Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam |
adhiyajño'hamevātra dehe dehabhṛtāṃ vara ||4||

The Subodhinī commentary by Śrīdhara

kiṃ ca adhibhūtamiti | kṣaro vinaśvaro bhāvo dehādipadārthaḥ | bhūtaṃ prāṇimātramadhikṛtya bhavatītyadhibhūtamucyate | puruṣo vairājaḥ sūryamaṇḍalamadhyavartī svāṃśabhūtasarvadevatānāmadhipatiradhidaivatamucyate | adhidaivatamadhiṣṭhātrī devatā |
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate |
ādikartā sa bhūtānāṃ brahmāgre samavartata || iti śruteḥ |

atrāsmin dehe'ntaryāmitvena sthito'hamevādhiyajño yajñādikarmapravartakastatphaladātā ca | kathamityasyāpyuttaramanenaivoktaṃ bhraṣṭavyam | antaryāmiṇo'saṅgatvādibhirguṇairjīvavailakṣaṇyena dehāntarvartitvasya prasiddhatvāt | tathā ca śrutiḥ

dvā suparṇā sayujā sakhāyā
samānaṃ vṛkṣaṃ pariṣasvajāte |
tayoranyaḥ pippalaṃ svādvatty
anaśnannanyo'bhicākaśīti || [MuṇḍU 7.1.1]

dehabhṛtāṃ madhye śreṣṭheti sambodhayaṃstvamapyevambhūtamantaryāmiṇaṃ parādhīnasvapravṛttinivṛttyanvayavyatirekābhyāṃ boddhumarhasīti sūcayati ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

sampratyagrimapraśnatrayasyottaramāha adhibhūtamiti | kṣaratīti kṣaro vināśī bhāvo yatkiṃcijjanimadvastu bhūtaṃ prāṇijātamadhikṛtya bhavatītyadhibhūtamityucyate | puruṣo hiraṇyagarbhaḥ samaṣṭiliṅgātmā vyaṣṭisarvakaraṇānugrāhakaḥ ātmaivedamagra āsītpuruṣavidhaḥ ityupakramya sa yatpūrvo'smātsarvasvmātsarvān pāpmana auṣattasmātpuruṣaḥ ityādiśrutyā pratipāditaḥ | cakārāt

sa vai śarīrī prathamaḥ sa vai puruṣa ucyate |
ādikartā sa bhūtānāṃ brahmāgre samavartata ||

ityādismṛtyā ca pratipāditaḥ | adhidaivataṃ daivatānyādityādīnadhikṛtya cakṣurādikaraṇānyanugṛhṇātīti | tathocyate adhiyajñaḥ sarvayajñādhiṣṭhātā sarvayajñaphaladāyakaśca | sarvayajñābhimāninī viṣṇvākhyā devatā yajño vai viṣṇuḥ iti śruteḥ | sa ca viṣṇuradhiyajño'haṃ vāsudeva eva na madbhinnaḥ kaścit | ataeva parabrahmaṇaḥ sakāśādatyantābhedenaiva pratipattavya iti kathamiti vyākhyātam | sa cātrāsminmanuṣyadehe yajñarūpeṇa vartate buddhyādivyatirikto viṣṇurūpatvāt | etena sa kimasmin dehe tato bahirvā dehe cetko'tra buddhyādistadvyatirikto veti sandeho nirastaḥ | manuṣyadehe ca yajñasyāvasthānaṃ yajñasya
manuṣyadehanirvartyatvāt | puruṣo vai yajñaḥ puruṣastena yajño yadenaṃ puruṣastanute ityādi śruteḥ |

he dehabhṛtāṃ vara sarvaprāṇināṃ śreṣṭheti sambodhayan pratikṣaṇaṃ matsambhāṣaṇātkṛtakṛtyastvametadbodhayogyo'sīti protsāhayatyarjunaṃ bhagavān | arjunasya sarvaprāṇiśreṣṭhatvaṃ bhagavadanugrahātiśayabhājanatvātprasiddhameva ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

kṣaro naśvaro bhāvaḥ padārtho ghaṭapaṭādiradhibhūtamadhibhūtaśabdavācyaḥ puruṣaḥ samaṣṭivirāḍadhidaivataśabdavācyaḥ | adhikṛtya vartamānāni sūryādidaivatāni yatra iti tannirukteḥ | atra dehe'dhiyajño yajñādikarmapravartako'ntaryāmyahaṃ madaṃśakatvādahamevetyevakāreṇa kathaṃ jñeya ityasyottaramantaryāmitve'hameva madabhinnatve naiva jñeyo na tu adhyātmādirive madbhinnatvenetyarthaḥ | dehe dehabhṛtāṃ vareti tvaṃ tu sākṣānmatsakhatvātsarvaśreṣṭha eva bhavasīti bhāvaḥ ||4||

The Gītābhūṣaṇa commentary by Baladeva

adhīti | kṣaraḥ pratikṣaṇapariṇāmī bhāvaḥ sthūlo dehaḥ sa mayādhibhūtamitucyate | bhūtaṃ prāṇinamadhikṛtya bhavatīti vyutpatteḥ | puruṣaḥ samaṣṭivirāṭsa mayādhidaivamityucyate adhikṛtya vartamānānyādityādīni daivatānyatreti vyutpatteḥ | atra dehe'dhiyajño yajñamadhikṛtya vartata iti vyutpattestatpravartakastatphalapradaścāhameva | pratyākhyeyāni tu svayamevohyāni | evakāreṇa svasmāttasya bhedo nirākṛtaḥ | anena kathamityasyāpyuttaramuktaṃ prādeśamātravapustvenāntarniyamayannahaṃ yajñādipravartaka ityarthaḥ | tathā ca madarcāsevanādetān brahmādīn saptārthān svarūpato' śrameṇa vindatīti | tatra brahmādhiyajñau prāpyatayādhyātmādīni
tu heyatayeti ||4||

__________________________________________________________

Like what you read? Consider supporting this website: