Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

saptāhapūraṃ saṃbuddho bodhiṃ buddhitvā uttamāṃ |
āsanāto na utthesi sarvalokasya cetiyo || 1 ||
[Analyze grammar]

devakoṭīsahasrāṇi gagaṇasmiṃ samāgatā |
puṣpavarṣaṃ pravarṣensuḥ saptarātram anūnakaṃ || 2 ||
[Analyze grammar]

utpalāṃ padumāṃ divyāṃ puṇḍarīkāṃ manoramāṃ |
sahasrapatrāṃ rucirāṃ tatra devā pravarṣati || 3 ||
[Analyze grammar]

māraś ca durmanā āsi kāṇḍena likhate mahīṃ |
jito smi devadevena śākyasiṃhena tāyinā || 4 ||
[Analyze grammar]

trayastriṃśā ca yāmā ca tuṣitā ye ca nirmitā |
paranirmitā devā ca kāmadhātupratiṣṭhitā || 5 ||
[Analyze grammar]

lohitaṃ candanaṃ divyaṃ aguruṃ tatha campakaṃ |
divyā ca puṣpavarṣāṇi antarīkṣāto okire || 6 ||
[Analyze grammar]

divyaṃ ca ratanacūrṇaṃ antarīkṣāto osire |
akṣamātrāhi dhārāhi buddhakṣetraṃ spharī imaṃ || 7 ||
[Analyze grammar]

brahmakoṭīsahasrāṇi gaganasmiṃ samāgatā |
varṣaṃti sūkṣmaṃ cūrṇaṃ hi divyaṃ lohitacaṃdanaṃ || 8 ||
[Analyze grammar]

bhūmyāṃ devāṃ upādāya śuddhāvāsāṃ svayaṃprabhāṃ |
eṣā paraṃparā āsi devatāhi parisphuṭā || 9 ||
[Analyze grammar]

chattradhvajapatākāhi antarīkṣaṃ parisphuṭaṃ |
karonti pūjanāṃ śreṣṭhāṃ saṃbuddhasya śirīmato || 10 ||
[Analyze grammar]

ābhā ca vipulā muktā buddhakṣetraṃ parisphuṭaṃ |
bhavāgralokadhātūyo agniśubhrā va tiṣṭhati || 11 ||
[Analyze grammar]

praśāntā nirayā āsi buddharaśmibhi sarvaśo |
śītībhūtā ca aṃgāni sarve ca sukhitā abhūt || 12 ||
[Analyze grammar]

yeṣāṃ nairayikaṃ duḥkhaṃ parikṣīṇaṃ tad anantaraṃ |
nirayeṣu cyavitvāna deveṣu upapadyiṣu || 13 ||
[Analyze grammar]

saṃjīve kālasūtre ca tapane ca pratāpane |
praśānto raurave agnir lokanāthasya raśmibhiḥ || 14 ||
[Analyze grammar]

avīcyām atha saṃghāte pratyekanirayeṣu ca |
praśānto sarvaśo agnir lokanāthasya raśmibhiḥ || 15 ||
[Analyze grammar]

yāvantā lokadhātūṣu pratyekanirayā abhūt |
praśānto sarvaśo agnir lokanāthasya raśmibhiḥ || 16 ||
[Analyze grammar]

ye ca tiracchānayonīyaṃ mānsarudhirabhojanā |
maitrāya sphuṭa buddhena na hiṃsanti parasparaṃ || 17 ||
[Analyze grammar]

chattradhvajapatākābhiḥ bodhivṛkṣo alaṃkṛto |
kūṭāgārehi saṃchanno devaputrehi nirmito || 18 ||
[Analyze grammar]

khaṇḍakāntārakā pi ca śarkarasikatā pi ca |
samantā bodhimaṇḍāto heṣṭā bhūmau pratiṣṭhitā || 19 ||
[Analyze grammar]

ratnāmayīye bhūmīye bodhimaṇḍaṃ parisphuṭo |
yā nābhi buddhakṣetrasya devaputrehi nirmitā || 20 ||
[Analyze grammar]

devaputrasahasrāṇi dharaṇīye pratiṣṭhitā |
dhūpanetrāṃ grahetvāna pūjayanti lokanāyakaṃ || 21 ||
[Analyze grammar]

heṣṭā ca dharaṇī sarvā padmehi ca parisphuṭā |
jāmbunadasuvarṇasya buddhatejena udgatā || 22 ||
[Analyze grammar]

ye cāpi vyādhiduḥkhārttā alenā aparāyaṇā |
arogā sukhitā bhūtā buddharaśmiparisphuṭā || 23 ||
[Analyze grammar]

jātyandhā rūpā paśyensu labdhvā cakṣuṃ viśāradaṃ |
parasparaṃ cālapensuḥ bodhiprāptasya tāyino || 24 ||
[Analyze grammar]

rāgaś cāpy api ca doṣo mohaś ca antakīkṛtaḥ |
yaṃ kālaṃ śākyasiṃhena prāptā bodhi maharṣiṇā || 25 ||
[Analyze grammar]

prāsādā ca vimānā ca kūṭāgārā manoramā |
sarve tatomukhā āsi bodhisatvasya tāyino || 26 ||
[Analyze grammar]

yāvanto buddhakṣetrasmiṃ naranārī ca kinnarā |
sarve tatomukhā āsi yena bodhi maharṣiṇaḥ || 27 ||
[Analyze grammar]

devatā devaputrāś ca devakanyā ca śobhanā |
sarve tatomukhā āsi yena so puruṣottamaḥ || 28 ||
[Analyze grammar]

nāgāś cāpy atha gandharvā yakṣā kumbhāṇḍarākṣasā |
sarve tatomukhā āsi yena bodhi maharṣiṇo || 29 ||
[Analyze grammar]

dārakā dārikā caiva śayyāyaṃ avaropitā |
tatomukhā saṃsthihaṃsu yena bodhi maharṣiṇo || 30 ||
[Analyze grammar]

ye cāpy ābharaṇā divyā viśiṣṭā ratanāmayā |
ābaddhā āsi devānāṃ sarve tatomukhā abhū || 31 ||
[Analyze grammar]

nāgānāṃ atha yakṣāṇāṃ piśācarākṣasāna ca |
abhū ābharaṇā sarve yena bodhi niriṃgitā || 32 ||
[Analyze grammar]

devānām atha nāgānāṃ yakṣāṇāṃ rākṣasāna ca |
tatomukhā vimānābhū yena bodhi maharṣiṇo || 33 ||
[Analyze grammar]

nūpurā valayā caiva atha vā pārihārakā |
bodhiprāptasya buddhasya yena bodhi niriṃgitā || 34 ||
[Analyze grammar]

valaṃjitā ca niṣkāni kaṇṭhe hārā ca śobhanā |
ābaddhakā manuṣyāṇāṃ yena bodhi niriṃgitā || 35 ||
[Analyze grammar]

muktāhārā ca ābaddhā citrā ca maṇikuṇḍalā |
oguṇṭhikā mudrikā ca yena bodhi niriṃgitā || 36 ||
[Analyze grammar]

yāvanti buddhakṣetrasmiṃ satvadhātū acintiyā |
jānantā ca ajānantā yena bodhi niriṃgitā || 37 ||
[Analyze grammar]

vātā ca śītalā vāye maṃjugandhā manoramā |
samantā bodhikṣetrasmiṃ bodhiprāptasya tāyino || 38 ||
[Analyze grammar]

ekaputrasmiṃ yaṃ premnaṃ śuśrūṣā ca pratiṣṭhitā |
mātāpitṝṇāṃ iṣṭasmiṃ evaṃ āsīt tad anantaraṃ || 39 ||
[Analyze grammar]

yāvanti buddhakṣetrasmiṃ devā nāgā ca mānuṣā |
asurā ca kinnarā yakṣā sarve paśyanti nāyakaṃ || 40 ||
[Analyze grammar]

dhūpanetrāṃ grahetvāna sarve tena sukhasthitā |
pūjenti lokapradyotaṃ bodhimaṇḍe pratiṣṭhitaṃ || 41 ||
[Analyze grammar]

aṃjalīhi namasyanti gāthāhi ca stavanti te |
pūjāṃ karonti buddhasya bodhimaṇḍe pratiṣṭhitā || 42 ||
[Analyze grammar]

sarve āsannaṃ paśyanti lokanāthaṃ prabhaṃkaraṃ |
na kaścid dūre saṃjāne vyāmamātre yathā sthitaṃ || 43 ||
[Analyze grammar]

na kaścit pṛṣṭhato buddhaṃ lokadhātūya paśyati |
sarvadiśā hi buddhasya samantā paśyati mukhaṃ || 44 ||
[Analyze grammar]

vāmadakṣiṇapārśvena na kaścil lokanāyakaṃ |
saṃjānati mahāvīraṃ sarve paśyanti saṃmukhaṃ || 45 ||
[Analyze grammar]

dhūpanaṃ buddhakṣetrasmiṃ dhūpitaṃ ca tad anantaraṃ |
samantā buddhakṣetrāṇāṃ gandhena koṭiyo sphuṭā || 46 ||
[Analyze grammar]

na śakyaṃ gaṇanāṃ kartuṃ ettiyā satvakoṭiyo |
paśyitvā śiriṃ buddhasya ye bodhim abhiprasthitāḥ || 47 ||
[Analyze grammar]

tṛṇā ca ye kecid asti auṣadhīyo vanaspati |
sarve tatomukhā āsi yena bodhi maharṣiṇo || 48 ||
[Analyze grammar]

ko imāṃ edṛśāṃ dharmaṃ lokanāthena deśitāṃ |
śruṇitvā na siyā tuṣṭo anyatra mārapakṣikāt || 49 ||
[Analyze grammar]

na śakyā sarvam ākhyātuṃ vācāya ṛddhibhāṣataḥ |
yā śirī āsi buddhasya bodhiprāptasya tāyino || 50 ||
[Analyze grammar]

yehi ca dṛṣṭo saṃbuddho bodhimaṇḍe pratiṣṭhitaḥ |
pūjitaś ca mahāvīro te śrutvā tuṣṭa paṇḍitā || 51 ||
[Analyze grammar]

śīlaskandhena acchidrā ye ca bhikṣū pratiṣṭhitā |
teṣāṃ śrutvā idaṃ sūtraṃ mahāharṣaṃ janeṣyati || 52 ||
[Analyze grammar]

bhadrakakṣāntisaurabhyasaṃpannā adīnamānasā |
arthikā buddhajñānena teṣāṃ tuṣṭir bhaviṣyati || 53 ||
[Analyze grammar]

ye hi āśvāsitā satvā moceṣyāmi upadrutā |
buddhitvam uttamāṃ bodhiṃ teṣān tuṣṭir bhaviṣyati || 54 ||
[Analyze grammar]

yehi te purimā buddhā satkṛtā dvipadottamā |
te idaṃ sūtraṃ śrutvāna teṣān tuṣṭir bhaviṣyati || 55 ||
[Analyze grammar]

harṣitā yehi te satvā annapānena tarpitā |
te pīdaṃ sūtraṃ śrutvāna buddhe kāhinti gauravaṃ || 56 ||
[Analyze grammar]

yehi te adhanā satvā dhanena abhicchāditā |
te idaṃ śrutvāna sūtraṃ buddhe kāhinti gauravaṃ || 57 ||
[Analyze grammar]

yehi ca pūrvabuddhānāṃ cetiyā māpitā śubhā |
udviddhā varaprāsādā te khu bhaviṣyanti prīṇitā || 58 ||
[Analyze grammar]

yehi pralujyanto saddharmo lokanāthāna dhārito |
tyajitvā lābhasatkāraṃ te khu bheṣyanti prīṇitāḥ || 59 ||
[Analyze grammar]

ye te asaṃskṛtāyuś ca daṇḍakarmehi varjitā |
urasā lokanāthasya te khu bheṣyanti harṣitā || 60 ||
[Analyze grammar]

ye te maitreyaṃ saṃbuddhaṃ paśyitvā dvipadottamaṃ |
kāhinti vipulāṃ pūjāṃ teṣāṃ harṣā bhaviṣyati || 61 ||
[Analyze grammar]

ye te siṃhaṃ mahānāgaṃ paśyitvā lokacetiyaṃ |
kāhinti vipulāṃ pūjāṃ teṣāṃ harṣo bhaviṣyati || 62 ||
[Analyze grammar]

ketusya lokanāthasya ye kariṣyanti pūjanāṃ |
arthikā buddhajñānena teṣāṃ harṣo bhaviṣyati || 63 ||
[Analyze grammar]

pradyotasya ca buddhasya ye kariṣyanti pūjanāṃ |
arthikā buddhajñānena teṣāṃ harṣo bhaviṣyati || 64 ||
[Analyze grammar]

jyotīvaraṃ ca ye buddhaṃ paśyitvā aparājitaṃ |
mahatīṃ pūjāṃ kāhinti teṣāṃ harṣo bhaviṣyati || 65 ||
[Analyze grammar]

sunetraṃ lokapradyotaṃ dṛṣṭvā ye satkariṣyati |
arcamānāya pūjāya teṣāṃ harṣo bhaviṣyati || 66 ||
[Analyze grammar]

dvau buddhau kusumanāmau lokanāthau tathāgatau |
ye dṛṣṭvā satkariṣyanti teṣāṃ harṣo bhaviṣyati || 67 ||
[Analyze grammar]

meruṃ ca dvipadaśreṣṭhaṃ saṃbuddhaṃ vadatāṃ varaṃ |
ye dṛṣṭvā satkariṣyanti teṣāṃ harṣo bhaviṣyati || 68 ||
[Analyze grammar]

puṣpaṃ ye cāgrasaṃbuddhaṃ paśyitvā dvipadottamaṃ |
kāhinti paramāṃ pūjāṃ teṣāṃ harṣo bhaviṣyati || 69 ||
[Analyze grammar]

caturṇāṃ ca narendrāṇāṃ ye saṃghaṃ satkariṣyati |
imasmiṃ bhadrakalpasmiṃ te udagrā bhaviṣyati || 70 ||
[Analyze grammar]

ye gṛddhā lābhasatkāre jihmavijñānaniśritā |
bahvicchā taṃ śruṇitvāna teṣāṃ trāso bhaviṣyati || 71 ||
[Analyze grammar]

ye ca saṃgaṇikārāmā gaṇavāse pratiṣṭhitā |
vivekaṃ śrutvā buddhena teṣāṃ ca saumanasyatā || 72 ||
[Analyze grammar]

ye ca duḥśīla śrutvāna evaṃ buddhena bhāṣitaṃ |
natā lokapradīpasmiṃ tīvraṃ kāhinti gauravaṃ || 73 ||
[Analyze grammar]

ye te vyākṛtā buddhena bodhisatvā anāgatā |
sūratā sukhasaṃvāsā teṣāṃ tuṣṭir bhaviṣyati || 74 ||
[Analyze grammar]

yeṣāṃ vivartanā nāsti buddhajñānāto sarvaśaḥ |
te idaṃ sūtraṃ śrutvāna bhaviṣyanti sukhitā narāḥ || 75 ||
[Analyze grammar]

ye hi purimabuddha satvasārā gurukṛtā satkṛtā pūjitā narendrā |
praṇatamanā śiṣṭa buddhajñāne naravaravarṇa śruṇitva tuṣṭa bhonti || 76 ||
[Analyze grammar]

yeṣām avikalā samanta śraddhā varaguṇakoṭiśatehi ye upetā |
ye ca dhārayi dharma lujjamānaṃ muditamanā sugatasya śāsanasmiṃ || 77 ||
[Analyze grammar]

ye ca acapalā anuddhatā ca amukharā abhū akīrṇavācā |
susakhilavācā na mānupetā jinavaravarṇa śruṇitva tuṣṭa bhonti || 78 ||
[Analyze grammar]

yeṣām aparityaktaṃ buddhajñānaṃ evaṃ virajā anantatulyabodhi |
ye ca vrataṃ caranti apramatta jinavarajñāna śruṇitvā tuṣṭa bhonti || 79 ||
[Analyze grammar]

kāmaṃ tvaṃ durmano tāta puruṣaṃ ānayāmy ahaṃ |
rāgapāśehi baṃdhitvā araṇyādiva kuṃjaraṃ |
prabandhitvāna ānemi vaśiko te bhaviṣyati || 80 ||
[Analyze grammar]

arahāṃ sugato loke na rāgeṇa suvānayo |
viṣayo me atikrānto tasmāc chocāmy ahaṃ bhṛśaṃ || 81 ||
[Analyze grammar]

kathaṃvihārī bahulīha bhikṣu paṃcoghatīrṇo taratīha ṣaṣṭaṃ |
kathaṃdhyāyī bahulī kāmasaṃjñā paribāhito bhavati alabdhagāḍhā || 82 ||
[Analyze grammar]

aññāya dharmaṃ avitarkadhyāyī no rajyate no saratīha thīnaṃ |
evaṃvihārī bahulīha bhikṣu paṃcoghatīrṇo taratīha ṣaṣṭaṃ || 83 ||
[Analyze grammar]

praśrabdhakāyo suvimuktacitto smṛtimānakopyo apanītamāno |
avaṃdhyāyī bahulī kāmasaṃjñā paribāhito bhavati alabdhagāḍhā || 84 ||
[Analyze grammar]

sokābhitunno va vanasmiṃ dhyāyasi citāya jīvaṃ abhiprārthayanto |
āsādya grāmyā na karoṣi sākhyaṃ kasmāj jane na karoṣi sākhyaṃ || 85 ||
[Analyze grammar]

śokasya mūlaṃ parikhanya sarvaṃ sarvaṃ prahāya bhavalobham āpsye |
arthasya prāptiṃ hṛdayasya śāntiṃ dhyānānuyukto sukhasārabuddhiḥ |
tasmāj jane na karomi sākhyaṃ sākhyaṃ na saṃvidyate tena asme || 86 ||
[Analyze grammar]

ācchetva tṛṣṇāṃ guṇasaṃpracārī bahv atra raktā kariṣyanti cchandaṃ |
bahuṃ vatāyaṃ janatāṃ suvedha ācchetva + + + + + + mṛtyurājño |
nayiṣyati acyutapadam aśokaṃ || 87 ||
[Analyze grammar]

giriṃ nakhehi khanatha ayo dantehi khādatha |
parvataṃ śirasā hanatha agāḍhe gāḍham eṣatha |
kimu anvetha pāpīyo api buddhāsūyā sadā || 88 ||
[Analyze grammar]

adya me vadhaṃ pi tāta na rāgeṇa sa āniye |
viṣayaṃ me atikrāntaḥ tasmāc chocāmy ahaṃ bhṛśaṃ || 89 ||
[Analyze grammar]

ihāgatā harṣayantī tantrī ca aratī ratī |
tā praṇude mahāvīro tūlaṃ bhrāntaṃ va mārutaṃ || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 90

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: