Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam |
adhiyajño'hamevātra dehe dehabhṛtāṃ vara ||4||

The Subodhinī commentary by Śrīdhara

kiṃ ca adhibhūtamiti | kṣaro vinaśvaro bhāvo dehādipadārthaḥ | bhūtaṃ prāṇimātramadhikṛtya bhavatītyadhibhūtamucyate | puruṣo vairājaḥ sūryamaṇḍalamadhyavartī svāṃśabhūtasarvadevatānāmadhipatiradhidaivatamucyate | adhidaivatamadhiṣṭhātrī devatā |
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate |
ādikartā sa bhūtānāṃ brahmāgre samavartata || iti śruteḥ |

atrāsmin dehe'ntaryāmitvena sthito'hamevādhiyajño yajñādikarmapravartakastatphaladātā ca | kathamityasyāpyuttaramanenaivoktaṃ bhraṣṭavyam | antaryāmiṇo'saṅgatvādibhirguṇairjīvavailakṣaṇyena dehāntarvartitvasya prasiddhatvāt | tathā ca śrutiḥ

dvā suparṇā sayujā sakhāyā
samānaṃ vṛkṣaṃ pariṣasvajāte |
tayoranyaḥ pippalaṃ svādvatty
anaśnannanyo'bhicākaśīti || [MuṇḍU 7.1.1]

dehabhṛtāṃ madhye śreṣṭheti sambodhayaṃstvamapyevambhūtamantaryāmiṇaṃ parādhīnasvapravṛttinivṛttyanvayavyatirekābhyāṃ boddhumarhasīti sūcayati ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

sampratyagrimapraśnatrayasyottaramāha adhibhūtamiti | kṣaratīti kṣaro vināśī bhāvo yatkiṃcijjanimadvastu bhūtaṃ prāṇijātamadhikṛtya bhavatītyadhibhūtamityucyate | puruṣo hiraṇyagarbhaḥ samaṣṭiliṅgātmā vyaṣṭisarvakaraṇānugrāhakaḥ ātmaivedamagra āsītpuruṣavidhaḥ ityupakramya sa yatpūrvo'smātsarvasvmātsarvān pāpmana auṣattasmātpuruṣaḥ ityādiśrutyā pratipāditaḥ | cakārāt

sa vai śarīrī prathamaḥ sa vai puruṣa ucyate |
ādikartā sa bhūtānāṃ brahmāgre samavartata ||

ityādismṛtyā ca pratipāditaḥ | adhidaivataṃ daivatānyādityādīnadhikṛtya cakṣurādikaraṇānyanugṛhṇātīti | tathocyate adhiyajñaḥ sarvayajñādhiṣṭhātā sarvayajñaphaladāyakaśca | sarvayajñābhimāninī viṣṇvākhyā devatā yajño vai viṣṇuḥ iti śruteḥ | sa ca viṣṇuradhiyajño'haṃ vāsudeva eva na madbhinnaḥ kaścit | ataeva parabrahmaṇaḥ sakāśādatyantābhedenaiva pratipattavya iti kathamiti vyākhyātam | sa cātrāsminmanuṣyadehe yajñarūpeṇa vartate buddhyādivyatirikto viṣṇurūpatvāt | etena sa kimasmin dehe tato bahirvā dehe cetko'tra buddhyādistadvyatirikto veti sandeho nirastaḥ | manuṣyadehe ca yajñasyāvasthānaṃ yajñasya
manuṣyadehanirvartyatvāt | puruṣo vai yajñaḥ puruṣastena yajño yadenaṃ puruṣastanute ityādi śruteḥ |

he dehabhṛtāṃ vara sarvaprāṇināṃ śreṣṭheti sambodhayan pratikṣaṇaṃ matsambhāṣaṇātkṛtakṛtyastvametadbodhayogyo'sīti protsāhayatyarjunaṃ bhagavān | arjunasya sarvaprāṇiśreṣṭhatvaṃ bhagavadanugrahātiśayabhājanatvātprasiddhameva ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

kṣaro naśvaro bhāvaḥ padārtho ghaṭapaṭādiradhibhūtamadhibhūtaśabdavācyaḥ puruṣaḥ samaṣṭivirāḍadhidaivataśabdavācyaḥ | adhikṛtya vartamānāni sūryādidaivatāni yatra iti tannirukteḥ | atra dehe'dhiyajño yajñādikarmapravartako'ntaryāmyahaṃ madaṃśakatvādahamevetyevakāreṇa kathaṃ jñeya ityasyottaramantaryāmitve'hameva madabhinnatve naiva jñeyo na tu adhyātmādirive madbhinnatvenetyarthaḥ | dehe dehabhṛtāṃ vareti tvaṃ tu sākṣānmatsakhatvātsarvaśreṣṭha eva bhavasīti bhāvaḥ ||4||

The Gītābhūṣaṇa commentary by Baladeva

adhīti | kṣaraḥ pratikṣaṇapariṇāmī bhāvaḥ sthūlo dehaḥ sa mayādhibhūtamitucyate | bhūtaṃ prāṇinamadhikṛtya bhavatīti vyutpatteḥ | puruṣaḥ samaṣṭivirāṭsa mayādhidaivamityucyate adhikṛtya vartamānānyādityādīni daivatānyatreti vyutpatteḥ | atra dehe'dhiyajño yajñamadhikṛtya vartata iti vyutpattestatpravartakastatphalapradaścāhameva | pratyākhyeyāni tu svayamevohyāni | evakāreṇa svasmāttasya bhedo nirākṛtaḥ | anena kathamityasyāpyuttaramuktaṃ prādeśamātravapustvenāntarniyamayannahaṃ yajñādipravartaka ityarthaḥ | tathā ca madarcāsevanādetān brahmādīn saptārthān svarūpato' śrameṇa vindatīti | tatra brahmādhiyajñau prāpyatayādhyātmādīni
tu heyatayeti ||4||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: