Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam |
upaiti śāntarajasaṃ brahmabhūtamakalmaṣam ||27||

The Subodhinī commentary by Śrīdhara

evaṃ pratyāhārādibhiḥ punaḥ punarmano vaśīkurvan rajoguṇakṣaye sati yogasukhaṃ prāpnotītyāha praśānteti | evamuktaprakāreṇa śāntaṃ rajo yasya tam | ataeva praśāntaṃ mano yasya tamenaṃ niṣkalmaṣaṃ brahmatvaṃ prāptaṃ yoginaṃ uttamaṃ sukhaṃ samādhisukhaṃ svayamevopaiti prāpnoti ||27||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ yogābhyāsabalādātmanyeva yoginaḥ praśāmyati manaḥ | tataśca praśānteti | prakarṣeṇa śāntaṃ nirvṛttikatayā niruddhaṃ saṃskāramātraśeṣaṃ mano yasya taṃ praśāntamanasaṃ vṛttiśūnyatayā nirmanaskam | nirmanaskatve hetugarbhaṃ viśeṣaṇadvayaṃ śāntarajasaṃ akalmaṣamiti | śāntaṃ vikṣepakaṃ rajo yasya taṃ vikṣepaśūnyam | tathā na vidyate kalmaṣaṃ layahetustamo yasya tamakalmaṣaṃ layaśūnyam | śāntarajasamityanenaiva tamoguṇopalakṣaṇe' kalmaṣaṃ saṃsārahetudharmādharmādivarjitam
iti | brahmabhūtaṃ brahmaiva sarvamiti niścayena samaṃ brahma prāptaṃ jīvanmuktamenaṃ yoginam | evamuktena prakāreṇeti śrīdharaḥ | uttamaṃ niratiśayaṃ sukhamupaityupagacchati | manastadvṛttyorabhāve suṣuptau svarūpasukhāvirbhāvaprasiddhiṃ dyotayati hiśabdaḥ | tathā ca prāgvyākhyātaṃ sukhamātyantikaṃ yattadityatra ||27||

The Sārārthavarṣiṇī commentary by Viśvanātha

tataśca pūrvavadeva tasya samādhisukhaṃ syādityāha praśānteti | sukhaṃ kartṛ yoginamupaiti prāpnoti |

The Gītābhūṣaṇa commentary by Baladeva

evaṃ prayatamānasya pūrvavadeva samādhisukhaṃ syādityāha praśānteti | praśāntamātmanyacalaṃ mano yasya tam | ataevākalmaṣaṃ dagdhaprāktanasūkṣmadoṣam | ataeva śāntarajasam | brahmabhūtaṃ sākṣātkṛtaviviktāvirbhāvitāṣṭaguṇakātmasvarūpaṃ yoginaṃ pratyuttamamātmānubhavarūpaṃ mahatsukhaṃ kartā svayamevopaiti ||27||

__________________________________________________________

Like what you read? Consider supporting this website: