Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

adhiyajñaḥ kathaṃ ko'tra dehe'sminmadhusūdana |
prayāṇakāle ca kathaṃ jñeyo'si niyatātmabhiḥ ||2||

The Subodhinī commentary by Śrīdhara

kiṃ ca adhiyajña iti | atra dehe you yajño nivartate tasmin ko'dhiyajño'dhiṣṭhātā | prayojakaḥ phaladātā ca ka ityarthaḥ | svarūpaṃ pṛṣṭvādhiṣṭhānaprakāraṃ pṛcchati kathaṃ kena prakāreṇāsāvasmin dehe sthito yajñamadhitiṣṭhantītyarthaḥ | yajñagrahaṇaṃ sarvakarmaṇāmupalakṣaṇārtham | antakāle ca niyatacittaiḥ puruṣaiḥ kathaṃ kenopāyena jñeyo'si ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

adhiyajño yajñamadhigato devatātmā parabrahma | sa ca kathaṃ kena prakāreṇa cintanīyaḥ | kiṃ tādātmyena kiṃ vātyantābhedena | sarvathāpi sa kimasmin dehe vartate tato bahirvā | dehe cetsa ko'tra buddhyādistadvyatirikto | adhiyajñaḥ kathaṃ ko'treti na praśnadvayam | kintu saprakāra eka eva praśna iti draṣṭavyam | paramakāruṇikatvādāyāsenāpi sarvopadravanivārakasya bhagavato'nāyāsena matsanehopadravanivāraṇamīṣatkaramucitameveti sūcayan sambodhayati he madhusūdaneti |

prayāṇakāle ca sarvakaraṇagrāmavaiyāgryāccittasamādhānānupapatteḥ kathaṃ kena prakāreṇa niyatātmabhiḥ samāhitacittairjñeyo'sītyuktaśaṅkāsūcanārthaścakāraḥ | etatsarvaṃ sarvajñatvātparamakāruṇikatvācca śaraṇāgataṃ māṃ prati kathayetyabhiprāyaḥ ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

–.

The Gītābhūṣaṇa commentary by Baladeva

adhiyajñaḥ ka iti yajñamadhigata indrādirvā viṣṇurvā sa iti | kathamiti tasyādhiyajñabhāvaḥ kathamityarthaḥ | etatsarvaṃ matsandehanivāraṇaṃ taveṣatkaramiti bodhayituṃ sambodhanaṃ he madhusūdaneti | prayāṇeti tadā sarvendriyavyagratayā cittasamādhānāsmabhavāditi bhāvaḥ ||2||

__________________________________________________________

Like what you read? Consider supporting this website: