśabde | yatra tu yogo'pi na sambhavati tatra gauṇī vṛttiryathākāśaprāṇādiśabdeṣu | ākāśaśabdasyāpi brahmaṇi ā samantātkāśata iti yogaḥ sambhavatīti cet | sa eva gṛhyatāmiti pañcapādīkṛtaḥ | tathā ca parāmarṣaṃ sūtraṃ prasiddheśca (Vs 1.3.17) iti | kṛtamatra vistareṇa |

tadevaṃ kiṃ tadbrahmeti nirṇītam | adhunā kimadhyātmamiti nirṇīyate | yadakṣaraṃ brahmetyuktaṃ tasyaiva svabhāvaḥ svo bhāvaḥ svarūpaṃ pratyakcaitanyaṃ na tu svasya bhāva iti ṣaṣṭhīsamāsaḥ | lakṣaṇāprasaṅgāt, ṣaṣṭhītatpuruṣabādhena karmadhārayaparigrahasya śrutapadārthānvayena viṣādasthapatyadhikaraṇasiddhatvāt | tasmānna brahmaṇaḥ saṃbandhi kintu brahmasvarūpameva | ātmānaṃ dehamadhikṛtya bhoktṛtayā vartamānamadhyātmamucyate'dhyātmaśabdenābhidhīyate na karaṇagrāma ityarthaḥ |

yāgadānahomātmakaṃ vaidikaṃ karmaivātra karmaśabdena vivikṣitamiti tṛtīyapraśnottaramāha bhūtānāṃ bhavanadharmakāṇāṃ sarveṣāṃ sthāvarajaṅgamānāṃ bhāvamutpattimudbhavaṃ vṛddhiṃ ca karoti yo visargastyāgastatacchāstravihito yāgadānahomātmakaḥ sa iha karmasaṃjñitaḥ | karmaśabdenokta iti yāvat | tatra devatoddeśena dravyatyāgo yāga uttiṣṭhaddhomo vaṣaṭkāraprayogāntaḥ | sa evopaviṣṭahomaḥ svāhākāraprayogānta āsecanaparyanto homaḥ | parasvatvāpattiparyantaḥ svatvatyāgo dānam | sarvatra ca tyāgāṃśo'nugataḥ | tasya ca bh¨tabhāvodbhavakaratvam

agnau prāstāhutiḥ samyagādityamupatiṣṭhate |
ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ || iti smṛteḥ |

te ete āhutī hute utkrāmataḥ ityādi śruteśca ||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

uttaramāha akṣaramiti | na kṣaratīti akṣaraṃ nityaṃ yatparamaṃ tadbrahma etadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantīti śruteḥ | svabhāvaḥ svātmānaṃ dehādhyāsavaśādbhāvayati janayatīti svabhāvaḥ jīvaḥ | yadvā svaṃ bhāvayati paramātmānaṃ prāpayatīti svabhāvaḥ śuddhajīvo'dhyātmamucyate | adhyātmaśabdavācya ityarthaḥ | bhūtaireva bhāvānāṃ manuṣyādidehānāmudbhavaṃ karotīti sa visargo jīvasya saṃsāraḥ karmajanyatvātkarmasaṃjñaḥ | karmaśabdena jīvasya saṃsāra ucyata ityarthaḥ ||3||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ pṛṣṭo bhagavān krameṇa saptānāmuttaramāha akṣaramiti | na kṣaratīti nirkterakṣaraṃ yatparamaṃ dehādiviviktaṃ jīvātmacaitanyaṃ tanmayā brahmetyucyate | tasyākṣaraśabdatvaṃ brahmaśabdatvaṃ caavyaktamakṣare līyate'kṣaraṃ tamasi līyate tama ekībhavati parasminniti vijñānaṃ brahma cedveda iti śruteḥ |

svabhāva iti | svasya jīvātmanaḥ sambandhī yo bhāvo bhūtasūkṣmatadvāsanālakṣaṇapadārthaḥ | pañcāgnividyāyāṃ paṭhitastadātmani saṃbadhyamānatvānmayādhyātmamucyate |

bhūteti teṣāṃ sūkṣmāṇāṃ bhūtānāṃ sthūlaistaiḥ saṃpṛktānāṃ bhāvo manuṣyādilakṣaṇastadudbhavakarastadutpādako yo visargaḥ sa karma saṃjñitaḥ | jyotiṣṭomādikarmaṇā svargamāsādya tasmin devadehena tatkarmopabhujyabhāṇḍasaṃkrāntaghṛtaśeṣavadbhogorvarito yaḥ karmaśeṣo bhuvi manuṣyādidehalābhāya visṛṣṭastanmayā karmocyate | chāndogye dyuparjanyapṛthivīpuruṣayoṣitsu pañcasvagniṣu śraddhāsomavṛṣṭyannaretāṃsi kramātpañcāhutayaḥ paṭhyante | tatrāyamarthaḥ vaidiko jīva iha loke
'smayāni dadhyādīni śraddhayā juhoti | dadhyādimayyaḥ pañcīkṛtatvātpañcabhūtarūpā āpaḥ śraddhayā hutatvātśraddhākhyāhutisvarūpeṇa tasmin jīve saṃbaddhāstiṣṭhanti | atha tasminmṛte tadindriyādhiṣṭhātāro devāstā dyulokāgnau juhvati | tadvantaṃ jīvaṃ divaṃ nayantītyarthaḥ | hutāstāḥ somarājākhyadivyadehatayā pariṇamante tena dehena sa tatra karmaphalāni bhuṅkte | tadbhogāvasāne'smayo jīvavān dehaistairdevaiḥ parjanyāgnau huto vṛṣṭirbhavati | vṛṣṭibhūtāstāḥ sajīvāḥ pṛthivyagnau tairhutā brīhyādyannabhāvaṃ labhante | annabhūtāḥ sajīvāstāḥ puruṣāgnau hutā retobhāvaṃ bhajante
| retobhūtāḥ sajīvāstā yoṣidagnau tairhutā garbhātmanā sthitā manuṣyabhāvaṃ prayāntīti tadbhāvaheturanuśayaśabdavācyaḥ karmaśeṣaḥ karmeti | evamevoktaṃ sūtrakṛtā tadantarapratipattau ityādibhiḥ ||3||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: