Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yato yato niścarati manaścañcalamasthiram |
tatastato niyamyaitadātmanyeva vaśaṃ nayet ||26||

The Subodhinī commentary by Śrīdhara

evamapi rajoguṇavaśādyadi manaḥ pracalettarhi punaḥ pratyāhāreṇa vaśīkuryādityāha yato yata iti | svabhāvataścañcalaṃ dhāryamāṇamapyasthiraṃ mano yaṃ yaṃ viṣayaṃ prati nirgacchati, tatastataḥ pratyāhṛtyātmanyeva sthiraṃ kuryāt ||26||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ nirodhasamādhiṃ kurvan yogī śabdādīnāṃ cittavikṣepahetūnāṃ madhye yato yato yasmādyasmānnimittācchabdāderviṣayādrāgadveṣādeśca cañcalaṃ vikṣepābhimukhaṃ sanmano niścarati vikṣiptaṃ sadviṣayābhimukhīṃ pramāṇaviparyayavikalpasmṛtīnāmanyatamāmapi samādhivirodhinīṃ vṛttimutpādayati, tathā layahetūnāṃ nidrāśeṣabahvaśanaśramādīnāṃ madhye yato yato nimittādasthiraṃ layābhimukhaṃ sanmano niścarati līnaṃ satsamādhivirodhinīṃ nidrākhyāṃ vṛttimutpādayati, tatastato vikṣepanimittāllayanimittāc
ca niyamyaitanmano nirvṛttikaṃ kṛtvātmanyeva svaprakāśaparamānandaghane vaśaṃ nayennirundhyāt | yathā na vikṣipyeta na līyeteti | evakāro'nātmagocaratvaṃ samādhervārayati | etacca vivṛtaṃ gauḍācāryapādaiḥ

upāyena nigṛhṇīyādvikṣiptaṃ kāmabhogayoḥ |
suprasannaṃ laye caiva yathā kāmo layastathā ||
duḥkhaṃ sarvamanusmṛtya kāmabhogānnivartayet |
ajaṃ sarvamanusmṛtya jātaṃ naiva tu paśyati ||
laye sambodhayeccittaṃ vikṣiptaṃ śamayetpunaḥ |
sakaṣāyaṃ vijānīyātsamaprāptaṃ na cālayet ||
nāsvādayetsukhaṃ tatra niḥsaṅgaḥ prajñayā bhavet |
niścalaṃ nicśaraccittamekīkuryātprayatnataḥ ||
yadā na līyate cittaṃ na ca vikṣipyate punaḥ |
aniṅganamanābhāsaṃ niṣpannaṃ brahma tattadā || iti pañcabhiḥ ślokaiḥ |

upāyena vakṣyamāṇena vairāgyābhyāsena kāmabhogayorvikṣiptaṃ pramāṇaviparyayavikalpasmṛtīnāmanyatamayāpi vṛttyā pariṇataṃ mano nigṛhṇīyānnirundhyādātmanyevetyarthaḥ | kāmabhogayoriti cintyamānāvasthābhujyamānāvasthābhedena dvivacanam | tathā līyate'sminniti layaḥ suṣuptaṃ tasmin suprasannamāyāsavarjitamapi mano nigṛhṇīyādeva | suprasannaṃ cetkuto nigṛhyate ? tatrāha yathā kāmo viṣayagocarapramāṇādivṛttyutpādanena samādhivirodhī tathā layo'pi nidrākhyavṛttyutpādanena samādhivirodhī | sarvavṛttinirodho hi samādhiḥ | ataḥ kāmādikṛtavikṣepādiva śramādikṛtalayādapi mano niroddhavyamityarthaḥ |

upāyena nigṛhṇīyātkena ? ityucyate sarvaṃ dvaitamavidyāvijṛmbhitamalpaṃ duḥkhamevetyanusmṛtya yo vai bhūmā tatsukhaṃ, nālpe sukhamasti | [ChāU 7.23.1] atha yadalpaṃ tanmartyaṃ [ChāU 7.23.1] tadduḥkhamiti śrutyarthaṃ gurūpadeśādanu paścātparyālocya kāmāṃścintyamānāvasthān viṣayān bhogān bhujyamānāvasthāṃśca viṣayānnivartayet | manasaḥ sakāśāditi śeṣaḥ | kāmaśca bhogaśca kāmabhogaṃ tasmānmano nivartayediti | evaṃ dvaitasmaraṇakāle vairāgyabhāvanopāya ityarthaḥ | dvaitavismaraṇaṃ tu paramopāya ityāha ajaṃ brahma sarvaṃ na tato'tiriktaṃ kiṃcid
astīti śāstrācāryopadeśādanantaramanusmṛtya tadviparītaṃ dvaitajātaṃ na paśyatyeva | adhiṣṭhāne jñāne kalpitasyābhāvāt | pūrvopāyāpekṣayā vailakṣaṇyasūcanārthastuśabdaḥ |

evaṃ vairāgyabhāvanātattvadarśanābhyāṃ viṣayebhyo nivartyamānaṃ cittaṃ yadi dainandinalayābhyāsavaśāllayābhimukhaṃ bhavettadā nidrāśeṣājīrṇabahvaśanaśramāṇāṃ layakāraṇānāṃ nirodhena cittaṃ samyakprabodhayedutthānaprayatnena | yadi punarevaṃ prabodhyamānaṃ dainandinaprabodhābhyāsavaśātkāmabhogayorvikṣiptaṃ syāttadā vairāgyabhāvanayā tattvasākṣātkāreṇa ca punaḥ śamayet | evaṃ punaḥ punarabhyasyato layātsambodhitaṃ viṣayebhyaśca vyāvartitam | nāpi samaprāptamantarālāvasthaṃ cittaṃ stabdhībhūtaṃ, sakaṣāyaṃ
rāgadveṣādiprabalavāsanāvaśena stabdhībhāvākhyena kaṣāyeṇa doṣeṇa yuktaṃ vijānīyātsamāhitāccittādvivekena jānīyāt |

tataśca nedaṃ samāhitamityavagamya layavikṣepābhyāmiva kaṣāyādapi cittaṃ nirundhyāt | tataśca layavikṣepakaṣāyeṣu parihṛteṣu pariśeṣāccittena samaṃ brahma prāpyate | tacca samaprāptaṃ cittaṃ kaṣāyalayabhrāntyā na cālayet, viṣayābhimukhaṃ na kuryāt | kintu dhṛtigṛhītayā buddhyā layakaṣāyaprāptervivicya tasyāmeva samaprāptāvatiyatnena sthāpayet | tatra samādhau paramasukhavyañjake'pi sukhaṃ nāsvādayet | etāvantaṃ kālamahaṃ sukhīti sukhāsvādarūpāṃ vṛttiṃ na kuryātsamādhibhaṅgaprasaṅgātiti prāgeva kṛtavyākhyānam | prajñayā yadupalabhyate sukhaṃ tadapy
avidyāparikalpitaṃ mṛṣaivetyevaṃbhāvanayā niḥsaṅgo nispṛhaḥ sarvasukheṣu bhavet |

athavā prajñayā savikalpasukhākāravṛttirūpayā saha saṅgaṃ parityajet | na tu svarūpasukhamapi nirvṛttikena cittena nānubhavetsvabhāvaprāptasya tasya vārayitumaśakyatvāt | evaṃ sarvato nivartya niścalaṃ prayatnavaśena kṛtaṃ cittaṃ svabhāvacāñcalyādviṣayābhimukhatayā niścaradbahirnirgacchadekīkuryātprayatnataḥ, nirodhaprayatnena same brahmaṇyekatāṃ nayet |

samaprāptaṃ cittaṃ kīdṛśam ? ityucyate yadā na līyate nāpi stabdhībhavati tāmasatvasāmyena layaśabdenaiva stabdhībhāvasyopalakṣaṇāt | na ca vikṣipyate punaḥ, na śabdādyākāravṛttimanubhavati | nāpi sukhamāsvādayati, rājasatvasāmyena sukhāsvādasyāpi vikṣepaśabdenopalakṣaṇāt | pūrvaṃ bhedanirdeśastu pṛthakprayatnakaraṇāya | evaṃ layakaṣāyābhyāṃ vikṣepasukhāsvādābhyāṃ ca rahitamaniṅganamiṅganaṃ calanaṃ savātapradīpavallayābhimukhyarūpaṃ tadrahitaṃ nivātapradīpakalpam | anābhāsaṃ na kenacidviṣayākāreṇābhāsata ityetat | kaṣāyasukhāsvādayorubhayāntarbhāva ukta eva | yadaivaṃ
doṣacatuṣṭayarahitaṃ cittaṃ bhavati tadā taccittaṃ brahma niṣpannaṃ samaṃ brahma prāptaṃ bhavatītyarthaḥ |

etādṛśaśca yogaḥ śrutyā pratipāditaḥ

yadā pañcāvatiṣṭhante jñānāni manasā saha |
buddhiśca na viceṣṭeta tāmāhuḥ paramāṃ gatim ||
tāṃ yogamiti manyante sthirāmindriyadhāraṇām |
apramattastadā bhavati yogo hi prabhavāpyayau || [KaṭhU 2.3.11-2] iti |

etanmūlakameva ca yogaścittavṛttinirodhaḥ [YogaS 1.2] iti sūtram | tasmādyuktaṃ tatastato niyamyaitadātmanyevaṃ vaśaṃ nayediti ||27||

The Sārārthavarṣiṇī commentary by Viśvanātha

yadi ca prāktanadoṣodgamavaśādrajoguṇaspṛṣṭaṃ manaścañcalaṃ syāt, tadā punaryogamabhyasedityāha yato yata iti ||26||

The Gītābhūṣaṇa commentary by Baladeva

yadi kadācitprāktanasūkṣmadoṣānmanaḥ pracalettadā tatpratyāharedityāha yata iti | yaṃ yaṃ viṣayaṃ prati mano nirgacchati, tatastata etanmano niyamya pratyāhṛtyātmanyeva niratiśayasukhatvabhāvanayā vaśaṃ kuryāt ||26||

__________________________________________________________

Like what you read? Consider supporting this website: